Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-78

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
केषां राजा प्रभवति वित्तस्य भरतर्षभ ।
कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
keṣāṁ rājā prabhavati vittasya bharatarṣabha ,
kayā ca vṛttyā varteta tanme brūhi pitāmaha.
1. yudhiṣṭhiraḥ uvāca keṣām rājā prabhavati vittasya
bharatarṣabha kayā ca vṛttyā varteta tat me brūhi pitāmaha
1. yudhiṣṭhiraḥ uvāca: bharatarṣabha,
pitāmaha,
rājā keṣām vittasya prabhavati? ca kayā vṛttyā varteta? tat me brūhi.
1. Yudhiṣṭhira said: "O Best of Bharatas (Bhāratarṣabha), over whose wealth does a king have authority? And by what means of livelihood should one sustain oneself? Tell me that, O Grandfather (Pitāmaha)."
भीष्म उवाच ।
अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् ।
ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत ॥२॥
2. bhīṣma uvāca ,
abrāhmaṇānāṁ vittasya svāmī rājeti vaidikam ,
brāhmaṇānāṁ ca ye kecidvikarmasthā bhavantyuta.
2. bhīṣma uvāca | abrāhmaṇānām vittasya svāmī rājā iti vaidikam
| brāhmaṇānām ca ye kecit vikarmasthāḥ bhavanti uta
2. bhīṣma uvāca abrāhmaṇānām vittasya svāmī rājā iti vaidikam
ca brāhmaṇānām ye kecit vikarmasthāḥ bhavanti uta
2. Bhishma said: It is a Vedic injunction that the king is the owner of the wealth belonging to non-Brahmins. This also applies to any Brahmins who engage in improper activities (vikarma).
विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथंचन ।
इति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः ॥३॥
3. vikarmasthāśca nopekṣyā viprā rājñā kathaṁcana ,
iti rājñāṁ purāvṛttamabhijalpanti sādhavaḥ.
3. vikarmasthāḥ ca na upekṣyāḥ viprāḥ rājñā kathaṃcana
| iti rājñām purāvṛttam abhijalpanti sādhavaḥ
3. ca vikarmasthāḥ viprāḥ rājñā kathaṃcana na upekṣyāḥ
iti rājñām purāvṛttam sādhavaḥ abhijalpanti
3. And Brahmins who are engaged in improper activities (vikarma) should by no means be neglected by the king. The righteous (sādhavaḥ) declare this to be the ancient custom (purāvṛtta) of kings.
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः ।
राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप ॥४॥
4. yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ ,
rājña evāparādhaṁ taṁ manyante kilbiṣaṁ nṛpa.
4. yasya sma viṣaye rājñaḥ stenaḥ bhavati vai dvijaḥ
| rājñaḥ eva aparādham tam manyante kilbiṣam nṛpa
4. nṛpa yasya rājñaḥ viṣaye dvijaḥ vai stenaḥ bhavati
sma tam aparādham kilbiṣam rājñaḥ eva manyante
4. O King (nṛpa), if a Brahmin (dvija) becomes a thief in a king's (rājan) domain, that is certainly considered a fault (aparādha) and a transgression (kilbiṣa) belonging to the king himself.
अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणा ।
तस्माद्राजर्षयः सर्वे ब्राह्मणानन्वपालयन् ॥५॥
5. abhiśastamivātmānaṁ manyante tena karmaṇā ,
tasmādrājarṣayaḥ sarve brāhmaṇānanvapālayan.
5. abhiśastam iva ātmānam manyante tena karmaṇā |
tasmāt rājarṣayaḥ sarve brāhmaṇān anvapālayan
5. tena karmaṇā ātmānam abhiśastam iva manyante
tasmāt sarve rājarṣayaḥ brāhmaṇān anvapālayan
5. Due to that action (karma), they consider their own self (ātman) to be as if cursed or accused. Therefore, all the royal sages (rājarṣi) protected the Brahmins.
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गीतं केकयराजेन ह्रियमाणेन रक्षसा ॥६॥
6. atrāpyudāharantīmamitihāsaṁ purātanam ,
gītaṁ kekayarājena hriyamāṇena rakṣasā.
