Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-267

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
मार्कण्डेय उवाच ।
ततस्तत्रैव रामस्य समासीनस्य तैः सह ।
समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा ॥१॥
1. mārkaṇḍeya uvāca ,
tatastatraiva rāmasya samāsīnasya taiḥ saha ,
samājagmuḥ kapiśreṣṭhāḥ sugrīvavacanāttadā.
1. mārkaṇḍeyaḥ uvāca tataḥ tatra eva rāmasya samāsīnasya
taiḥ saha samājagmuḥ kapiśreṣṭhāḥ sugrīvavacanāt tadā
1. Mārkaṇḍeya said: Then, while Rāma was seated there with them, the chief monkeys (kapiśreṣṭhāḥ) arrived at that time, by the command of Sugrīva.
वृतः कोटिसहस्रेण वानराणां तरस्विनाम् ।
श्वशुरो वालिनः श्रीमान्सुषेणो राममभ्ययात् ॥२॥
2. vṛtaḥ koṭisahasreṇa vānarāṇāṁ tarasvinām ,
śvaśuro vālinaḥ śrīmānsuṣeṇo rāmamabhyayāt.
2. vṛtaḥ koṭisahasreṇa vānarāṇām tarasvinām
śvaśuraḥ vālinaḥ śrīmān suṣeṇaḥ rāmam abhyayāt
2. The glorious Suṣeṇa, Vālin's father-in-law, accompanied by a myriad (koṭisahasreṇa) of mighty monkeys, approached Rāma.
कोटीशतवृतौ चापि गजो गवय एव च ।
वानरेन्द्रौ महावीर्यौ पृथक्पृथगदृश्यताम् ॥३॥
3. koṭīśatavṛtau cāpi gajo gavaya eva ca ,
vānarendrau mahāvīryau pṛthakpṛthagadṛśyatām.
3. koṭīśatavṛtau ca api gajaḥ gavayaḥ eva ca
vānanarendrau mahāvīryau pṛthakpṛthak adṛśyatām
3. An elephant and a wild ox (gavaya), along with the two exceedingly powerful chiefs of monkeys, were each seen distinctly, even though they were surrounded by hundreds of millions (of other beings).
षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत ।
गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः ॥४॥
4. ṣaṣṭikoṭisahasrāṇi prakarṣanpratyadṛśyata ,
golāṅgūlo mahārāja gavākṣo bhīmadarśanaḥ.
4. ṣaṣṭikoṭisahasrāṇi prakarṣan prati adṛśyata
golāṅgūlaḥ mahārāja gavākṣaḥ bhīmadarśanaḥ
4. O great king, Gavaksha, the terrifying-looking `golāṅgūla` monkey, was seen leading six hundred billion (monkeys).
गन्धमादनवासी तु प्रथितो गन्धमादनः ।
कोटीसहस्रमुग्राणां हरीणां समकर्षत ॥५॥
5. gandhamādanavāsī tu prathito gandhamādanaḥ ,
koṭīsahasramugrāṇāṁ harīṇāṁ samakarṣata.
5. gandhamādanavāsī tu prathitaḥ gandhamādanaḥ
koṭisahasram ugrāṇām harīṇām samakarṣata
5. However, the renowned Gandhamadana, who dwelled in (Mount) Gandhamadana, gathered ten billion fierce monkeys.
पनसो नाम मेधावी वानरः सुमहाबलः ।
कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति ॥६॥
6. panaso nāma medhāvī vānaraḥ sumahābalaḥ ,
koṭīrdaśa dvādaśa ca triṁśatpañca prakarṣati.
6. panasaḥ nāma medhāvī vānaraḥ sumahābalaḥ |
koṭīḥ daśa dvādaśa ca triṃśat pañca prakarṣati
6. The intelligent and exceedingly powerful monkey named Panasa leads ten, twelve, thirty, and five tens of millions (of monkeys).
