Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-203

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
योगं मे परमं तात मोक्षस्य वद भारत ।
तमहं तत्त्वतो ज्ञातुमिच्छामि वदतां वर ॥१॥
1. yudhiṣṭhira uvāca ,
yogaṁ me paramaṁ tāta mokṣasya vada bhārata ,
tamahaṁ tattvato jñātumicchāmi vadatāṁ vara.
1. yudhiṣṭhiraḥ uvāca yogam me paramam tāta mokṣasya vada
bhārata tam aham tattvataḥ jñātum icchāmi vadatām vara
1. yudhiṣṭhiraḥ uvāca tāta bhārata vadatām vara me mokṣasya
paramam yogam vada aham tat tattvataḥ jñātum icchāmi
1. Yudhiṣṭhira said: 'O dear one (tāta), O Bhārata, tell me about the supreme discipline (yoga) for liberation (mokṣa). I wish to know that in its true essence, O best among speakers.'
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ॥२॥
2. bhīṣma uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
saṁvādaṁ mokṣasaṁyuktaṁ śiṣyasya guruṇā saha.
2. bhīṣmaḥ uvāca atra api udāharanti imam itihāsam
purātanam saṃvādam mokṣasaṃyuktam śiṣyasya guruṇā saha
2. bhīṣmaḥ uvāca atra api imam purātanam itihāsam
mokṣasaṃyuktam saṃvādam śiṣyasya guruṇā saha udāharanti
2. Bhīṣma said: 'Regarding this (topic), they also narrate this ancient story (itihāsa) - a dialogue concerning liberation (mokṣa) between a disciple and a teacher (guru).'
कश्चिद्ब्राह्मणमासीनमाचार्यमृषिसत्तमम् ।
शिष्यः परममेधावी श्रेयोर्थी सुसमाहितः ।
चरणावुपसंगृह्य स्थितः प्राञ्जलिरब्रवीत् ॥३॥
3. kaścidbrāhmaṇamāsīnamācāryamṛṣisattamam ,
śiṣyaḥ paramamedhāvī śreyorthī susamāhitaḥ ,
caraṇāvupasaṁgṛhya sthitaḥ prāñjalirabravīt.
3. kaścit brāhmaṇam āsīnam ācāryam
ṛṣisattamam śiṣyaḥ paramamedhāvī
śreyorthī susamāhitaḥ caraṇau
upasaṃgṛhya sthitaḥ prāñjaliḥ abravīt
3. paramamedhāvī śreyorthī susamāhitaḥ
śiṣyaḥ kaścit āsīnam ācāryam
ṛṣisattamam brāhmaṇam caraṇau
upasaṃgṛhya sthitaḥ prāñjaliḥ abravīt
3. A certain highly intelligent disciple, desiring spiritual welfare and deeply composed, approached a seated Brahmin, who was a preceptor and the best among sages. Having clasped his feet, he stood with folded hands and spoke.
उपासनात्प्रसन्नोऽसि यदि वै भगवन्मम ।
संशयो मे महान्कश्चित्तन्मे व्याख्यातुमर्हसि ॥४॥
4. upāsanātprasanno'si yadi vai bhagavanmama ,
saṁśayo me mahānkaścittanme vyākhyātumarhasi.
4. upāsanāt prasannaḥ asi yadi vai bhagavan mama
saṃśayaḥ me mahān kaścit tat me vyākhyātum arhasi
4. bhagavan yadi vai upāsanāt mama prasannaḥ asi me
mahān kaścit saṃśayaḥ tat me vyākhyātum arhasi
4. O Lord, if indeed you are pleased by my devotion (upāsanā), then you ought to explain a certain great doubt that I have to me.
कुतश्चाहं कुतश्च त्वं तत्सम्यग्ब्रूहि यत्परम् ।
कथं च सर्वभूतेषु समेषु द्विजसत्तम ।
सम्यग्वृत्ता निवर्तन्ते विपरीताः क्षयोदयाः ॥५॥
5. kutaścāhaṁ kutaśca tvaṁ tatsamyagbrūhi yatparam ,
kathaṁ ca sarvabhūteṣu sameṣu dvijasattama ,
samyagvṛttā nivartante viparītāḥ kṣayodayāḥ.
5. kutaḥ ca aham kutaḥ ca tvam tat samyak
brūhi yat param katham ca
sarvabhūteṣu sameṣu dvijasattama samyakvṛttāḥ
nivartante viparītāḥ kṣayodayāḥ
5. dvijasattama aham kutaḥ ca tvam kutaḥ
ca yat param tat samyak brūhi ca
katham sarvabhūteṣu sameṣu samyakvṛttāḥ
nivartante viparītāḥ kṣayodayāḥ
5. O best among the twice-born (dvijasattama), tell me clearly what is supreme (param): from where do I originate, and from where do you? And how is it that among all beings, which are equal, righteous conduct (samyakvṛttāḥ) ceases, while its opposite, subject to decline and rise (kṣayodayāḥ), persists?
