Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-29

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
अथ राजा त्रिगर्तानां सुशर्मा रथयूथपः ।
प्राप्तकालमिदं वाक्यमुवाच त्वरितो भृशम् ॥१॥
1. vaiśaṁpāyana uvāca ,
atha rājā trigartānāṁ suśarmā rathayūthapaḥ ,
prāptakālamidaṁ vākyamuvāca tvarito bhṛśam.
1. vaiśampāyana uvāca atha rājā trigartānām suśarmā
rathayūthapaḥ prāptakālam idam vākyam uvāca tvaritaḥ bhṛśam
1. Vaiśampāyana said: Then, Suśarman, the king of the Trigartas and a commander of chariot divisions, spoke this opportune statement, very quickly.
असकृन्निकृतः पूर्वं मत्स्यैः साल्वेयकैः सह ।
सूतेन चैव मत्स्यस्य कीचकेन पुनः पुनः ॥२॥
2. asakṛnnikṛtaḥ pūrvaṁ matsyaiḥ sālveyakaiḥ saha ,
sūtena caiva matsyasya kīcakena punaḥ punaḥ.
2. asakṛt nikṛtaḥ pūrvam matsyaiḥ sālveyakaiḥ saha
sūtena ca eva matsyasya kīcakena punaḥ punaḥ
2. He was repeatedly humiliated before, by the Matsyas along with the Sālveyakas, and indeed, again and again, by Kīcaka, the charioteer of King Matsya.
बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो ।
स कर्णमभ्युदीक्ष्याथ दुर्योधनमभाषत ॥३॥
3. bādhito bandhubhiḥ sārdhaṁ balādbalavatā vibho ,
sa karṇamabhyudīkṣyātha duryodhanamabhāṣata.
3. bādhitaḥ bandhubhiḥ sārdham balāt balavatā vibho
sa karṇam abhyudīkṣya atha duryodhanam abhāṣata
3. O mighty one, having been forcibly afflicted along with his kinsmen by that strong one, he then, after looking at Karṇa, addressed Duryodhana.
असकृन्मत्स्यराज्ञा मे राष्ट्रं बाधितमोजसा ।
प्रणेता कीचकश्चास्य बलवानभवत्पुरा ॥४॥
4. asakṛnmatsyarājñā me rāṣṭraṁ bādhitamojasā ,
praṇetā kīcakaścāsya balavānabhavatpurā.
4. asakṛt matsyarājñā me rāṣṭram bādhitam ojasā
praṇetā kīcakaḥ ca asya balavān abhavat purā
4. My kingdom has often been oppressed by the Matsya king through his power. Previously, Kicaka was also his powerful leader.
क्रूरोऽमर्षी स दुष्टात्मा भुवि प्रख्यातविक्रमः ।
निहतस्तत्र गन्धर्वैः पापकर्मा नृशंसवान् ॥५॥
5. krūro'marṣī sa duṣṭātmā bhuvi prakhyātavikramaḥ ,
nihatastatra gandharvaiḥ pāpakarmā nṛśaṁsavān.
5. krūraḥ amarṣī saḥ duṣṭātmā bhuvi prakhyātavikramaḥ
nihataḥ tatra gandharvaiḥ pāpakarmā nṛśaṃsavān
5. That cruel, wrathful, wicked-souled man (ātman), renowned for his valor on earth, that evil-doer (karma), that merciless one, was slain there by the Gandharvas.
तस्मिंश्च निहते राजन्हीनदर्पो निराश्रयः ।
भविष्यति निरुत्साहो विराट इति मे मतिः ॥६॥
6. tasmiṁśca nihate rājanhīnadarpo nirāśrayaḥ ,
bhaviṣyati nirutsāho virāṭa iti me matiḥ.
6. tasmin ca nihate rājan hīnadarpaḥ nirāśrayaḥ
bhaviṣyati nirutsāhaḥ virāṭ iti me matiḥ
6. And when he is killed, O king, Virata will become humbled, helpless, and devoid of enthusiasm. This is my conviction.
तत्र यात्रा मम मता यदि ते रोचतेऽनघ ।
कौरवाणां च सर्वेषां कर्णस्य च महात्मनः ॥७॥
7. tatra yātrā mama matā yadi te rocate'nagha ,
kauravāṇāṁ ca sarveṣāṁ karṇasya ca mahātmanaḥ.
