Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-9, chapter-28

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
ततः क्रुद्धा महाराज सौबलस्य पदानुगाः ।
त्यक्त्वा जीवितमाक्रन्दे पाण्डवान्पर्यवारयन् ॥१॥
1. saṁjaya uvāca ,
tataḥ kruddhā mahārāja saubalasya padānugāḥ ,
tyaktvā jīvitamākrande pāṇḍavānparyavārayan.
1. Sañjaya uvāca tataḥ kruddhāḥ mahārāja saubalasya
padānugāḥ tyaktvā jīvitam ākrende pāṇḍavān paryavārayan
1. Sañjaya uvāca mahārāja tataḥ kruddhāḥ saubalasya
padānugāḥ jīvitam tyaktvā ākrende pāṇḍavān paryavārayan
1. Sañjaya said: O great king, then the enraged followers of Saubala (Śakuni), abandoning their lives, surrounded the Pāṇḍavas amidst the clamor of battle.
तानर्जुनः प्रत्यगृह्णात्सहदेवजये धृतः ।
भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः ॥२॥
2. tānarjunaḥ pratyagṛhṇātsahadevajaye dhṛtaḥ ,
bhīmasenaśca tejasvī kruddhāśīviṣadarśanaḥ.
2. tān arjunaḥ pratyagṛhṇāt sahadeva-jaye dhṛtaḥ |
bhīmasenaḥ ca tejasvī kruddha-āśīviṣa-darśanaḥ
2. arjunaḥ sahadeva-jaye dhṛtaḥ tān pratyagṛhṇāt
ca tejasvī kruddha-āśīviṣa-darśanaḥ bhīmasenaḥ
2. Arjuna, resolute for Sahadeva's victory, met them; and the spirited Bhīmasena, appearing like an enraged venomous snake, also confronted them.
शक्त्यृष्टिप्रासहस्तानां सहदेवं जिघांसताम् ।
संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः ॥३॥
3. śaktyṛṣṭiprāsahastānāṁ sahadevaṁ jighāṁsatām ,
saṁkalpamakaronmoghaṁ gāṇḍīvena dhanaṁjayaḥ.
3. śakti-ṛṣṭi-prāsa-hastānām sahadevam jighāṃsatām
| saṅkalpam akarot mogham gāṇḍīvena dhanañjayaḥ
3. dhanañjayaḥ gāṇḍīvena śakti-ṛṣṭi-prāsa-hastānām
sahadevam jighāṃsatām saṅkalpam mogham akarot
3. Dhanañjaya (Arjuna), with his Gāṇḍīva (bow), rendered futile the resolve of those who, holding javelins, lances, and pikes, intended to kill Sahadeva.
प्रगृहीतायुधान्बाहून्योधानामभिधावताम् ।
भल्लैश्चिच्छेद बीभत्सुः शिरांस्यपि हयानपि ॥४॥
4. pragṛhītāyudhānbāhūnyodhānāmabhidhāvatām ,
bhallaiściccheda bībhatsuḥ śirāṁsyapi hayānapi.
4. pragṛhīta-āyudhān bāhūn yodhānām abhidhāvatām |
bhallaiḥ ciccheda bībhatsuḥ śirāṃsi api hayān api
4. bībhatsuḥ bhallaiḥ pragṛhīta-āyudhān abhidhāvatām
yodhānām bāhūn śirāṃsi api hayān api ciccheda
4. Bībhatsu (Arjuna), with his arrows, severed the arms of those warriors who were rushing forward with weapons in hand; he also cut off their heads and even their horses.
ते हताः प्रत्यपद्यन्त वसुधां विगतासवः ।
त्वरिता लोकवीरेण प्रहताः सव्यसाचिना ॥५॥
5. te hatāḥ pratyapadyanta vasudhāṁ vigatāsavaḥ ,
tvaritā lokavīreṇa prahatāḥ savyasācinā.
5. te hatāḥ pratyapadyanta vasudhām vigatāsavaḥ
tvaritā lokavīreṇa prahatāḥ savyasācinā
5. te lokavīreṇa savyasācinā prahatāḥ tvaritāḥ
vigatāsavaḥ vasudhām pratyapadyanta
5. They, struck down by the hero of the world, Savyasācin (Arjuna), swiftly fell lifeless to the earth.
ततो दुर्योधनो राजा दृष्ट्वा स्वबलसंक्षयम् ।
हतशेषान्समानीय क्रुद्धो रथशतान्विभो ॥६॥
6. tato duryodhano rājā dṛṣṭvā svabalasaṁkṣayam ,
hataśeṣānsamānīya kruddho rathaśatānvibho.
6. tataḥ duryodhano rājā dṛṣṭvā svabalasaṃkṣayam
hataśeṣān samānīya kruddhaḥ rathaśatān vibho
6. tataḥ vibho rājā duryodhanaḥ svabalasaṃkṣayam
dṛṣṭvā kruddhaḥ hataśeṣān rathaśatān samānīya
6. Then, O mighty one (vibho), King Duryodhana, having seen the destruction of his own army, became enraged. He gathered the surviving warriors and hundreds of chariots.
कुञ्जरांश्च हयांश्चैव पादातांश्च परंतप ।
उवाच सहितान्सर्वान्धार्तराष्ट्र इदं वचः ॥७॥
7. kuñjarāṁśca hayāṁścaiva pādātāṁśca paraṁtapa ,
uvāca sahitānsarvāndhārtarāṣṭra idaṁ vacaḥ.
7. kuñjarān ca hayān ca eva pādātān ca parantapa
uvāca sahitān sarvān dhārtarāṣṭra idam vacaḥ
7. parantapa dhārtarāṣṭra kuñjarān ca hayān ca
eva pādātān ca sahitān sarvān idam vacaḥ uvāca
7. And O scorcher of foes (parantapa), Dhārtarāṣṭra (Duryodhana) addressed all of them – including elephants, horses, and foot soldiers – with these words.
समासाद्य रणे सर्वान्पाण्डवान्ससुहृद्गणान् ।
पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं निवर्तत ॥८॥
8. samāsādya raṇe sarvānpāṇḍavānsasuhṛdgaṇān ,
pāñcālyaṁ cāpi sabalaṁ hatvā śīghraṁ nivartata.
8. samāsādya raṇe sarvān pāṇḍavān sasuhṛdgaṇān
pāñcālyam ca api sabalam hatvā śīghram nivartata
8. raṇe sarvān sasuhṛdgaṇān pāṇḍavān pāñcālyam ca
api sabalam samāsādya hatvā śīghram nivartata
8. Confront all the Pāṇḍavas, along with their host of friends, in battle. Furthermore, slay Pañcālya (Dhṛṣṭadyumna) with his entire army, and then return quickly!
तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः ।
प्रत्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात् ॥९॥
9. tasya te śirasā gṛhya vacanaṁ yuddhadurmadāḥ ,
pratyudyayū raṇe pārthāṁstava putrasya śāsanāt.
9. tasya te śirasā gṛhya vacanam yuddhadurmadāḥ
pratyudyayū raṇe pārthān tava putrasya śāsanāt
9. yuddhadurmadāḥ te tasya tava putrasya śāsanāt
vacanam śirasā gṛhya raṇe pārthān pratyudyayū
9. The warriors, maddened by battle, respectfully accepted his command and, at your son's behest, advanced in battle to confront the Pārthas.
तानभ्यापततः शीघ्रं हतशेषान्महारणे ।
शरैराशीविषाकारैः पाण्डवाः समवाकिरन् ॥१०॥
10. tānabhyāpatataḥ śīghraṁ hataśeṣānmahāraṇe ,
śarairāśīviṣākāraiḥ pāṇḍavāḥ samavākiran.
10. tān abhyāpatataḥ śīghram hataśeṣān mahāraṇe
śaraiḥ āśīviṣākāraiḥ pāṇḍavāḥ samavākiran
10. pāṇḍavāḥ mahāraṇe śīghram abhyāpatataḥ
hataśeṣān tān āśīviṣākāraiḥ śaraiḥ samavākiran
10. The Pāṇḍavas swiftly assailed those remaining warriors, who were advancing quickly in the great battle, showering them with arrows resembling venomous snakes.
तत्सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः ।
अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत ।
प्रतिष्ठमानं तु भयान्नावतिष्ठत दंशितम् ॥११॥
11. tatsainyaṁ bharataśreṣṭha muhūrtena mahātmabhiḥ ,
avadhyata raṇaṁ prāpya trātāraṁ nābhyavindata ,
pratiṣṭhamānaṁ tu bhayānnāvatiṣṭhata daṁśitam.
11. tat sainyam bharataśreṣṭha muhūrtena
mahātmabhiḥ avadhyata raṇam prāpya
trātāram na abhyavindata pratiṣṭhamānam
tu bhayāt na avatiṣṭhata daṃśitam
11. bharataśreṣṭha,
tat daṃśitam sainyam raṇam prāpya mahātmabhiḥ muhūrtena avadhyata.
(tat sainyam) trātāram na abhyavindata.
tu bhayāt pratiṣṭhamānam na avatiṣṭhata
11. O best of the Bharatas, that army, having entered the battle, was slaughtered in an instant by the great-souled ones. It found no protector. And though armored, it could not stand firm due to fear, but instead retreated.
अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते ।
न प्राज्ञायन्त समरे दिशश्च प्रदिशस्तथा ॥१२॥
12. aśvairviparidhāvadbhiḥ sainyena rajasā vṛte ,
na prājñāyanta samare diśaśca pradiśastathā.