वेदेषु चापि यद्वाक्यं लौकिकं व्यापकं च यत् ।
एतद्विद्वन्यथातत्त्वं सर्वं व्याख्यातुमर्हसि ॥६॥
6. vedeṣu cāpi yadvākyaṁ laukikaṁ vyāpakaṁ ca yat ,
etadvidvanyathātattvaṁ sarvaṁ vyākhyātumarhasi.
6. vedeṣu ca api yat vākyam laukikam vyāpakam ca yat
etat vidvan yathātattvam sarvam vyākhyātum arhasi
6. vidvan vedeṣu ca api yat vākyam ca yat laukikam
vyāpakam etat sarvam yathātattvam vyākhyātum arhasi
6. And whatever teaching is found in the Vedas, as well as whatever is worldly and universally applicable – all of this, O learned one, you ought to explain according to its true nature (yathātattvam).
गुरुरुवाच ।
शृणु शिष्य महाप्राज्ञ ब्रह्मगुह्यमिदं परम् ।
अध्यात्मं सर्वभूतानामागमानां च यद्वसु ॥७॥
7. gururuvāca ,
śṛṇu śiṣya mahāprājña brahmaguhyamidaṁ param ,
adhyātmaṁ sarvabhūtānāmāgamānāṁ ca yadvasu.
7. guruḥ uvāca śṛṇu śiṣya mahāprājña brahmaguhyam idam
param adhyātmam sarvabhūtānām āgamānām ca yat vasu
7. guruḥ uvāca śiṣya mahāprājña śṛṇu idam param brahmaguhyam
adhyātmam sarvabhūtānām āgamānām ca yat vasu
7. The Guru said: 'Listen, O greatly wise disciple, this is the supreme and profound secret of Brahman (brahman), the inner nature (adhyātma) of all beings, and the essence (vasu) of the scriptures (āgama).'
वासुदेवः सर्वमिदं विश्वस्य ब्रह्मणो मुखम् ।
सत्यं दानमथो यज्ञस्तितिक्षा दम आर्जवम् ॥८॥
8. vāsudevaḥ sarvamidaṁ viśvasya brahmaṇo mukham ,
satyaṁ dānamatho yajñastitikṣā dama ārjavam.
8. vāsudevaḥ sarvam idam viśvasya brahmaṇaḥ mukham
satyam dānam atho yajñaḥ titikṣā damaḥ ārjavam
8. vāsudevaḥ sarvam idam viśvasya brahmaṇaḥ mukham
satyam dānam atho yajñaḥ titikṣā damaḥ ārjavam
8. Vāsudeva is all this (universe). He is the chief aspect of the universe and of the Absolute (Brahman). Truth, giving (dāna), and also Vedic ritual (yajña), forbearance, self-control, and straightforwardness (ārjavam) are also He.
पुरुषं सनातनं विष्णुं यत्तद्वेदविदो विदुः ।
सर्गप्रलयकर्तारमव्यक्तं ब्रह्म शाश्वतम् ।
तदिदं ब्रह्म वार्ष्णेयमितिहासं शृणुष्व मे ॥९॥
9. puruṣaṁ sanātanaṁ viṣṇuṁ yattadvedavido viduḥ ,
sargapralayakartāramavyaktaṁ brahma śāśvatam ,
tadidaṁ brahma vārṣṇeyamitihāsaṁ śṛṇuṣva me.
9. puruṣam sanātanam viṣṇum yat tat
vedavidaḥ viduḥ sargapralayakartāram
avyaktam brahma śāśvatam tat idam
brahma vārṣṇeya itihāsam śṛṇuṣva me
9. vārṣṇeya me itihāsam śṛṇuṣva yat
tat vedavidaḥ puruṣam sanātanam viṣṇum
sargapralayakartāram avyaktam
brahma śāśvatam viduḥ tat idam brahma
9. That which the knowers of the Vedas understand as the eternal (sanātana) cosmic person (puruṣa), Vishnu, who is the creator and destroyer of all existence, the unmanifest, the everlasting Absolute (Brahman) – this very Absolute (Brahman), O Vārṣṇeya, listen to this epic account (itihāsa) from me.
ब्राह्मणो ब्राह्मणैः श्राव्यो राजन्यः क्षत्रियैस्तथा ।
माहात्म्यं देवदेवस्य विष्णोरमिततेजसः ।
अर्हस्त्वमसि कल्याण वार्ष्णेयं शृणु यत्परम् ॥१०॥
10. brāhmaṇo brāhmaṇaiḥ śrāvyo rājanyaḥ kṣatriyaistathā ,
māhātmyaṁ devadevasya viṣṇoramitatejasaḥ ,
arhastvamasi kalyāṇa vārṣṇeyaṁ śṛṇu yatparam.
