महाभारतः
mahābhārataḥ
-
book-12, chapter-81
युधिष्ठिर उवाच ।
यदप्यल्पतरं कर्म तदप्येकेन दुष्करम् ।
पुरुषेणासहायेन किमु राज्यं पितामह ॥१॥
यदप्यल्पतरं कर्म तदप्येकेन दुष्करम् ।
पुरुषेणासहायेन किमु राज्यं पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
yadapyalpataraṁ karma tadapyekena duṣkaram ,
puruṣeṇāsahāyena kimu rājyaṁ pitāmaha.
yadapyalpataraṁ karma tadapyekena duṣkaram ,
puruṣeṇāsahāyena kimu rājyaṁ pitāmaha.
1.
yudhiṣṭhira uvāca yat api alpataram karma tat api
ekena duṣkaram puruṣeṇa asahāyena kimu rājyam pitāmaha
ekena duṣkaram puruṣeṇa asahāyena kimu rājyam pitāmaha
1.
yudhiṣṭhira uvāca pitāmaha,
yat api alpataram karma ekena asahāyena puruṣeṇa duṣkaram,
rājyam kimu (duṣkaram iti)?
yat api alpataram karma ekena asahāyena puruṣeṇa duṣkaram,
rājyam kimu (duṣkaram iti)?
1.
Yudhiṣṭhira said: Even a very small task (karma) is difficult for a single, unaided person (puruṣa) to accomplish; what then to say of a kingdom, O grandfather?
किंशीलः किंसमाचारो राज्ञोऽर्थसचिवो भवेत् ।
कीदृशे विश्वसेद्राजा कीदृशे नापि विश्वसेत् ॥२॥
कीदृशे विश्वसेद्राजा कीदृशे नापि विश्वसेत् ॥२॥
2. kiṁśīlaḥ kiṁsamācāro rājño'rthasacivo bhavet ,
kīdṛśe viśvasedrājā kīdṛśe nāpi viśvaset.
kīdṛśe viśvasedrājā kīdṛśe nāpi viśvaset.
2.
kiṃśīlaḥ kim samācāraḥ rājñaḥ arthasacivaḥ bhavet
kīdṛśe viśvaset rājā kīdṛśe na api viśvaset
kīdṛśe viśvaset rājā kīdṛśe na api viśvaset
2.
rājñaḥ arthasacivaḥ kiṃśīlaḥ kiṃsamācāraḥ bhavet? rājā kīdṛśe viśvaset,
kīdṛśe na api viśvaset (iti)?
kīdṛśe na api viśvaset (iti)?
2.
What should be the character and conduct of a king's minister for financial (artha) affairs? In what kind of person should the king place his trust, and in what kind should he certainly not?
भीष्म उवाच ।
चतुर्विधानि मित्राणि राज्ञां राजन्भवन्त्युत ।
सहार्थो भजमानश्च सहजः कृत्रिमस्तथा ॥३॥
चतुर्विधानि मित्राणि राज्ञां राजन्भवन्त्युत ।
सहार्थो भजमानश्च सहजः कृत्रिमस्तथा ॥३॥
3. bhīṣma uvāca ,
caturvidhāni mitrāṇi rājñāṁ rājanbhavantyuta ,
sahārtho bhajamānaśca sahajaḥ kṛtrimastathā.
caturvidhāni mitrāṇi rājñāṁ rājanbhavantyuta ,
sahārtho bhajamānaśca sahajaḥ kṛtrimastathā.
3.
bhīṣma uvāca caturvidhāni mitrāṇi rājñām rājan bhavanti
uta sahārthaḥ bhajamānaḥ ca sahajaḥ kṛtrimaḥ tathā
uta sahārthaḥ bhajamānaḥ ca sahajaḥ kṛtrimaḥ tathā
3.
bhīṣma uvāca rājan,
rājñām caturvidhāni mitrāṇi uta bhavanti.
(te) sahārthaḥ,
bhajamānaḥ ca,
sahajaḥ,
kṛtrimaḥ tathā (iti)
rājñām caturvidhāni mitrāṇi uta bhavanti.
(te) sahārthaḥ,
bhajamānaḥ ca,
sahajaḥ,
kṛtrimaḥ tathā (iti)
3.
Bhīṣma said: O King, there are indeed four kinds of allies for kings: those with a common interest, those who offer service for gain, those who are natural or inherent allies, and those who are artificial (or acquired).
धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न द्वयोः ।
यतो धर्मस्ततो वा स्यान्मध्यस्थो वा ततो भवेत् ॥४॥
यतो धर्मस्ततो वा स्यान्मध्यस्थो वा ततो भवेत् ॥४॥
4. dharmātmā pañcamaṁ mitraṁ sa tu naikasya na dvayoḥ ,
yato dharmastato vā syānmadhyastho vā tato bhavet.
yato dharmastato vā syānmadhyastho vā tato bhavet.
4.
dharmātmā pañcamam mitram saḥ tu na ekasya na dvayoḥ
yataḥ dharmaḥ tataḥ vā syāt madhyasthaḥ vā tataḥ bhavet
yataḥ dharmaḥ tataḥ vā syāt madhyasthaḥ vā tataḥ bhavet
4.
dharmātmā pañcamam mitram (asti).
saḥ tu na ekasya,
na dvayoḥ (asti).
yataḥ dharmaḥ (asti),
tataḥ (saḥ) vā syāt,
vā tataḥ madhyasthaḥ bhavet.
saḥ tu na ekasya,
na dvayoḥ (asti).
yataḥ dharmaḥ (asti),
tataḥ (saḥ) vā syāt,
vā tataḥ madhyasthaḥ bhavet.
