महाभारतः
mahābhārataḥ
-
book-5, chapter-8
वैशंपायन उवाच ।
शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः ।
अभ्ययात्पाण्डवान्राजन्सह पुत्रैर्महारथैः ॥१॥
शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः ।
अभ्ययात्पाण्डवान्राजन्सह पुत्रैर्महारथैः ॥१॥
1. vaiśaṁpāyana uvāca ,
śalyaḥ śrutvā tu dūtānāṁ sainyena mahatā vṛtaḥ ,
abhyayātpāṇḍavānrājansaha putrairmahārathaiḥ.
śalyaḥ śrutvā tu dūtānāṁ sainyena mahatā vṛtaḥ ,
abhyayātpāṇḍavānrājansaha putrairmahārathaiḥ.
1.
vaiśaṃpāyana uvāca śalyaḥ śrutvā tu dūtānām sainyena mahatā
vṛtaḥ abhyayāt pāṇḍavān rājan saha putraiḥ mahārathaiḥ
vṛtaḥ abhyayāt pāṇḍavān rājan saha putraiḥ mahārathaiḥ
1.
Vaiśaṃpāyana said: "O King, Śalya, upon hearing the messengers, advanced towards the Pāṇḍavas, surrounded by a vast army and accompanied by his sons, who were mighty charioteers."
तस्य सेनानिवेशोऽभूदध्यर्धमिव योजनम् ।
तथा हि बहुलां सेनां स बिभर्ति नरर्षभः ॥२॥
तथा हि बहुलां सेनां स बिभर्ति नरर्षभः ॥२॥
2. tasya senāniveśo'bhūdadhyardhamiva yojanam ,
tathā hi bahulāṁ senāṁ sa bibharti nararṣabhaḥ.
tathā hi bahulāṁ senāṁ sa bibharti nararṣabhaḥ.
2.
tasya senāniveśaḥ abhūt adhyardham iva yojanam
tathā hi bahulām senām sa bibharti nararṣabhaḥ
tathā hi bahulām senām sa bibharti nararṣabhaḥ
2.
His army encampment was approximately one and a half yojanas (a measure of distance) long. For indeed, that best among men (Śalya) maintained such a vast army.
विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः ।
विचित्राभरणाः सर्वे विचित्ररथवाहनाः ॥३॥
विचित्राभरणाः सर्वे विचित्ररथवाहनाः ॥३॥
3. vicitrakavacāḥ śūrā vicitradhvajakārmukāḥ ,
vicitrābharaṇāḥ sarve vicitrarathavāhanāḥ.
vicitrābharaṇāḥ sarve vicitrarathavāhanāḥ.
3.
vicitrakavacāḥ śūrāḥ vicitradhvajakārmukāḥ
vicitrābharaṇāḥ sarve vicitrarathavāhanāḥ
vicitrābharaṇāḥ sarve vicitrarathavāhanāḥ
3.
All the brave warriors possessed diverse armors, various banners and bows, colorful ornaments, and unique chariots and conveyances.
स्वदेशवेषाभरणा वीराः शतसहस्रशः ।
तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः ॥४॥
तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः ॥४॥
4. svadeśaveṣābharaṇā vīrāḥ śatasahasraśaḥ ,
tasya senāpraṇetāro babhūvuḥ kṣatriyarṣabhāḥ.
tasya senāpraṇetāro babhūvuḥ kṣatriyarṣabhāḥ.
4.
svadeśaveṣābharaṇāḥ vīrāḥ śatasahasraśaḥ
tasya senāpraṇetāraḥ babhūvuḥ kṣatriyarṣabhāḥ
tasya senāpraṇetāraḥ babhūvuḥ kṣatriyarṣabhāḥ
4.
Hundreds of thousands of warriors, bearing the attire and ornaments of their own countries, were among the leaders of his army, as they were the foremost of Kṣatriyas.
व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम् ।
शनैर्विश्रामयन्सेनां स ययौ येन पाण्डवः ॥५॥
शनैर्विश्रामयन्सेनां स ययौ येन पाण्डवः ॥५॥
5. vyathayanniva bhūtāni kampayanniva medinīm ,
śanairviśrāmayansenāṁ sa yayau yena pāṇḍavaḥ.
śanairviśrāmayansenāṁ sa yayau yena pāṇḍavaḥ.
5.
vyathayan iva bhūtāni kampayan iva medinīm
śanaiḥ viśrāmayan senām saḥ yayau yena pāṇḍavaḥ
śanaiḥ viśrāmayan senām saḥ yayau yena pāṇḍavaḥ
5.
He proceeded towards where the Pāṇḍava was, slowly bringing his army to a halt, as if causing distress to all beings and shaking the earth.