10. brāhmaṇaḥ brāhmaṇaiḥ śrāvyaḥ rājanyaḥ
kṣatriyaiḥ tathā māhātmyam devadevasya
viṣṇoḥ amitatejasaḥ arhaḥ tvam
asi kalyāṇa vārṣṇeyam śṛṇu yat param
10. kalyāṇa tvam arhaḥ asi yat param
vārṣṇeyam śṛṇu māhātmyam devadevasya
viṣṇoḥ amitatejasaḥ brāhmaṇaḥ brāhmaṇaiḥ
śrāvyaḥ rājanyaḥ kṣatriyaiḥ tathā
10. This divine glory (māhātmya) of Vishnu, the God of gods, whose splendor is immeasurable, should be heard by a Brahmin from Brahmins, and similarly by a Kṣatriya from Kṣatriyas. You, O fortunate one (kalyāṇa), are indeed worthy; therefore, listen to this supreme (param) Vārṣṇeya teaching.
कालचक्रमनाद्यन्तं भावाभावस्वलक्षणम् ।
त्रैलोक्यं सर्वभूतेषु चक्रवत्परिवर्तते ॥११॥
11. kālacakramanādyantaṁ bhāvābhāvasvalakṣaṇam ,
trailokyaṁ sarvabhūteṣu cakravatparivartate.
11. kālacakram anādyantam bhāvābhāvasvalakṣaṇam
trailokyam sarvabhūteṣu cakravat parivartate
11. kālacakram anādyantam bhāvābhāvasvalakṣaṇam
trailokyam sarvabhūteṣu cakravat parivartate
11. The wheel of time (kālacakra) is without beginning or end, characterized by its nature of appearance and disappearance. The three worlds (trailokya), containing all beings, revolve like a wheel.
यत्तदक्षरमव्यक्तममृतं ब्रह्म शाश्वतम् ।
वदन्ति पुरुषव्याघ्रं केशवं पुरुषर्षभम् ॥१२॥
12. yattadakṣaramavyaktamamṛtaṁ brahma śāśvatam ,
vadanti puruṣavyāghraṁ keśavaṁ puruṣarṣabham.
12. yat tat akṣaram avyaktam amṛtam brahma śāśvatam
vadanti puruṣavyāghram keśavam puruṣarṣabham
12. vadanti keśavam puruṣavyāghram puruṣarṣabham
yat tat akṣaram avyaktam amṛtam śāśvatam brahma
12. Sages declare Keśava, the foremost among men, to be that imperishable, unmanifest, immortal, and eternal supreme reality (brahman).
पितॄन्देवानृषींश्चैव तथा वै यक्षदानवान् ।
नागासुरमनुष्यांश्च सृजते परमोऽव्ययः ॥१३॥
13. pitṝndevānṛṣīṁścaiva tathā vai yakṣadānavān ,
nāgāsuramanuṣyāṁśca sṛjate paramo'vyayaḥ.
13. pitṝn devān ṛṣīn ca eva tathā vai yakṣadānavān
nāgāsuramanuṣyān ca sṛjate paramaḥ avyayaḥ
13. paramaḥ avyayaḥ sṛjate pitṝn devān ṛṣīn ca
eva tathā vai yakṣadānavān nāgāsuramanuṣyān ca
13. The supreme, imperishable being creates ancestors, gods, and sages, and similarly, Yakṣas, Dānavas, Nāgas, Asuras, and humans.
तथैव वेदशास्त्राणि लोकधर्मांश्च शाश्वतान् ।
प्रलये प्रकृतिं प्राप्य युगादौ सृजते प्रभुः ॥१४॥
14. tathaiva vedaśāstrāṇi lokadharmāṁśca śāśvatān ,
pralaye prakṛtiṁ prāpya yugādau sṛjate prabhuḥ.
14. tathā eva vedaśāstrāṇi lokadharmān ca śāśvatān
pralaye prakṛtim prāpya yugādau sṛjate prabhuḥ
14. prabhuḥ pralaye prakṛtim prāpya yugādau tathā
eva vedaśāstrāṇi śāśvatān lokadharmān ca sṛjate
14. Similarly, the Lord (prabhu), having returned to primordial nature (prakṛti) at the time of dissolution, then creates the Vedic scriptures and the eternal natural laws (dharma) of the world at the beginning of a new age.
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा ब्रह्माहरात्रिषु ॥१५॥
15. yathartuṣvṛtuliṅgāni nānārūpāṇi paryaye ,
dṛśyante tāni tānyeva tathā brahmāharātriṣu.
15. yathā ṛtuṣu ṛtuliṅgāni nānārūpāṇi paryaye
dṛśyante tāni tāni eva tathā brahma aharātriṣu
15. yathā nānārūpāṇi ṛtuliṅgāni ṛtuṣu paryaye tāni
tāni eva dṛśyante tathā brahma aharātriṣu
15. Just as various seasonal characteristics appear successively in the seasons, and those same forms are seen again, so too does the cosmic creative principle (brahma) manifest through alternating cosmic days and nights.
अथ यद्यद्यदा भावि कालयोगाद्युगादिषु ।
तत्तदुत्पद्यते ज्ञानं लोकयात्राविधानजम् ॥१६॥
16. atha yadyadyadā bhāvi kālayogādyugādiṣu ,
tattadutpadyate jñānaṁ lokayātrāvidhānajam.