4.
A righteous soul (dharmātmā) is the fifth type of ally, but such a one does not belong to just one party, nor to two. Where natural law (dharma) exists, he will side with that, or he may remain neutral.
यस्तस्यार्थो न रोचेत न तं तस्य प्रकाशयेत् ।
धर्माधर्मेण राजानश्चरन्ति विजिगीषवः ॥५॥
धर्माधर्मेण राजानश्चरन्ति विजिगीषवः ॥५॥
5. yastasyārtho na roceta na taṁ tasya prakāśayet ,
dharmādharmeṇa rājānaścaranti vijigīṣavaḥ.
dharmādharmeṇa rājānaścaranti vijigīṣavaḥ.
5.
yaḥ tasya arthaḥ na roceta na tam tasya prakāśayet
dharma-adharmeṇa rājānaḥ caranti vijigīṣavaḥ
dharma-adharmeṇa rājānaḥ caranti vijigīṣavaḥ
5.
yaḥ tasya arthaḥ na roceta tam tasya na prakāśayet
vijigīṣavaḥ rājānaḥ dharma-adharmeṇa caranti
vijigīṣavaḥ rājānaḥ dharma-adharmeṇa caranti
5.
One should not reveal a matter to someone who is not pleased by it. Kings, desiring victory, act according to both natural law (dharma) and unrighteousness.
चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्क्यौ तथापरौ ।
सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यमात्मनः ॥६॥
सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यमात्मनः ॥६॥
6. caturṇāṁ madhyamau śreṣṭhau nityaṁ śaṅkyau tathāparau ,
sarve nityaṁ śaṅkitavyāḥ pratyakṣaṁ kāryamātmanaḥ.
sarve nityaṁ śaṅkitavyāḥ pratyakṣaṁ kāryamātmanaḥ.
6.
caturṇām madhyamau śreṣṭhau nityam śaṅkyau tathā aparau
sarve nityam śaṅkitavyāḥ pratyakṣam kāryam ātmanaḥ
sarve nityam śaṅkitavyāḥ pratyakṣam kāryam ātmanaḥ
6.
caturṇām madhyamau śreṣṭhau tathā aparau nityam śaṅkyau
sarve nityam śaṅkitavyāḥ ātmanaḥ kāryam pratyakṣam
sarve nityam śaṅkitavyāḥ ātmanaḥ kāryam pratyakṣam
6.
Among the four, the two in the middle are superior, while the other two should always be regarded with suspicion. Indeed, all of them should always be regarded with suspicion, as one's own direct interest (ātman) is evident.
न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे ।
प्रमादिनं हि राजानं लोकाः परिभवन्त्युत ॥७॥
प्रमादिनं हि राजानं लोकाः परिभवन्त्युत ॥७॥
7. na hi rājñā pramādo vai kartavyo mitrarakṣaṇe ,
pramādinaṁ hi rājānaṁ lokāḥ paribhavantyuta.
pramādinaṁ hi rājānaṁ lokāḥ paribhavantyuta.
7.
na hi rājñā pramādaḥ vai kartavyaḥ mitrarakṣaṇe
pramādinam hi rājānam lokāḥ paribhavanti uta
pramādinam hi rājānam lokāḥ paribhavanti uta
7.
hi rājñā mitrarakṣaṇe pramādaḥ na vai kartavyaḥ
hi lokāḥ pramādinam rājānam uta paribhavanti
hi lokāḥ pramādinam rājānam uta paribhavanti
7.
Indeed, a king should never commit negligence in protecting his allies. For people truly despise a negligent king.
असाधुः साधुतामेति साधुर्भवति दारुणः ।
अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति ॥८॥
अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति ॥८॥
8. asādhuḥ sādhutāmeti sādhurbhavati dāruṇaḥ ,
ariśca mitraṁ bhavati mitraṁ cāpi praduṣyati.
ariśca mitraṁ bhavati mitraṁ cāpi praduṣyati.
8.
asādhuḥ sādhutām eti sādhuḥ bhavati dāruṇaḥ
ariḥ ca mitram bhavati mitram ca api praduṣyati
ariḥ ca mitram bhavati mitram ca api praduṣyati
8.
asādhuḥ sādhutām eti sādhuḥ dāruṇaḥ bhavati ca
ariḥ mitram bhavati ca api mitram praduṣyati
ariḥ mitram bhavati ca api mitram praduṣyati
8.
An evil person may attain goodness, and a good person may become cruel. An enemy may become a friend, and a friend, too, may become corrupt.
अनित्यचित्तः पुरुषस्तस्मिन्को जातु विश्वसेत् ।
तस्मात्प्रधानं यत्कार्यं प्रत्यक्षं तत्समाचरेत् ॥९॥
तस्मात्प्रधानं यत्कार्यं प्रत्यक्षं तत्समाचरेत् ॥९॥
9. anityacittaḥ puruṣastasminko jātu viśvaset ,
tasmātpradhānaṁ yatkāryaṁ pratyakṣaṁ tatsamācaret.
tasmātpradhānaṁ yatkāryaṁ pratyakṣaṁ tatsamācaret.
9.
anityacittaḥ puruṣaḥ tasmin kaḥ jātu viśvaset tasmāt
pradhānam yat kāryam pratyakṣam tat samācaret
pradhānam yat kāryam pratyakṣam tat samācaret
9.
kaḥ jātu viśvaset tasmin anityacittaḥ puruṣaḥ tasmāt
yat pradhānam pratyakṣam kāryam tat samācaret
yat pradhānam pratyakṣam kāryam tat samācaret
9.