6. atra api udāharanti imam itihāsam purātanam
gītam kekayarājena hriyamāṇena rakṣasā
6. atra api udāharanti imam purātanam itihāsam,
rakṣasā hriyamāṇena kekayarājena gītam
6. Here, they also cite this ancient tale, sung by the King of Kekaya, who was being carried away by a demon.
केकयानामधिपतिं रक्षो जग्राह दारुणम् ।
स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम् ॥७॥
7. kekayānāmadhipatiṁ rakṣo jagrāha dāruṇam ,
svādhyāyenānvitaṁ rājannaraṇye saṁśitavratam.
7. kekayānām adhipatim rakṣaḥ jagrāha dāruṇam
svādhyāyena anvitam rājan araṇye saṃśitavratam
7. rājan,
dāruṇam rakṣaḥ jagrāha kekayānām adhipatim svādhyāyena anvitam araṇye saṃśitavratam
7. O King, a fierce demon seized the lord of the Kekayas, who was endowed with scriptural study (svādhyāya) and had undertaken severe vows (saṃśitavrata) in the forest.
राजोवाच ।
न मे स्तेनो जनपदे न कदर्यो न मद्यपः ।
नानाहिताग्निर्नायज्वा मामकान्तरमाविशः ॥८॥
8. rājovāca ,
na me steno janapade na kadaryo na madyapaḥ ,
nānāhitāgnirnāyajvā māmakāntaramāviśaḥ.
8. rājaḥ uvāca na me stenaḥ janapade na kadaryaḥ na
madyapaḥ na anāhitāgniḥ na ayajvā māmakāntaram āviśaḥ
8. rājaḥ uvāca: janapade me na stenaḥ,
na kadaryaḥ,
na madyapaḥ,
na anāhitāgniḥ,
na ayajvā.
māmakāntaram āviśaḥ.
8. The King said: "In my kingdom (janapada), there is no thief, no miser, no drunkard, no one who has not maintained the sacred fires (anāhitāgni), nor one who does not perform sacrifices (ayajvan). O demon, you have entered my domain!"
न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः ।
नानाहिताग्निर्विषये मामकान्तरमाविशः ॥९॥
9. na ca me brāhmaṇo'vidvānnāvratī nāpyasomapaḥ ,
nānāhitāgnirviṣaye māmakāntaramāviśaḥ.
9. na ca me brāhmaṇaḥ avidvān na avratī na api
asomapaḥ na anāhitāgniḥ viṣaye māmakāntaram āviśaḥ
9. ca me viṣaye na brāhmaṇaḥ avidvān,
na avratī,
na api asomapaḥ,
na anāhitāgniḥ (asti).
māmakāntaram āviśaḥ.
9. Nor is there in my realm (viṣaya) any Brahmin who is unlearned, or who has not taken vows (avratin), or who has not drunk Soma (asomapa), or who has not maintained the sacred fires (anāhitāgni). O demon, you have entered my domain!
नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषये मम ।
अधीते नाव्रती कश्चिन्मामकान्तरमाविशः ॥१०॥
10. nānāptadakṣiṇairyajñairyajante viṣaye mama ,
adhīte nāvratī kaścinmāmakāntaramāviśaḥ.
10. na anāptadakṣiṇaiḥ yajñaiḥ yajante viṣaye mama
adhīte na avratī kaścit māmakāntaram āviśaḥ
10. mama viṣaye anāptadakṣiṇaiḥ yajñaiḥ na yajante kaścit
avratī na adhīte (ca) māmakāntaram āviśaḥ (ca na asti)
10. In my domain, they do not perform ritual Vedic rituals (yajña) without giving proper sacrificial fees. No uninitiated person (avratī) studies, nor is he an entrant into my inner realm.
अधीयतेऽध्यापयन्ति यजन्ते याजयन्ति च ।
ददति प्रतिगृह्णन्ति षट्सु कर्मस्ववस्थिताः ॥११॥
11. adhīyate'dhyāpayanti yajante yājayanti ca ,
dadati pratigṛhṇanti ṣaṭsu karmasvavasthitāḥ.