16. atha yat yat yadā bhāvi kālayogāt yugādiṣu
tat tat utpadyate jñānam lokayātrāvidhānajam
16. atha yugādiṣu kālayogāt yat yat yadā bhāvi
tat tat lokayātrāvidhānajam jñānam utpadyate
16. Now, whatever is destined to occur at any particular time, in the various epochs, by the conjunction of time, precisely that knowledge which arises from the established order of worldly conduct (lokayātrā) comes into being.
युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः ।
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ॥१७॥
17. yugānte'ntarhitānvedānsetihāsānmaharṣayaḥ ,
lebhire tapasā pūrvamanujñātāḥ svayaṁbhuvā.
17. yugānte antarhitān vedān setihāsān maharṣayaḥ
lebhire tapasā pūrvam anujñātāḥ svayambhuvā
17. pūrvam svayambhuvā anujñātāḥ maharṣayaḥ yugānte
antarhitān setihāsān vedān tapasā lebhire
17. At the end of an epoch, the great sages, having been authorized previously by Svayambhū (Brahma), recovered by their asceticism (tapas) the Vedas, along with the Itihāsas (historical narratives), which had been concealed.
वेदविद्वेद भगवान्वेदाङ्गानि बृहस्पतिः ।
भार्गवो नीतिशास्त्रं च जगाद जगतो हितम् ॥१८॥
18. vedavidveda bhagavānvedāṅgāni bṛhaspatiḥ ,
bhārgavo nītiśāstraṁ ca jagāda jagato hitam.
18. vedavit veda bhagavān vedāṅgāni bṛhaspatiḥ
bhārgavaḥ nītiśāstram ca jagāda jagataḥ hitam
18. bhagavān vedavit veda bṛhaspatiḥ vedāṅgāni ca
bhārgavaḥ jagataḥ hitam nītiśāstram jagāda
18. The venerable knower of the Vedas knew the Veda. Bṛhaspati knew the Vedāṅgas (limbs of the Vedas). And Bhārgava taught the science of polity (nītiśāstra) for the welfare of the world.
गान्धर्वं नारदो वेदं भरद्वाजो धनुर्ग्रहम् ।
देवर्षिचरितं गार्ग्यः कृष्णात्रेयश्चिकित्सितम् ॥१९॥
19. gāndharvaṁ nārado vedaṁ bharadvājo dhanurgraham ,
devarṣicaritaṁ gārgyaḥ kṛṣṇātreyaścikitsitam.
19. gāndharvam nāradaḥ vedam bharadvājaḥ dhanurgraham
devarṣicaritam gārgyaḥ kṛṣṇātreyaḥ cikitsitam
19. nāradaḥ gāndharvam vedam bharadvājaḥ dhanurgraham
gārgyaḥ devarṣicaritam kṛṣṇātreyaḥ cikitsitam
19. Nārada understood the Gāndharva Veda (related to music and arts). Bharadvāja knew archery. Gārgya comprehended the lives and deeds of the divine sages (devarṣis), and Kṛṣṇātreya mastered medicine.
न्यायतन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः ।
हेत्वागमसदाचारैर्यदुक्तं तदुपास्यते ॥२०॥
20. nyāyatantrāṇyanekāni taistairuktāni vādibhiḥ ,
hetvāgamasadācārairyaduktaṁ tadupāsyate.
20. nyāyatantrāṇi anekāni taiḥ taiḥ uktāni vādibhiḥ
hetvāgamasadācāraiḥ yat uktam tat upāsyate
20. anekāni nyāyatantrāṇi taiḥ taiḥ vādibhiḥ uktāni
yat hetvāgamasadācāraiḥ uktam tat upāsyate
20. Many systems of logic (nyāya-tantra) have been expounded by various proponents. However, that which is taught through sound reasoning, sacred scriptures, and virtuous conduct (sadācāra) is truly to be followed.
अनाद्यं यत्परं ब्रह्म न देवा नर्षयो विदुः ।
एकस्तद्वेद भगवान्धाता नारायणः प्रभुः ॥२१॥
21. anādyaṁ yatparaṁ brahma na devā narṣayo viduḥ ,
ekastadveda bhagavāndhātā nārāyaṇaḥ prabhuḥ.
21. anādyam yat param brahma na devāḥ na ṛṣayaḥ viduḥ
ekaḥ tat veda bhagavān dhātā nārāyaṇaḥ prabhuḥ
21. yat anādyam param brahma,
devāḥ na ṛṣayaḥ na viduḥ ekaḥ bhagavān dhātā nārāyaṇaḥ prabhuḥ tat veda
21. Neither the gods nor the sages truly comprehend that beginningless supreme reality (brahman). Only one knows that, the divine Lord (Bhagavān) Narayana, the creator and master.