ततो दुर्योधनः श्रुत्वा महासेनं महारथम् ।
उपायान्तमभिद्रुत्य स्वयमानर्च भारत ॥६॥
उपायान्तमभिद्रुत्य स्वयमानर्च भारत ॥६॥
6. tato duryodhanaḥ śrutvā mahāsenaṁ mahāratham ,
upāyāntamabhidrutya svayamānarca bhārata.
upāyāntamabhidrutya svayamānarca bhārata.
6.
tataḥ duryodhanaḥ śrutvā mahāsenam mahāratham
upāyāntam abhidrutya svayam ānarca bhārata
upāyāntam abhidrutya svayam ānarca bhārata
6.
Then, O Bhārata, Duryodhana, having heard that the great warrior Mahāsena was approaching, rushed towards him and personally paid him respects.
कारयामास पूजार्थं तस्य दुर्योधनः सभाः ।
रमणीयेषु देशेषु रत्नचित्राः स्वलंकृताः ॥७॥
रमणीयेषु देशेषु रत्नचित्राः स्वलंकृताः ॥७॥
7. kārayāmāsa pūjārthaṁ tasya duryodhanaḥ sabhāḥ ,
ramaṇīyeṣu deśeṣu ratnacitrāḥ svalaṁkṛtāḥ.
ramaṇīyeṣu deśeṣu ratnacitrāḥ svalaṁkṛtāḥ.
7.
kārayāmāsa pūjārtham tasya duryodhanaḥ sabhāḥ
ramaṇīyeṣu deśeṣu ratnacitrāḥ svalaṅkṛtāḥ
ramaṇīyeṣu deśeṣu ratnacitrāḥ svalaṅkṛtāḥ
7.
For his honor, Duryodhana had halls constructed in beautiful places. These halls were adorned with various jewels and thoroughly decorated.
स ताः सभाः समासाद्य पूज्यमानो यथामरः ।
दुर्योधनस्य सचिवैर्देशे देशे यथार्हतः ।
आजगाम सभामन्यां देवावसथवर्चसम् ॥८॥
दुर्योधनस्य सचिवैर्देशे देशे यथार्हतः ।
आजगाम सभामन्यां देवावसथवर्चसम् ॥८॥
8. sa tāḥ sabhāḥ samāsādya pūjyamāno yathāmaraḥ ,
duryodhanasya sacivairdeśe deśe yathārhataḥ ,
ājagāma sabhāmanyāṁ devāvasathavarcasam.
duryodhanasya sacivairdeśe deśe yathārhataḥ ,
ājagāma sabhāmanyāṁ devāvasathavarcasam.
8.
saḥ tāḥ sabhāḥ samāsādya pūjyamānaḥ
yathā amaraḥ duryodhanasya
sacivaiḥ deśe deśe yathārhataḥ ājagāma
sabhām anyām devāvasathavarcasam
yathā amaraḥ duryodhanasya
sacivaiḥ deśe deśe yathārhataḥ ājagāma
sabhām anyām devāvasathavarcasam
8.
He, being honored like a god by Duryodhana's ministers in every place according to his merit, reached those halls. Then he proceeded to another hall, one that possessed the splendor of a celestial abode.
स तत्र विषयैर्युक्तः कल्याणैरतिमानुषैः ।
मेनेऽभ्यधिकमात्मानमवमेने पुरंदरम् ॥९॥
मेनेऽभ्यधिकमात्मानमवमेने पुरंदरम् ॥९॥
9. sa tatra viṣayairyuktaḥ kalyāṇairatimānuṣaiḥ ,
mene'bhyadhikamātmānamavamene puraṁdaram.
mene'bhyadhikamātmānamavamene puraṁdaram.
9.
sa tatra viṣyaiḥ yuktaḥ kalyāṇaiḥ atimānuṣaiḥ
mene abhyadhikam ātmānam avamene purandaram
mene abhyadhikam ātmānam avamene purandaram
9.
There, endowed with excellent, superhuman enjoyments, he considered himself (ātman) superior and disparaged Indra.
पप्रच्छ स ततः प्रेष्यान्प्रहृष्टः क्षत्रियर्षभः ।
युधिष्ठिरस्य पुरुषाः के नु चक्रुः सभा इमाः ।
आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः ॥१०॥
युधिष्ठिरस्य पुरुषाः के नु चक्रुः सभा इमाः ।
आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः ॥१०॥
10. papraccha sa tataḥ preṣyānprahṛṣṭaḥ kṣatriyarṣabhaḥ ,
yudhiṣṭhirasya puruṣāḥ ke nu cakruḥ sabhā imāḥ ,
ānīyantāṁ sabhākārāḥ pradeyārhā hi me matāḥ.
yudhiṣṭhirasya puruṣāḥ ke nu cakruḥ sabhā imāḥ ,
ānīyantāṁ sabhākārāḥ pradeyārhā hi me matāḥ.