12. aśvaiḥ viparidhāvaddbhiḥ sainyena rajasā vṛte
na prājñāyanta samare diśaḥ ca pradiśaḥ tathā
12. samare aśvaiḥ viparidhāvaddbhiḥ sainyena rajasā
vṛte diśaḥ ca pradiśaḥ tathā na prājñāyanta
12. In the battle, with horses scattering and the army enveloped in dust, neither the cardinal directions nor the intermediate directions could be discerned.
ततस्तु पाण्डवानीकान्निःसृत्य बहवो जनाः ।
अभ्यघ्नंस्तावकान्युद्धे मुहूर्तादिव भारत ।
ततो निःशेषमभवत्तत्सैन्यं तव भारत ॥१३॥
13. tatastu pāṇḍavānīkānniḥsṛtya bahavo janāḥ ,
abhyaghnaṁstāvakānyuddhe muhūrtādiva bhārata ,
tato niḥśeṣamabhavattatsainyaṁ tava bhārata.
13. tatas tu pāṇḍava-anīkāt niḥsṛtya
bahavaḥ janāḥ abhyaghnan tāvakāni yuddhe
muhūrtāt iva bhārata tatas niḥśeṣam
abhavat tat sainyam tava bhārata
13. bhārata tatas tu pāṇḍava-anīkāt
niḥsṛtya bahavaḥ janāḥ yuddhe muhūrtāt
iva tāvakāni abhyaghnan tatas bhārata
tava tat sainyam niḥśeṣam abhavat
13. Then, O Bharata, many warriors emerging from the Pandava army attacked your forces in battle, as if in an instant. Consequently, O Bharata, that army of yours was utterly annihilated.
अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत ।
एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः ॥१४॥
14. akṣauhiṇyaḥ sametāstu tava putrasya bhārata ,
ekādaśa hatā yuddhe tāḥ prabho pāṇḍusṛñjayaiḥ.
14. akṣauhiṇyaḥ sametāḥ tu tava putrasya bhārata
ekādaśa hatāḥ yuddhe tāḥ prabho pāṇḍu-sṛñjayaiḥ
14. bhārata prabho tu tava putrasya sametāḥ tāḥ
ekādaśa akṣauhiṇyaḥ yuddhe pāṇḍu-sṛñjayaiḥ hatāḥ
14. Indeed, O Bharata, O Lord, those eleven Akṣauhiṇīs belonging to your son, which had gathered, were destroyed in battle by the Pandavas and Sṛñjayas.
तेषु राजसहस्रेषु तावकेषु महात्मसु ।
एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः ॥१५॥
15. teṣu rājasahasreṣu tāvakeṣu mahātmasu ,
eko duryodhano rājannadṛśyata bhṛśaṁ kṣataḥ.
15. teṣu rāja-sahasreṣu tāvakāṣu mahātmasu ekaḥ
duryodhanaḥ rājan adṛśyata bhṛśam kṣataḥ
15. rājan teṣu tāvakāṣu mahātmasu rāja-sahasreṣu
ekaḥ duryodhanaḥ bhṛśam kṣataḥ adṛśyata
15. O King, among your thousands of mighty kings, only Duryodhana was seen, exceedingly wounded.
ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम् ।
विहीनः सर्वयोधैश्च पाण्डवान्वीक्ष्य संयुगे ॥१६॥
16. tato vīkṣya diśaḥ sarvā dṛṣṭvā śūnyāṁ ca medinīm ,
vihīnaḥ sarvayodhaiśca pāṇḍavānvīkṣya saṁyuge.
16. tatas vīkṣya diśaḥ sarvāḥ dṛṣṭvā śūnyām ca medinīm
vihīnaḥ sarva-yodhaiḥ ca pāṇḍavān vīkṣya saṃyuge
16. tatas (duryodhanaḥ) sarvāḥ diśaḥ vīkṣya ca śūnyām medinīm
dṛṣṭvā ca sarva-yodhaiḥ vihīnaḥ saṃyuge pāṇḍavān vīkṣya
16. Then, Duryodhana, having surveyed all directions and seen the earth desolate, found himself bereft of all his warriors, and observed the Pandavas on the battlefield.
मुदितान्सर्वसिद्धार्थान्नर्दमानान्समन्ततः ।
बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम् ॥१७॥
17. muditānsarvasiddhārthānnardamānānsamantataḥ ,
bāṇaśabdaravāṁścaiva śrutvā teṣāṁ mahātmanām.
17. muditān sarvasiddhārthān nardamānān samantataḥ
bāṇaśabdaravān ca eva śrutvā teṣām mahātmanām
17. teṣām mahātmanām muditān sarvasiddhārthān
samantataḥ nardamānān ca eva bāṇaśabdaravān śrutvā
17. Having heard those great-souled ones (mahātmans), who were joyful with all their objectives accomplished, roaring from all sides, and also hearing the sounds and roars of their arrows.
दुर्योधनो महाराज कश्मलेनाभिसंवृतः ।
अपयाने मनश्चक्रे विहीनबलवाहनः ॥१८॥
18. duryodhano mahārāja kaśmalenābhisaṁvṛtaḥ ,
apayāne manaścakre vihīnabalavāhanaḥ.
18. duryodhanaḥ mahārāja kaśmalena abhisaṁvṛtaḥ
apayāne manaḥ cakre vihīnabalavāhanaḥ
18. mahārāja duryodhanaḥ kaśmalena abhisaṁvṛtaḥ
vihīnabalavāhanaḥ apayāne manaḥ cakre
18. O great king, Duryodhana, enveloped by confusion, decided to retreat, as he was devoid of soldiers and mounts.
धृतराष्ट्र उवाच ।
निहते मामके सैन्ये निःशेषे शिबिरे कृते ।
पाण्डवानां बलं सूत किं नु शेषमभूत्तदा ।
एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि संजय ॥१९॥
19. dhṛtarāṣṭra uvāca ,
nihate māmake sainye niḥśeṣe śibire kṛte ,
pāṇḍavānāṁ balaṁ sūta kiṁ nu śeṣamabhūttadā ,
etanme pṛcchato brūhi kuśalo hyasi saṁjaya.
19. dhṛtarāṣṭraḥ uvāca nihate māmake sainye
niḥśeṣe śibire kṛte pāṇḍavānām balam
sūta kim nu śeṣam abhūt tadā etat me
pṛcchataḥ brūhi kuśalaḥ hi asi saṁjaya
19. dhṛtarāṣṭraḥ uvāca sūta saṁjaya māmake
sainye śibire nihate niḥśeṣe kṛte tadā
pāṇḍavānām balam kim nu śeṣam abhūt
pṛcchataḥ me etat brūhi hi tvam kuśalaḥ asi
19. Dhṛtarāṣṭra said: "O charioteer (Sūta), when my army in the camp was completely annihilated, what strength did the Pāṇḍavas still possess at that time? Tell me this, as I am asking; for you are indeed expert, O Saṁjaya."
यच्च दुर्योधनो मन्दः कृतवांस्तनयो मम ।
बलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः ॥२०॥
20. yacca duryodhano mandaḥ kṛtavāṁstanayo mama ,
balakṣayaṁ tathā dṛṣṭvā sa ekaḥ pṛthivīpatiḥ.
20. yat ca duryodhanaḥ mandaḥ kṛtavān tanayaḥ mama
balakṣayam tathā dṛṣṭvā saḥ ekaḥ pṛthivīpatiḥ
20. ca yat mama mandaḥ tanayaḥ duryodhanaḥ tathā
balakṣayam dṛṣṭvā kṛtavān saḥ ekaḥ pṛthivīpatiḥ
20. And what my foolish son Duryodhana did—having thus seen the destruction of the army, he, the sole ruler of the earth (pṛthivīpati).
संजय उवाच ।
रथानां द्वे सहस्रे तु सप्त नागशतानि च ।
पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः ॥२१॥
21. saṁjaya uvāca ,
rathānāṁ dve sahasre tu sapta nāgaśatāni ca ,
pañca cāśvasahasrāṇi pattīnāṁ ca śataṁ śatāḥ.
21. sañjaya uvāca rathānām dve sahasre tu sapta nāgaśatāni
ca pañca ca aśvasahasrāṇi pattīnām ca śatam śatāḥ
21. sañjaya uvāca rathānām dve sahasre,
sapta nāgaśatāni ca,
pañca ca aśvasahasrāṇi,
pattīnām ca śatam śatāḥ
21. Sanjaya said: Two thousand chariots, seven hundred elephants, five thousand horses, and ten thousand infantry remained.
एतच्छेषमभूद्राजन्पाण्डवानां महद्बलम् ।
परिगृह्य हि यद्युद्धे धृष्टद्युम्नो व्यवस्थितः ॥२२॥
22. etaccheṣamabhūdrājanpāṇḍavānāṁ mahadbalam ,
parigṛhya hi yadyuddhe dhṛṣṭadyumno vyavasthitaḥ.
22. etat śeṣam abhūt rājan pāṇḍavānām mahat balam
parigṛhya hi yat yuddhe dhṛṣṭadyumnaḥ vyavasthitaḥ
22. rājan,
etat śeṣam pāṇḍavānām mahat balam abhūt,
yat hi yuddhe dhṛṣṭadyumnaḥ parigṛhya vyavasthitaḥ
22. O King, this was the remaining great army of the Pāṇḍavas, which Dhṛṣṭadyumna had indeed taken charge of in the battle.
एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः ।
नापश्यत्समरे कंचित्सहायं रथिनां वरः ॥२३॥
23. ekākī bharataśreṣṭha tato duryodhano nṛpaḥ ,
nāpaśyatsamare kaṁcitsahāyaṁ rathināṁ varaḥ.