श्रीमान्दधिमुखो नाम हरिवृद्धोऽपि वीर्यवान् ।
प्रचकर्ष महत्सैन्यं हरीणां भीमतेजसाम् ॥७॥
7. śrīmāndadhimukho nāma harivṛddho'pi vīryavān ,
pracakarṣa mahatsainyaṁ harīṇāṁ bhīmatejasām.
7. śrīmān dadhimukhaḥ nāma harivṛddhaḥ api vīryavān
pracakarṣa mahat sainyaṃ harīṇāṃ bhīmatejasām
7. The illustrious Dadhimukha, who was powerful despite his advanced age among the monkeys, led a large army of monkeys possessing formidable might.
कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम् ।
कोटीशतसहस्रेण जाम्बवान्प्रत्यदृश्यत ॥८॥
8. kṛṣṇānāṁ mukhapuṇḍrāṇāmṛkṣāṇāṁ bhīmakarmaṇām ,
koṭīśatasahasreṇa jāmbavānpratyadṛśyata.
8. kṛṣṇānām mukhapuṇḍrāṇām ṛkṣāṇām bhīmakarmaṇām
koṭīśatasahasreṇa jāmbavān prati adṛśyata
8. Jāmbavān was seen accompanied by a hundred thousand crores of bears, both the dark-complexioned and those with distinctive white facial marks, who were known for their formidable actions.
एते चान्ये च बहवो हरियूथपयूथपाः ।
असंख्येया महाराज समीयू रामकारणात् ॥९॥
9. ete cānye ca bahavo hariyūthapayūthapāḥ ,
asaṁkhyeyā mahārāja samīyū rāmakāraṇāt.
9. ete ca anye ca bahavaḥ harīyūthapayūthapāḥ
asaṃkhyeyā mahārāja samīyu rāmakāraṇāt
9. O great king, these and many other innumerable chiefs of monkey commanders assembled on account of Rāma.
शिरीषकुसुमाभानां सिंहानामिव नर्दताम् ।
श्रूयते तुमुलः शब्दस्तत्र तत्र प्रधावताम् ॥१०॥
10. śirīṣakusumābhānāṁ siṁhānāmiva nardatām ,
śrūyate tumulaḥ śabdastatra tatra pradhāvatām.
10. śirīṣakusumābhānām siṃhānām iva nardatām
śrūyate tumulaḥ śabdaḥ tatra tatra pradhāvatām
10. A tumultuous roar is heard from those rushing about everywhere, who, like roaring lions, shine with the brilliance of śirīṣa flowers.
गिरिकूटनिभाः केचित्केचिन्महिषसंनिभाः ।
शरदभ्रप्रतीकाशाः पिष्टहिङ्गुलकाननाः ॥११॥
11. girikūṭanibhāḥ kecitkecinmahiṣasaṁnibhāḥ ,
śaradabhrapratīkāśāḥ piṣṭahiṅgulakānanāḥ.
11. girikūṭanibhāḥ kecit kecit mahiṣasaṃnibhāḥ
śaradabhrapratīkāśāḥ piṣṭahiṅgulakānanāḥ
11. Some (monkeys) were like mountain peaks, others like buffaloes. Some resembled autumn clouds, and still others were like forests of powdered vermilion.
उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः ।
उद्धुन्वन्तोऽपरे रेणून्समाजग्मुः समन्ततः ॥१२॥
12. utpatantaḥ patantaśca plavamānāśca vānarāḥ ,
uddhunvanto'pare reṇūnsamājagmuḥ samantataḥ.
12. utpatantaḥ patantaḥ ca plavamānāḥ ca vānarāḥ
uddhunvantaḥ apare reṇūn samājagmuḥ samantataḥ
12. The monkeys (vānarā), leaping up, falling down, and bounding, while others raised dust clouds, converged from all directions.
स वानरमहालोकः पूर्णसागरसंनिभः ।
निवेशमकरोत्तत्र सुग्रीवानुमते तदा ॥१३॥
13. sa vānaramahālokaḥ pūrṇasāgarasaṁnibhaḥ ,
niveśamakarottatra sugrīvānumate tadā.