10.
papraccha sa tataḥ preṣyān prahr̥ṣṭaḥ
kṣatriyarṣabhaḥ yudhiṣṭhirasya
puruṣāḥ ke nu cakruḥ sabhāḥ imāḥ ānīyantām
sabhākārāḥ pradeyārhāḥ hi me matāḥ
kṣatriyarṣabhaḥ yudhiṣṭhirasya
puruṣāḥ ke nu cakruḥ sabhāḥ imāḥ ānīyantām
sabhākārāḥ pradeyārhāḥ hi me matāḥ
10.
Then, that greatly pleased chief among kṣatriyas asked his servants: 'Who indeed built these halls of Yudhishthira? Let those who built these halls be brought, for I consider them truly worthy of gifts.'
गूढो दुर्योधनस्तत्र दर्शयामास मातुलम् ।
तं दृष्ट्वा मद्रराजस्तु ज्ञात्वा यत्नं च तस्य तम् ।
परिष्वज्याब्रवीत्प्रीत इष्टोऽर्थो गृह्यतामिति ॥११॥
तं दृष्ट्वा मद्रराजस्तु ज्ञात्वा यत्नं च तस्य तम् ।
परिष्वज्याब्रवीत्प्रीत इष्टोऽर्थो गृह्यतामिति ॥११॥
11. gūḍho duryodhanastatra darśayāmāsa mātulam ,
taṁ dṛṣṭvā madrarājastu jñātvā yatnaṁ ca tasya tam ,
pariṣvajyābravītprīta iṣṭo'rtho gṛhyatāmiti.
taṁ dṛṣṭvā madrarājastu jñātvā yatnaṁ ca tasya tam ,
pariṣvajyābravītprīta iṣṭo'rtho gṛhyatāmiti.
11.
gūḍhaḥ duryodhanaḥ tatra darśayāmāsa
mātulam tam dr̥ṣṭvā madrarājaḥ tu jñātvā
yatnam ca tasya tam pariṣvajya
abravīt prītaḥ iṣṭaḥ arthaḥ gr̥hyatām iti
mātulam tam dr̥ṣṭvā madrarājaḥ tu jñātvā
yatnam ca tasya tam pariṣvajya
abravīt prītaḥ iṣṭaḥ arthaḥ gr̥hyatām iti
11.
Duryodhana, who was concealed there, revealed himself to his maternal uncle. When the King of Madra saw him and understood his (Duryodhana's) efforts, he embraced him, and being pleased, said, 'May your desired request be granted!'
दुर्योधन उवाच ।
सत्यवाग्भव कल्याण वरो वै मम दीयताम् ।
सर्वसेनाप्रणेता मे भवान्भवितुमर्हति ॥१२॥
सत्यवाग्भव कल्याण वरो वै मम दीयताम् ।
सर्वसेनाप्रणेता मे भवान्भवितुमर्हति ॥१२॥
12. duryodhana uvāca ,
satyavāgbhava kalyāṇa varo vai mama dīyatām ,
sarvasenāpraṇetā me bhavānbhavitumarhati.
satyavāgbhava kalyāṇa varo vai mama dīyatām ,
sarvasenāpraṇetā me bhavānbhavitumarhati.
12.
duryodhanaḥ uvāca satyavāk bhava kalyāṇa varaḥ vai mama
dīyatām sarvasenāpraṇetā me bhavān bhavitum arhati
dīyatām sarvasenāpraṇetā me bhavān bhavitum arhati
12.
Duryodhana said: 'O auspicious one, be true to your word! Indeed, let a boon be granted to me. You (your honor) should become the commander of my entire army.'
वैशंपायन उवाच ।
कृतमित्यब्रवीच्छल्यः किमन्यत्क्रियतामिति ।
कृतमित्येव गान्धारिः प्रत्युवाच पुनः पुनः ॥१३॥
कृतमित्यब्रवीच्छल्यः किमन्यत्क्रियतामिति ।
कृतमित्येव गान्धारिः प्रत्युवाच पुनः पुनः ॥१३॥
13. vaiśaṁpāyana uvāca ,
kṛtamityabravīcchalyaḥ kimanyatkriyatāmiti ,
kṛtamityeva gāndhāriḥ pratyuvāca punaḥ punaḥ.
kṛtamityabravīcchalyaḥ kimanyatkriyatāmiti ,
kṛtamityeva gāndhāriḥ pratyuvāca punaḥ punaḥ.
13.
vaiśaṃpāyana uvāca kṛtam iti abravīt śalyaḥ kim anyat
kriyatām iti kṛtam iti eva gāndhāriḥ pratyuvāca punaḥ punaḥ
kriyatām iti kṛtam iti eva gāndhāriḥ pratyuvāca punaḥ punaḥ
13.