23. ekākī bharataśreṣṭha tataḥ duryodhanaḥ nṛpaḥ na
apaśyat samare kañcit sahāyam rathinām varaḥ
23. bharataśreṣṭha,
tataḥ ekākī nṛpaḥ duryodhanaḥ,
rathinām varaḥ,
samare kañcit sahāyam na apaśyat
23. O best of the Bhāratas, then King Duryodhana, the best among charioteers, being alone, saw no one as an ally in battle.
नर्दमानान्परांश्चैव स्वबलस्य च संक्षयम् ।
हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् ॥२४॥
24. nardamānānparāṁścaiva svabalasya ca saṁkṣayam ,
hataṁ svahayamutsṛjya prāṅmukhaḥ prādravadbhayāt.
24. nardamānān parān ca eva svabalasya ca saṅkṣayam
hatam svahayam utsṛjya prāṅmukhaḥ prādravat bhayāt
24. (duryodhanaḥ) nardamānān parān ca eva,
svabalasya ca saṅkṣayam (ca dṛṣṭvā),
hatam svahayam utsṛjya,
prāṅmukhaḥ bhayāt prādravat
24. Seeing his enemies roaring and the destruction of his own army, he abandoned his slain horse and fled eastward out of fear.
एकादशचमूभर्ता पुत्रो दुर्योधनस्तव ।
गदामादाय तेजस्वी पदातिः प्रस्थितो ह्रदम् ॥२५॥
25. ekādaśacamūbhartā putro duryodhanastava ,
gadāmādāya tejasvī padātiḥ prasthito hradam.
25. ekādaśacamūbhartā putraḥ duryodhanaḥ tava
gadām ādāya tejasvī padātiḥ prasthitaḥ hradam
25. tava putraḥ duryodhanaḥ ekādaśacamūbhartā
tejasvī gadām ādāya padātiḥ hradam prasthitaḥ
25. Your glorious son Duryodhana, the commander of eleven armies, taking his mace, set out on foot towards the lake.
नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः ।
सस्मार वचनं क्षत्तुर्धर्मशीलस्य धीमतः ॥२६॥
26. nātidūraṁ tato gatvā padbhyāmeva narādhipaḥ ,
sasmāra vacanaṁ kṣatturdharmaśīlasya dhīmataḥ.
26. na atidūram tataḥ gatvā padbhyām eva narādhipaḥ
sasmāra vacanam kṣattuḥ dharmaśīlasya dhīmataḥ
26. tataḥ na atidūram gatvā padbhyām eva narādhipaḥ
dharmaśīlasya dhīmataḥ kṣattuḥ vacanam sasmāra
26. Having walked not very far from there, the king (narādhipa) remembered the words of the Kṣattṛ (Vidura), who was of righteous character (dharmaśīla) and intelligent.
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ।
महद्वैशसमस्माकं क्षत्रियाणां च संयुगे ॥२७॥
27. idaṁ nūnaṁ mahāprājño viduro dṛṣṭavānpurā ,
mahadvaiśasamasmākaṁ kṣatriyāṇāṁ ca saṁyuge.
27. idam nūnam mahāprājñaḥ viduraḥ dṛṣṭavān purā
mahat vaiśasam asmākam kṣatriyāṇām ca saṃyuge
27. nūnam mahāprājñaḥ viduraḥ purā idam asmākam
kṣatriyāṇām ca saṃyuge mahat vaiśasam dṛṣṭavān
27. Certainly, the greatly wise Vidura had foreseen this great calamity for us Kṣatriyas in battle (saṃyuga).
एवं विचिन्तयानस्तु प्रविविक्षुर्ह्रदं नृपः ।
दुःखसंतप्तहृदयो दृष्ट्वा राजन्बलक्षयम् ॥२८॥
28. evaṁ vicintayānastu pravivikṣurhradaṁ nṛpaḥ ,
duḥkhasaṁtaptahṛdayo dṛṣṭvā rājanbalakṣayam.
28. evam vicintayānaḥ tu pravivikṣuḥ hradam nṛpaḥ
duḥkhasaṃtaptahṛdayaḥ dṛṣṭvā rājan balakṣayam
28. rājan,
evam vicintayānaḥ tu pravivikṣuḥ hradam nṛpaḥ balakṣayam dṛṣṭvā duḥkhasaṃtaptahṛdayaḥ
28. O King (rājan), as the monarch (nṛpa) thus pondered, desiring to enter the lake, his heart burning with sorrow upon seeing the destruction of his forces (balakṣaya).
पाण्डवाश्च महाराज धृष्टद्युम्नपुरोगमाः ।
अभ्यधावन्त संक्रुद्धास्तव राजन्बलं प्रति ॥२९॥
29. pāṇḍavāśca mahārāja dhṛṣṭadyumnapurogamāḥ ,
abhyadhāvanta saṁkruddhāstava rājanbalaṁ prati.
29. pāṇḍavāḥ ca mahārāja dhṛṣṭadyumna-purogamāḥ
abhyadhāvanta saṃkruddhāḥ tava rājan balam prati
29. mahārāja rājan,
dhṛṣṭadyumna-purogamāḥ pāṇḍavāḥ ca saṃkruddhāḥ tava balam prati abhyadhāvanta
29. O great king, the Pāṇḍavas, led by Dhṛṣṭadyumna, furiously rushed towards your army, O king.
शक्त्यृष्टिप्रासहस्तानां बलानामभिगर्जताम् ।
संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः ॥३०॥
30. śaktyṛṣṭiprāsahastānāṁ balānāmabhigarjatām ,
saṁkalpamakaronmoghaṁ gāṇḍīvena dhanaṁjayaḥ.
30. śakti-ṛṣṭi-prāsa-hastānām balānām abhigarjatām
saṅkalpam akarot mogham gāṇḍīvena dhanañjayaḥ
30. gāṇḍīvena dhanañjayaḥ śakti-ṛṣṭi-prāsa-hastānām
abhigarjatām balānām saṅkalpam mogham akarot
30. Dhanañjaya (Arjuna), with his Gāṇḍīva bow, rendered futile the resolve of the roaring armies who held spears, javelins, and lances in their hands.
तान्हत्वा निशितैर्बाणैः सामात्यान्सह बन्धुभिः ।
रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत ॥३१॥
31. tānhatvā niśitairbāṇaiḥ sāmātyānsaha bandhubhiḥ ,
rathe śvetahaye tiṣṭhannarjuno bahvaśobhata.
31. tān hatvā niśitaiḥ bāṇaiḥ sa-amātyān saha bandhubhiḥ
rathe śveta-haye tiṣṭhan arjunaḥ bahu aśobhata
31. nīśitaiḥ bāṇaiḥ sa-amātyān saha bandhubhiḥ tān hatvā,
śveta-haye rathe tiṣṭhan arjunaḥ bahu aśobhata
31. Having slain them, along with their ministers and kinsmen, with sharp arrows, Arjuna, standing in his white-horsed chariot, shone magnificently.
सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे ।
महावनमिव छिन्नमभवत्तावकं बलम् ॥३२॥
32. subalasya hate putre savājirathakuñjare ,
mahāvanamiva chinnamabhavattāvakaṁ balam.
32. subalasya hate putre sa-vāji-ratha-kuñjare
mahā-vanam iva chinnam abhavat tāvakam balam
32. subalasya putre sa-vāji-ratha-kuñjare hate,
tāvakam balam chinnam mahā-vanam iva abhavat
32. When Subala's son, along with his horses, chariots, and elephants, was slain, your army, O king, became like a great forest cut down.
अनेकशतसाहस्रे बले दुर्योधनस्य ह ।
नान्यो महारथो राजञ्जीवमानो व्यदृश्यत ॥३३॥
33. anekaśatasāhasre bale duryodhanasya ha ,
nānyo mahāratho rājañjīvamāno vyadṛśyata.
33. anekaśatasāhasre bale duryodhanasya ha na
anyaḥ mahārathaḥ rājan jīvamānaḥ vyadṛśyata
33. rājan ha duryodhanasya anekaśatasāhasre bale
anyaḥ mahārathaḥ jīvamānaḥ na vyadṛśyata
33. Indeed, O king, in Duryodhana's army of many hundreds of thousands, no other great chariot-warrior was seen alive.
द्रोणपुत्रादृते वीरात्तथैव कृतवर्मणः ।
कृपाच्च गौतमाद्राजन्पार्थिवाच्च तवात्मजात् ॥३४॥
34. droṇaputrādṛte vīrāttathaiva kṛtavarmaṇaḥ ,
kṛpācca gautamādrājanpārthivācca tavātmajāt.
34. droṇaputrāt ṛte vīrāt tathā eva kṛtavarmaṇaḥ
kṛpāt ca gautamāt rājan pārthivāt ca tava ātmajāt
34. rājan droṇaputrāt vīrāt ṛte tathā eva kṛtavarmaṇaḥ
ca kṛpāt gautamāt ca tava ātmajāt pārthivāt ca
34. O king, except for Droṇa's heroic son, and Kṛtavarman, and Kṛpa Gautama, and your own son, the prince.
धृष्टद्युम्नस्तु मां दृष्ट्वा हसन्सात्यकिमब्रवीत् ।
किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता ॥३५॥
35. dhṛṣṭadyumnastu māṁ dṛṣṭvā hasansātyakimabravīt ,
kimanena gṛhītena nānenārtho'sti jīvatā.
35. dhṛṣṭadyumnaḥ tu mām dṛṣṭvā hasan sātyakim abravīt
kim anena gṛhītena na anena arthaḥ asti jīvatā
35. tu dhṛṣṭadyumnaḥ mām dṛṣṭvā hasan sātyakim abravīt - anena gṛhītena kim ? anena jīvatā arthaḥ na asti .