नारायणादृषिगणास्तथा मुख्याः सुरासुराः ।
राजर्षयः पुराणाश्च परमं दुःखभेषजम् ॥२२॥
22. nārāyaṇādṛṣigaṇāstathā mukhyāḥ surāsurāḥ ,
rājarṣayaḥ purāṇāśca paramaṁ duḥkhabheṣajam.
22. nārāyaṇāt ṛṣigaṇāḥ tathā mukhyāḥ surāsurāḥ
rājarṣayaḥ purāṇāḥ ca paramam duḥkhabheṣajam
22. ṛṣigaṇāḥ tathā mukhyāḥ surāsurāḥ ca purāṇāḥ rājarṣayaḥ nārāyaṇāt [prabhavanti].
[Saḥ eva] paramam duḥkhabheṣajam [ca asti].
22. From Narayana originated the groups of sages, and likewise the chief gods and demons, and the ancient royal sages. He is also the supreme remedy for suffering (mokṣa).
पुरुषाधिष्ठितं भावं प्रकृतिः सूयते सदा ।
हेतुयुक्तमतः सर्वं जगत्संपरिवर्तते ॥२३॥
23. puruṣādhiṣṭhitaṁ bhāvaṁ prakṛtiḥ sūyate sadā ,
hetuyuktamataḥ sarvaṁ jagatsaṁparivartate.
23. puruṣādhiṣṭhitam bhāvam prakṛtiḥ sūyate sadā
hetuyuktam ataḥ sarvam jagat saṃparivartate
23. prakṛtiḥ puruṣādhiṣṭhitam bhāvam sadā sūyate ataḥ
sarvam jagat hetuyuktam [san] saṃparivartate
23. Primordial nature (prakṛti) constantly gives rise to all existing things (bhāva), which are presided over by the cosmic Person (puruṣa). Therefore, the entire universe, being subject to cause and effect, is perpetually in a state of flux and transformation.
दीपादन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः ।
प्रकृतिः सृजते तद्वदानन्त्यान्नापचीयते ॥२४॥
24. dīpādanye yathā dīpāḥ pravartante sahasraśaḥ ,
prakṛtiḥ sṛjate tadvadānantyānnāpacīyate.
24. dīpāt anye yathā dīpāḥ pravartante sahasraśaḥ
prakṛtiḥ sṛjate tadvat ānantyāt na apacīyate
24. yathā dīpāt anye dīpāḥ sahasraśaḥ pravartante
tadvat prakṛtiḥ sṛjate ānantyāt na apacīyate
24. Just as thousands of other lamps are lit from a single lamp, so too does primal nature (prakṛti) create, and because of its infinite capacity, it is not diminished.
अव्यक्तकर्मजा बुद्धिरहंकारं प्रसूयते ।
आकाशं चाप्यहंकाराद्वायुराकाशसंभवः ॥२५॥
25. avyaktakarmajā buddhirahaṁkāraṁ prasūyate ,
ākāśaṁ cāpyahaṁkārādvāyurākāśasaṁbhavaḥ.
25. avyaktakarmajā buddhiḥ ahaṅkāram prasūyate
ākāśam ca api ahaṅkārāt vāyuḥ ākāśasaṃbhavaḥ
25. avyaktakarmajā buddhiḥ ahaṅkāram prasūyate
ahaṅkārāt ca api ākāśam ākāśasaṃbhavaḥ vāyuḥ
25. The intellect (buddhi), born from the action of the unmanifest, gives rise to the ego (ahaṅkāra). And from the ego (ahaṅkāra), space (ākāśa) also arises; air (vāyu) is then born from space (ākāśa).
वायोस्तेजस्ततश्चापस्त्वद्भ्यो हि वसुधोद्गता ।
मूलप्रकृतयोऽष्टौ ता जगदेतास्ववस्थितम् ॥२६॥
26. vāyostejastataścāpastvadbhyo hi vasudhodgatā ,
mūlaprakṛtayo'ṣṭau tā jagadetāsvavasthitam.
26. vāyoḥ tejaḥ tataḥ ca āpaḥ tu adbhyaḥ hi vasudhā udgatā
mūlaprakṛtayaḥ aṣṭau tāḥ jagat etāsu avasthitam
26. vāyoḥ tejaḥ tataḥ ca āpaḥ tu adbhyaḥ hi vasudhā udgatā
tāḥ aṣṭau mūlaprakṛtayaḥ jagat etāsu avasthitam
26. From air (vāyu), fire (tejas) arises; and then from that, water (āpaḥ). Indeed, the earth (vasudhā) is produced from water (āpaḥ). These eight are the fundamental principles (prakṛti), and the entire world is established within them.
ज्ञानेन्द्रियाण्यतः पञ्च पञ्च कर्मेन्द्रियाण्यपि ।
विषयाः पञ्च चैकं च विकारे षोडशं मनः ॥२७॥
27. jñānendriyāṇyataḥ pañca pañca karmendriyāṇyapi ,
viṣayāḥ pañca caikaṁ ca vikāre ṣoḍaśaṁ manaḥ.