Who would ever trust a person with an inconstant mind (anityacitta)? Therefore, one should directly perform any important task that is clearly evident.
एकान्तेन हि विश्वासः कृत्स्नो धर्मार्थनाशकः ।
अविश्वासश्च सर्वत्र मृत्युना न विशिष्यते ॥१०॥
अविश्वासश्च सर्वत्र मृत्युना न विशिष्यते ॥१०॥
10. ekāntena hi viśvāsaḥ kṛtsno dharmārthanāśakaḥ ,
aviśvāsaśca sarvatra mṛtyunā na viśiṣyate.
aviśvāsaśca sarvatra mṛtyunā na viśiṣyate.
10.
ekāntena hi viśvāsaḥ kṛtsnaḥ dharmārthanāśakaḥ
aviśvāsaḥ ca sarvatra mṛtyunā na viśiṣyate
aviśvāsaḥ ca sarvatra mṛtyunā na viśiṣyate
10.
hi ekāntena kṛtsnaḥ viśvāsaḥ dharmārthanāśakaḥ
ca sarvatra aviśvāsaḥ mṛtyunā na viśiṣyate
ca sarvatra aviśvāsaḥ mṛtyunā na viśiṣyate
10.
Indeed, complete trust (viśvāsa) in everything is utterly destructive of both one's natural law (dharma) and prosperity (artha). Conversely, absolute distrust in all matters is not superior to death.
अकालमृत्युर्विश्वासो विश्वसन्हि विपद्यते ।
यस्मिन्करोति विश्वासमिच्छतस्तस्य जीवति ॥११॥
यस्मिन्करोति विश्वासमिच्छतस्तस्य जीवति ॥११॥
11. akālamṛtyurviśvāso viśvasanhi vipadyate ,
yasminkaroti viśvāsamicchatastasya jīvati.
yasminkaroti viśvāsamicchatastasya jīvati.
11.
akālamṛtyuḥ viśvāsaḥ viśvasan hi vipadyate
yasmin karoti viśvāsam icchataḥ tasya jīvati
yasmin karoti viśvāsam icchataḥ tasya jīvati
11.
viśvāsaḥ akālamṛtyuḥ hi viśvasan vipadyate
yasmin viśvāsam karoti icchataḥ tasya jīvati
yasmin viśvāsam karoti icchataḥ tasya jīvati
11.
Trust (viśvāsa) is untimely death; indeed, one who trusts certainly perishes. Only if one places trust in a well-wisher (icchat), does his (the trusting person's) life (jīvati) endure.
तस्माद्विश्वसितव्यं च शङ्कितव्यं च केषुचित् ।
एषा नीतिगतिस्तात लक्ष्मीश्चैव सनातनी ॥१२॥
एषा नीतिगतिस्तात लक्ष्मीश्चैव सनातनी ॥१२॥
12. tasmādviśvasitavyaṁ ca śaṅkitavyaṁ ca keṣucit ,
eṣā nītigatistāta lakṣmīścaiva sanātanī.
eṣā nītigatistāta lakṣmīścaiva sanātanī.
12.
tasmāt viśvasitavyam ca śaṅkitavyam ca keṣucit
eṣā nītigatiḥ tāta lakṣmīḥ ca eva sanātanī
eṣā nītigatiḥ tāta lakṣmīḥ ca eva sanātanī
12.
tasmāt ca viśvasitavyam ca keṣucit śaṅkitavyam
eṣā nītigatiḥ tāta ca eva sanātanī lakṣmīḥ
eṣā nītigatiḥ tāta ca eva sanātanī lakṣmīḥ
12.
Therefore, one should both trust and be cautious regarding some people. This, dear father, is the appropriate course of action, and it is indeed eternal prosperity (lakṣmī).
यं मन्येत ममाभावादिममर्थागमः स्पृशेत् ।
नित्यं तस्माच्छङ्कितव्यममित्रं तं विदुर्बुधाः ॥१३॥
नित्यं तस्माच्छङ्कितव्यममित्रं तं विदुर्बुधाः ॥१३॥
13. yaṁ manyeta mamābhāvādimamarthāgamaḥ spṛśet ,
nityaṁ tasmācchaṅkitavyamamitraṁ taṁ vidurbudhāḥ.
nityaṁ tasmācchaṅkitavyamamitraṁ taṁ vidurbudhāḥ.
13.
yam manyeta mama abhāvāt imam artha āgamaḥ spṛśet
nityam tasmāt śaṅkitavyam amitram tam viduḥ budhāḥ
nityam tasmāt śaṅkitavyam amitram tam viduḥ budhāḥ
13.
budhāḥ yam mama abhāvāt imam artha āgamaḥ spṛśet
manyeta tam amitram viduḥ tasmāt nityam śaṅkitavyam
manyeta tam amitram viduḥ tasmāt nityam śaṅkitavyam
13.
The wise consider that person an enemy concerning whom one thinks, 'He would acquire this wealth because of my absence.' Therefore, one should always be suspicious of him.
यस्य क्षेत्रादप्युदकं क्षेत्रमन्यस्य गच्छति ।
न तत्रानिच्छतस्तस्य भिद्येरन्सर्वसेतवः ॥१४॥
न तत्रानिच्छतस्तस्य भिद्येरन्सर्वसेतवः ॥१४॥
14. yasya kṣetrādapyudakaṁ kṣetramanyasya gacchati ,
na tatrānicchatastasya bhidyeransarvasetavaḥ.
na tatrānicchatastasya bhidyeransarvasetavaḥ.
