Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-170

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः ।
युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः ॥१॥
1. saṁjaya uvāca ,
tataḥ sa kadanaṁ cakre ripūṇāṁ droṇanandanaḥ ,
yugānte sarvabhūtānāṁ kālasṛṣṭa ivāntakaḥ.
1. sañjayaḥ uvāca tataḥ saḥ kadanam cakre ripūṇām
droṇanandanaḥ yugānte sarvabhūtānām kālasṛṣṭaḥ iva antakaḥ
1. sañjayaḥ uvāca tataḥ saḥ droṇanandanaḥ yugānte
sarvabhūtānām kālasṛṣṭaḥ antakaḥ iva ripūṇām kadanam cakre
1. Sañjaya said: Then he, Droṇa's son, performed a slaughter of the enemies, like Antaka [Yama] created by Time [destiny] for the destruction of all beings at the dissolution of an eon.
ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम् ।
अश्वकिंपुरुषाकीर्णं शरासनलतावृतम् ॥२॥
2. dhvajadrumaṁ śastraśṛṅgaṁ hatanāgamahāśilam ,
aśvakiṁpuruṣākīrṇaṁ śarāsanalatāvṛtam.
2. dhvajadrumam śastraśṛṅgam hatanāgamahāśilam
aśvakimpuruṣākīrṇam śarāsanalatāvṛtam
2. dhvajadrumam śastraśṛṅgam hatanāgamahāśilam
aśvakimpuruṣākīrṇam śarāsanalatāvṛtam
2. (The battlefield was) like a forest with flagpoles as trees, with weapons as mountain peaks, with dead elephants as great rocks, filled with horses and Kimpuruṣas, and covered with bow-creepers.
शूलक्रव्यादसंघुष्टं भूतयक्षगणाकुलम् ।
निहत्य शात्रवान्भल्लैः सोऽचिनोद्देहपर्वतम् ॥३॥
3. śūlakravyādasaṁghuṣṭaṁ bhūtayakṣagaṇākulam ,
nihatya śātravānbhallaiḥ so'cinoddehaparvatam.
3. śūlakravyādasaṃghuṣṭam bhūtayakṣagaṇākulam
nihatya śātravān bhallaiḥ saḥ acinot deha-parvatam
3. saḥ bhallaiḥ śātravān nihatya śūlakravyādasaṃghuṣṭam
bhūtayakṣagaṇākulam deha-parvatam acinot
3. Having struck down the enemies with arrows, he piled up a mountain of bodies, a place resounding with the clamor of spears and flesh-eaters, and teeming with hosts of spirits (bhūtas) and yakṣas.
ततो वेगेन महता विनद्य स नरर्षभः ।
प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम् ॥४॥
4. tato vegena mahatā vinadya sa nararṣabhaḥ ,
pratijñāṁ śrāvayāmāsa punareva tavātmajam.
4. tataḥ vegena mahatā vinadya saḥ nara-ṛṣabhaḥ
pratijñām śrāvayāmāsa punar eva tava ātmajam
4. tataḥ saḥ nara-ṛṣabhaḥ mahatā vegena vinadya
punar eva tava ātmajam pratijñām śrāvayāmāsa
4. Then, that best among men (nara-ṛṣabha), having roared loudly with great force, proclaimed his vow once again to your son.
यस्माद्युध्यन्तमाचार्यं धर्मकञ्चुकमास्थितः ।
मुञ्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः ॥५॥
5. yasmādyudhyantamācāryaṁ dharmakañcukamāsthitaḥ ,
muñca śastramiti prāha kuntīputro yudhiṣṭhiraḥ.
5. yasmāt yudhyantam ācāryam dharma-kañcukam āsthitaḥ
muñca śastram iti prāha kuntī-putraḥ yudhiṣṭhiraḥ
5. yasmāt kuntī-putraḥ yudhiṣṭhiraḥ dharma-kañcukam āsthitaḥ
yudhyantam ācāryam prati "muñca śastram!" iti prāha
5. Because the preceptor (ācārya), while fighting, has resorted to the armor of natural law (dharma), Yudhiṣṭhira, the son of Kunti, said, "Give up your weapons!"
तस्मात्संपश्यतस्तस्य द्रावयिष्यामि वाहिनीम् ।
विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यमेव तु ॥६॥
6. tasmātsaṁpaśyatastasya drāvayiṣyāmi vāhinīm ,
vidrāvya satyaṁ hantāsmi pāpaṁ pāñcālyameva tu.
6. tasmāt saṃpaśyataḥ tasya drāvayiṣyāmi vāhinīm
vidrāvya satyam hantā asmi pāpam pāñcālyam eva tu
6. tasmāt tasya saṃpaśyataḥ vāhinīm drāvayiṣyāmi;
vidrāvya satyam pāpam pāñcālyam eva tu hantā asmi
6. Therefore, while he (Duryodhana) looks on, I will rout his army. Having put them to flight, I will indeed kill the sinful Pañcāla prince.
सर्वानेतान्हनिष्यामि यदि योत्स्यन्ति मां रणे ।
सत्यं ते प्रतिजानामि परावर्तय वाहिनीम् ॥७॥
7. sarvānetānhaniṣyāmi yadi yotsyanti māṁ raṇe ,
satyaṁ te pratijānāmi parāvartaya vāhinīm.
7. sarvān etān haniṣyāmi yadi yotsyanti mām raṇe
satyam te pratijānāmi parāvartaya vāhinīm
7. yadi mām raṇe yotsyanti sarvān etān haniṣyāmi
te satyam pratijānāmi vāhinīm parāvartaya
7. I will kill all of them if they fight me in battle. I truthfully promise you this; turn back your army.
तच्छ्रुत्वा तव पुत्रस्तु वाहिनीं पर्यवर्तयत् ।
सिंहनादेन महता व्यपोह्य सुमहद्भयम् ॥८॥
8. tacchrutvā tava putrastu vāhinīṁ paryavartayat ,
siṁhanādena mahatā vyapohya sumahadbhayam.