35. But Dhṛṣṭadyumna, having seen me and laughing, said to Sātyaki: "What is the point of capturing this one? There is no purpose in him being alive."
धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः ।
उद्यम्य निशितं खड्गं हन्तुं मामुद्यतस्तदा ॥३६॥
36. dhṛṣṭadyumnavacaḥ śrutvā śinernaptā mahārathaḥ ,
udyamya niśitaṁ khaḍgaṁ hantuṁ māmudyatastadā.
36. dhṛṣṭadyumnavacaḥ śrutvā śineḥ naptā mahārathaḥ
udyamya niśitam khaḍgam hantum mām udyataḥ tadā
36. tada dhṛṣṭadyumnavacaḥ śrutvā śineḥ naptā mahārathaḥ
niśitam khaḍgam udyamya mām hantum udyataḥ
36. Then, the great chariot-warrior, the grandson of Śini (Sātyaki), having heard Dhṛṣṭadyumna's words, raised his sharpened sword and was ready to kill me.
तमागम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् ।
मुच्यतां संजयो जीवन्न हन्तव्यः कथंचन ॥३७॥
37. tamāgamya mahāprājñaḥ kṛṣṇadvaipāyano'bravīt ,
mucyatāṁ saṁjayo jīvanna hantavyaḥ kathaṁcana.
37. tam āgamya mahāprājñaḥ kṛṣṇadvaipāyanaḥ abravīt
mucyatām sañjayaḥ jīvan na hantavyaḥ kathaṃcana
37. mahāprājñaḥ kṛṣṇadvaipāyanaḥ tam āgamya abravīt
sañjayaḥ jīvan mucyatām kathaṃcana na hantavyaḥ
37. Having approached him, the greatly wise Krishna Dvaipayana spoke: 'Let Sanjaya be released alive. He is not to be killed by any means.'
द्वैपायनवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः ।
ततो मामब्रवीन्मुक्त्वा स्वस्ति संजय साधय ॥३८॥
38. dvaipāyanavacaḥ śrutvā śinernaptā kṛtāñjaliḥ ,
tato māmabravīnmuktvā svasti saṁjaya sādhaya.
38. dvaipāyanavacaḥ śrutvā śineḥ naptā kṛtāñjaliḥ
tataḥ mām abravīt muktvā svasti sañjaya sādhaya
38. śineḥ naptā dvaipāyanavacaḥ śrutvā kṛtāñjaliḥ
tataḥ mām muktvā abravīt sañjaya svasti sādhaya
38. Having heard Dvaipayana's words, the grandson of Shini, with folded hands, then said to me, having released me: 'Farewell, Sanjaya, proceed!'
अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निरायुधः ।
प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः ॥३९॥
39. anujñātastvahaṁ tena nyastavarmā nirāyudhaḥ ,
prātiṣṭhaṁ yena nagaraṁ sāyāhne rudhirokṣitaḥ.
39. anujñātaḥ tu aham tena nyastavarmā nirāyudhaḥ
prātiṣṭham yena nagaram sāyāhne rudhirokṣitaḥ
39. tena anujñātaḥ aham tu nyastavarmā nirāyudhaḥ
rudhirokṣitaḥ sāyāhne yena nagaram prātiṣṭham
39. Indeed, having been permitted by him, I, having laid down my armor and being unarmed, departed towards the city in the evening, covered in blood.
क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम् ।
एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम् ॥४०॥
40. krośamātramapakrāntaṁ gadāpāṇimavasthitam ,
ekaṁ duryodhanaṁ rājannapaśyaṁ bhṛśavikṣatam.
40. krośamātram apakrāntam gadāpāṇim avasthitam
ekam duryodhanam rājan apaśyam bhṛśavikṣatam
40. rājan krośamātram apakrāntam gadāpāṇim avasthitam
ekam bhṛśavikṣatam duryodhanam apaśyam
40. O King, I saw Duryodhana, greatly wounded, standing alone with a mace in his hand, having gone away only a krosa.
स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम् ।
उपप्रैक्षत मां दृष्ट्वा तदा दीनमवस्थितम् ॥४१॥
41. sa tu māmaśrupūrṇākṣo nāśaknodabhivīkṣitum ,
upapraikṣata māṁ dṛṣṭvā tadā dīnamavasthitam.
41. सः तु माम् अश्रुपूर्णाक्षः न अशक्नोत् अभिवीक्षितुम्
उपप्रैक्षत माम् दृष्ट्वा तदा दीनम् अवस्थितम्
41. सः अश्रुपूर्णाक्षः तु माम् अभिवीक्षितुम् न अशक्नोत्तदा दीनम् अवस्थितम् माम् दृष्ट्वा उपप्रैक्षत।
41. But he, with eyes full of tears, was unable to look directly at me. Then, seeing me standing in a pitiable state, he gazed at me.
तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे ।
मुहूर्तं नाशकं वक्तुं किंचिद्दुःखपरिप्लुतः ॥४२॥
42. taṁ cāhamapi śocantaṁ dṛṣṭvaikākinamāhave ,
muhūrtaṁ nāśakaṁ vaktuṁ kiṁcidduḥkhapariplutaḥ.
42. तम् च अहम् अपि शोचन्तम् दृष्ट्वा एकाकिनम् आहवे
मुहूर्तम् न अशकम् वक्तुम् किञ्चित् दुःखपरिप्लुतः
42. च अहम् अपि आहवे शोचन्तम् एकाकिनम् तम् दृष्ट्वा दुःखपरिप्लुतः (सन्) मुहूर्तम् किञ्चित् वक्तुम् न अशकम्।
42. And I, too, seeing him grieving and alone in the battle, was unable to speak anything for a moment, completely overwhelmed by sorrow.
ततोऽस्मै तदहं सर्वमुक्तवान्ग्रहणं तदा ।
द्वैपायनप्रसादाच्च जीवतो मोक्षमाहवे ॥४३॥
43. tato'smai tadahaṁ sarvamuktavāngrahaṇaṁ tadā ,
dvaipāyanaprasādācca jīvato mokṣamāhave.
43. ततः अस्मै तत् अहम् सर्वम् उक्तवान् ग्रहणम्
तदा द्वैपायनप्रसादात् च जीवतः मोक्षम् आहवे
43. ततः अहम् अस्मै तदा तत् सर्वम् ग्रहणम् च द्वैपायनप्रसादात् जीवतः आहवे मोक्षम् उक्तवान्।
43. Then I recounted to him all about that capture, and also, through the grace of Dvaipāyana, about the liberation (mokṣa) of the living from the battle.
मुहूर्तमिव च ध्यात्वा प्रतिलभ्य च चेतनाम् ।
भ्रातॄंश्च सर्वसैन्यानि पर्यपृच्छत मां ततः ॥४४॥
44. muhūrtamiva ca dhyātvā pratilabhya ca cetanām ,
bhrātṝṁśca sarvasainyāni paryapṛcchata māṁ tataḥ.
44. मुहूर्तम् इव च ध्यात्वा प्रतिलभ्य च चेतनाम्
भ्रातॄन् च सर्वसैन्यानि पर्यपृच्छत माम् ततः
44. च मुहूर्तम् इव ध्यात्वा च चेतनाम् प्रतिलभ्य ततः माम् भ्रातॄन् च सर्वसैन्यानि पर्यपृच्छत।
44. And having meditated for a moment and having regained his senses, he then inquired of me about his brothers and all the armies.
तस्मै तदहमाचक्षं सर्वं प्रत्यक्षदर्शिवान् ।
भ्रातॄंश्च निहतान्सर्वान्सैन्यं च विनिपातितम् ॥४५॥
45. tasmai tadahamācakṣaṁ sarvaṁ pratyakṣadarśivān ,
bhrātṝṁśca nihatānsarvānsainyaṁ ca vinipātitam.
45. tasmai tat aham ācakṣam sarvam pratyakṣadarśivān
bhrātṝn ca nihatān sarvān sainyam ca vinipātitam
45. aham pratyakṣadarśivān tasmai tat sarvam ācakṣam
sarvān nihatān bhrātṝn ca vinipātitam sainyam ca
45. I, as an eyewitness, reported all of that to him: all the brothers who had been killed and the army that had been destroyed.
त्रयः किल रथाः शिष्टास्तावकानां नराधिप ।
इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत् ॥४६॥
46. trayaḥ kila rathāḥ śiṣṭāstāvakānāṁ narādhipa ,
iti prasthānakāle māṁ kṛṣṇadvaipāyano'bravīt.
46. trayaḥ kila rathāḥ śiṣṭāḥ tāvakānām narādhipa
iti prasthānakāle mām kṛṣṇadvaipāyanaḥ abravīt
46. narādhipa kṛṣṇadvaipāyanaḥ prasthānakāle mām
abravīt iti tāvakānām trayaḥ rathāḥ kila śiṣṭāḥ
46. O lord of men (narādhipa), Kṛṣṇa Dvaipāyana indeed (kila) told me at the time of departure that only three chariots belonging to your side remained.
स दीर्घमिव निःश्वस्य विप्रेक्ष्य च पुनः पुनः ।
अंसे मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत ॥४७॥
47. sa dīrghamiva niḥśvasya viprekṣya ca punaḥ punaḥ ,
aṁse māṁ pāṇinā spṛṣṭvā putraste paryabhāṣata.