27. jñānendriyāṇi ataḥ pañca pañca karmendriyāṇi api
viṣayāḥ pañca ca ekam ca vikāre ṣoḍaśam manaḥ
27. ataḥ pañca jñānendriyāṇi pañca karmendriyāṇi api
pañca viṣayāḥ ca ekam manaḥ ca vikāre ṣoḍaśam
27. Thus, there are five organs of knowledge (jñānendriyāṇi) and also five organs of action (karmendriyāṇi). There are five sense objects (viṣayāḥ), and the mind (manas) is the sixteenth among these transformations (vikāra).
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं पञ्चेन्द्रियाण्यपि ।
पादौ पायुरुपस्थश्च हस्तौ वाक्कर्मणामपि ॥२८॥
28. śrotraṁ tvakcakṣuṣī jihvā ghrāṇaṁ pañcendriyāṇyapi ,
pādau pāyurupasthaśca hastau vākkarmaṇāmapi.
28. śrotram tvak cakṣuṣī jihvā ghrāṇam pañca indriyāṇi
api pādau pāyuḥ upasthaḥ ca hastau vāk karmaṇām api
28. śrotram,
tvak,
cakṣuṣī,
jihvā,
ghrāṇam,
api pañca indriyāṇi (santi) pādau,
pāyuḥ,
upasthaḥ ca,
hastau,
vāk api karmaṇām (santi)
28. The ear, skin, eyes, tongue, and nose are the five sense organs (indriyas). The feet, anus, genitals, hands, and speech are also the organs for actions (karma).
शब्दः स्पर्शोऽथ रूपं च रसो गन्धस्तथैव च ।
विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः ॥२९॥
29. śabdaḥ sparśo'tha rūpaṁ ca raso gandhastathaiva ca ,
vijñeyaṁ vyāpakaṁ cittaṁ teṣu sarvagataṁ manaḥ.
29. śabdaḥ sparśaḥ atha rūpam ca rasaḥ gandhaḥ tathā
eva ca vijñeyam vyāpakam cittam teṣu sarvagam manaḥ
29. śabdaḥ,
sparśaḥ,
atha rūpam ca,
rasaḥ,
gandhaḥ tathā eva ca (viṣayāḥ santi) vyāpakam cittam vijñeyam (asti) teṣu manaḥ sarvagam (asti)
29. Sound, touch, form, taste, and smell are the [objects of perception]. The pervasive consciousness (citta) is to be known. Among these, the mind (manas) is all-pervading.
रसज्ञाने तु जिह्वेयं व्याहृते वाक्तथैव च ।
इन्द्रियैर्विविधैर्युक्तं सर्वं व्यस्तं मनस्तथा ॥३०॥
30. rasajñāne tu jihveyaṁ vyāhṛte vāktathaiva ca ,
indriyairvividhairyuktaṁ sarvaṁ vyastaṁ manastathā.
30. rasajñāne tu jihvā iyam vyāhṛte vāk tathā eva ca
indriyaiḥ vividhaiḥ yuktam sarvam vyastam manaḥ tathā
30. tu iyam jihvā rasajñāne (asti)
vāk tathā eva ca vyāhṛte (asti)
tathā manaḥ sarvam vividhaiḥ
indriyaiḥ yuktam vyastam (asti)
30. Indeed, this tongue is for the knowledge of taste, and likewise, speech is for utterance. The mind (manas) is thus connected with all the various sense organs (indriyas), being distributed among them.
विद्यात्तु षोडशैतानि दैवतानि विभागशः ।
देहेषु ज्ञानकर्तारमुपासीनमुपासते ॥३१॥
31. vidyāttu ṣoḍaśaitāni daivatāni vibhāgaśaḥ ,
deheṣu jñānakartāramupāsīnamupāsate.
31. vidyāt tu ṣoḍaśa etāni daivatāni vibhāgaśaḥ
deheṣu jñānakartāram upāsīnam upāsate
31. tu etāni ṣoḍaśa daivatāni vibhāgaśaḥ vidyāt
deheṣu (tāni) jñānakartāram upāsīnam upāsate
31. Indeed, one should know these sixteen divinities individually. In various bodies, they serve the agent of knowledge (ātman) who is seated [within].
तद्वत्सोमगुणा जिह्वा गन्धस्तु पृथिवीगुणः ।
श्रोत्रं शब्दगुणं चैव चक्षुरग्नेर्गुणस्तथा ।
स्पर्शं वायुगुणं विद्यात्सर्वभूतेषु सर्वदा ॥३२॥
32. tadvatsomaguṇā jihvā gandhastu pṛthivīguṇaḥ ,
śrotraṁ śabdaguṇaṁ caiva cakṣuragnerguṇastathā ,
sparśaṁ vāyuguṇaṁ vidyātsarvabhūteṣu sarvadā.