8. tat śrutvā tava putraḥ tu vāhinīm paryavartayat
siṃhanādena mahatā vyapohya sumahat bhayam
8. tava putraḥ tat śrutvā mahatā siṃhanādena
sumahat bhayam vyapohya vāhinīm paryavartayat
8. Having heard that, your son (Duryodhana) turned back the army, dispelling a very great fear with a mighty lion's roar.
ततः समागमो राजन्कुरुपाण्डवसेनयोः ।
पुनरेवाभवत्तीव्रः पूर्णसागरयोरिव ॥९॥
9. tataḥ samāgamo rājankurupāṇḍavasenayoḥ ,
punarevābhavattīvraḥ pūrṇasāgarayoriva.
9. tataḥ samāgamaḥ rājan kurupāṇḍavasenayoḥ
punaḥ eva abhavat tīvraḥ pūrṇasāgarayoḥ iva
9. rājan tataḥ kurupāṇḍavasenayoḥ samāgamaḥ
punaḥ eva pūrṇasāgarayoḥ iva tīvraḥ abhavat
9. Then, O King, the encounter between the armies of the Kurus and Pandavas again became fierce, like (the crashing of) two full oceans.
संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः ।
उदग्राः पाण्डुपाञ्चाला द्रोणस्य निधनेन च ॥१०॥
10. saṁrabdhā hi sthirībhūtā droṇaputreṇa kauravāḥ ,
udagrāḥ pāṇḍupāñcālā droṇasya nidhanena ca.
10. saṃrabdhāḥ hi sthirībhūtāḥ droṇaputreṇa kauravāḥ
udagrāḥ pāṇḍupāñcālāḥ droṇasya nidhanena ca
10. hi droṇaputreṇa kauravāḥ saṃrabdhāḥ sthirībhūtāḥ
ca droṇasya nidhanena pāṇḍupāñcālāḥ udagrāḥ
10. Indeed, the Kauravas were enraged and made firm by Drona's son (Aśvatthāman), while the Pandavas and Pāñcālas were elated by Drona's death.
तेषां परमहृष्टानां जयमात्मनि पश्यताम् ।
संरब्धानां महावेगः प्रादुरासीद्रणाजिरे ॥११॥
11. teṣāṁ paramahṛṣṭānāṁ jayamātmani paśyatām ,
saṁrabdhānāṁ mahāvegaḥ prādurāsīdraṇājire.
11. teṣām paramahṛṣṭānām jayam ātmani paśyatām
saṃrabdhānām mahāvegaḥ prādurasīt raṇājire
11. teṣām paramahṛṣṭānām ātmani jayam paśyatām
saṃrabdhānām mahāvegaḥ raṇājire prādurasīt
11. A great rush (mahāvegaḥ) appeared on the battlefield (raṇājira) from those who were extremely delighted (paramahṛṣṭa), who saw victory within themselves (ātman), and who were filled with zealous rage (saṃrabdha).
यथा शिलोच्चये शैलः सागरे सागरो यथा ।
प्रतिहन्येत राजेन्द्र तथासन्कुरुपाण्डवाः ॥१२॥
12. yathā śiloccaye śailaḥ sāgare sāgaro yathā ,
pratihanyeta rājendra tathāsankurupāṇḍavāḥ.
12. yathā śiloccaye śailaḥ sāgare sāgaraḥ yathā
pratihanyeta rājendra tathā āsan kurupāṇḍavāḥ
12. rājendra yathā śiloccaye śailaḥ sāgare sāgaraḥ
yathā pratihanyeta tathā kurupāṇḍavāḥ āsan
12. Just as a mountain would crash against another mountain (śiloccaya) or an ocean against another ocean (sāgara), O best of kings (Rājendra), so did the Kurus and Pandavas confront each other.
ततः शङ्खसहस्राणि भेरीणामयुतानि च ।
अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः ॥१३॥
13. tataḥ śaṅkhasahasrāṇi bherīṇāmayutāni ca ,
avādayanta saṁhṛṣṭāḥ kurupāṇḍavasainikāḥ.
13. tataḥ śaṅkhasahasrāṇi bherīṇām ayutāni ca
avādayanta saṃhṛṣṭāḥ kurupāṇḍavasainikāḥ
13. tataḥ saṃhṛṣṭāḥ kurupāṇḍavasainikāḥ
śaṅkhasahasrāṇi ca bherīṇām ayutāni avādayanta
13. Then, thousands of conch shells (śaṅkha) and tens of thousands of drums (bherī) were sounded by the greatly delighted Kuru and Pandava soldiers.
ततो निर्मथ्यमानस्य सागरस्येव निस्वनः ।
अभवत्तस्य सैन्यस्य सुमहानद्भुतोपमः ॥१४॥
14. tato nirmathyamānasya sāgarasyeva nisvanaḥ ,
abhavattasya sainyasya sumahānadbhutopamaḥ.
14. tataḥ nirmathyamānasya sāgarasya iva nisvanaḥ
abhavat tasya sainyasya sumahān adbhutopamaḥ
14. tataḥ tasya sainyasya nirmathyamānasya sāgarasya
iva sumahān adbhutopamaḥ nisvanaḥ abhavat
14. Then, a very great (sumahān) sound (nisvanaḥ) arose from that army (sainya), comparable to a marvel (adbhutopamaḥ) and like the roar of the ocean (sāgara) being churned.
प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा ।
अभिसंधाय पाण्डूनां पाञ्चालानां च वाहिनीम् ॥१५॥
15. prāduścakre tato drauṇirastraṁ nārāyaṇaṁ tadā ,
abhisaṁdhāya pāṇḍūnāṁ pāñcālānāṁ ca vāhinīm.
15. prāduḥ cakre tataḥ Drauṇiḥ astram nārāyaṇam tadā
abhisaṃdhāya pāṇḍūnām pāñcālānām ca vāhinīm
15. Drauṇiḥ tataḥ tadā pāṇḍūnām pāñcālānām ca vāhinīm
abhisaṃdhāya nārāyaṇam astram prāduḥ cakre
15. Drauṇi then manifested the Nārāyaṇa weapon, intending it for the army of the Pāṇḍavas and Pañcālas.
प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः ।
पाण्डवान्भक्षयिष्यन्तो दीप्तास्या इव पन्नगाः ॥१६॥
16. prādurāsaṁstato bāṇā dīptāgrāḥ khe sahasraśaḥ ,
pāṇḍavānbhakṣayiṣyanto dīptāsyā iva pannagāḥ.