47. saḥ dīrgham iva niḥśvasya viprekṣya ca punaḥ punaḥ
aṁse mām pāṇinā spṛṣṭvā putraḥ te paryabhāṣata
47. te putraḥ saḥ dīrgham iva niḥśvasya punaḥ punaḥ
ca viprekṣya pāṇinā aṁse mām spṛṣṭvā paryabhāṣata
47. Your son, sighing deeply, looking again and again, and touching me on the shoulder with his hand, then spoke to me.
त्वदन्यो नेह संग्रामे कश्चिज्जीवति संजय ।
द्वितीयं नेह पश्यामि ससहायाश्च पाण्डवाः ॥४८॥
48. tvadanyo neha saṁgrāme kaścijjīvati saṁjaya ,
dvitīyaṁ neha paśyāmi sasahāyāśca pāṇḍavāḥ.
48. tvat anyaḥ na iha saṁgrāme kaścit jīvati saṁjaya
dvitīyam na iha paśyāmi sasahāyāḥ ca pāṇḍavāḥ
48. saṁjaya iha saṁgrāme tvat anyaḥ kaścit na jīvati.
iha dvitīyam na paśyāmi,
ca pāṇḍavāḥ sasahāyāḥ.
48. O Sañjaya, no one other than you is alive here in this battle. I see no second [person like you] here, and the Pāṇḍavas are accompanied by their allies.
ब्रूयाः संजय राजानं प्रज्ञाचक्षुषमीश्वरम् ।
दुर्योधनस्तव सुतः प्रविष्टो ह्रदमित्युत ॥४९॥
49. brūyāḥ saṁjaya rājānaṁ prajñācakṣuṣamīśvaram ,
duryodhanastava sutaḥ praviṣṭo hradamityuta.
49. brūyāḥ saṃjaya rājānam prajñācakṣuṣam īśvaram
duryodhanaḥ tava sutaḥ praviṣṭaḥ hradam iti uta
49. saṃjaya brūyāḥ rājānam prajñācakṣuṣam īśvaram
tava sutaḥ duryodhanaḥ hradam praviṣṭaḥ iti uta
49. O Saṃjaya, you should indeed inform the king, your lord, who perceives through wisdom (prajñācakṣus), that your son Duryodhana has entered the lake.
सुहृद्भिस्तादृशैर्हीनः पुत्रैर्भ्रातृभिरेव च ।
पाण्डवैश्च हृते राज्ये को नु जीवति मादृशः ॥५०॥
50. suhṛdbhistādṛśairhīnaḥ putrairbhrātṛbhireva ca ,
pāṇḍavaiśca hṛte rājye ko nu jīvati mādṛśaḥ.
50. suhṛdbhiḥ tādṛśaiḥ hīnaḥ putraiḥ bhrātṛbhiḥ eva
ca pāṇḍavaiḥ ca hṛte rājye kaḥ nu jīvati mādṛśaḥ
50. tādṛśaiḥ suhṛdbhiḥ putraiḥ bhrātṛbhiḥ ca eva hīnaḥ
ca pāṇḍavaiḥ rājye hṛte mādṛśaḥ kaḥ nu jīvati
50. Having been deprived of such friends, as well as sons and brothers, and with the kingdom taken by the Pāṇḍavas, who else like me could possibly continue to live?
आचक्षेथाः सर्वमिदं मां च मुक्तं महाहवात् ।
अस्मिंस्तोयह्रदे सुप्तं जीवन्तं भृशविक्षतम् ॥५१॥
51. ācakṣethāḥ sarvamidaṁ māṁ ca muktaṁ mahāhavāt ,
asmiṁstoyahrade suptaṁ jīvantaṁ bhṛśavikṣatam.
51. ācakṣethāḥ sarvam idam mām ca muktam mahāhavāt
asmin toyahrade suptam jīvantam bhṛśavikṣatam
51. ācakṣethāḥ idam sarvam ca mām mahāhavāt muktam
asmin toyahrade suptam jīvantam bhṛśavikṣatam
51. You should report all this: that I, freed from the great battle, am sleeping in this water-lake, still living, and severely wounded.
एवमुक्त्वा महाराज प्राविशत्तं ह्रदं नृपः ।
अस्तम्भयत तोयं च मायया मनुजाधिपः ॥५२॥
52. evamuktvā mahārāja prāviśattaṁ hradaṁ nṛpaḥ ,
astambhayata toyaṁ ca māyayā manujādhipaḥ.
52. evam uktvā mahārāja prāviśat tam hradam nṛpaḥ
astambhayata toyam ca māyayā manujādhipaḥ
52. evam uktvā mahārāja nṛpaḥ tam hradam prāviśat
ca manujādhipaḥ māyayā toyam astambhayata
52. Having spoken thus, O great king, the ruler (Duryodhana) entered that lake. And that lord of men (Duryodhana) immobilized the water through his mystic power (māyā).
तस्मिन्ह्रदं प्रविष्टे तु त्रीन्रथाञ्श्रान्तवाहनान् ।
अपश्यं सहितानेकस्तं देशं समुपेयुषः ॥५३॥
53. tasminhradaṁ praviṣṭe tu trīnrathāñśrāntavāhanān ,
apaśyaṁ sahitānekastaṁ deśaṁ samupeyuṣaḥ.
53. tasmin hṛdam praviṣṭe tu trīn rathān śrāntavāhanān
apaśyam sahitān ekaḥ tam deśam samupeyuṣaḥ
53. ekaḥ tasmin hṛdam praviṣṭe tu śrāntavāhanān tam
deśam samupeyuṣaḥ sahitān trīn rathān apaśyam
53. When he had entered the lake, I, being alone, saw three chariots whose horses were exhausted; they had arrived at that place together.
कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम् ।
भोजं च कृतवर्माणं सहिताञ्शरविक्षतान् ॥५४॥
54. kṛpaṁ śāradvataṁ vīraṁ drauṇiṁ ca rathināṁ varam ,
bhojaṁ ca kṛtavarmāṇaṁ sahitāñśaravikṣatān.
54. kṛpam śāradvatam vīram droṇim ca rathinām varam
bhojam ca kṛtavarmāṇam sahitān śaravikṣatān
54. śāradvatam vīram kṛpam ca rathinām varam droṇim
ca kṛtavarmāṇam bhojam ca sahitān śaravikṣatān
54. [I saw] Kṛpa, the heroic son of Śaradvan; Droṇi, the best among charioteers; and Bhoja (Kṛtavarman), all of them together and wounded by arrows.
ते सर्वे मामभिप्रेक्ष्य तूर्णमश्वानचोदयन् ।
उपयाय च मामूचुर्दिष्ट्या जीवसि संजय ॥५५॥
55. te sarve māmabhiprekṣya tūrṇamaśvānacodayan ,
upayāya ca māmūcurdiṣṭyā jīvasi saṁjaya.
55. te sarve mām abhiprekṣya tūrṇam aśvān acodayan
upayāya ca mām ūcuḥ diṣṭyā jīvasi saṃjaya
55. te sarve mām abhiprekṣya tūrṇam aśvān acodayan
ca upayāya mām ūcuḥ diṣṭyā saṃjaya jīvasi
55. Seeing me, all of them quickly spurred their horses. Approaching me, they then said, "Fortunately, Sañjaya, you are alive!"
अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम् ।
कच्चिद्दुर्योधनो राजा स नो जीवति संजय ॥५६॥
56. apṛcchaṁścaiva māṁ sarve putraṁ tava janādhipam ,
kaccidduryodhano rājā sa no jīvati saṁjaya.
56. apṛcchan ca eva mām sarve putram tava janādhipam
kaccit duryodhanaḥ rājā saḥ naḥ jīvati saṃjaya
56. sarve ca eva mām tava janādhipam putram apṛcchan
kaccit saṃjaya saḥ rājā duryodhanaḥ naḥ jīvati
56. And all of them also asked me about your son, the king, the lord of men: "Sañjaya, does King Duryodhana still live for us?"
आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम् ।
तच्चैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत् ।
ह्रदं चैवाहमाचष्ट यं प्रविष्टो नराधिपः ॥५७॥
57. ākhyātavānahaṁ tebhyastadā kuśalinaṁ nṛpam ,
taccaiva sarvamācakṣaṁ yanmāṁ duryodhano'bravīt ,
hradaṁ caivāhamācaṣṭa yaṁ praviṣṭo narādhipaḥ.
57. ākhyātavān aham tebhyaḥ tadā kuśalinam
nṛpam tat ca eva sarvam ācakṣam yat
mām duryodhanaḥ abravīt hradam ca eva
aham ācaṣṭa yam praviṣṭaḥ narādhipaḥ
57. aham tadā tebhyaḥ kuśalinam nṛpam ākhyātavān ca eva yat duryodhanaḥ mām abravīt,
tat sarvam ācakṣam ca eva aham yam narādhipaḥ praviṣṭaḥ,
hradam ācaṣṭa
57. I then informed them that the king was safe and well. I also recounted everything that Duryodhana had told me, and I described the lake into which the king had entered.
अश्वत्थामा तु तद्राजन्निशम्य वचनं मम ।
तं ह्रदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत् ॥५८॥
58. aśvatthāmā tu tadrājanniśamya vacanaṁ mama ,
taṁ hradaṁ vipulaṁ prekṣya karuṇaṁ paryadevayat.
58. aśvatthāmā tu tat rājan niśamya vacanam mama
tam hradam vipulam prekṣya karuṇam paryadevayat
58. tu rājan,
aśvatthāmā tat mama vacanam niśamya,
vipulam tam hradam prekṣya,
karuṇam paryadevayat
58. O King, Aśvatthāmā, having heard my words and then seeing that vast lake, lamented sorrowfully.
अहो धिङ्न स जानाति जीवतोऽस्मान्नराधिपः ।
पर्याप्ता हि वयं तेन सह योधयितुं परान् ॥५९॥
59. aho dhiṅna sa jānāti jīvato'smānnarādhipaḥ ,
paryāptā hi vayaṁ tena saha yodhayituṁ parān.
