Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-54

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
उत्तङ्क उवाच ।
अभिजानामि जगतः कर्तारं त्वां जनार्दन ।
नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः ॥१॥
1. uttaṅka uvāca ,
abhijānāmi jagataḥ kartāraṁ tvāṁ janārdana ,
nūnaṁ bhavatprasādo'yamiti me nāsti saṁśayaḥ.
चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत ।
विनिवृत्तश्च मे कोप इति विद्धि परंतप ॥२॥
2. cittaṁ ca suprasannaṁ me tvadbhāvagatamacyuta ,
vinivṛttaśca me kopa iti viddhi paraṁtapa.
यदि त्वनुग्रहं कंचित्त्वत्तोऽर्होऽहं जनार्दन ।
द्रष्टुमिच्छामि ते रूपमैश्वरं तन्निदर्शय ॥३॥
3. yadi tvanugrahaṁ kaṁcittvatto'rho'haṁ janārdana ,
draṣṭumicchāmi te rūpamaiśvaraṁ tannidarśaya.
वैशंपायन उवाच ।
ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः ।
शाश्वतं वैष्णवं धीमान्ददृशे यद्धनंजयः ॥४॥
4. vaiśaṁpāyana uvāca ,
tataḥ sa tasmai prītātmā darśayāmāsa tadvapuḥ ,
śāśvataṁ vaiṣṇavaṁ dhīmāndadṛśe yaddhanaṁjayaḥ.
स ददर्श महात्मानं विश्वरूपं महाभुजम् ।
विस्मयं च ययौ विप्रस्तद्दृष्ट्वा रूपमैश्वरम् ॥५॥
5. sa dadarśa mahātmānaṁ viśvarūpaṁ mahābhujam ,
vismayaṁ ca yayau viprastaddṛṣṭvā rūpamaiśvaram.
उत्तङ्क उवाच ।
विश्वकर्मन्नमस्तेऽस्तु यस्य ते रूपमीदृशम् ।
पद्भ्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः ॥६॥
6. uttaṅka uvāca ,
viśvakarmannamaste'stu yasya te rūpamīdṛśam ,
padbhyāṁ te pṛthivī vyāptā śirasā cāvṛtaṁ nabhaḥ.
द्यावापृथिव्योर्यन्मध्यं जठरेण तदावृतम् ।
भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत ॥७॥
7. dyāvāpṛthivyoryanmadhyaṁ jaṭhareṇa tadāvṛtam ,
bhujābhyāmāvṛtāścāśāstvamidaṁ sarvamacyuta.
संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम् ।
पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम् ॥८॥
8. saṁharasva punardeva rūpamakṣayyamuttamam ,
punastvāṁ svena rūpeṇa draṣṭumicchāmi śāśvatam.
वैशंपायन उवाच ।
तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय ।
वरं वृणीष्वेति तदा तमुत्तङ्कोऽब्रवीदिदम् ॥९॥
9. vaiśaṁpāyana uvāca ,
tamuvāca prasannātmā govindo janamejaya ,
varaṁ vṛṇīṣveti tadā tamuttaṅko'bravīdidam.
पर्याप्त एष एवाद्य वरस्त्वत्तो महाद्युते ।
यत्ते रूपमिदं कृष्ण पश्यामि प्रभवाप्ययम् ॥१०॥
10. paryāpta eṣa evādya varastvatto mahādyute ,
yatte rūpamidaṁ kṛṣṇa paśyāmi prabhavāpyayam.
तमब्रवीत्पुनः कृष्णो मा त्वमत्र विचारय ।
अवश्यमेतत्कर्तव्यममोघं दर्शनं मम ॥११॥
11. tamabravītpunaḥ kṛṣṇo mā tvamatra vicāraya ,
avaśyametatkartavyamamoghaṁ darśanaṁ mama.
उत्तङ्क उवाच ।
अवश्यकरणीयं वै यद्येतन्मन्यसे विभो ।
तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम् ॥१२॥
12. uttaṅka uvāca ,
avaśyakaraṇīyaṁ vai yadyetanmanyase vibho ,
toyamicchāmi yatreṣṭaṁ maruṣvetaddhi durlabham.