13. saḥ vānaramahālokaḥ pūrṇasāgarasaṃnibhaḥ
niveśam akarot tatra sugrīvānumate tadā
13. That great multitude of monkeys, resembling a full ocean, then made their encampment there with the permission of Sugriva (Sugrīva).
ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः ।
तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते ॥१४॥
14. tatasteṣu harīndreṣu samāvṛtteṣu sarvaśaḥ ,
tithau praśaste nakṣatre muhūrte cābhipūjite.
14. tataḥ teṣu harīndreṣu samāvṛtteṣu sarvaśaḥ
tithau praśaste nakṣatre muhūrte ca abhipūjite
14. Then, when those chief monkeys (harīndra) had all assembled, on a lunar day (tithi), on an auspicious constellation (nakṣatra), and a highly revered moment (muhūrta)...
तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव ।
प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा ॥१५॥
15. tena vyūḍhena sainyena lokānudvartayanniva ,
prayayau rāghavaḥ śrīmānsugrīvasahitastadā.
15. tena vyūḍhena sainyena lokān udvartayan iva
prāyayau rāghavaḥ śrīmān sugrīvasahitaḥ tadā
15. Then, the glorious Rāghava, accompanied by Sugrīva, advanced with that arrayed army, as if he were overturning the worlds.
मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः ।
जघनं पालयामास सौमित्रिरकुतोभयः ॥१६॥
16. mukhamāsīttu sainyasya hanūmānmārutātmajaḥ ,
jaghanaṁ pālayāmāsa saumitrirakutobhayaḥ.
16. mukham āsīt tu sainyasya hanūmān mārutātmajaḥ
jaghanam pālayāmāsa saumitriḥ akutobhayaḥ
16. Indeed, Hanūmān, the son of the wind-god (mārutātmaja), was at the front of the army, while Saumitri (Lakṣmaṇa), who was fearless, protected the rear.
बद्धगोधाङ्गुलित्राणौ राघवौ तत्र रेजतुः ।
वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव ॥१७॥
17. baddhagodhāṅgulitrāṇau rāghavau tatra rejatuḥ ,
vṛtau harimahāmātraiścandrasūryau grahairiva.
17. baddhagodhāṅgulitrāṇau rāghavau tatra rejatuḥ
vṛtau harimahāmātraiḥ candrasūryau grahaiḥ iva
17. There, the two Rāghavas (Rāma and Lakṣmaṇa), wearing finger-guards made of iguana skin, shone brightly. They were surrounded by great monkey chiefs, just like the moon and the sun are encircled by planets.
प्रबभौ हरिसैन्यं तच्छालतालशिलायुधम् ।
सुमहच्छालिभवनं यथा सूर्योदयं प्रति ॥१८॥
18. prababhau harisainyaṁ tacchālatālaśilāyudham ,
sumahacchālibhavanaṁ yathā sūryodayaṁ prati.
18. prababhau harisainyam tat śālatālaśilāyudham
sumahat śālibhavanam yathā sūryodayam prati
18. That monkey army, whose weapons consisted of śāla trees, palm trees, and rocks, shone brilliantly, just like a vast field of ripe rice (śālibhavana) gleams at sunrise.
नलनीलाङ्गदक्राथमैन्दद्विविदपालिता ।
ययौ सुमहती सेना राघवस्यार्थसिद्धये ॥१९॥
19. nalanīlāṅgadakrāthamaindadvividapālitā ,
yayau sumahatī senā rāghavasyārthasiddhaye.
19. nalanīlāṅgadakrāthamaindadvividapālitā
yayau sumahatī senā rāghavasya arthasiddhaye
19. The mighty army, led by Nala, Nīla, Aṅgada, Krātha, Mainda, and Dvivida, proceeded to achieve Rāghava's (Rāma's) objective.
विधिवत्सुप्रशस्तेषु बहुमूलफलेषु च ।
प्रभूतमधुमांसेषु वारिमत्सु शिवेषु च ॥२०॥
20. vidhivatsupraśasteṣu bahumūlaphaleṣu ca ,
prabhūtamadhumāṁseṣu vārimatsu śiveṣu ca.