32. tadvat soma-guṇā jihvā gandhaḥ tu
pṛthivī-guṇaḥ śrotram śabda-guṇam ca
eva cakṣuḥ agneḥ guṇaḥ tathā sparśam
vāyu-guṇam vidyāt sarva-bhūteṣu sarvadā
32. tadvat jihvā soma-guṇā gandhaḥ tu
pṛthivī-guṇaḥ śrotram ca eva śabda-guṇam
tathā cakṣuḥ agneḥ guṇaḥ sparśam
vāyu-guṇam sarva-bhūteṣu sarvadā vidyāt
32. Similarly, the tongue possesses the quality of water (taste), and smell is a quality of earth. The ear is characterized by the quality of sound, and the eye, similarly, by the quality of fire. One should always know touch as a quality of air, present in all beings.
मनः सत्त्वगुणं प्राहुः सत्त्वमव्यक्तजं तथा ।
सर्वभूतात्मभूतस्थं तस्माद्बुध्येत बुद्धिमान् ॥३३॥
33. manaḥ sattvaguṇaṁ prāhuḥ sattvamavyaktajaṁ tathā ,
sarvabhūtātmabhūtasthaṁ tasmādbudhyeta buddhimān.
33. manaḥ sattva-guṇam prāhuḥ sattvam avyakta-jam tathā
sarva-bhūta-ātma-bhūta-stham tasmāt budhyeta buddhimān
33. manaḥ sattva-guṇam prāhuḥ tathā avyakta-jam sattvam
sarva-bhūta-ātma-bhūta-stham tasmāt buddhimān budhyeta
33. They declare the mind to possess the quality of clarity (sattva), and this clarity (sattva) is similarly born from the unmanifest (avyakta). Therefore, an intelligent person should understand that this very nature (sattva) abides as the Self (ātman) in all beings.
एते भावा जगत्सर्वं वहन्ति सचराचरम् ।
श्रिता विरजसं देवं यमाहुः परमं पदम् ॥३४॥
34. ete bhāvā jagatsarvaṁ vahanti sacarācaram ,
śritā virajasaṁ devaṁ yamāhuḥ paramaṁ padam.
34. ete bhāvāḥ jagat sarvam vahanti sa-cara-acaram
śritāḥ virajasam devam yam āhuḥ paramam padam
34. ete bhāvāḥ sa-cara-acaram sarvam jagat vahanti
virajasam devam yam paramam padam āhuḥ tam śritāḥ
34. These entities (bhāvāḥ) sustain the entire world, both moving and unmoving, relying upon that stainless divine being whom they call the supreme state (paramam padam).
नवद्वारं पुरं पुण्यमेतैर्भावैः समन्वितम् ।
व्याप्य शेते महानात्मा तस्मात्पुरुष उच्यते ॥३५॥
35. navadvāraṁ puraṁ puṇyametairbhāvaiḥ samanvitam ,
vyāpya śete mahānātmā tasmātpuruṣa ucyate.
35. nava-dvāram puram puṇyam etaiḥ bhāvaiḥ samanvitam
vyāpya śete mahān ātmā tasmāt puruṣaḥ ucyate
35. mahān ātmā etaiḥ bhāvaiḥ samanvitam nava-dvāram
puṇyam puram vyāpya śete tasmāt puruṣaḥ ucyate
35. The great Self (ātman) pervades and dwells in this sacred, nine-gated city (the body), which is endowed with these entities (bhāvāḥ). Therefore, it is called the supreme cosmic person (puruṣa).
अजरः सोऽमरश्चैव व्यक्ताव्यक्तोपदेशवान् ।
व्यापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः ॥३६॥
36. ajaraḥ so'maraścaiva vyaktāvyaktopadeśavān ,
vyāpakaḥ saguṇaḥ sūkṣmaḥ sarvabhūtaguṇāśrayaḥ.
36. ajaraḥ saḥ amaraḥ ca eva vyaktāvyaktopadeśavān
vyāpakaḥ saguṇaḥ sūkṣmaḥ sarvabhūtaguṇāśrayaḥ
36. saḥ ajaraḥ amaraḥ ca eva vyaktāvyaktopadeśavān
vyāpakaḥ saguṇaḥ sūkṣmaḥ sarvabhūtaguṇāśrayaḥ
36. He is ageless and immortal, and indeed, he imparts teachings concerning both the manifest and the unmanifest. He is all-pervading, endowed with attributes, subtle, and the substratum of the qualities of all beings.
यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान् ।
ज्ञानात्मानं तथा विद्यात्पुरुषं सर्वजन्तुषु ॥३७॥
37. yathā dīpaḥ prakāśātmā hrasvo vā yadi vā mahān ,
jñānātmānaṁ tathā vidyātpuruṣaṁ sarvajantuṣu.
37. yathā dīpaḥ prakāśātmā hrasvaḥ vā yadi vā mahān
jñānātmānam tathā vidyāt puruṣam sarvajantuṣu
37. yathā dīpaḥ prakāśātmā hrasvaḥ vā yadi vā mahān,
tathā sarvajantuṣu puruṣam jñānātmānam vidyāt
37. Just as a lamp, whether small or large, is by nature light, so one should know the supreme cosmic person (puruṣa) in all living beings as the essence of knowledge (ātman).