14.
yasya kṣetrāt api udakam kṣetram anyasya gacchati
na tatra anicchataḥ tasya bhidyerán sarva setavaḥ
na tatra anicchataḥ tasya bhidyerán sarva setavaḥ
14.
yasya kṣetrāt api udakam anyasya kṣetram gacchati
tatra tasya anicchataḥ sarva setavaḥ na bhidyerán
tatra tasya anicchataḥ sarva setavaḥ na bhidyerán
14.
If water, even from one's own field, flows into another's field, then all the embankments of that person should not be broken there against his will.
तथैवात्युदकाद्भीतस्तस्य भेदनमिच्छति ।
यमेवंलक्षणं विद्यात्तममित्रं विनिर्दिशेत् ॥१५॥
यमेवंलक्षणं विद्यात्तममित्रं विनिर्दिशेत् ॥१५॥
15. tathaivātyudakādbhītastasya bhedanamicchati ,
yamevaṁlakṣaṇaṁ vidyāttamamitraṁ vinirdiśet.
yamevaṁlakṣaṇaṁ vidyāttamamitraṁ vinirdiśet.
15.
tathā eva ati udakāt bhītaḥ tasya bhedanam icchati
yam evam lakṣaṇam vidyāt tam amitram vinirdiśet
yam evam lakṣaṇam vidyāt tam amitram vinirdiśet
15.
tathā eva yaḥ ati udakāt bhītaḥ tasya bhedanam icchati
yam evam lakṣaṇam vidyāt tam amitram vinirdiśet
yam evam lakṣaṇam vidyāt tam amitram vinirdiśet
15.
Similarly, one who, being afraid of excessive water, desires its breaching (of dams) — one should identify such a person, possessing these characteristics, as an enemy.
यः समृद्ध्या न तुष्येत क्षये दीनतरो भवेत् ।
एतदुत्तममित्रस्य निमित्तमभिचक्षते ॥१६॥
एतदुत्तममित्रस्य निमित्तमभिचक्षते ॥१६॥
16. yaḥ samṛddhyā na tuṣyeta kṣaye dīnataro bhavet ,
etaduttamamitrasya nimittamabhicakṣate.
etaduttamamitrasya nimittamabhicakṣate.
16.
yaḥ samṛddhyā na tuṣyeta kṣaye dīnataraḥ bhavet
etat uttamamitrasya nimittam abhicakṣate
etat uttamamitrasya nimittam abhicakṣate
16.
yaḥ samṛddhyā na tuṣyeta kṣaye dīnataraḥ bhavet
etat uttamamitrasya nimittam abhicakṣate
etat uttamamitrasya nimittam abhicakṣate
16.
He who is not pleased by (a friend's) prosperity, and becomes more miserable in (a friend's) decline – this is what they declare to be a characteristic of an excellent friend.
यं मन्येत ममाभावादस्याभावो भवेदिति ।
तस्मिन्कुर्वीत विश्वासं यथा पितरि वै तथा ॥१७॥
तस्मिन्कुर्वीत विश्वासं यथा पितरि वै तथा ॥१७॥
17. yaṁ manyeta mamābhāvādasyābhāvo bhavediti ,
tasminkurvīta viśvāsaṁ yathā pitari vai tathā.
tasminkurvīta viśvāsaṁ yathā pitari vai tathā.
17.
yam manyeta mama abhāvāt asya abhāvaḥ bhavet iti
tasmin kurvīta viśvāsaṃ yathā pitari vai tathā
tasmin kurvīta viśvāsaṃ yathā pitari vai tathā
17.
yam mama abhāvāt asya abhāvaḥ bhavet iti manyeta
tasmin viśvāsaṃ pitari vai yathā tathā kurvīta
tasmin viśvāsaṃ pitari vai yathā tathā kurvīta
17.
One should place trust in someone whom one believes would cease to exist if one were oneself absent, just as one would trust a father.
तं शक्त्या वर्धमानश्च सर्वतः परिबृंहयेत् ।
नित्यं क्षताद्वारयति यो धर्मेष्वपि कर्मसु ॥१८॥
नित्यं क्षताद्वारयति यो धर्मेष्वपि कर्मसु ॥१८॥
18. taṁ śaktyā vardhamānaśca sarvataḥ paribṛṁhayet ,
nityaṁ kṣatādvārayati yo dharmeṣvapi karmasu.
nityaṁ kṣatādvārayati yo dharmeṣvapi karmasu.
18.
tam śaktyā vardhamānaḥ ca sarvataḥ paribṛṃhayet
nityaṃ kṣatāt vārayati yaḥ dharmeṣu api karmasu
nityaṃ kṣatāt vārayati yaḥ dharmeṣu api karmasu
18.
ca śaktyā vardhamānaḥ sarvataḥ tam paribṛṃhayet
yaḥ nityaṃ dharmeṣu api karmasu kṣatāt vārayati
yaḥ nityaṃ dharmeṣu api karmasu kṣatāt vārayati
18.
And one, increasing in one's own power (śakti), should strengthen him from all sides. He (the friend) is one who constantly wards off injury, even in matters concerning one's intrinsic nature (dharma) and actions (karma).
क्षताद्भीतं विजानीयादुत्तमं मित्रलक्षणम् ।
ये तस्य क्षतमिच्छन्ति ते तस्य रिपवः स्मृताः ॥१९॥
ये तस्य क्षतमिच्छन्ति ते तस्य रिपवः स्मृताः ॥१९॥
19. kṣatādbhītaṁ vijānīyāduttamaṁ mitralakṣaṇam ,
ye tasya kṣatamicchanti te tasya ripavaḥ smṛtāḥ.
ye tasya kṣatamicchanti te tasya ripavaḥ smṛtāḥ.