20. vidhivat supraśasteṣu bahumūlaphaleṣu ca
prabhūtamadhumāṃseṣu vārimatsu śiveṣu ca
20. In places that were properly very excellent, rich in roots and fruits, and abundant in honey and meat, as well as in propitious, watery locations.
निवसन्ती निराबाधा तथैव गिरिसानुषु ।
उपायाद्धरिसेना सा क्षारोदमथ सागरम् ॥२१॥
21. nivasantī nirābādhā tathaiva girisānuṣu ,
upāyāddharisenā sā kṣārodamatha sāgaram.
21. nivasantī nirābādhā tathā eva girisānuṣu
upāyāt hari-senā sā kṣārodam atha sāgaram
21. Camping unhindered, even on the mountain slopes, that monkey army (harisenā) then reached the salty ocean.
द्वितीयसागरनिभं तद्बलं बहुलध्वजम् ।
वेलावनं समासाद्य निवासमकरोत्तदा ॥२२॥
22. dvitīyasāgaranibhaṁ tadbalaṁ bahuladhvajam ,
velāvanaṁ samāsādya nivāsamakarottadā.
22. dvitīyasāgaranibham tat balam bahuladhvajam
velāvanam samāsādya nivāsam akarot tadā
22. That army, which was like a second ocean and had numerous banners, reached the coastal forest and then established its camp there.
ततो दाशरथिः श्रीमान्सुग्रीवं प्रत्यभाषत ।
मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः ॥२३॥
23. tato dāśarathiḥ śrīmānsugrīvaṁ pratyabhāṣata ,
madhye vānaramukhyānāṁ prāptakālamidaṁ vacaḥ.
23. tataḥ dāśarathiḥ śrīmān sugrīvaṃ prati abhāṣata
madhye vānarāmukhyānām prāptakālam idam vacaḥ
23. Then, the illustrious Rama, son of Daśaratha, spoke these timely words to Sugriva, amidst the chief of the monkeys.
उपायः को नु भवतां मतः सागरलङ्घने ।
इयं च महती सेना सागरश्चापि दुस्तरः ॥२४॥
24. upāyaḥ ko nu bhavatāṁ mataḥ sāgaralaṅghane ,
iyaṁ ca mahatī senā sāgaraścāpi dustaraḥ.
24. upāyaḥ kaḥ nu bhavatām mataḥ sāgaralaṅghane
iyam ca mahatī senā sāgaraḥ ca api dustaraḥ
24. What means, indeed, do you consider for crossing the ocean? For this army is vast, and the ocean is also formidable to cross.
तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः ।
समर्था लङ्घने सिन्धोर्न तु कृत्स्नस्य वानराः ॥२५॥
25. tatrānye vyāharanti sma vānarāḥ paṭumāninaḥ ,
samarthā laṅghane sindhorna tu kṛtsnasya vānarāḥ.
25. tatra anye vyāharanti sma vānarāḥ paṭumāninah
samarthāḥ laṅghane sindhoḥ na tu kṛtsnasya vānarāḥ
25. At that time, other monkeys, considering themselves skillful, spoke: "We are capable of crossing the ocean, but not all of the monkeys (the entire army)."
केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः ।
नेति रामश्च तान्सर्वान्सान्त्वयन्प्रत्यभाषत ॥२६॥
26. kecinnaubhirvyavasyanti kecicca vividhaiḥ plavaiḥ ,
neti rāmaśca tānsarvānsāntvayanpratyabhāṣata.
26. kecit naubhiḥ vyavasyanti kecit ca vividhaiḥ plavaiḥ
na iti rāmaḥ ca tān sarvān sāntvayan prati abhāṣata
26. Some proposed [crossing] by boats, and others by various rafts. Rama, comforting all of them, addressed them, saying, "That is not the way."
शतयोजनविस्तारं न शक्ताः सर्ववानराः ।
क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः ॥२७॥
27. śatayojanavistāraṁ na śaktāḥ sarvavānarāḥ ,
krāntuṁ toyanidhiṁ vīrā naiṣā vo naiṣṭhikī matiḥ.