Vaiśaṃpāyana said: Śalya exclaimed, "It is done!" and then asked, "What more should be done?" Gāndhārī, for her part, simply reiterated, "It is done!" again and again.
स तथा शल्यमामन्त्र्य पुनरायात्स्वकं पुरम् ।
शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत् ॥१४॥
शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत् ॥१४॥
14. sa tathā śalyamāmantrya punarāyātsvakaṁ puram ,
śalyo jagāma kaunteyānākhyātuṁ karma tasya tat.
śalyo jagāma kaunteyānākhyātuṁ karma tasya tat.
14.
sa tathā śalyam āmantrya punaḥ āyāt svakam puram
śalyaḥ jagāma kaunteyān ākhyātum karma tasya tat
śalyaḥ jagāma kaunteyān ākhyātum karma tasya tat
14.
Having thus bid farewell to Śalya, he (Duryodhana) returned to his own city. Śalya, however, went to the sons of Kuntī (Pāṇḍavas) to inform them of that action (karma) of his.
उपप्लव्यं स गत्वा तु स्कन्धावारं प्रविश्य च ।
पाण्डवानथ तान्सर्वाञ्शल्यस्तत्र ददर्श ह ॥१५॥
पाण्डवानथ तान्सर्वाञ्शल्यस्तत्र ददर्श ह ॥१५॥
15. upaplavyaṁ sa gatvā tu skandhāvāraṁ praviśya ca ,
pāṇḍavānatha tānsarvāñśalyastatra dadarśa ha.
pāṇḍavānatha tānsarvāñśalyastatra dadarśa ha.
15.
upaplavyam sa gatvā tu skandhāvāram praviśya ca
pāṇḍavān atha tān sarvān śalyaḥ tatra dadarśa ha
pāṇḍavān atha tān sarvān śalyaḥ tatra dadarśa ha
15.
Having gone to Upaplavya and entered their military camp, Śalya then saw all of those Pāṇḍavas there.
समेत्य तु महाबाहुः शल्यः पाण्डुसुतैस्तदा ।
पाद्यमर्घ्यं च गां चैव प्रत्यगृह्णाद्यथाविधि ॥१६॥
पाद्यमर्घ्यं च गां चैव प्रत्यगृह्णाद्यथाविधि ॥१६॥
16. sametya tu mahābāhuḥ śalyaḥ pāṇḍusutaistadā ,
pādyamarghyaṁ ca gāṁ caiva pratyagṛhṇādyathāvidhi.
pādyamarghyaṁ ca gāṁ caiva pratyagṛhṇādyathāvidhi.
16.
sametya tu mahābāhuḥ śalyaḥ pāṇḍusutaiḥ tadā pādyam
arghyam ca gām ca eva pratyagṛhṇāt yathāvidhi
arghyam ca gām ca eva pratyagṛhṇāt yathāvidhi
16.
Then, having met with the sons of Pāṇḍu, Śalya, the mighty-armed, indeed accepted the water for washing feet, an offering, and a cow, all according to the prescribed rules.
ततः कुशलपूर्वं स मद्रराजोऽरिसूदनः ।
प्रीत्या परमया युक्तः समाश्लिष्य युधिष्ठिरम् ॥१७॥
प्रीत्या परमया युक्तः समाश्लिष्य युधिष्ठिरम् ॥१७॥
17. tataḥ kuśalapūrvaṁ sa madrarājo'risūdanaḥ ,
prītyā paramayā yuktaḥ samāśliṣya yudhiṣṭhiram.
prītyā paramayā yuktaḥ samāśliṣya yudhiṣṭhiram.
17.
tataḥ kuśalapūrvaṃ sa madrarājaḥ arisūdanaḥ
prītyā paramayā yuktaḥ samāśliṣya yudhiṣṭhiram
prītyā paramayā yuktaḥ samāśliṣya yudhiṣṭhiram
17.
Then, the king of Madra, the tormentor of foes, having first inquired about his welfare, embraced Yudhishthira with great affection.
तथा भीमार्जुनौ हृष्टौ स्वस्रीयौ च यमावुभौ ।
आसने चोपविष्टस्तु शल्यः पार्थमुवाच ह ॥१८॥
आसने चोपविष्टस्तु शल्यः पार्थमुवाच ह ॥१८॥
18. tathā bhīmārjunau hṛṣṭau svasrīyau ca yamāvubhau ,
āsane copaviṣṭastu śalyaḥ pārthamuvāca ha.
āsane copaviṣṭastu śalyaḥ pārthamuvāca ha.
18.
tathā bhīmārjunau hṛṣṭau svasrīyau ca yamau ubhau
āsane ca upaviṣṭaḥ tu śalyaḥ pārtham uvāca ha
āsane ca upaviṣṭaḥ tu śalyaḥ pārtham uvāca ha
18.
