Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-55

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः ।
यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्णवे ॥१॥
1. janamejaya uvāca ,
uttaṅkaḥ kena tapasā saṁyuktaḥ sumahātapāḥ ,
yaḥ śāpaṁ dātukāmo'bhūdviṣṇave prabhaviṣṇave.
वैशंपायन उवाच ।
उत्तङ्को महता युक्तस्तपसा जनमेजय ।
गुरुभक्तः स तेजस्वी नान्यं कंचिदपूजयत् ॥२॥
2. vaiśaṁpāyana uvāca ,
uttaṅko mahatā yuktastapasā janamejaya ,
gurubhaktaḥ sa tejasvī nānyaṁ kaṁcidapūjayat.
सर्वेषामृषिपुत्राणामेष चासीन्मनोरथः ।
औत्तङ्कीं गुरुवृत्तिं वै प्राप्नुयामिति भारत ॥३॥
3. sarveṣāmṛṣiputrāṇāmeṣa cāsīnmanorathaḥ ,
auttaṅkīṁ guruvṛttiṁ vai prāpnuyāmiti bhārata.
गौतमस्य तु शिष्याणां बहूनां जनमेजय ।
उत्तङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा ॥४॥
4. gautamasya tu śiṣyāṇāṁ bahūnāṁ janamejaya ,
uttaṅke'bhyadhikā prītiḥ snehaścaivābhavattadā.
स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा ।
सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत् ॥५॥
5. sa tasya damaśaucābhyāṁ vikrāntena ca karmaṇā ,
samyakcaivopacāreṇa gautamaḥ prītimānabhūt.
अथ शिष्यसहस्राणि समनुज्ञाय गौतमः ।
उत्तङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत ॥६॥
6. atha śiṣyasahasrāṇi samanujñāya gautamaḥ ,
uttaṅkaṁ parayā prītyā nābhyanujñātumaicchata.
तं क्रमेण जरा तात प्रतिपेदे महामुनिम् ।
न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः ॥७॥
7. taṁ krameṇa jarā tāta pratipede mahāmunim ,
na cānvabudhyata tadā sa munirguruvatsalaḥ.
ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ ।
उत्तङ्कः काष्ठभारं च महान्तं समुपानयत् ॥८॥
8. tataḥ kadācidrājendra kāṣṭhānyānayituṁ yayau ,
uttaṅkaḥ kāṣṭhabhāraṁ ca mahāntaṁ samupānayat.
स तु भाराभिभूतात्मा काष्ठभारमरिंदम ।
निष्पिपेष क्षितौ राजन्परिश्रान्तो बुभुक्षितः ॥९॥
9. sa tu bhārābhibhūtātmā kāṣṭhabhāramariṁdama ,
niṣpipeṣa kṣitau rājanpariśrānto bubhukṣitaḥ.
तस्य काष्ठे विलग्नाभूज्जटा रूप्यसमप्रभा ।
ततः काष्ठैः सह तदा पपात धरणीतले ॥१०॥
10. tasya kāṣṭhe vilagnābhūjjaṭā rūpyasamaprabhā ,
tataḥ kāṣṭhaiḥ saha tadā papāta dharaṇītale.
ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भार्गवः ।
दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरं तदा ॥११॥
11. tataḥ sa bhāraniṣpiṣṭaḥ kṣudhāviṣṭaśca bhārgavaḥ ,
dṛṣṭvā tāṁ vayaso'vasthāṁ rurodārtasvaraṁ tadā.
ततो गुरुसुता तस्य पद्मपत्रनिभेक्षणा ।
जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना ।
पितुर्नियोगाद्धर्मज्ञा शिरसावनता तदा ॥१२॥
12. tato gurusutā tasya padmapatranibhekṣaṇā ,
jagrāhāśrūṇi suśroṇī kareṇa pṛthulocanā ,
piturniyogāddharmajñā śirasāvanatā tadā.
तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः ।
न हि तानश्रुपातान्वै शक्ता धारयितुं मही ॥१३॥
13. tasyā nipetaturdagdhau karau tairaśrubindubhiḥ ,
na hi tānaśrupātānvai śaktā dhārayituṁ mahī.
गौतमस्त्वब्रवीद्विप्रमुत्तङ्कं प्रीतमानसः ।
कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः ।
स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि ते वचः ॥१४॥
14. gautamastvabravīdvipramuttaṅkaṁ prītamānasaḥ ,
kasmāttāta tavādyeha śokottaramidaṁ manaḥ ,
sa svairaṁ brūhi viprarṣe śrotumicchāmi te vacaḥ.
उत्तङ्क उवाच ।
भवद्गतेन मनसा भवत्प्रियचिकीर्षया ।
भवद्भक्तिगतेनेह भवद्भावानुगेन च ॥१५॥
15. uttaṅka uvāca ,
bhavadgatena manasā bhavatpriyacikīrṣayā ,
bhavadbhaktigateneha bhavadbhāvānugena ca.
जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे ।
शतवर्षोषितं हि त्वं न मामभ्यनुजानथाः ॥१६॥
16. jareyaṁ nāvabuddhā me nābhijñātaṁ sukhaṁ ca me ,
śatavarṣoṣitaṁ hi tvaṁ na māmabhyanujānathāḥ.
भवता ह्यभ्यनुज्ञाताः शिष्याः प्रत्यवरा मया ।
उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः ॥१७॥
17. bhavatā hyabhyanujñātāḥ śiṣyāḥ pratyavarā mayā ,
upapannā dvijaśreṣṭha śataśo'tha sahasraśaḥ.
गौतम उवाच ।
त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव ।
व्यतिक्रामन्महान्कालो नावबुद्धो द्विजर्षभ ॥१८॥
18. gautama uvāca ,
tvatprītiyuktena mayā guruśuśrūṣayā tava ,
vyatikrāmanmahānkālo nāvabuddho dvijarṣabha.
किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव ।
अनुज्ञां गृह्य मत्तस्त्वं गृहान्गच्छस्व मा चिरम् ॥१९॥
19. kiṁ tvadya yadi te śraddhā gamanaṁ prati bhārgava ,
anujñāṁ gṛhya mattastvaṁ gṛhāngacchasva mā ciram.
उत्तङ्क उवाच ।
गुर्वर्थं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम ।
तमुपाकृत्य गच्छेयमनुज्ञातस्त्वया विभो ॥२०॥
20. uttaṅka uvāca ,
gurvarthaṁ kaṁ prayacchāmi brūhi tvaṁ dvijasattama ,
tamupākṛtya gaccheyamanujñātastvayā vibho.
गौतम उवाच ।
दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते ।
तव ह्याचरतो ब्रह्मंस्तुष्टोऽहं वै न संशयः ॥२१॥
21. gautama uvāca ,
dakṣiṇā paritoṣo vai gurūṇāṁ sadbhirucyate ,
tava hyācarato brahmaṁstuṣṭo'haṁ vai na saṁśayaḥ.
इत्थं च परितुष्टं मां विजानीहि भृगूद्वह ।
युवा षोडशवर्षो हि यदद्य भविता भवान् ॥२२॥
22. itthaṁ ca parituṣṭaṁ māṁ vijānīhi bhṛgūdvaha ,
yuvā ṣoḍaśavarṣo hi yadadya bhavitā bhavān.
ददामि पत्नीं कन्यां च स्वां ते दुहितरं द्विज ।
एतामृते हि नान्या वै त्वत्तेजोऽर्हति सेवितुम् ॥२३॥
23. dadāmi patnīṁ kanyāṁ ca svāṁ te duhitaraṁ dvija ,
etāmṛte hi nānyā vai tvattejo'rhati sevitum.
ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् ।
गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत् ॥२४॥
24. tatastāṁ pratijagrāha yuvā bhūtvā yaśasvinīm ,
guruṇā cābhyanujñāto gurupatnīmathābravīt.
किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम् ।
प्रियं हि तव काङ्क्षामि प्राणैरपि धनैरपि ॥२५॥
25. kiṁ bhavatyai prayacchāmi gurvarthaṁ viniyuṅkṣva mām ,
priyaṁ hi tava kāṅkṣāmi prāṇairapi dhanairapi.
यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं भवेत् ।
तदानयेयं तपसा न हि मेऽत्रास्ति संशयः ॥२६॥
26. yaddurlabhaṁ hi loke'sminratnamatyadbhutaṁ bhavet ,
tadānayeyaṁ tapasā na hi me'trāsti saṁśayaḥ.
अहल्योवाच ।
परितुष्टास्मि ते पुत्र नित्यं भगवता सह ।
पर्याप्तये तद्भद्रं ते गच्छ तात यथेच्छकम् ॥२७॥
27. ahalyovāca ,
parituṣṭāsmi te putra nityaṁ bhagavatā saha ,
paryāptaye tadbhadraṁ te gaccha tāta yathecchakam.
वैशंपायन उवाच ।
उत्तङ्कस्तु महाराज पुनरेवाब्रवीद्वचः ।
आज्ञापयस्व मां मातः कर्तव्यं हि प्रियं तव ॥२८॥
28. vaiśaṁpāyana uvāca ,
uttaṅkastu mahārāja punarevābravīdvacaḥ ,
ājñāpayasva māṁ mātaḥ kartavyaṁ hi priyaṁ tava.
अहल्योवाच ।
सौदासपत्न्या विदिते दिव्ये वै मणिकुण्डले ।
ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् ॥२९॥
29. ahalyovāca ,
saudāsapatnyā vidite divye vai maṇikuṇḍale ,
te samānaya bhadraṁ te gurvarthaḥ sukṛto bhavet.
स तथेति प्रतिश्रुत्य जगाम जनमेजय ।
गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा ॥३०॥
30. sa tatheti pratiśrutya jagāma janamejaya ,
gurupatnīpriyārthaṁ vai te samānayituṁ tadā.
स जगाम ततः शीघ्रमुत्तङ्को ब्राह्मणर्षभः ।
सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले ॥३१॥
31. sa jagāma tataḥ śīghramuttaṅko brāhmaṇarṣabhaḥ ,
saudāsaṁ puruṣādaṁ vai bhikṣituṁ maṇikuṇḍale.
गौतमस्त्वब्रवीत्पत्नीमुत्तङ्को नाद्य दृश्यते ।
इति पृष्टा तमाचष्ट कुण्डलार्थं गतं तु वै ॥३२॥
32. gautamastvabravītpatnīmuttaṅko nādya dṛśyate ,
iti pṛṣṭā tamācaṣṭa kuṇḍalārthaṁ gataṁ tu vai.
ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम् ।
शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति ॥३३॥
33. tataḥ provāca patnīṁ sa na te samyagidaṁ kṛtam ,
śaptaḥ sa pārthivo nūnaṁ brāhmaṇaṁ taṁ vadhiṣyati.
अहल्योवाच ।
अजानन्त्या नियुक्तः स भगवन्ब्राह्मणोऽद्य मे ।
भवत्प्रसादान्न भयं किंचित्तस्य भविष्यति ॥३४॥
34. ahalyovāca ,
ajānantyā niyuktaḥ sa bhagavanbrāhmaṇo'dya me ,
bhavatprasādānna bhayaṁ kiṁcittasya bhaviṣyati.
इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः ।
उत्तङ्कोऽपि वने शून्ये राजानं तं ददर्श ह ॥३५॥
35. ityuktaḥ prāha tāṁ patnīmevamastviti gautamaḥ ,
uttaṅko'pi vane śūnye rājānaṁ taṁ dadarśa ha.