27. śatayojanavistāram na śaktāḥ sarvavānarāḥ krāntum
toyanidhim vīrāḥ na eṣā vaḥ naiṣṭhikī matiḥ
27. Not all of you valiant monkeys are capable of crossing this ocean, which is a hundred yojanas in extent. This (current state of dejection) is not a final resolve (matiḥ) for you.
नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा ।
वणिजामुपघातं च कथमस्मद्विधश्चरेत् ॥२८॥
28. nāvo na santi senāyā bahvyastārayituṁ tathā ,
vaṇijāmupaghātaṁ ca kathamasmadvidhaścaret.
28. nāvaḥ na santi senāyāḥ bahvyaḥ tārayitum tathā
vaṇijām upaghātam ca katham asmadvidhaḥ caret
28. There are not many boats available in the army to ferry [us] across in such a manner. Furthermore, how can someone like us inflict harm upon merchants?
विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेषु वै परः ।
प्लवोडुपप्रतारश्च नैवात्र मम रोचते ॥२९॥
29. vistīrṇaṁ caiva naḥ sainyaṁ hanyācchidreṣu vai paraḥ ,
plavoḍupapratāraśca naivātra mama rocate.
29. vistīrṇam ca eva naḥ sainyam hanyāt chidreṣu vai
paraḥ plavoḍupapratāraḥ ca na eva atra mama rocate
29. Our army is indeed vast, and the enemy might strike it in its weak points. Furthermore, crossing by rafts and small boats certainly does not appeal to me in this situation.
अहं त्विमं जलनिधिं समारप्स्याम्युपायतः ।
प्रतिशेष्याम्युपवसन्दर्शयिष्यति मां ततः ॥३०॥
30. ahaṁ tvimaṁ jalanidhiṁ samārapsyāmyupāyataḥ ,
pratiśeṣyāmyupavasandarśayiṣyati māṁ tataḥ.
30. aham tu imam jalanidhim samārapsyāmi upāyataḥ
pratiśeṣyāmi upavasan darśayiṣyati mām tataḥ
30. But I will approach this ocean by appropriate means. I will lie down [on its shore], observing a fast (tapas), and then it will reveal a way to me.
न चेद्दर्शयिता मार्गं धक्ष्याम्येनमहं ततः ।
महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः ॥३१॥
31. na ceddarśayitā mārgaṁ dhakṣyāmyenamahaṁ tataḥ ,
mahāstrairapratihatairatyagnipavanojjvalaiḥ.
31. na cet darśayitā mārgam dhakṣyāmi enam aham tataḥ
| mahāstraiḥ apratihataiḥ atyagnipavanoujjvalaiḥ
31. If he does not show the way, then I will burn him with my great, irresistible missiles, which shine intensely like fire and wind.
इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः ।
प्रतिशिश्ये जलनिधिं विधिवत्कुशसंस्तरे ॥३२॥
32. ityuktvā sahasaumitrirupaspṛśyātha rāghavaḥ ,
pratiśiśye jalanidhiṁ vidhivatkuśasaṁstare.
32. iti uktvā saha saumitriḥ upaspṛśya atha rāghavaḥ
| pratiśiśye jalanidhim vidhivat kuśasaṃstare
32. Having spoken thus, Rama, accompanied by Lakshmana, then performed the purification rite (by touching water) and lay down facing the ocean, properly, on a bed of kuśa grass.
सागरस्तु ततः स्वप्ने दर्शयामास राघवम् ।
देवो नदनदीभर्ता श्रीमान्यादोगणैर्वृतः ॥३३॥
33. sāgarastu tataḥ svapne darśayāmāsa rāghavam ,
devo nadanadībhartā śrīmānyādogaṇairvṛtaḥ.
33. sāgaraḥ tu tataḥ svapne darśayāmāsa rāghavam
| devaḥ nadanadībhartā śrīmān yādogaṇaiḥ vṛtaḥ
33. But then the Ocean (god) appeared to Rama in a dream, a glorious deity, the lord of rivers and streams, surrounded by hosts of aquatic creatures (yādogaṇa).
