Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-75

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ ।
अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः ॥१॥
1. vaiśaṁpāyana uvāca ,
evaṁ trirātramabhavattadyuddhaṁ bharatarṣabha ,
arjunasya narendreṇa vṛtreṇeva śatakratoḥ.
ततश्चतुर्थे दिवसे वज्रदत्तो महाबलः ।
जहास सस्वनं हासं वाक्यं चेदमथाब्रवीत् ॥२॥
2. tataścaturthe divase vajradatto mahābalaḥ ,
jahāsa sasvanaṁ hāsaṁ vākyaṁ cedamathābravīt.
अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे ।
त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि ॥३॥
3. arjunārjuna tiṣṭhasva na me jīvanvimokṣyase ,
tvāṁ nihatya kariṣyāmi pitustoyaṁ yathāvidhi.
त्वया वृद्धो मम पिता भगदत्तः पितुः सखा ।
हतो वृद्धोऽपचायित्वाच्छिशुं मामद्य योधय ॥४॥
4. tvayā vṛddho mama pitā bhagadattaḥ pituḥ sakhā ,
hato vṛddho'pacāyitvācchiśuṁ māmadya yodhaya.
इत्येवमुक्त्वा संक्रुद्धो वज्रदत्तो नराधिपः ।
प्रेषयामास कौरव्य वारणं पाण्डवं प्रति ॥५॥
5. ityevamuktvā saṁkruddho vajradatto narādhipaḥ ,
preṣayāmāsa kauravya vāraṇaṁ pāṇḍavaṁ prati.
संप्रेष्यमाणो नागेन्द्रो वज्रदत्तेन धीमता ।
उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम् ॥६॥
6. saṁpreṣyamāṇo nāgendro vajradattena dhīmatā ,
utpatiṣyannivākāśamabhidudrāva pāṇḍavam.
अग्रहस्तप्रमुक्तेन शीकरेण स फल्गुनम् ।
समुक्षत महाराज शैलं नील इवाम्बुदः ॥७॥
7. agrahastapramuktena śīkareṇa sa phalgunam ,
samukṣata mahārāja śailaṁ nīla ivāmbudaḥ.
स तेन प्रेषितो राज्ञा मेघवन्निनदन्मुहुः ।
मुखाडम्बरघोषेण समाद्रवत फल्गुनम् ॥८॥
8. sa tena preṣito rājñā meghavanninadanmuhuḥ ,
mukhāḍambaraghoṣeṇa samādravata phalgunam.
स नृत्यन्निव नागेन्द्रो वज्रदत्तप्रचोदितः ।
आससाद द्रुतं राजन्कौरवाणां महारथम् ॥९॥
9. sa nṛtyanniva nāgendro vajradattapracoditaḥ ,
āsasāda drutaṁ rājankauravāṇāṁ mahāratham.
तमापतन्तं संप्रेक्ष्य वज्रदत्तस्य वारणम् ।
गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा ॥१०॥
10. tamāpatantaṁ saṁprekṣya vajradattasya vāraṇam ,
gāṇḍīvamāśritya balī na vyakampata śatruhā.
चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः ।
कार्यविघ्नमनुस्मृत्य पूर्ववैरं च भारत ॥११॥
11. cukrodha balavaccāpi pāṇḍavastasya bhūpateḥ ,
kāryavighnamanusmṛtya pūrvavairaṁ ca bhārata.
ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः ।
निवारयामास तदा वेलेव मकरालयम् ॥१२॥
12. tatastaṁ vāraṇaṁ kruddhaḥ śarajālena pāṇḍavaḥ ,
nivārayāmāsa tadā veleva makarālayam.
स नागप्रवरो वीर्यादर्जुनेन निवारितः ।
तस्थौ शरैर्वितुन्नाङ्गः श्वाविच्छललितो यथा ॥१३॥
13. sa nāgapravaro vīryādarjunena nivāritaḥ ,
tasthau śarairvitunnāṅgaḥ śvāvicchalalito yathā.