59. aho dhik na sa jānāti jīvataḥ asmān narādhipaḥ
paryāptā hi vayam tena saha yodhayitum parān
59. aho dhik! saḥ narādhipaḥ asmān jīvataḥ na jānāti
hi vayam tena saha parān yodhayitum paryāptāḥ
59. Alas, what a shame! That king does not know that we are still alive. Indeed, we are quite capable of fighting the enemies alongside him.
ते तु तत्र चिरं कालं विलप्य च महारथाः ।
प्राद्रवन्रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान्रणे ॥६०॥
60. te tu tatra ciraṁ kālaṁ vilapya ca mahārathāḥ ,
prādravanrathināṁ śreṣṭhā dṛṣṭvā pāṇḍusutānraṇe.
60. te tu tatra ciram kālam vilapya ca mahārathāḥ
prādravan rathinām śreṣṭhāḥ dṛṣṭvā pāṇḍusutān raṇe
60. tu te mahārathāḥ,
rathinām śreṣṭhāḥ,
tatra ciram kālam vilapya ca,
raṇe pāṇḍusutān dṛṣṭvā,
prādravan
60. But those great warriors, those best of charioteers, after lamenting there for a long time, fled upon seeing the sons of Pāṇḍu in the battle.
ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम् ।
सेनानिवेशमाजग्मुर्हतशेषास्त्रयो रथाः ॥६१॥
61. te tu māṁ rathamāropya kṛpasya supariṣkṛtam ,
senāniveśamājagmurhataśeṣāstrayo rathāḥ.
61. te tu mām ratham āropya kṛpasya supariṣkṛtam
senāniveśam ājagmuḥ hataśeṣāḥ trayaḥ rathāḥ
61. tu te hataśeṣāḥ trayaḥ rathāḥ mām kṛpasya
supariṣkṛtam ratham āropya senāniveśam ājagmuḥ
61. However, the three chariots that had survived the battle, after placing me in Kripa's well-equipped chariot, arrived at the army camp.
तत्र गुल्माः परित्रस्ताः सूर्ये चास्तमिते सति ।
सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव संक्षयम् ॥६२॥
62. tatra gulmāḥ paritrastāḥ sūrye cāstamite sati ,
sarve vicukruśuḥ śrutvā putrāṇāṁ tava saṁkṣayam.
62. tatra gulmāḥ paritrastāḥ sūrye ca astamite sati
sarve vicukruśuḥ śrutvā putrāṇām tava saṃkṣayam
62. tatra sūrye astamite sati,
paritrastāḥ sarve gulmāḥ,
tava putrāṇām saṃkṣayam śrutvā,
vicukruśuḥ
62. There, with the sun having set, all the terrified battalions cried out when they heard of the destruction of your sons.
ततो वृद्धा महाराज योषितां रक्षणो नराः ।
राजदारानुपादाय प्रययुर्नगरं प्रति ॥६३॥
63. tato vṛddhā mahārāja yoṣitāṁ rakṣaṇo narāḥ ,
rājadārānupādāya prayayurnagaraṁ prati.
63. tataḥ vṛddhā mahārāja yoṣitām rakṣaṇaḥ narāḥ
rājadārān upādāya prayayuḥ nagaram prati
63. tataḥ mahārāja,
yoṣitām rakṣaṇaḥ vṛddhā narāḥ rājadārān upādāya nagaram prati prayayuḥ
63. Then, O great king, the elderly men who were the guardians of the women, taking the royal ladies, proceeded towards the city.
तत्र विक्रोशतीनां च रुदतीनां च सर्वशः ।
प्रादुरासीन्महाञ्शब्दः श्रुत्वा तद्बलसंक्षयम् ॥६४॥
64. tatra vikrośatīnāṁ ca rudatīnāṁ ca sarvaśaḥ ,
prādurāsīnmahāñśabdaḥ śrutvā tadbalasaṁkṣayam.
64. tatra vikrośatīnām ca rudatīnām ca sarvaśaḥ
prāduḥ āsīt mahān śabdaḥ śrutvā tat balasaṃkṣayam
64. tatra,
vikrośatīnām ca rudatīnām ca sarvaśaḥ,
tat balasaṃkṣayam śrutvā,
mahān śabdaḥ prāduḥ āsīt
64. There, a great lamentation arose from the women, crying out and weeping everywhere, upon hearing of the destruction of that army.
ततस्ता योषितो राजन्क्रन्दन्त्यो वै मुहुर्मुहुः ।
कुरर्य इव शब्देन नादयन्त्यो महीतलम् ॥६५॥
65. tatastā yoṣito rājankrandantyo vai muhurmuhuḥ ,
kurarya iva śabdena nādayantyo mahītalam.
65. tatas tāḥ yoṣitaḥ rājan krandantyaḥ vai muhuḥ
muhuḥ kuraryaḥ iva śabdena nādayantyaḥ mahītalam
65. rājan tatas tāḥ yoṣitaḥ kuraryaḥ iva muhuḥ muhuḥ
krandantyaḥ vai śabdena mahītalam nādayantyaḥ
65. Then, O King, those women, crying out repeatedly and making the surface of the earth resound with their sounds like curlews.
आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत ।
लुलुवुश्च तदा केशान्क्रोशन्त्यस्तत्र तत्र ह ॥६६॥
66. ājaghnuḥ karajaiścāpi pāṇibhiśca śirāṁsyuta ,
luluvuśca tadā keśānkrośantyastatra tatra ha.
66. ājaghnuḥ karajaiḥ ca api pāṇibhiḥ ca śirāṃsi uta
luluvuḥ ca tadā keśān krośantyaḥ tatra tatra ha
66. tadā krośantyaḥ karajaiḥ ca pāṇibhiḥ ca api śirāṃsi
uta ājaghnuḥ ca tatra tatra keśān luluvuḥ ha
66. They struck their heads with their nails and hands. And then, crying out, they tore out their hair here and there.
हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च ।
क्रोशन्त्यस्तत्र रुरुदुः क्रन्दमाना विशां पते ॥६७॥
67. hāhākāravinādinyo vinighnantya urāṁsi ca ,
krośantyastatra ruruduḥ krandamānā viśāṁ pate.
67. hāhākāravinādinyaḥ vinihghnantyaḥ urāṃsi ca
krośantyaḥ tatra ruruduḥ krandamānāḥ viśām pate
67. viśām pate hāhākāravinādinyaḥ ca urāṃsi
vinihghnantyaḥ krośantyaḥ krandamānāḥ tatra ruruduḥ
67. O lord of the people, they wept there, crying out, striking their chests, and making sounds of lamentation (`hāhākāra`) as they wailed.
ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः ।
राजदारानुपादाय प्रययुर्नगरं प्रति ॥६८॥
68. tato duryodhanāmātyāḥ sāśrukaṇṭhā bhṛśāturāḥ ,
rājadārānupādāya prayayurnagaraṁ prati.
68. tatas duryodhanāmātyāḥ sāśrukaṇṭhāḥ bhṛśāturāḥ
rājādārān upādāya prayayuḥ nagaram prati
68. tatas duryodhanāmātyāḥ sāśrukaṇṭhāḥ bhṛśāturāḥ
rājādārān upādāya nagaram prati prayayuḥ
68. Then, Duryodhana's ministers, greatly distressed and with their throats choked with tears, took the royal wives and departed towards the city.
वेत्रजर्झरहस्ताश्च द्वाराध्यक्षा विशां पते ।
शयनीयानि शुभ्राणि स्पर्ध्यास्तरणवन्ति च ।
समादाय ययुस्तूर्णं नगरं दाररक्षिणः ॥६९॥
69. vetrajarjharahastāśca dvārādhyakṣā viśāṁ pate ,
śayanīyāni śubhrāṇi spardhyāstaraṇavanti ca ,
samādāya yayustūrṇaṁ nagaraṁ dārarakṣiṇaḥ.
69. vetrajarjharahastāḥ ca dvārādhyakṣāḥ
viśām pate śayanīyāni śubhrāṇi
spardhyāstaraṇavanti ca samādāya
yayuḥ tūrṇaṃ nagaraṃ dārarakṣiṇaḥ
69. viśām pate vetrajarjharahastāḥ ca
dvārādhyakṣāḥ ca dārarakṣiṇaḥ
śubhrāṇi spardhyāstaraṇavanti śayanīyāni
samādāya tūrṇaṃ nagaraṃ yayuḥ
69. O lord of the people, the gatekeepers (dvārādhyakṣāḥ) whose hands held cane staffs, along with the chamberlains (dārarakṣiṇaḥ), quickly went to the city, taking with them bright beds that had valuable coverings.
आस्थायाश्वतरीयुक्तान्स्यन्दनानपरे जनाः ।
स्वान्स्वान्दारानुपादाय प्रययुर्नगरं प्रति ॥७०॥
70. āsthāyāśvatarīyuktānsyandanānapare janāḥ ,
svānsvāndārānupādāya prayayurnagaraṁ prati.
70. āsthāya aśvatarīyuktān syandanān apare janāḥ
svān svān dārān upādāya prayayuḥ nagaraṃ prati
70. apare janāḥ aśvatarīyuktān syandanān āsthāya
svān svān dārān upādāya nagaraṃ prati prayayuḥ
70. Other people, mounting chariots (syandanān) drawn by mules, and taking their own wives, went towards the city.
अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु ।
ददृशुस्ता महाराज जना यान्तीः पुरं प्रति ॥७१॥
71. adṛṣṭapūrvā yā nāryo bhāskareṇāpi veśmasu ,
dadṛśustā mahārāja janā yāntīḥ puraṁ prati.