7. tatra yātrā mama matā yadi te rocate anagha
kauravāṇām ca sarveṣām karṇasya ca mahātmanaḥ
7. Therefore, O sinless one, an expedition (against Virata) is my proposal, if it is agreeable to you, and to all the Kauravas, and to the great-souled (ātman) Karna.
एतत्प्राप्तमहं मन्ये कार्यमात्ययिकं हितम् ।
राष्ट्रं तस्याभियात्वाशु बहुधान्यसमाकुलम् ॥८॥
8. etatprāptamahaṁ manye kāryamātyayikaṁ hitam ,
rāṣṭraṁ tasyābhiyātvāśu bahudhānyasamākulam.
8. etat prāptam aham manye kāryam ātyayikam hitam
rāṣṭram tasya abhiyātvā āśu bahudhānyasamākulam
8. I believe that this urgent and beneficial task has fallen to us: we should swiftly attack his kingdom, which is abundant in grains.
आददामोऽस्य रत्नानि विविधानि वसूनि च ।
ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः ॥९॥
9. ādadāmo'sya ratnāni vividhāni vasūni ca ,
grāmānrāṣṭrāṇi vā tasya hariṣyāmo vibhāgaśaḥ.
9. ādadāmaḥ asya ratnāni vividhāni vasūni ca
grāmān rāṣṭrāṇi vā tasya hariṣyāmaḥ vibhāgaśaḥ
9. We shall seize his diverse jewels and wealth, and we will take his villages or kingdoms, portion by portion.
अथ वा गोसहस्राणि बहूनि च शुभानि च ।
विविधानि हरिष्यामः प्रतिपीड्य पुरं बलात् ॥१०॥
10. atha vā gosahasrāṇi bahūni ca śubhāni ca ,
vividhāni hariṣyāmaḥ pratipīḍya puraṁ balāt.
10. atha vā gosahasrāṇi bahūni ca śubhāni ca
vividhāni hariṣyāmaḥ pratipīḍya puram balāt
10. Alternatively, after having forcefully oppressed the city, we shall seize thousands of many, auspicious, and diverse cows.
कौरवैः सह संगम्य त्रिगर्तैश्च विशां पते ।
गास्तस्यापहरामाशु सह सर्वैः सुसंहताः ॥११॥
11. kauravaiḥ saha saṁgamya trigartaiśca viśāṁ pate ,
gāstasyāpaharāmāśu saha sarvaiḥ susaṁhatāḥ.
11. kauravaiḥ saha saṅgamya trigartaiḥ ca viśām pate
gāḥ tasya apaharām āśu saha sarvaiḥ susaṃhatāḥ
11. O Lord of the people, having allied with the Kauravas and the Trigartas, let us, all of us firmly united, swiftly seize his cows.
संधिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम् ।
हत्वा चास्य चमूं कृत्स्नां वशमन्वानयामहे ॥१२॥
12. saṁdhiṁ vā tena kṛtvā tu nibadhnīmo'sya pauruṣam ,
hatvā cāsya camūṁ kṛtsnāṁ vaśamanvānayāmahe.
12. sandhim vā tena kṛtvā tu nibadhnīmaḥ asya pauruṣam
hatvā ca asya camūm kṛtsnām vaśam anvanayāmahe
12. Alternatively, by forming an alliance with him, we can restrain his prowess. Or, by destroying his entire army, we can bring him under our control.
तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम् ।
भवतो बलवृद्धिश्च भविष्यति न संशयः ॥१३॥
13. taṁ vaśe nyāyataḥ kṛtvā sukhaṁ vatsyāmahe vayam ,
bhavato balavṛddhiśca bhaviṣyati na saṁśayaḥ.
13. tam vaśe nyāyataḥ kṛtvā sukham vatsyāmahe vayam
bhavataḥ balavṛddhiḥ ca bhaviṣyati na saṃśayaḥ
13. Having justly brought him under our control, we shall live happily. And, without a doubt, your strength will also increase.
तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् ।
सूक्तं सुशर्मणा वाक्यं प्राप्तकालं हितं च नः ॥१४॥
14. tacchrutvā vacanaṁ tasya karṇo rājānamabravīt ,
sūktaṁ suśarmaṇā vākyaṁ prāptakālaṁ hitaṁ ca naḥ.
14. tat śrutvā vacanam tasya karṇaḥ rājānam abravīt
sūktam suśarmaṇā vākyam prāptakālam hitam ca naḥ
14. Upon hearing his words, Karṇa spoke to the king: 'The statement made by Suśarman is well-said, timely, and beneficial for us.'
तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीम् ।
विभज्य चाप्यनीकानि यथा वा मन्यसेऽनघ ॥१५॥
15. tasmātkṣipraṁ viniryāmo yojayitvā varūthinīm ,
vibhajya cāpyanīkāni yathā vā manyase'nagha.
15. tasmāt kṣipram viniryāmaḥ yojayitvā varūthinīm
vibhajya ca api anīkāni yathā vā manyase anagha
15. Therefore, let us quickly march forth after assembling the army. Or, after dividing the troops, as you deem appropriate, O sinless one.
प्रज्ञावान्कुरुवृद्धोऽयं सर्वेषां नः पितामहः ।
आचार्यश्च तथा द्रोणः कृपः शारद्वतस्तथा ॥१६॥
16. prajñāvānkuruvṛddho'yaṁ sarveṣāṁ naḥ pitāmahaḥ ,
ācāryaśca tathā droṇaḥ kṛpaḥ śāradvatastathā.
16. prajñāvān kuru-vṛddhaḥ ayam sarveṣām naḥ pitāmahaḥ
ācāryaḥ ca tathā droṇaḥ kṛpaḥ śāradvataḥ tathā
16. This wise elder of the Kurus is our grandfather (Bhishma). Also present are the teacher Drona and Kripa, the son of Śaradvan.
मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम् ।
संमन्त्र्य चाशु गच्छामः साधनार्थं महीपतेः ॥१७॥
17. manyante te yathā sarve tathā yātrā vidhīyatām ,
saṁmantrya cāśu gacchāmaḥ sādhanārthaṁ mahīpateḥ.
17. manyante te yathā sarve tathā yātrā vidhīyatām
saṃmantrya ca āśu gacchāmaḥ sādhana-artham mahīpateḥ
17. Let the expedition be arranged just as all of them deem appropriate. And having deliberated quickly, let us go forth to secure the king's objective.
किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः ।
अत्यर्थं वा प्रनष्टास्ते प्राप्ता वापि यमक्षयम् ॥१८॥
18. kiṁ ca naḥ pāṇḍavaiḥ kāryaṁ hīnārthabalapauruṣaiḥ ,
atyarthaṁ vā pranaṣṭāste prāptā vāpi yamakṣayam.
18. kim ca naḥ pāṇḍavaiḥ kāryam hīna-artha-bala-pauruṣaiḥ
atyartham vā pranaṣṭāḥ te prāptā vā api yama-kṣayam
18. And what concern do we have with the Pāṇḍavas, who are devoid of wealth, strength, and valor? They are either utterly ruined, or they have even reached the abode of Yama.
यामो राजन्ननुद्विग्ना विराटविषयं वयम् ।
आदास्यामो हि गास्तस्य विविधानि वसूनि च ॥१९॥
19. yāmo rājannanudvignā virāṭaviṣayaṁ vayam ,
ādāsyāmo hi gāstasya vividhāni vasūni ca.
19. yāmaḥ rājan anudvignā virāṭa-viṣayam vayam
ādāsyāmaḥ hi gāḥ tasya vividhāni vasūni ca
19. O King, let us go unperturbed to the region of Virāṭa. Indeed, we will seize his cows and various riches.
ततो दुर्योधनो राजा वाक्यमादाय तस्य तत् ।
वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम् ॥२०॥
20. tato duryodhano rājā vākyamādāya tasya tat ,
vaikartanasya karṇasya kṣipramājñāpayatsvayam.
20. tataḥ duryodhanaḥ rājā vākyam ādāya tasya tat
vaikartanasya karṇasya kṣipram ājñāpayat svayam
20. Then King Duryodhana, having received that instruction from Karṇa, the son of Vīkartana, quickly gave the order himself.
शासने नित्यसंयुक्तं दुःशासनमनन्तरम् ।
सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम् ॥२१॥
21. śāsane nityasaṁyuktaṁ duḥśāsanamanantaram ,
saha vṛddhaistu saṁmantrya kṣipraṁ yojaya vāhinīm.
21. śāsane nityasaṃyuktam duḥśāsanam anantaram saha
vṛddhaiḥ tu saṃmantrya kṣipram yojaya vāhinīm
21. Immediately afterwards, [involve] Duḥśāsana, who is constantly dedicated to command. But, having consulted with the elders, quickly arrange the army.