He (Shalya) similarly embraced Bhima and Arjuna, as well as his two delighted nephews, Nakula and Sahadeva. Then, having taken a seat, Shalya addressed Partha (Yudhishthira).
कुशलं राजशार्दूल कच्चित्ते कुरुनन्दन ।
अरण्यवासाद्दिष्ट्यासि विमुक्तो जयतां वर ॥१९॥
अरण्यवासाद्दिष्ट्यासि विमुक्तो जयतां वर ॥१९॥
19. kuśalaṁ rājaśārdūla kaccitte kurunandana ,
araṇyavāsāddiṣṭyāsi vimukto jayatāṁ vara.
araṇyavāsāddiṣṭyāsi vimukto jayatāṁ vara.
19.
kuśalaṃ rājaśārdūla kaccit te kurunandana
araṇyavāsāt diṣṭyā asi vimuktaḥ jayatām vara
araṇyavāsāt diṣṭyā asi vimuktaḥ jayatām vara
19.
O tiger among kings, O delight of the Kurus, I hope all is well with you. It is by good fortune that you are now freed from your forest dwelling, O best of victors.
सुदुष्करं कृतं राजन्निर्जने वसता वने ।
भ्रातृभिः सह राजेन्द्र कृष्णया चानया सह ॥२०॥
भ्रातृभिः सह राजेन्द्र कृष्णया चानया सह ॥२०॥
20. suduṣkaraṁ kṛtaṁ rājannirjane vasatā vane ,
bhrātṛbhiḥ saha rājendra kṛṣṇayā cānayā saha.
bhrātṛbhiḥ saha rājendra kṛṣṇayā cānayā saha.
20.
suduṣkaram kṛtam rājan nirjane vasatā vane
bhrātṛbhiḥ saha rājendra kṛṣṇayā ca anayā saha
bhrātṛbhiḥ saha rājendra kṛṣṇayā ca anayā saha
20.
O king, O great king, you have accomplished a very difficult task by dwelling in a desolate forest with your brothers and with this Draupadi.
अज्ञातवासं घोरं च वसता दुष्करं कृतम् ।
दुःखमेव कुतः सौख्यं राज्यभ्रष्टस्य भारत ॥२१॥
दुःखमेव कुतः सौख्यं राज्यभ्रष्टस्य भारत ॥२१॥
21. ajñātavāsaṁ ghoraṁ ca vasatā duṣkaraṁ kṛtam ,
duḥkhameva kutaḥ saukhyaṁ rājyabhraṣṭasya bhārata.
duḥkhameva kutaḥ saukhyaṁ rājyabhraṣṭasya bhārata.
21.
ajñātavāsam ghoram ca vasatā duṣkaram kṛtam
duḥkham eva kutaḥ saukhyam rājyabhraṣṭasya bhārata
duḥkham eva kutaḥ saukhyam rājyabhraṣṭasya bhārata
21.
Indeed, a terrible and difficult task was accomplished by living in exile (ajñātavāsa). For one who has lost their kingdom, where is happiness? There is only sorrow, O Bhārata.
दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै ।
अवाप्स्यसि सुखं राजन्हत्वा शत्रून्परंतप ॥२२॥
अवाप्स्यसि सुखं राजन्हत्वा शत्रून्परंतप ॥२२॥
22. duḥkhasyaitasya mahato dhārtarāṣṭrakṛtasya vai ,
avāpsyasi sukhaṁ rājanhatvā śatrūnparaṁtapa.
avāpsyasi sukhaṁ rājanhatvā śatrūnparaṁtapa.
22.
duḥkhasya etasya mahataḥ dhārtarāṣṭrakṛtasya vai
avāpsyasi sukham rājan hatvā śatrūn paraṃtapa
avāpsyasi sukham rājan hatvā śatrūn paraṃtapa
22.
O king, O tormentor of enemies (paraṃtapa), you will certainly achieve happiness by conquering your foes, thereby overcoming this great sorrow caused by the Dhārtarāṣṭras.
विदितं ते महाराज लोकतत्त्वं नराधिप ।
तस्माल्लोभकृतं किंचित्तव तात न विद्यते ॥२३॥
तस्माल्लोभकृतं किंचित्तव तात न विद्यते ॥२३॥
23. viditaṁ te mahārāja lokatattvaṁ narādhipa ,
tasmāllobhakṛtaṁ kiṁcittava tāta na vidyate.
tasmāllobhakṛtaṁ kiṁcittava tāta na vidyate.
23.
viditam te mahārāja lokatattvam narādhipa
tasmāt lobhakṛtam kiṃcit tava tāta na vidyate
tasmāt lobhakṛtam kiṃcit tava tāta na vidyate
23.