19.
kṣatāt bhītam vijānīyāt uttamam mitralakṣaṇam ye
tasya kṣatam icchanti te tasya ripavaḥ smṛtāḥ
tasya kṣatam icchanti te tasya ripavaḥ smṛtāḥ
19.
kṣatāt bhītam uttamam mitralakṣaṇam vijānīyāt ye
tasya kṣatam icchanti te tasya ripavaḥ smṛtāḥ
tasya kṣatam icchanti te tasya ripavaḥ smṛtāḥ
19.
One should recognize that a fear of injury (for the primary person) is an excellent characteristic of a friend. Those who desire harm for that person (the primary individual) are indeed considered his enemies.
व्यसनान्नित्यभीतोऽसौ समृद्ध्यामेव तृप्यते ।
यत्स्यादेवंविधं मित्रं तदात्मसममुच्यते ॥२०॥
यत्स्यादेवंविधं मित्रं तदात्मसममुच्यते ॥२०॥
20. vyasanānnityabhīto'sau samṛddhyāmeva tṛpyate ,
yatsyādevaṁvidhaṁ mitraṁ tadātmasamamucyate.
yatsyādevaṁvidhaṁ mitraṁ tadātmasamamucyate.
20.
vyasanāt nityabhītaḥ asau samṛddhyām eva tṛpyate
yat syāt evaṃvidham mitram tat ātmasamam ucyate
yat syāt evaṃvidham mitram tat ātmasamam ucyate
20.
asau vyasanāt nityabhītaḥ samṛddhyām eva tṛpyate
yat evaṃvidham mitram syāt tat ātmasamam ucyate
yat evaṃvidham mitram syāt tat ātmasamam ucyate
20.
Such a one (the friend) is constantly fearful of calamity and is satisfied only in prosperity. A friend of such a kind is declared to be equal to one's own self (ātman).
रूपवर्णस्वरोपेतस्तितिक्षुरनसूयकः ।
कुलीनः शीलसंपन्नः स ते स्यात्प्रत्यनन्तरः ॥२१॥
कुलीनः शीलसंपन्नः स ते स्यात्प्रत्यनन्तरः ॥२१॥
21. rūpavarṇasvaropetastitikṣuranasūyakaḥ ,
kulīnaḥ śīlasaṁpannaḥ sa te syātpratyanantaraḥ.
kulīnaḥ śīlasaṁpannaḥ sa te syātpratyanantaraḥ.
21.
rūpavarṇasvaropetaḥ titikṣuḥ anasūyakaḥ kulīnaḥ
śīlasampannaḥ saḥ te syāt pratyanantaraḥ
śīlasampannaḥ saḥ te syāt pratyanantaraḥ
21.
saḥ rūpavarṇasvaropetaḥ titikṣuḥ anasūyakaḥ
kulīnaḥ śīlasampannaḥ te pratyanantaraḥ syāt
kulīnaḥ śīlasampannaḥ te pratyanantaraḥ syāt
21.
He who is endowed with good appearance, complexion, and voice, is patient, free from envy, of noble lineage, and possesses good character—he should be your most trusted advisor.
मेधावी स्मृतिमान्दक्षः प्रकृत्या चानृशंसवान् ।
यो मानितोऽमानितो वा न संदूष्येत्कदाचन ॥२२॥
यो मानितोऽमानितो वा न संदूष्येत्कदाचन ॥२२॥
22. medhāvī smṛtimāndakṣaḥ prakṛtyā cānṛśaṁsavān ,
yo mānito'mānito vā na saṁdūṣyetkadācana.
yo mānito'mānito vā na saṁdūṣyetkadācana.
22.
medhāvī smṛtimān dakṣaḥ prakṛtyā ca anṛśaṃsavān
yaḥ mānitaḥ amānitaḥ vā na saṃdūṣyet kadācana
yaḥ mānitaḥ amānitaḥ vā na saṃdūṣyet kadācana
22.
yaḥ medhāvī smṛtimān dakṣaḥ ca prakṛtyā anṛśaṃsavān
saḥ mānitaḥ vā amānitaḥ vā kadācana na saṃdūṣyet
saḥ mānitaḥ vā amānitaḥ vā kadācana na saṃdūṣyet
22.
He who is intelligent, possesses a good memory, is skillful, and naturally (prakṛti) compassionate; who, whether honored or dishonored, would never become corrupted at any time.
ऋत्विग्वा यदि वाचार्यः सखा वात्यन्तसंस्तुतः ।
गृहे वसेदमात्यस्ते यः स्यात्परमपूजितः ॥२३॥
गृहे वसेदमात्यस्ते यः स्यात्परमपूजितः ॥२३॥
23. ṛtvigvā yadi vācāryaḥ sakhā vātyantasaṁstutaḥ ,
gṛhe vasedamātyaste yaḥ syātparamapūjitaḥ.
gṛhe vasedamātyaste yaḥ syātparamapūjitaḥ.
23.
ṛtvik vā yadi vā ācāryaḥ sakhā vā atyantasaṃstutaḥ
gṛhe vaset amātyaḥ te yaḥ syāt paramapūjitaḥ
gṛhe vaset amātyaḥ te yaḥ syāt paramapūjitaḥ
23.
yaḥ ṛtvik vā yadi vā ācāryaḥ vā atyantasaṃstutaḥ
sakhā paramapūjitaḥ syāt saḥ te amātyaḥ gṛhe vaset
sakhā paramapūjitaḥ syāt saḥ te amātyaḥ gṛhe vaset
23.