कौसल्यामातरित्येवमाभाष्य मधुरं वचः ।
इदमित्याह रत्नानामाकरैः शतशो वृतः ॥३४॥
34. kausalyāmātarityevamābhāṣya madhuraṁ vacaḥ ,
idamityāha ratnānāmākaraiḥ śataśo vṛtaḥ.
34. kausalyāmātaram iti evam ābhāṣya madhuram vacaḥ
| idam iti āha ratnānām ākaraiḥ śataśaḥ vṛtaḥ
34. Having thus addressed him, whose mother is Kausalya (Rama), with sweet words, he then spoke this, himself surrounded by hundreds of jewel-mines.
ब्रूहि किं ते करोम्यत्र साहाय्यं पुरुषर्षभ ।
इक्ष्वाकुरस्मि ते ज्ञातिरिति रामस्तमब्रवीत् ॥३५॥
35. brūhi kiṁ te karomyatra sāhāyyaṁ puruṣarṣabha ,
ikṣvākurasmi te jñātiriti rāmastamabravīt.
35. brūhi kim te karomi atra sāhāyyam puruṣarṣabha
ikṣvākuḥ asmi te jñātiḥ iti rāmaḥ tam abravīt
35. “O best among men, tell me what help I can offer you here. I am Ikṣvāku, your kinsman,” Rāma said to him.
मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते ।
येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम् ॥३६॥
36. mārgamicchāmi sainyasya dattaṁ nadanadīpate ,
yena gatvā daśagrīvaṁ hanyāṁ paulastyapāṁsanam.
36. mārgam icchāmi sainyasya dattam nadanadīpate
yena gatvā daśagrīvam hanyām paulastyapāṃsanam
36. “O lord of rivers and streams, I desire a path to be given for my army, by which I can go and kill Daśagrīva, the disgrace of Pulastya's lineage.”
यद्येवं याचतो मार्गं न प्रदास्यति मे भवान् ।
शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः ॥३७॥
37. yadyevaṁ yācato mārgaṁ na pradāsyati me bhavān ,
śaraistvāṁ śoṣayiṣyāmi divyāstrapratimantritaiḥ.
37. yadi evam yācataḥ mārgam na pradāsyati me bhavān
śaraiḥ tvām śoṣayiṣyāmi divyāstrapratimantritaiḥ
37. “If you do not grant a path to me who requests it thus, then I will dry you up with arrows consecrated by divine missiles.”
इत्येवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः ।
उवाच व्यथितो वाक्यमिति बद्धाञ्जलिः स्थितः ॥३८॥
38. ityevaṁ bruvataḥ śrutvā rāmasya varuṇālayaḥ ,
uvāca vyathito vākyamiti baddhāñjaliḥ sthitaḥ.
38. iti evam bruvataḥ śrutvā rāmasya varuṇālayaḥ
uvāca vyathitaḥ vākyam iti baddhāñjaliḥ sthitaḥ
38. Having heard Rāma speaking thus, the Ocean (varuṇālaya), distressed and standing with clasped hands, spoke these words.
नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव ।
शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर ॥३९॥
39. necchāmi pratighātaṁ te nāsmi vighnakarastava ,
śṛṇu cedaṁ vaco rāma śrutvā kartavyamācara.
39. na icchāmi pratighātaṃ te na asmi vighnakaraḥ tava
śṛṇu ca idam vacaḥ rāma śrutvā kartavyam ācara
39. I do not wish to hinder you, nor am I your obstacle. Rama, listen to this instruction, and after hearing it, perform your duty.
यदि दास्यामि ते मार्गं सैन्यस्य व्रजतोऽऽज्ञया ।
अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषो बलात् ॥४०॥
40. yadi dāsyāmi te mārgaṁ sainyasya vrajato''jñayā ,
anye'pyājñāpayiṣyanti māmevaṁ dhanuṣo balāt.