16. prāduḥ āsan tataḥ bāṇāḥ dīptāgrāḥ khe sahasraśaḥ
pāṇḍavān bhakṣayiṣyantaḥ dīptāsyāḥ iva pannagāḥ
16. tataḥ sahasraśaḥ dīptāgrāḥ bāṇāḥ khe prāduḥ āsan,
pāṇḍavān bhakṣayiṣyantaḥ dīptāsyāḥ pannagāḥ iva
16. Then, thousands of arrows with blazing tips appeared in the sky, like serpents with fiery mouths, ready to devour the Pāṇḍavas.
ते दिशः खं च सैन्यं च समावृण्वन्महाहवे ।
मुहूर्ताद्भास्करस्येव राजँल्लोकं गभस्तयः ॥१७॥
17. te diśaḥ khaṁ ca sainyaṁ ca samāvṛṇvanmahāhave ,
muhūrtādbhāskarasyeva rājaँllokaṁ gabhastayaḥ.
17. te diśaḥ kham ca sainyam ca samāvṛṇvan mahāhave
muhūrtāt bhāskarasya iva rājan lokam gabhastayaḥ
17. rājan,
mahāhave te diśaḥ kham ca sainyam ca samāvṛṇvan; muhūrtāt bhāskarasya gabhastayaḥ lokam iva
17. O King, in the great battle, they immediately covered the directions, the sky, and the army, just as the sun's rays cover the world in a moment.
तथापरे द्योतमाना ज्योतींषीवाम्बरेऽमले ।
प्रादुरासन्महीपाल कार्ष्णायसमया गुडाः ॥१८॥
18. tathāpare dyotamānā jyotīṁṣīvāmbare'male ,
prādurāsanmahīpāla kārṣṇāyasamayā guḍāḥ.
18. tathā apare dyotamānāḥ jyotīṃṣi iva ambare
amale prāduḥ āsan mahīpāla kārṣṇāyasamayāḥ guḍāḥ
18. mahīpāla,
tathā apare kārṣṇāyasamayāḥ guḍāḥ amale ambare jyotīṃṣi iva dyotamānāḥ prāduḥ āsan
18. O Protector of the Earth, similarly, other iron balls, shining like celestial bodies in the spotless sky, also appeared.
चतुर्दिशं विचित्राश्च शतघ्न्योऽथ हुताशदाः ।
चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः ॥१९॥
19. caturdiśaṁ vicitrāśca śataghnyo'tha hutāśadāḥ ,
cakrāṇi ca kṣurāntāni maṇḍalānīva bhāsvataḥ.
19. caturdiśam vicitrāḥ ca śataghnyaḥ atha hutāśadāḥ
cakrāṇi ca kṣurāntāni maṇḍalāni iva bhāsvataḥ
19. caturdiśam atha vicitrāḥ ca śataghnyaḥ hutāśadāḥ
ca kṣurāntāni cakrāṇi bhāsvataḥ maṇḍalāni iva
19. And in all directions, there were various hundred-killers (weapons like cannons), fire-giving weapons, and sharp-edged discs, resembling the radiant circles of the sun.
शस्त्राकृतिभिराकीर्णमतीव भरतर्षभ ।
दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जयाः ॥२०॥
20. śastrākṛtibhirākīrṇamatīva bharatarṣabha ,
dṛṣṭvāntarikṣamāvignāḥ pāṇḍupāñcālasṛñjayāḥ.
20. śastrākṛtibhiḥ ākīrṇam atīva bharatarṣabha
dṛṣṭvā antarikṣam āvignāḥ pāṇḍupāñcālasṛñjayāḥ
20. bharatarṣabha śastrākṛtibhiḥ atīva ākīrṇam
antarikṣam dṛṣṭvā pāṇḍupāñcālasṛñjayāḥ āvignāḥ
20. O best of Bharatas, having seen the sky exceedingly filled with the forms of these weapons, the Pandavas, Panchalas, and Srinjayas became greatly agitated.
यथा यथा ह्ययुध्यन्त पाण्डवानां महारथाः ।
तथा तथा तदस्त्रं वै व्यवर्धत जनाधिप ॥२१॥
21. yathā yathā hyayudhyanta pāṇḍavānāṁ mahārathāḥ ,
tathā tathā tadastraṁ vai vyavardhata janādhipa.
21. yathā yathā hi ayudhyanta pāṇḍavānām mahārathāḥ
tathā tathā tat astram vai vyavardhata janādhipa
21. janādhip yathā yathā pāṇḍavānām mahārathāḥ hi
ayudhyanta tathā tathā tat astram vai vyavardhata
21. O ruler of men, the more the great charioteers of the Pandavas fought, the more that weapon indeed grew.
वध्यमानास्तथास्त्रेण तेन नारायणेन वै ।
दह्यमानानलेनेव सर्वतोऽभ्यर्दिता रणे ॥२२॥
22. vadhyamānāstathāstreṇa tena nārāyaṇena vai ,
dahyamānānaleneva sarvato'bhyarditā raṇe.
22. vadhyamānāḥ tathā astreṇa tena nārāyaṇena vai
dahyamānāḥ analena iva sarvataḥ abhyarditāḥ raṇe
22. tathā tena nārāyaṇena astreṇa vadhyamānāḥ vai
analena iva dahyamānāḥ sarvataḥ raṇe abhyarditāḥ
22. Thus, being struck down by that Narayana (nārāyaṇa) weapon, and indeed being consumed as if by fire, they were overwhelmed from all sides in the battle.
यथा हि शिशिरापाये दहेत्कक्षं हुताशनः ।
तथा तदस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो ॥२३॥
23. yathā hi śiśirāpāye dahetkakṣaṁ hutāśanaḥ ,
tathā tadastraṁ pāṇḍūnāṁ dadāha dhvajinīṁ prabho.