Whether a priest (ṛtvik), a teacher (ācārya), or a highly esteemed friend—he who is most revered should reside in your house as your minister.
स ते विद्यात्परं मन्त्रं प्रकृतिं चार्थधर्मयोः ।
विश्वासस्ते भवेत्तत्र यथा पितरि वै तथा ॥२४॥
विश्वासस्ते भवेत्तत्र यथा पितरि वै तथा ॥२४॥
24. sa te vidyātparaṁ mantraṁ prakṛtiṁ cārthadharmayoḥ ,
viśvāsaste bhavettatra yathā pitari vai tathā.
viśvāsaste bhavettatra yathā pitari vai tathā.
24.
saḥ te vidyāt param mantram prakṛtim ca artha-dharmayoḥ
viśvāsaḥ te bhavet tatra yathā pitari vai tathā
viśvāsaḥ te bhavet tatra yathā pitari vai tathā
24.
saḥ te param mantram ca artha-dharmayoḥ prakṛtim
vidyāt tatra te viśvāsaḥ yathā pitari vai tathā bhavet
vidyāt tatra te viśvāsaḥ yathā pitari vai tathā bhavet
24.
He should know your deepest counsel (mantra) and the fundamental nature (prakṛti) of affairs pertaining to material welfare (artha) and righteousness (dharma). Your trust (viśvāsa) in him should indeed be just as it is in a father.
नैव द्वौ न त्रयः कार्या न मृष्येरन्परस्परम् ।
एकार्थादेव भूतानां भेदो भवति सर्वदा ॥२५॥
एकार्थादेव भूतानां भेदो भवति सर्वदा ॥२५॥
25. naiva dvau na trayaḥ kāryā na mṛṣyeranparasparam ,
ekārthādeva bhūtānāṁ bhedo bhavati sarvadā.
ekārthādeva bhūtānāṁ bhedo bhavati sarvadā.
कीर्तिप्रधानो यश्च स्याद्यश्च स्यात्समये स्थितः ।
समर्थान्यश्च न द्वेष्टि समर्थान्कुरुते च यः ॥२६॥
समर्थान्यश्च न द्वेष्टि समर्थान्कुरुते च यः ॥२६॥
26. kīrtipradhāno yaśca syādyaśca syātsamaye sthitaḥ ,
samarthānyaśca na dveṣṭi samarthānkurute ca yaḥ.
samarthānyaśca na dveṣṭi samarthānkurute ca yaḥ.
यो न कामाद्भयाल्लोभात्क्रोधाद्वा धर्ममुत्सृजेत् ।
दक्षः पर्याप्तवचनः स ते स्यात्प्रत्यनन्तरः ॥२७॥
दक्षः पर्याप्तवचनः स ते स्यात्प्रत्यनन्तरः ॥२७॥
27. yo na kāmādbhayāllobhātkrodhādvā dharmamutsṛjet ,
dakṣaḥ paryāptavacanaḥ sa te syātpratyanantaraḥ.
dakṣaḥ paryāptavacanaḥ sa te syātpratyanantaraḥ.
शूरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः ।
कुलीनः शीलसंपन्नस्तितिक्षुरनसूयकः ॥२८॥
कुलीनः शीलसंपन्नस्तितिक्षुरनसूयकः ॥२८॥
28. śūraścāryaśca vidvāṁśca pratipattiviśāradaḥ ,
kulīnaḥ śīlasaṁpannastitikṣuranasūyakaḥ.
kulīnaḥ śīlasaṁpannastitikṣuranasūyakaḥ.
एते ह्यमात्याः कर्तव्याः सर्वकर्मस्ववस्थिताः ।
पूजिताः संविभक्ताश्च सुसहायाः स्वनुष्ठिताः ॥२९॥
पूजिताः संविभक्ताश्च सुसहायाः स्वनुष्ठिताः ॥२९॥
29. ete hyamātyāḥ kartavyāḥ sarvakarmasvavasthitāḥ ,
pūjitāḥ saṁvibhaktāśca susahāyāḥ svanuṣṭhitāḥ.
pūjitāḥ saṁvibhaktāśca susahāyāḥ svanuṣṭhitāḥ.
कृत्स्नमेते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु ।
युक्ता महत्सु कार्येषु श्रेयांस्युत्पादयन्ति च ॥३०॥
युक्ता महत्सु कार्येषु श्रेयांस्युत्पादयन्ति च ॥३०॥
30. kṛtsnamete vinikṣiptāḥ pratirūpeṣu karmasu ,
yuktā mahatsu kāryeṣu śreyāṁsyutpādayanti ca.
yuktā mahatsu kāryeṣu śreyāṁsyutpādayanti ca.
एते कर्माणि कुर्वन्ति स्पर्धमाना मिथः सदा ।
अनुतिष्ठन्ति चैवार्थानाचक्षाणाः परस्परम् ॥३१॥
अनुतिष्ठन्ति चैवार्थानाचक्षाणाः परस्परम् ॥३१॥
31. ete karmāṇi kurvanti spardhamānā mithaḥ sadā ,
anutiṣṭhanti caivārthānācakṣāṇāḥ parasparam.
anutiṣṭhanti caivārthānācakṣāṇāḥ parasparam.