O great king (mahārāja), O lord of men (narādhipa), the true nature of the world (lokatattva) is known to you. Therefore, O dear one, nothing motivated by greed can be found in you.
ततोऽस्याकथयद्राजा दुर्योधनसमागमम् ।
तच्च शुश्रूषितं सर्वं वरदानं च भारत ॥२४॥
तच्च शुश्रूषितं सर्वं वरदानं च भारत ॥२४॥
24. tato'syākathayadrājā duryodhanasamāgamam ,
tacca śuśrūṣitaṁ sarvaṁ varadānaṁ ca bhārata.
tacca śuśrūṣitaṁ sarvaṁ varadānaṁ ca bhārata.
24.
tataḥ asya akathayat rājā duryodhanasamāgamam
tat ca śuśrūṣitam sarvam varadānam ca bhārata
tat ca śuśrūṣitam sarvam varadānam ca bhārata
24.
Then, O Bhārata, the king narrated to him the meeting with Duryodhana, and everything that was heard, as well as the granting of the boon.
युधिष्ठिर उवाच ।
सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना ।
दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम् ।
एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते ॥२५॥
सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना ।
दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम् ।
एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते ॥२५॥
25. yudhiṣṭhira uvāca ,
sukṛtaṁ te kṛtaṁ rājanprahṛṣṭenāntarātmanā ,
duryodhanasya yadvīra tvayā vācā pratiśrutam ,
ekaṁ tvicchāmi bhadraṁ te kriyamāṇaṁ mahīpate.
sukṛtaṁ te kṛtaṁ rājanprahṛṣṭenāntarātmanā ,
duryodhanasya yadvīra tvayā vācā pratiśrutam ,
ekaṁ tvicchāmi bhadraṁ te kriyamāṇaṁ mahīpate.
25.
yudhiṣṭhira uvāca sukṛtaṃ te kṛtaṃ rājan
prahṛṣṭena antarātmanā duryodhanasya
yat vīra tvayā vācā pratiśrutam ekam tu
icchāmi bhadram te kriyamāṇam mahīpate
prahṛṣṭena antarātmanā duryodhanasya
yat vīra tvayā vācā pratiśrutam ekam tu
icchāmi bhadram te kriyamāṇam mahīpate
25.
Yudhishthira said: "O King, you have performed an excellent deed with a delighted inner self (ātman) by whatever vow you made to Duryodhana, O hero. However, O protector of the earth, I wish for one thing to be done for your welfare."
भवानिह महाराज वासुदेवसमो युधि ।
कर्णार्जुनाभ्यां संप्राप्ते द्वैरथे राजसत्तम ।
कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः ॥२६॥
कर्णार्जुनाभ्यां संप्राप्ते द्वैरथे राजसत्तम ।
कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः ॥२६॥
26. bhavāniha mahārāja vāsudevasamo yudhi ,
karṇārjunābhyāṁ saṁprāpte dvairathe rājasattama ,
karṇasya bhavatā kāryaṁ sārathyaṁ nātra saṁśayaḥ.
karṇārjunābhyāṁ saṁprāpte dvairathe rājasattama ,
karṇasya bhavatā kāryaṁ sārathyaṁ nātra saṁśayaḥ.
26.
bhavān iha mahārāja vāsudevasamaḥ
yudhi karṇārjunābhyām samprāpte
dvairathe rājasattama karṇasya bhavatā
kāryam sārathyam na atra saṃśayaḥ
yudhi karṇārjunābhyām samprāpte
dvairathe rājasattama karṇasya bhavatā
kāryam sārathyam na atra saṃśayaḥ
26.
O great king, you are equal to Vasudeva (Krishna) in battle. O best of kings, when a duel takes place between Karna and Arjuna, your duty is to be Karna's charioteer; there is no doubt about this.
तत्र पाल्योऽर्जुनो राजन्यदि मत्प्रियमिच्छसि ।
तेजोवधश्च ते कार्यः सौतेरस्मज्जयावहः ।
अकर्तव्यमपि ह्येतत्कर्तुमर्हसि मातुल ॥२७॥
तेजोवधश्च ते कार्यः सौतेरस्मज्जयावहः ।
अकर्तव्यमपि ह्येतत्कर्तुमर्हसि मातुल ॥२७॥
27. tatra pālyo'rjuno rājanyadi matpriyamicchasi ,
tejovadhaśca te kāryaḥ sauterasmajjayāvahaḥ ,
akartavyamapi hyetatkartumarhasi mātula.
tejovadhaśca te kāryaḥ sauterasmajjayāvahaḥ ,
akartavyamapi hyetatkartumarhasi mātula.