वैशंपायन उवाच ।
ततः संहृत्य तत्तेजः प्रोवाचोत्तङ्कमीश्वरः ।
एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ ॥१३॥
13. vaiśaṁpāyana uvāca ,
tataḥ saṁhṛtya tattejaḥ provācottaṅkamīśvaraḥ ,
eṣṭavye sati cintyo'hamityuktvā dvārakāṁ yayau.
ततः कदाचिद्भगवानुत्तङ्कस्तोयकाङ्क्षया ।
तृषितः परिचक्राम मरौ सस्मार चाच्युतम् ॥१४॥
14. tataḥ kadācidbhagavānuttaṅkastoyakāṅkṣayā ,
tṛṣitaḥ paricakrāma marau sasmāra cācyutam.
ततो दिग्वाससं धीमान्मातङ्गं मलपङ्किनम् ।
अपश्यत मरौ तस्मिञ्श्वयूथपरिवारितम् ॥१५॥
15. tato digvāsasaṁ dhīmānmātaṅgaṁ malapaṅkinam ,
apaśyata marau tasmiñśvayūthaparivāritam.
भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम् ।
तस्याधः स्रोतसोऽपश्यद्वारि भूरि द्विजोत्तमः ॥१६॥
16. bhīṣaṇaṁ baddhanistriṁśaṁ bāṇakārmukadhāriṇam ,
tasyādhaḥ srotaso'paśyadvāri bhūri dvijottamaḥ.
स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव ।
एह्युत्तङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह ।
कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाहतम् ॥१७॥
17. smaranneva ca taṁ prāha mātaṅgaḥ prahasanniva ,
ehyuttaṅka pratīcchasva matto vāri bhṛgūdvaha ,
kṛpā hi me sumahatī tvāṁ dṛṣṭvā tṛṭsamāhatam.
इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दत ।
चिक्षेप च स तं धीमान्वाग्भिरुग्राभिरच्युतम् ॥१८॥
18. ityuktastena sa munistattoyaṁ nābhyanandata ,
cikṣepa ca sa taṁ dhīmānvāgbhirugrābhiracyutam.
पुनः पुनश्च मातङ्गः पिबस्वेति तमब्रवीत् ।
न चापिबत्स सक्रोधः क्षुभितेनान्तरात्मना ॥१९॥
19. punaḥ punaśca mātaṅgaḥ pibasveti tamabravīt ,
na cāpibatsa sakrodhaḥ kṣubhitenāntarātmanā.
स तथा निश्चयात्तेन प्रत्याख्यातो महात्मना ।
श्वभिः सह महाराज तत्रैवान्तरधीयत ॥२०॥
20. sa tathā niścayāttena pratyākhyāto mahātmanā ,
śvabhiḥ saha mahārāja tatraivāntaradhīyata.
उत्तङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः ।
मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना ॥२१॥
21. uttaṅkastaṁ tathā dṛṣṭvā tato vrīḍitamānasaḥ ,
mene pralabdhamātmānaṁ kṛṣṇenāmitraghātinā.
अथ तेनैव मार्गेण शङ्खचक्रगदाधरः ।
आजगाम महाबाहुरुत्तङ्कश्चैनमब्रवीत् ॥२२॥
22. atha tenaiva mārgeṇa śaṅkhacakragadādharaḥ ,
ājagāma mahābāhuruttaṅkaścainamabravīt.
न युक्तं तादृशं दातुं त्वया पुरुषसत्तम ।
सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो ॥२३॥
23. na yuktaṁ tādṛśaṁ dātuṁ tvayā puruṣasattama ,
salilaṁ vipramukhyebhyo mātaṅgasrotasā vibho.
इत्युक्तवचनं धीमान्महाबुद्धिर्जनार्दनः ।
उत्तङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत् ॥२४॥
24. ityuktavacanaṁ dhīmānmahābuddhirjanārdanaḥ ,
uttaṅkaṁ ślakṣṇayā vācā sāntvayannidamabravīt.