23. yathā hi śiśira apāye dahet kakṣam hutāśanaḥ
tathā tat astram pāṇḍūnām dadāha dhvajinīm prabho
23. prabho yathā hi hutāśanaḥ śiśira apāye kakṣam
dahet tathā tat astram pāṇḍūnām dhvajinīm dadāha
23. O lord, just as a fire burns dry grass at the end of the winter season, similarly, that weapon burned the army of the Pandavas.
आपूर्यमाणेनास्त्रेण सैन्ये क्षीयति चाभिभो ।
जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः ॥२४॥
24. āpūryamāṇenāstreṇa sainye kṣīyati cābhibho ,
jagāma paramaṁ trāsaṁ dharmaputro yudhiṣṭhiraḥ.
24. āpūryamāṇena astreṇa sainye kṣīyati ca abhibho
jagāma paramam trāsam dharma-putraḥ yudhiṣṭhiraḥ
24. abhibho ca āpūryamāṇena astreṇa sainye kṣīyati [sati]
dharma-putraḥ yudhiṣṭhiraḥ paramam trāsam jagāma
24. And, O lord, as the army was being destroyed by the incessantly powerful weapon, Yudhishthira, the son of Dharma (dharma-putra), became extremely terrified.
द्रवमाणं तु तत्सैन्यं दृष्ट्वा विगतचेतनम् ।
मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम् ॥२५॥
25. dravamāṇaṁ tu tatsainyaṁ dṛṣṭvā vigatacetanam ,
madhyasthatāṁ ca pārthasya dharmaputro'bravīdidam.
25. dravamāṇam tu tat sainyam dṛṣṭvā vigata-cetanam
madhyasthatām ca pārthasya dharma-putraḥ abravīt idam
25. dharma-putraḥ dravamāṇam vigata-cetanam tat sainyam
ca pārthasya madhyasthatām dṛṣṭvā idam abravīt
25. Having seen that army fleeing and deprived of spirit, and also observing Partha's (Arjuna's) inaction, Yudhishthira, the son of Dharma (dharma-putra), spoke the following words.
धृष्टद्युम्न पलायस्व सह पाञ्चालसेनया ।
सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो गृहान् ॥२६॥
26. dhṛṣṭadyumna palāyasva saha pāñcālasenayā ,
sātyake tvaṁ ca gacchasva vṛṣṇyandhakavṛto gṛhān.
26. dhṛṣṭadyumna palāyasva saha pāñcāla-senayā sātyake
tvam ca gacchasva vṛṣṇy-andhaka-vṛtaḥ gṛhān
26. dhṛṣṭadyumna pāñcāla-senayā saha palāyasva ca
tvam sātyake vṛṣṇy-andhaka-vṛtaḥ gṛhān gacchasva
26. O Dhṛṣṭadyumna, escape with the Pañcāla army! And you, O Sātyaki, accompanied by the Vṛṣṇis and Andhakas, return to your homes.
वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम् ।
उपदेष्टुं समर्थोऽयं लोकस्य किमुतात्मनः ॥२७॥
27. vāsudevo'pi dharmātmā kariṣyatyātmanaḥ kṣamam ,
upadeṣṭuṁ samartho'yaṁ lokasya kimutātmanaḥ.
27. vāsudevaḥ api dharmātmā kariṣyati ātmanaḥ kṣamam
upadeṣṭum samarthaḥ ayam lokasya kim uta ātmanaḥ
27. vāsudevaḥ api dharmātmā ātmanaḥ kṣamam kariṣyati
ayam lokasya upadeṣṭum samarthaḥ kim uta ātmanaḥ
27. Vāsudeva, embodying intrinsic righteousness (dharma), will certainly do what is beneficial for himself. He is capable of instructing the entire world, so what need is there to speak of his own self (ātman)?
संग्रामस्तु न कर्तव्यः सर्वसैन्यान्ब्रवीमि वः ।
अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम् ॥२८॥
28. saṁgrāmastu na kartavyaḥ sarvasainyānbravīmi vaḥ ,
ahaṁ hi saha sodaryaiḥ pravekṣye havyavāhanam.
28. saṅgrāmaḥ tu na kartavyaḥ sarvasainyān bravīmi
vaḥ aham hi saha sodaryaiḥ pravekṣye havyavāhanam
28. vaḥ sarvasainyān bravīmi saṅgrāmaḥ tu na kartavyaḥ
hi aham sodaryaiḥ saha havyavāhanam pravekṣye
28. I tell all of you soldiers: battle should not be waged! For I, along with my brothers, will indeed enter the sacrificial fire.
भीष्मद्रोणार्णवं तीर्त्वा संग्रामं भीरुदुस्तरम् ।
अवसत्स्याम्यसलिले सगणो द्रौणिगोष्पदे ॥२९॥
29. bhīṣmadroṇārṇavaṁ tīrtvā saṁgrāmaṁ bhīrudustaram ,
avasatsyāmyasalile sagaṇo drauṇigoṣpade.
29. bhīṣmadroṇārṇavam tīrtvā saṅgrāmam bhīrudustaram
avasatsyāmi asalile sagaṇaḥ drauṇigoṣpade
29. bhīrudustaram bhīṣmadroṇārṇavam saṅgrāmam tīrtvā
sagaṇaḥ asalile drauṇigoṣpade avasatsyāmi
29. Having overcome the battlefield (saṅgrāma), which is like an ocean of Bhīṣma and Droṇa and is extremely difficult for cowards to cross, I, along with my retinue, will dwell in a waterless spot, like the mere hoof-print of Droṇa’s son.
कामः संपद्यतामस्य बीभत्सोराशु मां प्रति ।
कल्याणवृत्त आचार्यो मया युधि निपातितः ॥३०॥
30. kāmaḥ saṁpadyatāmasya bībhatsorāśu māṁ prati ,
kalyāṇavṛtta ācāryo mayā yudhi nipātitaḥ.