71. adṛṣṭapūrvāḥ yāḥ nāryaḥ bhāskareṇa api veśmasu
dadṛśuḥ tāḥ mahārāja janāḥ yāntīḥ puraṃ prati
71. mahārāja janāḥ bhāskareṇa api veśmasu adṛṣṭapūrvāḥ
yāḥ nāryaḥ tāḥ puraṃ prati yāntīḥ dadṛśuḥ
71. O great king, people saw those women who, having never been seen before even by the sun (bhāskareṇa) within their homes, were now going towards the city.
ताः स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः ।
प्रययुर्नगरं तूर्णं हतस्वजनबान्धवाः ॥७२॥
72. tāḥ striyo bharataśreṣṭha saukumāryasamanvitāḥ ,
prayayurnagaraṁ tūrṇaṁ hatasvajanabāndhavāḥ.
72. tāḥ striyaḥ bharataśreṣṭha saukumāryasamanvitāḥ
prayayuḥ nagaraṃ tūrṇaṃ hatasvajanabāndhavāḥ
72. bharataśreṣṭha hatasvajanabāndhavāḥ saukumāryasamanvitāḥ
tāḥ striyaḥ tūrṇaṃ nagaraṃ prayayuḥ
72. O best of Bharatas (bharataśreṣṭha), those women (striyaḥ), endowed with great tenderness, whose own kinsmen and relatives had been killed, quickly departed for the city.
आ गोपालाविपालेभ्यो द्रवन्तो नगरं प्रति ।
ययुर्मनुष्याः संभ्रान्ता भीमसेनभयार्दिताः ॥७३॥
73. ā gopālāvipālebhyo dravanto nagaraṁ prati ,
yayurmanuṣyāḥ saṁbhrāntā bhīmasenabhayārditāḥ.
73. ā gopālāvipālebhyaḥ dravantaḥ nagaraṃ prati
yayuḥ manuṣyāḥ saṃbhrāntāḥ bhīmasenabhayārditāḥ
73. manuṣyāḥ saṃbhrāntāḥ bhīmasenabhayārditāḥ ā
gopālāvipālebhyaḥ nagaraṃ prati dravantaḥ yayuḥ
73. Men, bewildered and afflicted by fear of Bhīmasena, ran towards the city, from (even) cowherds and shepherds.
अपि चैषां भयं तीव्रं पार्थेभ्योऽभूत्सुदारुणम् ।
प्रेक्षमाणास्तदान्योन्यमाधावन्नगरं प्रति ॥७४॥
74. api caiṣāṁ bhayaṁ tīvraṁ pārthebhyo'bhūtsudāruṇam ,
prekṣamāṇāstadānyonyamādhāvannagaraṁ prati.
74. api ca eṣāṃ bhayaṃ tīvraṃ pārthebhyaḥ abhūt sudāruṇam
prekṣamāṇāḥ tadā anyonyam ādhāvan nagaraṃ prati
74. api ca eṣām pārthebhyaḥ tīvram sudāruṇam bhayaṃ abhūt.
tadā anyonyam prekṣamāṇāḥ nagaraṃ prati ādhāvan.
74. Moreover, an intense and very terrible fear arose in them from the Pāṇḍavas. Looking at each other then, they ran towards the city.
तस्मिंस्तदा वर्तमाने विद्रवे भृशदारुणे ।
युयुत्सुः शोकसंमूढः प्राप्तकालमचिन्तयत् ॥७५॥
75. tasmiṁstadā vartamāne vidrave bhṛśadāruṇe ,
yuyutsuḥ śokasaṁmūḍhaḥ prāptakālamacintayat.
75. tasmin tadā vartamāne vidrave bhṛśadāruṇe
yuyutsuḥ śokasaṃmūḍhaḥ prāptakālam acintayat
75. tadā tasmin bhṛśadāruṇe vidrave vartamāne
yuyutsuḥ śokasaṃmūḍhaḥ prāptakālam acintayat
75. While that exceedingly terrible rout was then occurring, Yuyutsu, confounded by grief, considered what was appropriate for the moment.
जितो दुर्योधनः संख्ये पाण्डवैर्भीमविक्रमैः ।
एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः ।
हताश्च कुरवः सर्वे भीष्मद्रोणपुरःसराः ॥७६॥
76. jito duryodhanaḥ saṁkhye pāṇḍavairbhīmavikramaiḥ ,
ekādaśacamūbhartā bhrātaraścāsya sūditāḥ ,
hatāśca kuravaḥ sarve bhīṣmadroṇapuraḥsarāḥ.
76. jitaḥ duryodhanaḥ saṃkhye pāṇḍavaiḥ
bhīmavikramaiḥ ekādaśacamūbhartā
bhrātaraḥ ca asya sūditāḥ hatāḥ ca
kuravaḥ sarve bhīṣmadroṇapuraḥsarāḥ
76. ekādaśacamūbhartā duryodhanaḥ bhīmavikramaiḥ pāṇḍavaiḥ saṃkhye jitaḥ.
asya bhrātaraḥ ca sūditāḥ.
bhīṣmadroṇapuraḥsarāḥ sarve kuravaḥ ca hatāḥ.
76. Duryodhana, the leader of eleven armies, has been conquered in battle by the Pāṇḍavas of terrible valor. His brothers have been slain, and all the Kurus, led by Bhīṣma and Droṇa, have been killed.
अहमेको विमुक्तस्तु भाग्ययोगाद्यदृच्छया ।
विद्रुतानि च सर्वाणि शिबिराणि समन्ततः ॥७७॥
77. ahameko vimuktastu bhāgyayogādyadṛcchayā ,
vidrutāni ca sarvāṇi śibirāṇi samantataḥ.
77. aham ekaḥ vimuktaḥ tu bhāgyayogāt yadṛcchayā
vidrutāni ca sarvāṇi śibirāṇi samantataḥ
77. aham ekaḥ tu bhāgyayogāt yadṛcchayā vimuktaḥ
ca sarvāṇi śibirāṇi samantataḥ vidrutāni
77. I alone was freed, by a stroke of fortune and by chance. And all the camps were scattered in every direction.
दुर्योधनस्य सचिवा ये केचिदवशेषिताः ।
राजदारानुपादाय व्यधावन्नगरं प्रति ॥७८॥
78. duryodhanasya sacivā ye kecidavaśeṣitāḥ ,
rājadārānupādāya vyadhāvannagaraṁ prati.
78. duryodhanasya sacivāḥ ye kecit avaśeṣitāḥ
rājadārān upādāya vyadhāvan nagaram prati
78. duryodhanasya ye kecit sacivāḥ avaśeṣitāḥ
rājadārān upādāya nagaram prati vyadhāvan
78. Those ministers of Duryodhana who remained, taking the royal women with them, fled towards the city.
प्राप्तकालमहं मन्ये प्रवेशं तैः सहाभिभो ।
युधिष्ठिरमनुज्ञाप्य भीमसेनं तथैव च ॥७९॥
79. prāptakālamahaṁ manye praveśaṁ taiḥ sahābhibho ,
yudhiṣṭhiramanujñāpya bhīmasenaṁ tathaiva ca.
79. prāptakālam aham manye praveśam taiḥ saha abhibho
yudhiṣṭhiram anujñāpya bhīmasenam tathā eva ca
79. abhibho! aham taiḥ saha praveśam prāptakālam manye.
yudhiṣṭhiram bhīmasenam ca tathā eva anujñāpya.
79. O Lord, I consider my entry with them to be timely, after obtaining permission from Yudhiṣṭhira and likewise from Bhīmasena.
एतमर्थं महाबाहुरुभयोः स न्यवेदयत् ।
तस्य प्रीतोऽभवद्राजा नित्यं करुणवेदिता ।
परिष्वज्य महाबाहुर्वैश्यापुत्रं व्यसर्जयत् ॥८०॥
80. etamarthaṁ mahābāhurubhayoḥ sa nyavedayat ,
tasya prīto'bhavadrājā nityaṁ karuṇaveditā ,
pariṣvajya mahābāhurvaiśyāputraṁ vyasarjayat.
80. etam artham mahābāhuḥ ubhayoḥ sa
nyavedayat tasya prītaḥ abhavat
rājā nityam karuṇaveditā pariṣvajya
mahābāhuḥ vaiśyāputram vyasarjayat
80. saḥ mahābāhuḥ etam artham ubhayoḥ nyavedayat.
rājā tasya prītaḥ abhavat,
(hi saḥ) nityam karuṇaveditā.
mahābāhuḥ vaiśyāputram pariṣvajya vyasarjayat.
80. The mighty-armed one (the son of the Vaiśya woman) reported this matter to both [Yudhiṣṭhira and Bhīmasena]. The king was pleased with him, [being a ruler] always mindful of compassion. Embracing the son of the Vaiśya woman, the mighty-armed one (the king) then dismissed him.
ततः स रथमास्थाय द्रुतमश्वानचोदयत् ।
असंभावितवांश्चापि राजदारान्पुरं प्रति ॥८१॥
81. tataḥ sa rathamāsthāya drutamaśvānacodayat ,
asaṁbhāvitavāṁścāpi rājadārānpuraṁ prati.
81. tataḥ sa ratham āsthāya drutam aśvān acodayat
asaṃbhāvitavān ca api rājādārān puram prati
81. sa ratham āsthāya drutam aśvān acodayat ca
api rājādārān puram prati asaṃbhāvitavān
81. Then, having mounted the chariot, he quickly urged the horses. He also passed by the royal ladies without acknowledging them, heading towards the city.
तैश्चैव सहितः क्षिप्रमस्तं गच्छति भास्करे ।
प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः ॥८२॥
82. taiścaiva sahitaḥ kṣipramastaṁ gacchati bhāskare ,
praviṣṭo hāstinapuraṁ bāṣpakaṇṭho'śrulocanaḥ.