यथोद्देशं च गच्छामः सहिताः सर्वकौरवैः ।
सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः ॥२२॥
22. yathoddeśaṁ ca gacchāmaḥ sahitāḥ sarvakauravaiḥ ,
suśarmā tu yathoddiṣṭaṁ deśaṁ yātu mahārathaḥ.
22. yathoddeśam ca gacchāmaḥ sahitāḥ sarvakauravaiḥ
suśarmā tu yathoddiṣṭam deśam yātu mahārathaḥ
22. And let us go, accompanied by all the Kauravas, to the designated location. As for Suśarmā, the great warrior, let him go to the place as instructed.
त्रिगर्तैः सहितो राजा समग्रबलवाहनः ।
प्रागेव हि सुसंवीतो मत्स्यस्य विषयं प्रति ॥२३॥
23. trigartaiḥ sahito rājā samagrabalavāhanaḥ ,
prāgeva hi susaṁvīto matsyasya viṣayaṁ prati.
23. trigartaiḥ sahitaḥ rājā samagrabaḷavāhanaḥ
prāk eva hi susaṃvītaḥ matsyasya viṣayam prati
23. The king (Suśarmā), accompanied by the Trigartas, with his entire army and vehicles, and indeed well-prepared, should proceed ahead towards the Matsya territory.
जघन्यतो वयं तत्र यास्यामो दिवसान्तरम् ।
विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः ॥२४॥
24. jaghanyato vayaṁ tatra yāsyāmo divasāntaram ,
viṣayaṁ matsyarājasya susamṛddhaṁ susaṁhatāḥ.
24. jaghanyataḥ vayam tatra yāsyāmaḥ divasāntaram
viṣayam matsyarājasya susamṛddham susaṃhatāḥ
24. We, well-united, will go there later, after a day, to the very prosperous territory of the Matsya king.
ते यात्वा सहसा तत्र विराटनगरं प्रति ।
क्षिप्रं गोपान्समासाद्य गृह्णन्तु विपुलं धनम् ॥२५॥
25. te yātvā sahasā tatra virāṭanagaraṁ prati ,
kṣipraṁ gopānsamāsādya gṛhṇantu vipulaṁ dhanam.
25. te yātvā sahasā tatra virāṭanagaram prati
kṣipram gopān samāsādya gṛhṇantu vipulam dhanam
25. Having quickly gone there to the city of Virāṭa, they should swiftly approach the cowherds and seize abundant wealth.
गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च ।
वयमपि निगृह्णीमो द्विधा कृत्वा वरूथिनीम् ॥२६॥
26. gavāṁ śatasahasrāṇi śrīmanti guṇavanti ca ,
vayamapi nigṛhṇīmo dvidhā kṛtvā varūthinīm.
26. gavām śatasahasrāṇi śrīmanti guṇavanti ca
vayam api nigṛhṇīmaḥ dvidhā kṛtvā varūthinīm
26. We too will seize hundreds of thousands of splendid and excellent cows, having divided our army into two parts.
स स्म गत्वा यथोद्दिष्टां दिशं वह्नेर्महीपतिः ।
आदत्त गाः सुशर्माथ घर्मपक्षस्य सप्तमीम् ॥२७॥
27. sa sma gatvā yathoddiṣṭāṁ diśaṁ vahnermahīpatiḥ ,
ādatta gāḥ suśarmātha gharmapakṣasya saptamīm.
27. sa sma gatvā yathā uddiṣṭām diśam vahneḥ mahīpatiḥ
ādatta gāḥ suśarmā atha gharmapakṣasya saptamīm
27. Then King Suśarmā, having gone to the previously indicated direction of Agni (South-East), seized the cows on the seventh day of the hot season.
अपरं दिवसं सर्वे राजन्संभूय कौरवाः ।
अष्टम्यां तान्यगृह्णन्त गोकुलानि सहस्रशः ॥२८॥
28. aparaṁ divasaṁ sarve rājansaṁbhūya kauravāḥ ,
aṣṭamyāṁ tānyagṛhṇanta gokulāni sahasraśaḥ.
28. aparam divasam sarve rājan sambhūya kauravāḥ
aṣṭamyām tāni agṛhṇanta gokulāni sahasraśaḥ
28. O King, on the following day, all the Kauravas, having assembled, seized those thousands of herds of cattle on the eighth day.