30. kāmaḥ sampadyatām asya bībhatsoḥ āśu mām prati
kalyāṇavṛttaḥ ācāryaḥ mayā yudhi nipātitaḥ
30. asya bībhatsoḥ mām prati kāmaḥ āśu sampadyatām
kalyāṇavṛttaḥ ācāryaḥ mayā yudhi nipātitaḥ
30. Let this wish of Bībhatsu (Arjuna) concerning me be quickly fulfilled. The virtuous preceptor (Droṇa) was struck down by me in battle.
येन बालः स सौभद्रो युद्धानामविशारदः ।
समर्थैर्बहुभिः क्रूरैर्घातितो नाभिपालितः ॥३१॥
31. yena bālaḥ sa saubhadro yuddhānāmaviśāradaḥ ,
samarthairbahubhiḥ krūrairghātito nābhipālitaḥ.
31. yena bālaḥ sa saubhadraḥ yuddhānām aviśāradaḥ
samarthaiḥ bahubhiḥ krūraiḥ ghātitaḥ na abhipālitaḥ
31. yena sa bālaḥ aviśāradaḥ yuddhānām saubhadraḥ
bahubhiḥ samarthaiḥ krūraiḥ ghātitaḥ na abhipālitaḥ
31. By whom that young Abhimanyu (Saubhadra), who was unskilled in battles, was killed by many powerful and cruel warriors, without being protected.
येनाविब्रुवता प्रश्नं तथा कृष्णा सभां गता ।
उपेक्षिता सपुत्रेण दासभावं नियच्छती ॥३२॥
32. yenāvibruvatā praśnaṁ tathā kṛṣṇā sabhāṁ gatā ,
upekṣitā saputreṇa dāsabhāvaṁ niyacchatī.
32. yena avibruvată praśnam tathā kṛṣṇā sabhām
gatā upekṣitā saputreṇa dāsabhāvam niyacchatī
32. yena tathā avibruvată praśnam kṛṣṇā sabhām
gatā saputreṇa upekṣitā dāsabhāvam niyacchatī
32. By whom (Duryodhana), while not uttering a reply to the question, Draupadi (Kṛṣṇā), having arrived in the assembly, was neglected by him who had sons (Dhṛtarāṣṭra), even as she was being subjected to the state of a servant.
जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वश्वेषु फल्गुनम् ।
कवचेन तथा युक्तो रक्षार्थं सैन्धवस्य च ॥३३॥
33. jighāṁsurdhārtarāṣṭraśca śrānteṣvaśveṣu phalgunam ,
kavacena tathā yukto rakṣārthaṁ saindhavasya ca.
33. jighāṃsuḥ dhārtarāṣṭraḥ ca śrānteṣu aśveṣu phalgunam
kavacena tathā yuktaḥ rakṣārtham saindhavasya ca
33. ca dhārtarāṣṭraḥ śrānteṣu aśveṣu phalgunam jighāṃsuḥ
ca saindhavasya rakṣārtham tathā kavacena yuktaḥ
33. And the son of Dhritarashtra (Duryodhana), desiring to kill Arjuna (Phalguna) whose horses were exhausted, was thus equipped with armor for the protection of Jayadratha (Saindhava).
येन ब्रह्मास्त्रविदुषा पाञ्चालाः सत्यजिन्मुखाः ।
कुर्वाणा मज्जये यत्नं समूला विनिपातिताः ॥३४॥
34. yena brahmāstraviduṣā pāñcālāḥ satyajinmukhāḥ ,
kurvāṇā majjaye yatnaṁ samūlā vinipātitāḥ.
34. yena brahmāstraviduṣā pāñcālāḥ satyajinmukhāḥ
kurvāṇāḥ majjaye yatnam samūlāḥ vinipātitāḥ
34. yena brahmāstraviduṣā satyajinmukhāḥ pāñcālāḥ
majjaye yatnam kurvāṇāḥ samūlāḥ vinipātitāḥ
34. By whom (Aśvatthāmā), who was knowledgeable in the "brahmāstra", the Pāñcālas, led by Satyajit, while making an effort for his destruction, were completely annihilated, root and all.
येन प्रव्राज्यमानाश्च राज्याद्वयमधर्मतः ।
निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः ॥३५॥
35. yena pravrājyamānāśca rājyādvayamadharmataḥ ,
nivāryamāṇenāsmābhiranugantuṁ tadeṣitāḥ.
35. yena pravrājyamānāḥ ca rājyāt vayam adharmataḥ
nivāryamāṇena asmābhiḥ anugantum tat eṣitāḥ
35. yena vayam adharmataḥ rājyāt pravrājyamānāḥ ca
asmābhiḥ nivāryamāṇena tat anugantum eṣitāḥ
35. By him, through whom we were unjustly exiled from the kingdom (dharma), we were desired to follow that [path], by the one whom we were preventing.
योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम् ।
हतस्तदर्थे मरणं गमिष्यामि सबान्धवः ॥३६॥
36. yo'sāvatyantamasmāsu kurvāṇaḥ sauhṛdaṁ param ,
hatastadarthe maraṇaṁ gamiṣyāmi sabāndhavaḥ.
36. yaḥ asau atyantam asmāsu kurvāṇaḥ sauhṛdam param
hataḥ tadarthe maraṇam gamiṣyāmi sabāndhavaḥ
36. yaḥ asau asmāsu atyantam param sauhṛdam kurvāṇaḥ
hataḥ tadarthe (aham) sabāndhavaḥ maraṇam gamiṣyāmi
36. That person who showed supreme friendship towards us was killed for our sake; therefore, I shall meet death along with my kinsmen.
एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः ।
निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत् ॥३७॥
37. evaṁ bruvati kaunteye dāśārhastvaritastataḥ ,
nivārya sainyaṁ bāhubhyāmidaṁ vacanamabravīt.
37. evam bruvati kaunteye dāśārhaḥ tvaritaḥ tataḥ
nivārya sainyam bāhubhyām idam vacanam abravīt
37. kaunteye evam bruvati tataḥ tvaritaḥ dāśārhaḥ
bāhubhyām sainyam nivārya idam vacanam abravīt
37. While the son of Kunti (Kaunteya) was speaking thus, Daśārha (Krishna) then, having quickly restrained the army with his arms, spoke these words.
शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत ।
एष योगोऽत्र विहितः प्रतिघातो महात्मना ॥३८॥
38. śīghraṁ nyasyata śastrāṇi vāhebhyaścāvarohata ,
eṣa yogo'tra vihitaḥ pratighāto mahātmanā.
38. śīghram nyasyata śastrāṇi vāhebhyas ca avarohata
eṣaḥ yogaḥ atra vihitaḥ pratighātaḥ mahātmanā
38. śīghram śastrāṇi nyasyata ca vāhebhyas avarohata
atra eṣaḥ yogaḥ mahātmanā pratighātaḥ vihitaḥ
38. Quickly lay down your weapons and dismount from your mounts. Here, this discipline (yoga) has been prescribed as counter-action by the great-souled one (mahātman).
द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत ।
एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान् ॥३९॥
39. dvipāśvasyandanebhyaśca kṣitiṁ sarve'varohata ,
evametanna vo hanyādastraṁ bhūmau nirāyudhān.
39. dvipāśvasyandanebhyaḥ ca kṣitiṃ sarve avarohata
evam etat na vaḥ hanyāt astram bhūmau nirāyudhān
39. sarve dvipāśvasyandanebhyaḥ ca kṣitiṃ avarohata
evam bhūmau nirāyudhān vaḥ etat astram na hanyāt
39. All of you, descend from elephants, horses, and chariots to the ground. In this way, this weapon will not harm those of you who are disarmed and standing on the ground.
यथा यथा हि युध्यन्ते योधा ह्यस्त्रबलं प्रति ।
तथा तथा भवन्त्येते कौरवा बलवत्तराः ॥४०॥
40. yathā yathā hi yudhyante yodhā hyastrabalaṁ prati ,
tathā tathā bhavantyete kauravā balavattarāḥ.
40. yathā yathā hi yudhyante yodhā hi astrabalaṃ prati
tathā tathā bhavanti ete kauravā balavattarāḥ
40. yathā yathā hi yodhā astrabalaṃ prati yudhyante,
tathā tathā hi ete kauravā balavattarāḥ bhavanti.
40. The more the warriors fight against the power of this weapon, the more powerful these Kauravas become.
निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये ।
तान्नैतदस्त्रं संग्रामे निहनिष्यति मानवान् ॥४१॥
41. nikṣepsyanti ca śastrāṇi vāhanebhyo'varuhya ye ,
tānnaitadastraṁ saṁgrāme nihaniṣyati mānavān.
41. nikṣepsyanti ca śastrāṇi vāhanebhyaḥ avaruhya ye
tān na etat astram saṃgrāme nihaniṣyati mānavān
41. ye ca vāhanebhyaḥ avaruhya śastrāṇi nikṣepsyanti,
etat astram tān mānavān saṃgrāme na nihaniṣyati.
41. And those humans who will dismount from their vehicles and lay down their weapons - this weapon will not kill them in battle.
ये त्वेतत्प्रतियोत्स्यन्ति मनसापीह केचन ।
निहनिष्यति तान्सर्वान्रसातलगतानपि ॥४२॥
42. ye tvetatpratiyotsyanti manasāpīha kecana ,
nihaniṣyati tānsarvānrasātalagatānapi.
42. ye tu etat pratiyotsyanti manasā api iha kecana
nihaniṣyati tān sarvān rasātalagatān api
42. ye tu kecana iha etat manasā api pratiyotsyanti,
tān sarvān rasātalagatān api (etat astram) nihaniṣyati.
42. But whoever here, even some who oppose this weapon with their minds, it will kill all of them, even if they have gone to the netherworlds (rasātala).
ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत ।
ईषुः सर्वेऽस्त्रमुत्स्रष्टुं मनोभिः करणेन च ॥४३॥
43. te vacastasya tacchrutvā vāsudevasya bhārata ,
īṣuḥ sarve'stramutsraṣṭuṁ manobhiḥ karaṇena ca.
43. te vacaḥ tasya tat śrutvā vāsudevasya bhārata
īṣuḥ sarve astram utsraṣṭum manobhiḥ karaṇena ca
43. bhārata te tasya vāsudevasya tat vacaḥ śrutvā
sarve manobhiḥ ca karaṇena astram utsraṣṭum īṣuḥ
43. O Bhārata, having heard those words of Vāsudeva (Kṛṣṇa), all of them desired to discharge their weapons, both with their minds and by action.
तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पाण्डवः ।
भीमसेनोऽब्रवीद्राजन्निदं संहर्षयन्वचः ॥४४॥
44. tata utsraṣṭukāmāṁstānastrāṇyālakṣya pāṇḍavaḥ ,
bhīmaseno'bravīdrājannidaṁ saṁharṣayanvacaḥ.
44. tataḥ utsraṣṭukāmān tān astrāṇi ālakṣya pāṇḍavaḥ
bhīmasenaḥ abravīt rājan idam saṃharṣayan vacaḥ
44. rājan tataḥ tān astrāṇi utsraṣṭukāmān ālakṣya
pāṇḍavaḥ bhīmasenaḥ idam saṃharṣayan vacaḥ abravīt
44. O King, then, perceiving those (warriors) desirous of discharging their weapons, Bhīmasena, the Pāṇḍava, spoke these encouraging words.
न कथंचन शस्त्राणि मोक्तव्यानीह केनचित् ।
अहमावारयिष्यामि द्रोणपुत्रास्त्रमाशुगैः ॥४५॥
45. na kathaṁcana śastrāṇi moktavyānīha kenacit ,
ahamāvārayiṣyāmi droṇaputrāstramāśugaiḥ.
45. na kathaṃcana śastrāṇi moktavyāni iha kenacit
aham āvārayiṣyāmi droṇaputra astram āśugaiḥ
45. iha kenacit kathaṃcana śastrāṇi na moktavyāni
aham āśugaiḥ droṇaputra astram āvārayiṣyāmi
45. No weapons should be discharged here by anyone, by any means. I myself will ward off the weapon of Droṇa's son (Aśvatthāman) with swift arrows.