यादृशेनेह रूपेण योग्यं दातुं वृतेन वै ।
तादृशं खलु मे दत्तं त्वं तु तन्नावबुध्यसे ॥२५॥
25. yādṛśeneha rūpeṇa yogyaṁ dātuṁ vṛtena vai ,
tādṛśaṁ khalu me dattaṁ tvaṁ tu tannāvabudhyase.
मया त्वदर्थमुक्तो हि वज्रपाणिः पुरंदरः ।
उत्तङ्कायामृतं देहि तोयरूपमिति प्रभुः ॥२६॥
26. mayā tvadarthamukto hi vajrapāṇiḥ puraṁdaraḥ ,
uttaṅkāyāmṛtaṁ dehi toyarūpamiti prabhuḥ.
स मामुवाच देवेन्द्रो न मर्त्योऽमर्त्यतां व्रजेत् ।
अन्यमस्मै वरं देहीत्यसकृद्भृगुनन्दन ॥२७॥
27. sa māmuvāca devendro na martyo'martyatāṁ vrajet ,
anyamasmai varaṁ dehītyasakṛdbhṛgunandana.
अमृतं देयमित्येव मयोक्तः स शचीपतिः ।
स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत् ॥२८॥
28. amṛtaṁ deyamityeva mayoktaḥ sa śacīpatiḥ ,
sa māṁ prasādya devendraḥ punarevedamabravīt.
यदि देयमवश्यं वै मातङ्गोऽहं महाद्युते ।
भूत्वामृतं प्रदास्यामि भार्गवाय महात्मने ॥२९॥
29. yadi deyamavaśyaṁ vai mātaṅgo'haṁ mahādyute ,
bhūtvāmṛtaṁ pradāsyāmi bhārgavāya mahātmane.
यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै ।
प्रदातुमेष गच्छामि भार्गवायामृतं प्रभो ।
प्रत्याख्यातस्त्वहं तेन न दद्यामिति भार्गव ॥३०॥
30. yadyevaṁ pratigṛhṇāti bhārgavo'mṛtamadya vai ,
pradātumeṣa gacchāmi bhārgavāyāmṛtaṁ prabho ,
pratyākhyātastvahaṁ tena na dadyāmiti bhārgava.
स तथा समयं कृत्वा तेन रूपेण वासवः ।
उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत् ।
चण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः ॥३१॥
31. sa tathā samayaṁ kṛtvā tena rūpeṇa vāsavaḥ ,
upasthitastvayā cāpi pratyākhyāto'mṛtaṁ dadat ,
caṇḍālarūpī bhagavānsumahāṁste vyatikramaḥ.
यत्तु शक्यं मया कर्तुं भूय एव तवेप्सितम् ।
तोयेप्सां तव दुर्धर्ष करिष्ये सफलामहम् ॥३२॥
32. yattu śakyaṁ mayā kartuṁ bhūya eva tavepsitam ,
toyepsāṁ tava durdharṣa kariṣye saphalāmaham.
येष्वहःसु तव ब्रह्मन्सलिलेच्छा भविष्यति ।
तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः ॥३३॥
33. yeṣvahaḥsu tava brahmansalilecchā bhaviṣyati ,
tadā marau bhaviṣyanti jalapūrṇāḥ payodharāḥ.
रसवच्च प्रदास्यन्ति ते तोयं भृगुनन्दन ।
उत्तङ्कमेघा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते ॥३४॥
34. rasavacca pradāsyanti te toyaṁ bhṛgunandana ,
uttaṅkameghā ityuktāḥ khyātiṁ yāsyanti cāpi te.
इत्युक्तः प्रीतिमान्विप्रः कृष्णेन स बभूव ह ।
अद्याप्युत्तङ्कमेघाश्च मरौ वर्षन्ति भारत ॥३५॥
35. ityuktaḥ prītimānvipraḥ kṛṣṇena sa babhūva ha ,
adyāpyuttaṅkameghāśca marau varṣanti bhārata.