11. adhīyante adhyāpayanti yajante yājayanti ca
dadati pratigṛhṇanti ṣaṭsu karmasu avasthitāḥ
11. adhīyante adhyāpayanti ca yajante yājayanti ca dadati (ca)
pratigṛhṇanti ca (te) ṣaṭsu karmasu avasthitāḥ (santi)
11. They study and teach, perform ritual Vedic rituals (yajña) and conduct them for others. They give and receive, being established in these six actions (karma).
पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः ।
ब्राह्मणा मे स्वकर्मस्था मामकान्तरमाविशः ॥१२॥
12. pūjitāḥ saṁvibhaktāśca mṛdavaḥ satyavādinaḥ ,
brāhmaṇā me svakarmasthā māmakāntaramāviśaḥ.
12. pūjitāḥ saṃvibhaktaḥ ca mṛdavaḥ satyavādinaḥ
brāhmaṇāḥ me svakarmathāḥ māmakāntaram āviśaḥ
12. pūjitāḥ saṃvibhaktaḥ ca mṛdavaḥ satyavādinaḥ
svakarmathāḥ brāhmaṇāḥ me māmakāntaram āviśaḥ (santi)
12. Honored, shared with, gentle, and truthful Brahmins, who are steadfast in their own duties (karma), constitute an entrance (or access) to my inner realm.
न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः ।
नाध्यापयन्त्यधीयन्ते यजन्ते न च याजकाः ॥१३॥
13. na yācante prayacchanti satyadharmaviśāradāḥ ,
nādhyāpayantyadhīyante yajante na ca yājakāḥ.
13. na yācante prayacchanti satyadharma-viśāradāḥ
na adhyāpayanti adhīyante yajante na ca yājakāḥ
13. satyadharmaviśāradāḥ na yācante
(ca) na prayacchanti (te) na
adhyāpayanti (ca) na adhīyante (ca)
na yajante (ca) na yājakāḥ (santi)
13. Experts in truth and natural law (dharma) neither beg nor give. They do not teach or study, nor do they perform ritual Vedic rituals (yajña), nor are they officiating priests (yājaka).
ब्राह्मणान्परिरक्षन्ति संग्रामेष्वपलायिनः ।
क्षत्रिया मे स्वकर्मस्था मामकान्तरमाविशः ॥१४॥
14. brāhmaṇānparirakṣanti saṁgrāmeṣvapalāyinaḥ ,
kṣatriyā me svakarmasthā māmakāntaramāviśaḥ.
14. brāhmaṇān parirakṣanti saṃgrāmeṣu apalāyinaḥ
kṣatriyāḥ me svakarmasthāḥ māmakāntaram āviśaḥ
14. apalāyinaḥ saṃgrāmeṣu brāhmaṇān parirakṣanti
me svakarmasthāḥ kṣatriyāḥ māmakāntaram āviśaḥ
14. Kshatriyas (kṣatriyāḥ) who do not flee in battles protect Brahmins. These Kshatriyas, steadfast in their own duties (svakarma), enter into my inner being.
कृषिगोरक्षवाणिज्यमुपजीवन्त्यमायया ।
अप्रमत्ताः क्रियावन्तः सुव्रताः सत्यवादिनः ॥१५॥
15. kṛṣigorakṣavāṇijyamupajīvantyamāyayā ,
apramattāḥ kriyāvantaḥ suvratāḥ satyavādinaḥ.
15. kṛṣi-gorakṣa-vāṇijyam upajīvanti amāyayā
apramattāḥ kriyāvantaḥ suvratāḥ satyavādinaḥ
15. amāyayā kṛṣi-gorakṣa-vāṇijyam upajīvanti
apramattāḥ kriyāvantaḥ suvratāḥ satyavādinaḥ
15. Those who honestly subsist on agriculture, cow protection, and trade, who are diligent, active, virtuous, and truthful speakers.
संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः ।
मम वैश्याः स्वकर्मस्था मामकान्तरमाविशः ॥१६॥
16. saṁvibhāgaṁ damaṁ śaucaṁ sauhṛdaṁ ca vyapāśritāḥ ,
mama vaiśyāḥ svakarmasthā māmakāntaramāviśaḥ.