ज्ञातिभ्यश्चैव बिभ्येथा मृत्योरिव यतः सदा ।
उपराजेव राजर्धिं ज्ञातिर्न सहते सदा ॥३२॥
उपराजेव राजर्धिं ज्ञातिर्न सहते सदा ॥३२॥
32. jñātibhyaścaiva bibhyethā mṛtyoriva yataḥ sadā ,
uparājeva rājardhiṁ jñātirna sahate sadā.
uparājeva rājardhiṁ jñātirna sahate sadā.
ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः ।
नान्यो ज्ञातेर्महाबाहो विनाशमभिनन्दति ॥३३॥
नान्यो ज्ञातेर्महाबाहो विनाशमभिनन्दति ॥३३॥
33. ṛjormṛdorvadānyasya hrīmataḥ satyavādinaḥ ,
nānyo jñātermahābāho vināśamabhinandati.
nānyo jñātermahābāho vināśamabhinandati.
33.
ṛjoḥ mṛdoḥ vadānyasya hrīmataḥ satyavādinaḥ
na anyaḥ jñāteḥ mahābāho vināśam abhinandati
na anyaḥ jñāteḥ mahābāho vināśam abhinandati
33.
mahābāho ṛjoḥ mṛdoḥ vadānyasya hrīmataḥ
satyavādinaḥ jñāteḥ vināśam anyaḥ na abhinandati
satyavādinaḥ jñāteḥ vināśam anyaḥ na abhinandati
33.
O mighty-armed one, no one else rejoices at the destruction of a kinsman who is honest, gentle, generous, modest, and truthful.
अज्ञातिता नातिसुखा नावज्ञेयास्त्वतः परम् ।
अज्ञातिमन्तं पुरुषं परे परिभवन्त्युत ॥३४॥
अज्ञातिमन्तं पुरुषं परे परिभवन्त्युत ॥३४॥
34. ajñātitā nātisukhā nāvajñeyāstvataḥ param ,
ajñātimantaṁ puruṣaṁ pare paribhavantyuta.
ajñātimantaṁ puruṣaṁ pare paribhavantyuta.
34.
ajñātitā na atisukhā na avajñeyāḥ tu ataḥ param
ajñātimantam puruṣam pare paribhavanti uta
ajñātimantam puruṣam pare paribhavanti uta
34.
ajñātitā na atisukhā (asti)ज्ञातिः अतः परम् तु न अवज्ञेयाःउत परे ajñātimantam puruṣam paribhavanti।
34.
Not having relatives is not very pleasant, nor should relatives be disregarded from this point forward. Moreover, others insult a person who has no kinsmen.
निकृतस्य नरैरन्यैर्ज्ञातिरेव परायणम् ।
नान्यैर्निकारं सहते ज्ञातेर्ज्ञातिः कदाचन ॥३५॥
नान्यैर्निकारं सहते ज्ञातेर्ज्ञातिः कदाचन ॥३५॥
35. nikṛtasya narairanyairjñātireva parāyaṇam ,
nānyairnikāraṁ sahate jñāterjñātiḥ kadācana.
nānyairnikāraṁ sahate jñāterjñātiḥ kadācana.
35.
nikṛtasya naraiḥ anyaiḥ jñātiḥ eva parāyaṇam na
anyaiḥ nikāram sahate jñāteḥ jñātiḥ kadācana
anyaiḥ nikāram sahate jñāteḥ jñātiḥ kadācana
35.
anyaiḥ naraiḥ nikṛtasya jñātiḥ eva parāyaṇam.
jñātiḥ jñāteḥ nikāram anyaiḥ kadācana na sahate.
jñātiḥ jñāteḥ nikāram anyaiḥ kadācana na sahate.
35.
For one who has been wronged by other men, a kinsman alone is the ultimate refuge. A kinsman never tolerates the humiliation of another kinsman by others.
आत्मानमेव जानाति निकृतं बान्धवैरपि ।
तेषु सन्ति गुणाश्चैव नैर्गुण्यं तेषु लक्ष्यते ॥३६॥
तेषु सन्ति गुणाश्चैव नैर्गुण्यं तेषु लक्ष्यते ॥३६॥
36. ātmānameva jānāti nikṛtaṁ bāndhavairapi ,
teṣu santi guṇāścaiva nairguṇyaṁ teṣu lakṣyate.
teṣu santi guṇāścaiva nairguṇyaṁ teṣu lakṣyate.
36.
ātmānam eva jānāti nikṛtam bāndhavaiḥ api teṣu
santi guṇāḥ ca eva nairguṇyam teṣu lakṣyate
santi guṇāḥ ca eva nairguṇyam teṣu lakṣyate
36.
bāndhavaiḥ api nikṛtam ātmānam eva jānātiteṣu guṇāḥ ca eva santi,
teṣu nairguṇyam lakṣyate (ca)।
teṣu nairguṇyam lakṣyate (ca)।
36.
One knows one's own self (ātman) to be wronged even by kinsmen. Indeed, virtues exist in them, yet worthlessness is also observed in them.
नाज्ञातिरनुगृह्णाति नाज्ञातिर्दिग्धमस्यति ।
उभयं ज्ञातिलोकेषु दृश्यते साध्वसाधु च ॥३७॥
उभयं ज्ञातिलोकेषु दृश्यते साध्वसाधु च ॥३७॥
37. nājñātiranugṛhṇāti nājñātirdigdhamasyati ,
ubhayaṁ jñātilokeṣu dṛśyate sādhvasādhu ca.
ubhayaṁ jñātilokeṣu dṛśyate sādhvasādhu ca.
37.