सोऽत्र वेदयते वेद्यं स शृणोति स पश्यति ।
कारणं तस्य देहोऽयं स कर्ता सर्वकर्मणाम् ॥३८॥
38. so'tra vedayate vedyaṁ sa śṛṇoti sa paśyati ,
kāraṇaṁ tasya deho'yaṁ sa kartā sarvakarmaṇām.
38. saḥ atra vedayate vedyam saḥ śṛṇoti saḥ paśyati
kāraṇam tasya dehaḥ ayam saḥ kartā sarvakarmaṇām
38. saḥ atra vedyam vedayate saḥ śṛṇoti saḥ paśyati
ayam dehaḥ tasya kāraṇam saḥ sarvakarmaṇām kartā
38. It is he (the self/ātman) who here knows the knowable, he hears, and he sees. This body is the instrument for that (self), and he is the doer of all actions (karma).
अग्निर्दारुगतो यद्वद्भिन्ने दारौ न दृश्यते ।
तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते ॥३९॥
39. agnirdārugato yadvadbhinne dārau na dṛśyate ,
tathaivātmā śarīrastho yogenaivātra dṛśyate.
39. agniḥ dārugataḥ yadvat bhinne dārau na dṛśyate
tathā eva ātmā śarīrasthaḥ yogena eva atra dṛśyate
39. yadvat agniḥ dārugataḥ bhinne dārau na dṛśyate,
tathā eva ātmā śarīrasthaḥ atra yogena eva dṛśyate
39. Just as fire, residing within wood, is not seen even when the wood is split, similarly the self (ātman), dwelling in the body, is perceived here only through spiritual discipline (yoga).
नदीष्वापो यथा युक्ता यथा सूर्ये मरीचयः ।
संतन्वाना यथा यान्ति तथा देहाः शरीरिणाम् ॥४०॥
40. nadīṣvāpo yathā yuktā yathā sūrye marīcayaḥ ,
saṁtanvānā yathā yānti tathā dehāḥ śarīriṇām.
40. nadīṣu āpaḥ yathā yuktāḥ yathā sūrye marīcayaḥ
santanvānāḥ yathā yānti tathā dehāḥ śarīriṇām
40. yathā āpaḥ nadīṣu yuktāḥ yathā marīcayaḥ sūrye
yathā santanvānāḥ yānti tathā śarīriṇām dehāḥ
40. Just as waters are inherently connected within rivers, and as rays are inherently connected within the sun, so too do the bodies of embodied beings (śarīriṇām) persist and move on.
स्वप्नयोगे यथैवात्मा पञ्चेन्द्रियसमागतः ।
देहमुत्सृज्य वै याति तथैवात्रोपलभ्यते ॥४१॥
41. svapnayoge yathaivātmā pañcendriyasamāgataḥ ,
dehamutsṛjya vai yāti tathaivātropalabhyate.
41. svapnayogge yathā eva ātmā pañcendriyasamāgataḥ
deham utsṛjya vai yāti tathā eva atra upalabhyate
41. yathā ātmā svapnayogge pañcendriyasamāgataḥ
deham utsṛjya vai yāti tathā eva atra upalabhyate
41. Just as the self (ātman), in the state of sleep (yoga), having come together with the five senses, indeed leaves the body and moves on, so too is it perceived to be here (in the context of death and transmigration).
कर्मणा व्याप्यते पूर्वं कर्मणा चोपपद्यते ।
कर्मणा नीयतेऽन्यत्र स्वकृतेन बलीयसा ॥४२॥
42. karmaṇā vyāpyate pūrvaṁ karmaṇā copapadyate ,
karmaṇā nīyate'nyatra svakṛtena balīyasā.
42. karmaṇā vyāpyate pūrvam karmaṇā ca upapadyate
karmaṇā nīyate anyatra svakṛtena balīyasā
42. pūrvam karmaṇā vyāpyate ca karmaṇā upapadyate
svakṛtena balīyasā karmaṇā anyatra nīyate
42. One is pervaded beforehand by (karma), and one is born by (karma). By (karma) one is led to another place, all by one's own powerful deeds (karma).
स तु देहाद्यथा देहं त्यक्त्वान्यं प्रतिपद्यते ।
तथा तं संप्रवक्ष्यामि भूतग्रामं स्वकर्मजम् ॥४३॥
43. sa tu dehādyathā dehaṁ tyaktvānyaṁ pratipadyate ,
tathā taṁ saṁpravakṣyāmi bhūtagrāmaṁ svakarmajam.
43. sa tu dehāt yathā deham tyaktvā anyam pratipadyate
tathā tam sampravakṣyāmi bhūtagrāmam svakarmajam
43. tu saḥ yathā dehāt deham tyaktvā anyam pratipadyate
tathā tam svakarmajam bhūtagrāmam sampravakṣyāmi
43. But just as that (self) abandons one body and obtains another, so too will I thoroughly explain that multitude of beings (bhūtagrāmam) which is born from its own (karma).