16. saṃvibhāgam damam śaucam sauhṛdam ca vyapāśritāḥ
mama vaiśyāḥ svakarmasthāḥ māmakāntaram āviśaḥ
16. ca saṃvibhāgam damam śaucam sauhṛdam vyapāśritāḥ
mama svakarmasthāḥ vaiśyāḥ māmakāntaram āviśaḥ
16. And my Vaishyas (vaiśyāḥ), who are steadfast in their own duties (svakarma) and uphold sharing, self-control, purity, and goodwill, also enter into my inner being.
त्रीन्वर्णाननुतिष्ठन्ति यथावदनसूयकाः ।
मम शूद्राः स्वकर्मस्था मामकान्तरमाविशः ॥१७॥
17. trīnvarṇānanutiṣṭhanti yathāvadanasūyakāḥ ,
mama śūdrāḥ svakarmasthā māmakāntaramāviśaḥ.
17. trīn varṇān anutiṣṭhanti yathāvat anasūyakāḥ
mama śūdrāḥ svakarmasthāḥ māmakāntaram āviśaḥ
17. anasūyakāḥ yathāvat trīn varṇān anutiṣṭhanti
mama svakarmasthāḥ śūdrāḥ māmakāntaram āviśaḥ
17. My Shudras (śūdrāḥ), who are steadfast in their own duties (svakarma), serve the three (other) classes properly and without envy, also enter into my inner being.
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् ।
संविभक्तास्मि सर्वेषां मामकान्तरमाविशः ॥१८॥
18. kṛpaṇānāthavṛddhānāṁ durbalāturayoṣitām ,
saṁvibhaktāsmi sarveṣāṁ māmakāntaramāviśaḥ.
18. kṛpaṇānāthavṛddhānām durbalāturayoṣitām
saṃvibhaktaḥ asmi sarveṣām māmakāntaram āviśaḥ
18. asmi saṃvibhaktaḥ sarveṣām kṛpaṇānāthavṛddhānām
durbalāturayoṣitām māmakāntaram āviśaḥ
18. I am one who shares with and cares for all—the poor, the helpless, the aged, the weak, the sick, and women. May you (O righteousness) truly dwell within my innermost being.
कुलदेशादिधर्माणां प्रथितानां यथाविधि ।
अव्युच्छेत्तास्मि सर्वेषां मामकान्तरमाविशः ॥१९॥
19. kuladeśādidharmāṇāṁ prathitānāṁ yathāvidhi ,
avyucchettāsmi sarveṣāṁ māmakāntaramāviśaḥ.
19. kuladeśādidharmāṇām prathitānām yathāvidhi
avyucchettā asmi sarveṣām māmakāntaram āviśaḥ
19. avyucchettā asmi sarveṣām prathitānām
kuladeśādidharmāṇām yathāvidhi māmakāntaram āviśaḥ
19. I am one who does not disrupt all the renowned established customs and natural laws (dharma) of families, regions, and so on, which are upheld according to sacred injunctions. May you (O righteousness) truly dwell within my innermost being.
तपस्विनो मे विषये पूजिताः परिपालिताः ।
संविभक्ताश्च सत्कृत्य मामकान्तरमाविशः ॥२०॥
20. tapasvino me viṣaye pūjitāḥ paripālitāḥ ,
saṁvibhaktāśca satkṛtya māmakāntaramāviśaḥ.
20. tapasvinaḥ me viṣaye pūjitāḥ paripālitāḥ
saṃvibhakṭāḥ ca satkṛtya māmakāntaram āviśaḥ
20. tapasvinaḥ me viṣaye pūjitāḥ paripālitāḥ
saṃvibhakṭāḥ ca satkṛtya māmakāntaram āviśaḥ
20. Ascetics in my domain are honored, protected, and provided for, having been treated with due respect. May you (O righteousness) truly dwell within my innermost being.
नासंविभज्य भोक्तास्मि न विशामि परस्त्रियम् ।
स्वतन्त्रो जातु न क्रीडे मामकान्तरमाविशः ॥२१॥
21. nāsaṁvibhajya bhoktāsmi na viśāmi parastriyam ,
svatantro jātu na krīḍe māmakāntaramāviśaḥ.