82. taiḥ ca eva sahitaḥ kṣipram astam gacchati bhāskare
praviṣṭaḥ hāstinapuram bāṣpakaṇṭhaḥ aśrulocanaḥ
82. bhāskare kṣipram astam gacchati eva,
taiḥ ca sahitaḥ bāṣpakaṇṭhaḥ aśrulocanaḥ hāstinapuram praviṣṭaḥ
82. And indeed, as the sun was swiftly setting, he entered Hastinapura, accompanied (by his horses), with his throat choked by tears and his eyes full of them.
अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम् ।
राज्ञः समीपान्निष्क्रान्तं शोकोपहतचेतसम् ॥८३॥
83. apaśyata mahāprājñaṁ viduraṁ sāśrulocanam ,
rājñaḥ samīpānniṣkrāntaṁ śokopahatacetasam.
83. apaśyata mahāprājñam viduram sāśrulocanam
rājñaḥ samīpāt niṣkrāntam śokopahatacetasam
83. mahāprājñam viduram apaśyata,
sāśrulocanam (āsīt),
rājñaḥ samīpāt niṣkrāntam (āsīt),
evaṃ śokopahatacetasam (āsīt)
83. He saw the greatly wise Vidura, whose eyes were filled with tears, who had just exited from the king's presence, and whose mind was overcome with sorrow.
तमब्रवीत्सत्यधृतिः प्रणतं त्वग्रतः स्थितम् ।
अस्मिन्कुरुक्षये वृत्ते दिष्ट्या त्वं पुत्र जीवसि ॥८४॥
84. tamabravītsatyadhṛtiḥ praṇataṁ tvagrataḥ sthitam ,
asminkurukṣaye vṛtte diṣṭyā tvaṁ putra jīvasi.
84. tam abravīt satyadhṛtiḥ praṇatam tvagrataḥ sthitam
asmin kurukṣaye vṛtte diṣṭyā tvam putra jīvasi
84. satyadhṛtiḥ praṇatam tvagrataḥ sthitam tam (viduram) abravīt
: "putra! asmin kurukṣaye vṛtte (sati) tvam diṣṭyā jīvasi!"
84. Satyadhriti (Uddhava) said to him (Vidura), who was bowed and standing before him: 'O son, it is indeed fortunate that you are alive after this destruction of the Kurus has occurred!'
विना राज्ञः प्रवेशाद्वै किमसि त्वमिहागतः ।
एतन्मे कारणं सर्वं विस्तरेण निवेदय ॥८५॥
85. vinā rājñaḥ praveśādvai kimasi tvamihāgataḥ ,
etanme kāraṇaṁ sarvaṁ vistareṇa nivedaya.
85. vinā rājñaḥ praveśāt vai kim asi tvam iha āgataḥ
| etat me kāraṇam sarvam vistareṇa nivedaya
85. rājaḥ praveśāt vinā tvam iha kim āgataḥ asi
etat sarvam kāraṇam me vistareṇa nivedaya
85. Without the king's permission, why have you come here? Please explain the entire reason for this to me in detail.
युयुत्सुरुवाच ।
निहते शकुनौ तात सज्ञातिसुतबान्धवे ।
हतशेषपरीवारो राजा दुर्योधनस्ततः ।
स्वकं स हयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् ॥८६॥
86. yuyutsuruvāca ,
nihate śakunau tāta sajñātisutabāndhave ,
hataśeṣaparīvāro rājā duryodhanastataḥ ,
svakaṁ sa hayamutsṛjya prāṅmukhaḥ prādravadbhayāt.
86. yuyutsuḥ uvāca | nihate śakunau tāta
sajñātisutabāndhave | hataśeṣaparīvāraḥ
rājā duryodhanaḥ tataḥ | svakam saḥ
hayam utsṛjya prāṅmukhaḥ prādravat bhayāt
86. yuyutsuḥ uvāca tāta,
śakunau sajñātisutabāndhave nihate (sati),
hataśeṣaparīvāraḥ rājā duryodhanaḥ tataḥ svakam hayam utsṛjya prāṅmukhaḥ bhayāt prādravat
86. Yuyutsu said: 'O dear one, when Śakuni was killed along with his kinsmen, sons, and relatives, King Duryodhana, with the rest of his retinue having been killed, then abandoned his own horse and fled, facing east, out of fear.'
अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात् ।
भयव्याकुलितं सर्वं प्राद्रवन्नगरं प्रति ॥८७॥
87. apakrānte tu nṛpatau skandhāvāraniveśanāt ,
bhayavyākulitaṁ sarvaṁ prādravannagaraṁ prati.
87. apakrānte tu nṛpatau skandhāvāraniveśanāt |
bhayavyākulitam sarvam prādravan nagaram prati
87. tu nṛpatau skandhāvāraniveśanāt apakrānte (sati),
bhayavyākulitam sarvam nagaram prati prādravan
87. However, when the king departed from the encampment, everyone, agitated by fear, fled towards the city.
ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वशः ।
वाहनेषु समारोप्य स्त्र्यध्यक्षाः प्राद्रवन्भयात् ॥८८॥
88. tato rājñaḥ kalatrāṇi bhrātṝṇāṁ cāsya sarvaśaḥ ,
vāhaneṣu samāropya stryadhyakṣāḥ prādravanbhayāt.
88. tataḥ rājñaḥ kalatrāṇi bhrātṝṇām ca asya sarvaśaḥ
| vāhaneṣu samāropya stryadhyakṣāḥ prādravan bhayāt
88. tataḥ,
stryadhyakṣāḥ rājñaḥ asya ca bhrātṝṇām kalatrāṇi sarvaśaḥ vāhaneṣu samāropya bhayāt prādravan
88. Then, the supervisors of women, having placed all the wives of the king and his brothers onto vehicles, fled out of fear.
ततोऽहं समनुज्ञाप्य राजानं सहकेशवम् ।
प्रविष्टो हास्तिनपुरं रक्षँल्लोकाद्धि वाच्यताम् ॥८९॥
89. tato'haṁ samanujñāpya rājānaṁ sahakeśavam ,
praviṣṭo hāstinapuraṁ rakṣaँllokāddhi vācyatām.
89. tataḥ aham samanujñāpya rājānam sahakeśavam
praviṣṭaḥ hāstinapuram rakṣan lokāt hi vācyatām
89. aham tataḥ sahakeśavam rājānam samanujñāpya
lokāt vācyatām rakṣan hi hāstinapuram praviṣṭaḥ
89. Then, having obtained permission from the king along with Keśava (Krishna), I entered Hastinapura to protect myself from the censure of the people.
एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम् ।
प्राप्तकालमिति ज्ञात्वा विदुरः सर्वधर्मवित् ।
अपूजयदमेयात्मा युयुत्सुं वाक्यकोविदम् ॥९०॥
90. etacchrutvā tu vacanaṁ vaiśyāputreṇa bhāṣitam ,
prāptakālamiti jñātvā viduraḥ sarvadharmavit ,
apūjayadameyātmā yuyutsuṁ vākyakovidam.
90. etat śrutvā tu vacanam vaiśyāputreṇa
bhāṣitam prāptakālam iti
jñātvā viduraḥ sarvadharmavit apūjayat
ameyātmā yuyutsum vākyakovidam
90. viduraḥ ameyātmā sarvadharmavit tu vaiśyāputreṇa bhāṣitam etat vacanam śrutvā,
iti prāptakālam jñātvā,
vākyakovidam yuyutsum apūjayat
90. Having heard this speech, spoken by the son of a Vaiśya, Vidura—the knower of all (natural) law (dharma) and one with an immeasurable spirit (ātman)—understood it to be timely and praised Yuyutsu, who was expert in speech.
प्राप्तकालमिदं सर्वं भवतो भरतक्षये ।
अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम् ॥९१॥
91. prāptakālamidaṁ sarvaṁ bhavato bharatakṣaye ,
adya tvamiha viśrāntaḥ śvo'bhigantā yudhiṣṭhiram.
91. prāptakālam idam sarvam bhavataḥ bharatakṣaye adya
tvam iha viśrāntaḥ śvaḥ abhigantā yudhiṣṭhiram
91. bharatakṣaye bhavataḥ idam sarvam prāptakālam (asti)tvam adya iha viśrāntaḥ,
śvaḥ yudhiṣṭhiram abhigantā (asi)
91. All of this is appropriate for you concerning the impending destruction of the Bharatas. Having rested here today, you shall go to Yudhishthira tomorrow.
एतावदुक्त्वा वचनं विदुरः सर्वधर्मवित् ।
युयुत्सुं समनुज्ञाप्य प्रविवेश नृपक्षयम् ।
युयुत्सुरपि तां रात्रिं स्वगृहे न्यवसत्तदा ॥९२॥
92. etāvaduktvā vacanaṁ viduraḥ sarvadharmavit ,
yuyutsuṁ samanujñāpya praviveśa nṛpakṣayam ,
yuyutsurapi tāṁ rātriṁ svagṛhe nyavasattadā.
92. etāvat uktvā vacanam viduraḥ
sarvadharmavit yuyutsum samanujñāpya
praviveśa nṛpakṣayam yuyutsuḥ api
tām rātrim svagṛhe nyavasat tadā
92. sarvadharmavit viduraḥ etāvat vacanam uktvā,
yuyutsum samanujñāpya,
nṛpakṣayam प्रविवेशyuyutsuḥ api tadā tām rātrim svagṛhe nyavasat
92. Having spoken these words, Vidura, the knower of all (natural) law (dharma), dismissed Yuyutsu and entered the royal chambers. Yuyutsu, for his part, then stayed that night in his own house.