अथ वाप्यनया गुर्व्या हेमविग्रहया रणे ।
कालवद्विचरिष्यामि द्रौणेरस्त्रं विशातयन् ॥४६॥
46. atha vāpyanayā gurvyā hemavigrahayā raṇe ,
kālavadvicariṣyāmi drauṇerastraṁ viśātayan.
46. atha vā api anayā gurvyā hemavigrahayā raṇe
kālavat vicariṣyāmi drauṇeḥ astram viśātayan
46. atha vā api anayā gurvyā hemavigrahayā raṇe
vicariṣyāmi kālavat drauṇeḥ astram viśātayan
46. Or alternatively, with this mighty, gold-hilted (mace), I will act in battle like Time (Kāla), destroying Droṇa's son's weapon.
न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह ।
यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते ॥४७॥
47. na hi me vikrame tulyaḥ kaścidasti pumāniha ,
yathaiva savitustulyaṁ jyotiranyanna vidyate.
47. na hi me vikrame tulyaḥ kaścit asti pumān iha
yathā eva savituḥ tulyam jyotiḥ anyat na vidyate
47. iha kaścit pumān me vikrame tulyaḥ na asti hi
yathā eva savituḥ tulyam anyat jyotiḥ na vidyate
47. Certainly, no man here is equal to my prowess, just as no other light equal to the sun exists.
पश्यध्वं मे दृढौ बाहू नागराजकरोपमा ।
समर्थौ पर्वतस्यापि शैशिरस्य निपातने ॥४८॥
48. paśyadhvaṁ me dṛḍhau bāhū nāgarājakaropamā ,
samarthau parvatasyāpi śaiśirasya nipātane.
48. paśyadhvam me dṛḍhau bāhū nāgarājakaropamā
samarthau parvatasya api śaiśirasya nipātane
48. me nāgarājakaropamā dṛḍhau samarthau bāhū
api śaiśirasya parvatasya nipātane paśyadhvam
48. Behold my two strong arms, resembling the trunks of great elephants, which are capable of felling even an icy mountain.
नागायुतसमप्राणो ह्यहमेको नरेष्विह ।
शक्रो यथा प्रतिद्वंद्वो दिवि देवेषु विश्रुतः ॥४९॥
49. nāgāyutasamaprāṇo hyahameko nareṣviha ,
śakro yathā pratidvaṁdvo divi deveṣu viśrutaḥ.
49. nāgāyutasamaprāṇaḥ hi aham ekaḥ nareṣu iha
śakraḥ yathā pratidvandvaḥ divi deveṣu viśrutaḥ
49. iha nareṣu aham nāgāyutasamaprāṇaḥ ekaḥ hi
yathā śakraḥ divi deveṣu pratidvandvaḥ viśrutaḥ
49. Indeed, I am unique among men, possessing the strength of ten thousand elephants, just as Indra (Śakra) is renowned among the gods in heaven as having no rival.
अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर्युधि ।
ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे ॥५०॥
50. adya paśyata me vīryaṁ bāhvoḥ pīnāṁsayoryudhi ,
jvalamānasya dīptasya drauṇerastrasya vāraṇe.
50. adya paśyata me vīryam bāhvoḥ pīnāṃsayoḥ yudhi
jvalamānasya dīptasya drauṇeḥ astrasya vāraṇe
50. adya yudhi jvalamānasya dīptasya drauṇeḥ astrasya
vāraṇe me bāhvoḥ pīnāṃsayoḥ vīryam paśyata
50. Today, behold my might in battle, stemming from my stout arms and broad shoulders, (especially) in warding off the blazing, radiant weapon (astra) of Drauni (Aśvatthāman).
यदि नारायणास्त्रस्य प्रतियोद्धा न विद्यते ।
अद्यैनं प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु ॥५१॥
51. yadi nārāyaṇāstrasya pratiyoddhā na vidyate ,
adyainaṁ pratiyotsyāmi paśyatsu kurupāṇḍuṣu.
51. yadi nārāyaṇāstrasya pratiyoddhā na vidyate
adya enam pratiyotsyāmi paśyatsu kurupāṇḍuṣu
51. yadi nārāyaṇāstrasya pratiyoddhā na vidyate
adya enam kurupāṇḍuṣu paśyatsu pratiyotsyāmi
51. If no warrior exists who can counteract the Nārāyaṇa missile (astra), then today I will fight against it, while the Kurus and Pāṇḍavas are watching.
एवमुक्त्वा ततो भीमो द्रोणपुत्रमरिंदमः ।
अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा ॥५२॥
52. evamuktvā tato bhīmo droṇaputramariṁdamaḥ ,
abhyayānmeghaghoṣeṇa rathenādityavarcasā.
52. evam uktvā tataḥ bhīmaḥ droṇaputram ariṃdamaḥ
abhyayāt meghaghoṣeṇa rathena ādityavarcasā
52. evam uktvā tataḥ ariṃdamaḥ bhīmaḥ meghaghoṣeṇa
ādityavarcasā rathena droṇaputram abhyayāt
52. Having spoken in this manner, Bhīma, the subjugator of enemies, then advanced towards Droṇa's son (Droṇaputra) in his chariot, which thundered like a cloud and shone with the brilliance of the sun.
स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः ।
निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत् ॥५३॥
53. sa enamiṣujālena laghutvācchīghravikramaḥ ,
nimeṣamātreṇāsādya kuntīputro'bhyavākirat.
53. saḥ enam iṣujālena laghutvāt śīghravikramaḥ
nimeṣamātreṇa āsādya kuntīputraḥ abhyavākirat
53. saḥ kuntīputraḥ śīghravikramaḥ laghutvāt
nimeṣamātreṇa enam āsādya iṣujālena abhyavākirat
53. He, the son of Kuntī (Kuntīputra), swift in his valor (vikrama) and due to his quickness, instantly reached him (Droṇaputra) and showered him with a net of arrows.
ततो द्रौणिः प्रहस्यैनमुदासमभिभाष्य च ।
अवाकिरत्प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः ॥५४॥
54. tato drauṇiḥ prahasyainamudāsamabhibhāṣya ca ,
avākiratpradīptāgraiḥ śaraistairabhimantritaiḥ.