निवारितं गजं दृष्ट्वा भगदत्तात्मजो नृपः ।
उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः ॥१४॥
14. nivāritaṁ gajaṁ dṛṣṭvā bhagadattātmajo nṛpaḥ ,
utsasarja śitānbāṇānarjune krodhamūrchitaḥ.
अर्जुनस्तु महाराज शरैः शरविघातिभिः ।
वारयामास तानस्तांस्तदद्भुतमिवाभवत् ॥१५॥
15. arjunastu mahārāja śaraiḥ śaravighātibhiḥ ,
vārayāmāsa tānastāṁstadadbhutamivābhavat.
ततः पुनरतिक्रुद्धो राजा प्राग्ज्योतिषाधिपः ।
प्रेषयामास नागेन्द्रं बलवच्छ्वसनोपमम् ॥१६॥
16. tataḥ punaratikruddho rājā prāgjyotiṣādhipaḥ ,
preṣayāmāsa nāgendraṁ balavacchvasanopamam.
तमापतन्तं संप्रेक्ष्य बलवान्पाकशासनिः ।
नाराचमग्निसंकाशं प्राहिणोद्वारणं प्रति ॥१७॥
17. tamāpatantaṁ saṁprekṣya balavānpākaśāsaniḥ ,
nārācamagnisaṁkāśaṁ prāhiṇodvāraṇaṁ prati.
स तेन वारणो राजन्मर्मण्यभिहतो भृशम् ।
पपात सहसा भूमौ वज्ररुग्ण इवाचलः ॥१८॥
18. sa tena vāraṇo rājanmarmaṇyabhihato bhṛśam ,
papāta sahasā bhūmau vajrarugṇa ivācalaḥ.
स पतञ्शुशुभे नागो धनंजयशराहतः ।
विशन्निव महाशैलो महीं वज्रप्रपीडितः ॥१९॥
19. sa patañśuśubhe nāgo dhanaṁjayaśarāhataḥ ,
viśanniva mahāśailo mahīṁ vajraprapīḍitaḥ.
तस्मिन्निपतिते नागे वज्रदत्तस्य पाण्डवः ।
तं न भेतव्यमित्याह ततो भूमिगतं नृपम् ॥२०॥
20. tasminnipatite nāge vajradattasya pāṇḍavaḥ ,
taṁ na bhetavyamityāha tato bhūmigataṁ nṛpam.
अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः ।
राजानस्ते न हन्तव्या धनंजय कथंचन ॥२१॥
21. abravīddhi mahātejāḥ prasthitaṁ māṁ yudhiṣṭhiraḥ ,
rājānaste na hantavyā dhanaṁjaya kathaṁcana.
सर्वमेतन्नरव्याघ्र भवत्वेतावता कृतम् ।
योधाश्चापि न हन्तव्या धनंजय रणे त्वया ॥२२॥
22. sarvametannaravyāghra bhavatvetāvatā kṛtam ,
yodhāścāpi na hantavyā dhanaṁjaya raṇe tvayā.
वक्तव्याश्चापि राजानः सर्वैः सह सुहृज्जनैः ।
युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् ॥२३॥
23. vaktavyāścāpi rājānaḥ sarvaiḥ saha suhṛjjanaiḥ ,
yudhiṣṭhirasyāśvamedho bhavadbhiranubhūyatām.
इति भ्रातृवचः श्रुत्वा न हन्मि त्वां जनाधिप ।
उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव ॥२४॥
24. iti bhrātṛvacaḥ śrutvā na hanmi tvāṁ janādhipa ,
uttiṣṭha na bhayaṁ te'sti svastimāngaccha pārthiva.
आगच्छेथा महाराज परां चैत्रीमुपस्थिताम् ।
तदाश्वमेधो भविता धर्मराजस्य धीमतः ॥२५॥
25. āgacchethā mahārāja parāṁ caitrīmupasthitām ,
tadāśvamedho bhavitā dharmarājasya dhīmataḥ.
एवमुक्तः स राजा तु भगदत्तात्मजस्तदा ।
तथेत्येवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः ॥२६॥
26. evamuktaḥ sa rājā tu bhagadattātmajastadā ,
tathetyevābravīdvākyaṁ pāṇḍavenābhinirjitaḥ.