21. na asaṃvibhajya bhoktā asmi na viśāmi parastriyam
svatantraḥ jātu na krīḍe māmakāntaram āviśaḥ
21. na asaṃvibhajya bhoktā asmi na viśāmi parastriyam
svatantraḥ jātu na krīḍe māmakāntaram āviśaḥ
21. I do not eat without sharing, nor do I engage with another man's wife. I never act capriciously or without restraint. May you (O righteousness) truly dwell within my innermost being.
नाब्रह्मचारी भिक्षावान्भिक्षुर्वाब्रह्मचारिकः ।
अनृत्विजं हुतं नास्ति मामकान्तरमाविशः ॥२२॥
22. nābrahmacārī bhikṣāvānbhikṣurvābrahmacārikaḥ ,
anṛtvijaṁ hutaṁ nāsti māmakāntaramāviśaḥ.
22. na abrahma-cārī bhikṣā-vān bhikṣuḥ vā abrahma-cārikaḥ
an-ṛtvijam hutam na asti māmakāntaram āviśaḥ
22. abrahma-cārī bhikṣā-vān na (asti) vā abrahma-cārikaḥ
bhikṣuḥ (api) an-ṛtvijam hutam na asti māmakāntaram āviśaḥ
22. One who is not a celibate student (brahmacārī) is not a true mendicant, nor is a renunciant (bhikṣu) who does not observe celibacy. An oblation offered without a priest (ṛtvij) is not valid. Enter my inner abode.
नावजानाम्यहं वृद्धान्न वैद्यान्न तपस्विनः ।
राष्ट्रे स्वपति जागर्मि मामकान्तरमाविशः ॥२३॥
23. nāvajānāmyahaṁ vṛddhānna vaidyānna tapasvinaḥ ,
rāṣṭre svapati jāgarmi māmakāntaramāviśaḥ.
23. na avajānāmi aham vṛddhān na vaidyān na tapasvinaḥ
rāṣṭre svapati jāgarmi māmakāntaram āviśaḥ
23. aham vṛddhān vaidyān tapasvinaḥ na avajānāmi
rāṣṭre svapati jāgarmi māmakāntaram āviśaḥ
23. I do not disrespect elders, nor scholars, nor ascetics (tapasvin). I remain awake in my kingdom while it sleeps (i.e., when others are at rest). Enter my inner abode.
वेदाध्ययनसंपन्नस्तपस्वी सर्वधर्मवित् ।
स्वामी सर्वस्य राज्यस्य श्रीमान्मम पुरोहितः ॥२४॥
24. vedādhyayanasaṁpannastapasvī sarvadharmavit ,
svāmī sarvasya rājyasya śrīmānmama purohitaḥ.
24. veda-adhyayana-sampannaḥ tapasvī sarva-dharma-vit
svāmī sarvasya rājyasya śrīmān mama purohitaḥ
24. mama śrīmān purohitaḥ veda-adhyayana-sampannaḥ
tapasvī sarva-dharma-vit sarvasya rājyasya svāmī
24. My glorious priest (purohita) is accomplished in Vedic study, an ascetic (tapasvin), knowledgeable in all natural law (dharma), and the master of the entire kingdom.
दानेन दिव्यानभिवाञ्छामि लोकान्सत्येनाथो ब्राह्मणानां च गुप्त्या ।
शुश्रूषया चापि गुरूनुपैमि न मे भयं विद्यते राक्षसेभ्यः ॥२५॥
25. dānena divyānabhivāñchāmi lokā;nsatyenātho brāhmaṇānāṁ ca guptyā ,
śuśrūṣayā cāpi gurūnupaimi; na me bhayaṁ vidyate rākṣasebhyaḥ.
25. dānena divyān abhivāñchāmi lokān
satyena atho brāhmaṇānām ca guptyā
śuśrūṣayā ca api gurūn upaimi
na me bhayam vidyate rākṣasebhyaḥ
25. aham dānena divyān lokān abhivāñchāmi
atho satyena ca brāhmaṇānām
guptyā ca api śuśrūṣayā gurūn upaimi
me rākṣasebhyaḥ bhayam na vidyate
25. Through giving (dāna), I desire divine worlds. Furthermore, by truth and by protecting Brahmins, and also through service (śuśrūṣā), I approach my teachers (guru). Consequently, I have no fear from Rākṣasas.