न अज्ञातिः अनुगृह्णाति न अज्ञातिः दिग्धम्
अस्यति उभयम् ज्ञातिलोकेषु दृश्यते साधु असाधु च
अस्यति उभयम् ज्ञातिलोकेषु दृश्यते साधु असाधु च
37.
अज्ञातिः न अनुगृह्णाति अज्ञातिः न दिग्धम्
अस्यति ज्ञातिलोकेषु उभयम् साधु असाधु च दृश्यते
अस्यति ज्ञातिलोकेषु उभयम् साधु असाधु च दृश्यते
37.
A stranger neither bestows favor nor does he inflict a poisoned attack. However, among one's own kinsmen, both good and bad actions are observed.
तान्मानयेत्पूजयेच्च नित्यं वाचा च कर्मणा ।
कुर्याच्च प्रियमेतेभ्यो नाप्रियं किंचिदाचरेत् ॥३८॥
कुर्याच्च प्रियमेतेभ्यो नाप्रियं किंचिदाचरेत् ॥३८॥
38. tānmānayetpūjayecca nityaṁ vācā ca karmaṇā ,
kuryācca priyametebhyo nāpriyaṁ kiṁcidācaret.
kuryācca priyametebhyo nāpriyaṁ kiṁcidācaret.
38.
तान् मानयेत् पूजयेत् च नित्यम् वाचा च कर्मणा कुर्यात्
च प्रियम् एतेभ्यः न अप्रियम् किञ्चित् आचरेत्
च प्रियम् एतेभ्यः न अप्रियम् किञ्चित् आचरेत्
38.
तान् नित्यम् वाचा च कर्मणा च मानयेत् पूजयेत् एतेभ्यः
प्रियम् च कुर्यात् किञ्चित् अप्रियम् न आचरेत्
प्रियम् च कुर्यात् किञ्चित् अप्रियम् न आचरेत्
38.
One should always show honor and reverence towards them with both speech and action (karma). One should also do what is pleasing for them and never perform anything disagreeable.
विश्वस्तवदविश्वस्तस्तेषु वर्तेत सर्वदा ।
न हि दोषो गुणो वेति निस्पृक्तस्तेषु दृश्यते ॥३९॥
न हि दोषो गुणो वेति निस्पृक्तस्तेषु दृश्यते ॥३९॥
39. viśvastavadaviśvastasteṣu varteta sarvadā ,
na hi doṣo guṇo veti nispṛktasteṣu dṛśyate.
na hi doṣo guṇo veti nispṛktasteṣu dṛśyate.
39.
विश्वस्तवत् अविश्वस्तः तेषु वर्तेत सर्वदा न
हि दोषः गुणः वा इति निस्पृक्तः तेषु दृश्यते
हि दोषः गुणः वा इति निस्पृक्तः तेषु दृश्यते
39.
तेषु विश्वस्तवत् अविश्वस्तः सर्वदा वर्तेत हि
तेषु दोषः वा गुणः इति निस्पृक्तः न दृश्यते
तेषु दोषः वा गुणः इति निस्पृक्तः न दृश्यते
39.
One should always interact with them outwardly as if trusting, yet remain inwardly distrustful. For indeed, among kinsmen, neither fault nor merit is seen impartially.
तस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः ।
अमित्राः संप्रसीदन्ति तथा मित्रीभवन्त्यपि ॥४०॥
अमित्राः संप्रसीदन्ति तथा मित्रीभवन्त्यपि ॥४०॥
40. tasyaivaṁ vartamānasya puruṣasyāpramādinaḥ ,
amitrāḥ saṁprasīdanti tathā mitrībhavantyapi.
amitrāḥ saṁprasīdanti tathā mitrībhavantyapi.
40.
तस्य एवम् वर्तमानस्य पुरुषस्य अप्रमादिनः
अमित्राः संप्रसीदन्ति तथा मित्रीभवन्ति अपि
अमित्राः संप्रसीदन्ति तथा मित्रीभवन्ति अपि
40.
एवम् वर्तमानस्य अप्रमादिनः तस्य पुरुषस्य
अमित्राः संप्रसीदन्ति तथा अपि मित्रीभवन्ति
अमित्राः संप्रसीदन्ति तथा अपि मित्रीभवन्ति
40.
For a vigilant person (puruṣa) who conducts himself in this manner, his enemies become appeased, and they even turn into friends.
य एवं वर्तते नित्यं ज्ञातिसंबन्धिमण्डले ।
मित्रेष्वमित्रेष्वैश्वर्ये चिरं यशसि तिष्ठति ॥४१॥
मित्रेष्वमित्रेष्वैश्वर्ये चिरं यशसि तिष्ठति ॥४१॥
41. ya evaṁ vartate nityaṁ jñātisaṁbandhimaṇḍale ,
mitreṣvamitreṣvaiśvarye ciraṁ yaśasi tiṣṭhati.
mitreṣvamitreṣvaiśvarye ciraṁ yaśasi tiṣṭhati.
41.
yaḥ evam vartate nityam jñātisambandhimaṇḍale
mitreṣu amitreṣu aiśvarye ciram yaśasi tiṣṭhati
mitreṣu amitreṣu aiśvarye ciram yaśasi tiṣṭhati
41.
yaḥ evam nityam jñātisambandhimaṇḍale mitreṣu
amitreṣu vartate aiśvarye yaśasi ciram tiṣṭhati
amitreṣu vartate aiśvarye yaśasi ciram tiṣṭhati
41.
He who always behaves in this manner within the circle of relatives and kinsmen, among friends, and among enemies, endures for a long time in prosperity and fame.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81 (current chapter)
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47