54. tataḥ drauṇiḥ prahasya enam udāsam abhibhāṣya ca
avākirat pradīptāgraiḥ śaraiḥ taiḥ abhimantritaiḥ
54. tataḥ drauṇiḥ prahasya ca udāsam enam abhibhāṣya
pradīptāgraiḥ taiḥ abhimantritaiḥ śaraiḥ avākirat
54. Then Droṇa's son (Drauṇi), after laughing and contemptuously addressing him (Bhīma), showered him with those arrows whose tips were blazing and which had been consecrated by sacred incantations (mantra).
पन्नगैरिव दीप्तास्यैर्वमद्भिरनलं रणे ।
अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः ॥५५॥
55. pannagairiva dīptāsyairvamadbhiranalaṁ raṇe ,
avakīrṇo'bhavatpārthaḥ sphuliṅgairiva kāñcanaiḥ.
55. pannagaiḥ iva dīptāsyaiḥ vamadbhiḥ analaṃ raṇe
avakīrṇaḥ abhavat pārthaḥ sphuliṅgaiḥ iva kāñcanaiḥ
55. pārthaḥ raṇe avakīrṇaḥ abhavat kāñcanaiḥ sphuliṅgaiḥ
iva dīptāsyaiḥ analaṃ vamadbhiḥ pannagaiḥ iva
55. In battle, Arjuna (Pārtha) was covered as if by golden sparks, and as if by serpents with flaming mouths emitting fire.
तस्य रूपमभूद्राजन्भीमसेनस्य संयुगे ।
खद्योतैरावृतस्येव पर्वतस्य दिनक्षये ॥५६॥
56. tasya rūpamabhūdrājanbhīmasenasya saṁyuge ,
khadyotairāvṛtasyeva parvatasya dinakṣaye.
56. tasya rūpam abhūt rājan bhīmasenasya saṃyuge
khadyotaiḥ āvṛtasya iva parvatasya dinakṣaye
56. rājan saṃyuge tasya bhīmasenasya rūpam abhūt
dinakṣaye khadyotaiḥ āvṛtasya parvatasya iva
56. O King, the form of Bhīmasena in battle became like that of a mountain covered by fireflies at dusk.
तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति ।
अवर्धत महाराज यथाग्निरनिलोद्धतः ॥५७॥
57. tadastraṁ droṇaputrasya tasminpratisamasyati ,
avardhata mahārāja yathāgniraniloddhataḥ.
57. tat astraṃ droṇaputrasya tasmin pratisamasyati
avardhata mahārāja yathā agniḥ aniloddhataḥ
57. mahārāja droṇaputrasya tat astraṃ tasmin
pratisamasyati avardhata yathā aniloddhataḥ agniḥ
57. O Great King, as that weapon (astra) of Droṇa's son (Aśvatthāman) encountered him (Bhīma), it intensified just like fire fanned by the wind.
विवर्धमानमालक्ष्य तदस्त्रं भीमविक्रमम् ।
पाण्डुसैन्यमृते भीमं सुमहद्भयमाविशत् ॥५८॥
58. vivardhamānamālakṣya tadastraṁ bhīmavikramam ,
pāṇḍusainyamṛte bhīmaṁ sumahadbhayamāviśat.
58. vivardhamānam ālakṣya tat astraṃ bhīmavikramam
pāṇḍusainyam ṛte bhīmam sumahat bhayam āviśat
58. vivardhamānam bhīmavikramam tat astraṃ ālakṣya,
bhīmam ṛte pāṇḍusainyam sumahat bhayam āviśat
58. Having seen that weapon (astra) of terrible prowess continuously growing, great fear entered the Pāṇḍava army, except for Bhīma.
ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले ।
अवारोहन्रथेभ्यश्च हस्त्यश्वेभ्यश्च सर्वशः ॥५९॥
59. tataḥ śastrāṇi te sarve samutsṛjya mahītale ,
avārohanrathebhyaśca hastyaśvebhyaśca sarvaśaḥ.
59. tataḥ śastrāṇi te sarve samutsṛjya mahītale
avārohan rathebhyah ca hasti-aśvebhyaḥ ca sarvaśaḥ
59. te sarve śastrāṇi mahītale samutsṛjya,
rathebhyah ca hasti-aśvebhyaḥ ca sarvaśaḥ tataḥ avārohan
59. Then all of them, throwing down their weapons on the ground, dismounted completely from their chariots, elephants, and horses.
तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च ।
तदस्त्रवीर्यं विपुलं भीममूर्धन्यथापतत् ॥६०॥
60. teṣu nikṣiptaśastreṣu vāhanebhyaścyuteṣu ca ,
tadastravīryaṁ vipulaṁ bhīmamūrdhanyathāpatat.
60. teṣu nikṣipta-śastreṣu vāhanebhyaḥ cyuteṣu ca tat
astra-vīryam vipulam bhīma-mūrdhani atha apatat
60. teṣu nikṣipta-śastreṣu vāhanebhyaḥ cyuteṣu ca,
atha tat vipulam astra-vīryam bhīma-mūrdhani apatat
60. As they (the warriors) had thrown down their weapons and dismounted from their vehicles, that immense power of the missile (astra-vīrya) then fell upon Bhīma's head.
हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः ।
भीमसेनमपश्यन्त तेजसा संवृतं तदा ॥६१॥
61. hāhākṛtāni bhūtāni pāṇḍavāśca viśeṣataḥ ,
bhīmasenamapaśyanta tejasā saṁvṛtaṁ tadā.
61. hāhā-kṛtāni bhūtāni pāṇḍavāḥ ca viśeṣataḥ
bhīmasenam apaśyanta tejasā saṃvṛtam tadā
61. bhūtāni pāṇḍavāḥ ca viśeṣataḥ hāhā-kṛtāni,
(te) tadā tejasā saṃvṛtam bhīmasenam apaśyanta
61. All beings cried out 'Alas! alas!', and the Pāṇḍavas especially, as they could not see Bhīmasena, who was then enveloped in a blazing aura (tejas).