न मे राष्ट्रे विधवा ब्रह्मबन्धुर्न ब्राह्मणः कृपणो नोत चोरः ।
न पारजायी न च पापकर्मा न मे भयं विद्यते राक्षसेभ्यः ॥२६॥
26. na me rāṣṭre vidhavā brahmabandhu;rna brāhmaṇaḥ kṛpaṇo nota coraḥ ,
na pārajāyī na ca pāpakarmā; na me bhayaṁ vidyate rākṣasebhyaḥ.
26. na me rāṣṭre vidhavā brahmabandhuḥ
na brāhmaṇaḥ kṛpaṇaḥ no uta coraḥ
| na pārajāyī na ca pāpakarmā
na me bhayam vidyate rākṣasebhyaḥ
26. me rāṣṭre vidhavā na brahmabandhuḥ na kṛpaṇaḥ brāhmaṇaḥ na uta coraḥ na pārajāyī na ca pāpakarmā na.
rākṣasebhyaḥ me bhayam na vidyate
26. In my kingdom, there is no widow, no unqualified Brahmin (brahmabandhu), no impoverished Brahmin, and no thief. There is no adulterer, nor any evildoer. And I have no fear from Rākṣasas.
न मे शस्त्रैरनिर्भिन्नमङ्गे द्व्यङ्गुलमन्तरम् ।
धर्मार्थं युध्यमानस्य मामकान्तरमाविशः ॥२७॥
27. na me śastrairanirbhinnamaṅge dvyaṅgulamantaram ,
dharmārthaṁ yudhyamānasya māmakāntaramāviśaḥ.
27. na me śastraiḥ anirbhinnam aṅge dvyangulam antaram
| dharmārtham yudhyamānasya māmaka antaram āviśaḥ
27. me aṅge śastraiḥ anirbhinnam dvyangulam antaram na.
dharmārtham yudhyamānasya (mama) māmaka antaram āviśaḥ
27. No space of two fingers on my body (aṅge) has been left unpierced by weapons. While I am fighting for the constitution (dharma), you may enter my midst.
गोब्राह्मणे च यज्ञे च नित्यं स्वस्त्ययनं मम ।
आशासते जना राष्ट्रे मामकान्तरमाविशः ॥२८॥
28. gobrāhmaṇe ca yajñe ca nityaṁ svastyayanaṁ mama ,
āśāsate janā rāṣṭre māmakāntaramāviśaḥ.
28. gobrāhmaṇe ca yajñe ca nityam svastyayanam mama
| āśāsate janā rāṣṭre māmaka antaram āviśaḥ
28. mama gobrāhmaṇe ca yajñe ca nityam svastyayanam asti.
rāṣṭre janāḥ (tat) āśāsate.
(tvam) māmaka antaram āviśaḥ
28. There is always well-being (svastyayana) for me concerning cows, Brahmins, and (yajña) sacrifices. The people in the kingdom (rāṣṭre) desire this for me. You (singular) enter my midst.
राक्षस उवाच ।
यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे ।
तस्मात्प्राप्नुहि कैकेय गृहान्स्वस्ति व्रजाम्यहम् ॥२९॥
29. rākṣasa uvāca ,
yasmātsarvāsvavasthāsu dharmamevānvavekṣase ,
tasmātprāpnuhi kaikeya gṛhānsvasti vrajāmyaham.
29. rākṣasaḥ uvāca | yasmāt sarvāsu avasthāsu dharmam eva
anvavekṣase | tasmāt prāpnuhi kaikeya gṛhān svasti vrajāmi aham
29. rākṣasaḥ uvāca.
yasmāt tvam sarvāsu avasthāsu dharmam eva anvavekṣase,
tasmāt he kaikeya,
gṛhān svasti prāpnuhi.
aham svasti vrajāmi
29. The Rākṣasa said: 'Since you consistently uphold the natural law (dharma) in all situations, therefore, O Kaikeya, return home safely. I shall depart in peace.'
येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय ।
न रक्षोभ्यो भयं तेषां कुत एव तु मानुषात् ॥३०॥
30. yeṣāṁ gobrāhmaṇā rakṣyāḥ prajā rakṣyāśca kekaya ,
na rakṣobhyo bhayaṁ teṣāṁ kuta eva tu mānuṣāt.