27.
tatra pālyaḥ arjunaḥ rājan yadi
matpriyam icchasi tejovadhaḥ ca te kāryaḥ
sauteḥ asmat jayāvahaḥ akartavyam
api hi etat kartum arhasi mātula
matpriyam icchasi tejovadhaḥ ca te kāryaḥ
sauteḥ asmat jayāvahaḥ akartavyam
api hi etat kartum arhasi mātula
27.
O King, if you desire what is dear to me, then Arjuna is to be protected. And you must diminish the glory of the charioteer's son (Karna) – this will bring us victory. O maternal uncle, even if this is an improper act, you should perform it.
शल्य उवाच ।
शृणु पाण्डव भद्रं ते यद्ब्रवीषि दुरात्मनः ।
तेजोवधनिमित्तं मां सूतपुत्रस्य संयुगे ॥२८॥
शृणु पाण्डव भद्रं ते यद्ब्रवीषि दुरात्मनः ।
तेजोवधनिमित्तं मां सूतपुत्रस्य संयुगे ॥२८॥
28. śalya uvāca ,
śṛṇu pāṇḍava bhadraṁ te yadbravīṣi durātmanaḥ ,
tejovadhanimittaṁ māṁ sūtaputrasya saṁyuge.
śṛṇu pāṇḍava bhadraṁ te yadbravīṣi durātmanaḥ ,
tejovadhanimittaṁ māṁ sūtaputrasya saṁyuge.
28.
śalya uvāca śṛṇu pāṇḍava bhadram te yat bravīṣi
durātmanaḥ tejovadhanimittam mām sūtaputrasya saṃyuge
durātmanaḥ tejovadhanimittam mām sūtaputrasya saṃyuge
28.
Shalya said: "Listen, O son of Pandu, may good fortune be yours. What you, O evil-minded one, say to me concerning the diminishment of the charioteer's son's (Karna's) glory in battle..."
अहं तस्य भविष्यामि संग्रामे सारथिर्ध्रुवम् ।
वासुदेवेन हि समं नित्यं मां स हि मन्यते ॥२९॥
वासुदेवेन हि समं नित्यं मां स हि मन्यते ॥२९॥
29. ahaṁ tasya bhaviṣyāmi saṁgrāme sārathirdhruvam ,
vāsudevena hi samaṁ nityaṁ māṁ sa hi manyate.
vāsudevena hi samaṁ nityaṁ māṁ sa hi manyate.
29.
aham tasya bhaviṣyāmi saṃgrāme sārathiḥ dhruvam
vāsudevena hi samam nityaṃ mām sa hi manyate
vāsudevena hi samam nityaṃ mām sa hi manyate
29.
I will certainly be his charioteer in battle, because he always considers me to be on par with Vāsudeva (Kṛṣṇa).
तस्याहं कुरुशार्दूल प्रतीपमहितं वचः ।
ध्रुवं संकथयिष्यामि योद्धुकामस्य संयुगे ॥३०॥
ध्रुवं संकथयिष्यामि योद्धुकामस्य संयुगे ॥३०॥
30. tasyāhaṁ kuruśārdūla pratīpamahitaṁ vacaḥ ,
dhruvaṁ saṁkathayiṣyāmi yoddhukāmasya saṁyuge.
dhruvaṁ saṁkathayiṣyāmi yoddhukāmasya saṁyuge.
30.
tasya aham kuruśārdūla pratīpam ahitam vacaḥ
dhruvam saṃkathayiṣyāmi yoddhukāmasya saṃyuge
dhruvam saṃkathayiṣyāmi yoddhukāmasya saṃyuge
30.
O tiger among the Kurus, I will certainly speak hostile and harmful words to him (Karṇa) who is eager for battle.
यथा स हृतदर्पश्च हृततेजाश्च पाण्डव ।
भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते ॥३१॥
भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते ॥३१॥
31. yathā sa hṛtadarpaśca hṛtatejāśca pāṇḍava ,
bhaviṣyati sukhaṁ hantuṁ satyametadbravīmi te.
bhaviṣyati sukhaṁ hantuṁ satyametadbravīmi te.
31.
yathā sa hṛtadarpaḥ ca hṛtatejāḥ ca pāṇḍava
bhaviṣyati sukham hantum satyam etat bravīmi te
bhaviṣyati sukham hantum satyam etat bravīmi te
31.
So that he (Karṇa), his pride (darpa) destroyed and his valor diminished, O Pāṇḍava, will become easy to kill. This truth I declare to you.
एवमेतत्करिष्यामि यथा तात त्वमात्थ माम् ।
यच्चान्यदपि शक्ष्यामि तत्करिष्यामि ते प्रियम् ॥३२॥
यच्चान्यदपि शक्ष्यामि तत्करिष्यामि ते प्रियम् ॥३२॥
32. evametatkariṣyāmi yathā tāta tvamāttha mām ,
yaccānyadapi śakṣyāmi tatkariṣyāmi te priyam.
yaccānyadapi śakṣyāmi tatkariṣyāmi te priyam.