30. yeṣām go-brāhmaṇāḥ rakṣyāḥ prajāḥ rakṣyāḥ ca kekaya
na rakṣobhyaḥ bhayam teṣām kutaḥ eva tu mānuṣāt
30. kekaya,
yeṣām go-brāhmaṇāḥ rakṣyāḥ ca prajāḥ rakṣyāḥ,
teṣām rakṣobhyaḥ bhayam na.
tu mānuṣāt kutaḥ eva?
30. O Kekaya, for those whose cows and Brahmins are to be protected, and whose subjects are also to be protected, there is no fear from demons. How much less, then, from humans?
येषां पुरोगमा विप्रा येषां ब्रह्मबलं बलम् ।
प्रियातिथ्यास्तथा दारास्ते वै स्वर्गजितो नराः ॥३१॥
31. yeṣāṁ purogamā viprā yeṣāṁ brahmabalaṁ balam ,
priyātithyāstathā dārāste vai svargajito narāḥ.
31. yeṣām puragamāḥ viprāḥ yeṣām brahmabalam balam
priyātithyāḥ tathā dārāḥ te vai svargajitaḥ narāḥ
31. yeṣām viprāḥ puragamāḥ,
yeṣām brahmabalam balam,
tathā yeṣām dārāḥ priyātithyāḥ,
te narāḥ vai svargajitaḥ.
31. Those men for whom Brahmins are the foremost, for whom spiritual (brahman) power is their strength, and whose wives are fond of guests – they indeed conquer heaven.
भीष्म उवाच ।
तस्माद्द्विजातीन्रक्षेत ते हि रक्षन्ति रक्षिताः ।
आशीरेषां भवेद्राज्ञां राष्ट्रं सम्यक्प्रवर्धते ॥३२॥
32. bhīṣma uvāca ,
tasmāddvijātīnrakṣeta te hi rakṣanti rakṣitāḥ ,
āśīreṣāṁ bhavedrājñāṁ rāṣṭraṁ samyakpravardhate.
32. bhīṣmaḥ uvāca tasmāt dvijātīn rakṣeta te hi rakṣanti
rakṣitāḥ āśīḥ eṣām bhavet rājñām rāṣṭram samyak pravardhate
32. bhīṣmaḥ uvāca: tasmāt dvijātīn rakṣeta.
hi te rakṣitāḥ (santaḥ) rakṣanti.
eṣām āśīḥ rājñām bhavet,
rāṣṭram samyak pravardhate.
32. Bhishma said: Therefore, one should protect the twice-born (dvijātīn), for they, when protected, offer protection (to society). Their blessings become beneficial for kings, and the kingdom prospers properly.
तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयः ।
नियम्याः संविभज्याश्च प्रजानुग्रहकारणात् ॥३३॥
33. tasmādrājñā viśeṣeṇa vikarmasthā dvijātayaḥ ,
niyamyāḥ saṁvibhajyāśca prajānugrahakāraṇāt.
33. tasmāt rājñā viśeṣeṇa vikarmasthāḥ dvijātayaḥ
niyamyāḥ saṃvibhajyāḥ ca prajānugrahakāraṇāt
33. tasmāt rājñā viśeṣeṇa vikarmasthāḥ dvijātayaḥ niyamyāḥ ca prajānugrahakāraṇāt saṃvibhajyāḥ (ca bhavitum arhanti).
33. Therefore, especially by the king, those twice-born (dvijātayaḥ) who are engaged in improper actions (vikarmasthāḥ) should be disciplined and allocated duties, for the sake of showing favor to the subjects.
य एवं वर्तते राजा पौरजानपदेष्विह ।
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ॥३४॥
34. ya evaṁ vartate rājā paurajānapadeṣviha ,
anubhūyeha bhadrāṇi prāpnotīndrasalokatām.
34. ya evam vartate rājā paurajānapadeṣu iha
anubhūya iha bhadrāṇi prāpnoti indrasalokatām
34. iha paurajānapadeṣu yaḥ rājā evam vartate,
iha bhadrāṇi anubhūya,
indrasalokatām prāpnoti.
34. A king who conducts himself in this manner among the citizens and rural inhabitants, after experiencing auspiciousness and prosperity in this world, attains the same realm as Indra.