32.
evam etat kariṣyāmi yathā tāta tvam āttha mām
yat ca anyat api śakṣyāmi tat kariṣyāmi te priyam
yat ca anyat api śakṣyāmi tat kariṣyāmi te priyam
32.
I will do this exactly as you, O dear one, have instructed me. And whatever else I am capable of, that favor I will also do for you.
यच्च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह ।
परुषाणि च वाक्यानि सूतपुत्रकृतानि वै ॥३३॥
परुषाणि च वाक्यानि सूतपुत्रकृतानि वै ॥३३॥
33. yacca duḥkhaṁ tvayā prāptaṁ dyūte vai kṛṣṇayā saha ,
paruṣāṇi ca vākyāni sūtaputrakṛtāni vai.
paruṣāṇi ca vākyāni sūtaputrakṛtāni vai.
33.
yat ca duḥkham tvayā prāptam dyūte vai kṛṣṇayā
saha paruṣāṇi ca vākyāni sūtaputrakṛtāni vai
saha paruṣāṇi ca vākyāni sūtaputrakṛtāni vai
33.
And all the suffering you experienced, along with Draupadi (kṛṣṇā), in the game of dice, as well as the harsh words uttered by Karṇa (the son of Sūta) – all of that.
जटासुरात्परिक्लेशः कीचकाच्च महाद्युते ।
द्रौपद्याधिगतं सर्वं दमयन्त्या यथाशुभम् ॥३४॥
द्रौपद्याधिगतं सर्वं दमयन्त्या यथाशुभम् ॥३४॥
34. jaṭāsurātparikleśaḥ kīcakācca mahādyute ,
draupadyādhigataṁ sarvaṁ damayantyā yathāśubham.
draupadyādhigataṁ sarvaṁ damayantyā yathāśubham.
34.
jaṭāsurāt parikleśaḥ kīcakāt ca mahādyute
draupadyā adhigatam sarvam damayantyā yathāśubham
draupadyā adhigatam sarvam damayantyā yathāśubham
34.
O greatly radiant one, all the troubles that Draupadi endured, such as hardship from Jaṭāsura and from Kīcaka, were just like the misfortunes experienced by Damayantī.
सर्वं दुःखमिदं वीर सुखोदर्कं भविष्यति ।
नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः ॥३५॥
नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः ॥३५॥
35. sarvaṁ duḥkhamidaṁ vīra sukhodarkaṁ bhaviṣyati ,
nātra manyustvayā kāryo vidhirhi balavattaraḥ.
nātra manyustvayā kāryo vidhirhi balavattaraḥ.
35.
sarvam duḥkham idam vīra sukhaudarkam bhaviṣyati
na atra manyuḥ tvayā kāryaḥ vidhiḥ hi balavattaraḥ
na atra manyuḥ tvayā kāryaḥ vidhiḥ hi balavattaraḥ
35.
O hero, all this suffering will surely lead to a happy outcome. You should not harbor anger about this, for destiny (vidhi) is indeed more powerful.
दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर ।
देवैरपि हि दुःखानि प्राप्तानि जगतीपते ॥३६॥
देवैरपि हि दुःखानि प्राप्तानि जगतीपते ॥३६॥
36. duḥkhāni hi mahātmānaḥ prāpnuvanti yudhiṣṭhira ,
devairapi hi duḥkhāni prāptāni jagatīpate.
devairapi hi duḥkhāni prāptāni jagatīpate.
36.
duḥkhāni hi mahātmānaḥ prāpnuvanti yudhiṣṭhira
devaiḥ api hi duḥkhāni prāptāni jagatīpate
devaiḥ api hi duḥkhāni prāptāni jagatīpate
36.
Indeed, O Yudhiṣṭhira, even great souls (mahātman) experience suffering. And O lord of the earth, even the gods have certainly experienced misfortunes.
इन्द्रेण श्रूयते राजन्सभार्येण महात्मना ।
अनुभूतं महद्दुःखं देवराजेन भारत ॥३७॥
अनुभूतं महद्दुःखं देवराजेन भारत ॥३७॥
37. indreṇa śrūyate rājansabhāryeṇa mahātmanā ,
anubhūtaṁ mahadduḥkhaṁ devarājena bhārata.
anubhūtaṁ mahadduḥkhaṁ devarājena bhārata.
37.
indreṇa śrūyate rājan sabhāryeṇa mahātmanā
anubhūtam mahat duḥkham devarājena bhārata
anubhūtam mahat duḥkham devarājena bhārata
37.
O King, O descendant of Bharata, it is heard that great sorrow was experienced by the great-souled Indra, the king of the gods, along with his wife.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8 (current chapter)
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47