40. yadi dāsyāmi te mārgam sainyasya vrajataḥ ājñayā
anye api ājñāpayiṣyanti mām evam dhanuṣaḥ balāt
40. If I grant a path to your marching army by my own permission, then others will also compel me in the same way by the might of their bows.
अस्ति त्वत्र नलो नाम वानरः शिल्पिसंमतः ।
त्वष्टुर्देवस्य तनयो बलवान्विश्वकर्मणः ॥४१॥
41. asti tvatra nalo nāma vānaraḥ śilpisaṁmataḥ ,
tvaṣṭurdevasya tanayo balavānviśvakarmaṇaḥ.
41. asti tu atra nalaḥ nāma vānaraḥ śilpisaṃmataḥ
tvaṣṭuḥ devasya tanayaḥ balavān viśvakarmaṇaḥ
41. But here there is a monkey named Nala, who is highly regarded by artisans. He is the powerful son of the divine Tvaṣṭā, also known as Viśvakarman.
स यत्काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि ।
सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति ॥४२॥
42. sa yatkāṣṭhaṁ tṛṇaṁ vāpi śilāṁ vā kṣepsyate mayi ,
sarvaṁ taddhārayiṣyāmi sa te seturbhaviṣyati.
42. sa yat kāṣṭham tṛṇam vā api śilām vā kṣepsyate mayi
sarvam tat dhārayiṣyāmi sa te setuḥ bhaviṣyati
42. Whatever wood, grass, or stone he throws into me, I will bear all of it. He will be your bridge.
इत्युक्त्वान्तर्हिते तस्मिन्रामो नलमुवाच ह ।
कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि मतो मम ॥४३॥
43. ityuktvāntarhite tasminrāmo nalamuvāca ha ,
kuru setuṁ samudre tvaṁ śakto hyasi mato mama.
43. ityuktva antarhite tasmin rāmaḥ nalam uvāca ha
kuru setum samudre tvam śaktaḥ hi asi mataḥ mama
43. Having spoken thus, when he (the ocean god) vanished, Rama addressed Nala: 'Construct a bridge in the ocean. You are certainly capable; this is my considered opinion.'
तेनोपायेन काकुत्स्थः सेतुबन्धमकारयत् ।
दशयोजनविस्तारमायतं शतयोजनम् ॥४४॥
44. tenopāyena kākutsthaḥ setubandhamakārayat ,
daśayojanavistāramāyataṁ śatayojanam.
44. tena upāyena kākutsthaḥ setubandham akārayat
daśayojanavistāram āyatam śatayojanam
44. By that method, Rama (kākutstha) had a bridge constructed, which was ten yojanas in width and a hundred yojanas in length.
नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि ।
रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः ॥४५॥
45. nalaseturiti khyāto yo'dyāpi prathito bhuvi ,
rāmasyājñāṁ puraskṛtya dhāryate girisaṁnibhaḥ.
45. nalasetuḥ iti khyātaḥ yaḥ adya api prathitaḥ bhuvi
rāmasya ājñām puraskṛtya dhāryate girisaṃnibhaḥ
45. That bridge, renowned as Nala's bridge and still famous on earth today, is sustained like a mountain, upholding Rama's command.
तत्रस्थं स तु धर्मात्मा समागच्छद्विभीषणः ।
भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह ॥४६॥
46. tatrasthaṁ sa tu dharmātmā samāgacchadvibhīṣaṇaḥ ,
bhrātā vai rākṣasendrasya caturbhiḥ sacivaiḥ saha.
46. tatrastham saḥ tu dharmātmā samāgacchat vibhīṣaṇaḥ
bhrātā vai rākṣasendrasya caturbhiḥ sacivaiḥ saha
46. And there, to him (Rama) who was stationed at that place, the righteous-souled (dharmātman) Vibhishana, who was indeed the brother of the lord of the Rākṣasas, arrived with four ministers.
प्रतिजग्राह रामस्तं स्वागतेन महामनाः ।
सुग्रीवस्य तु शङ्काभूत्प्रणिधिः स्यादिति स्म ह ॥४७॥
47. pratijagrāha rāmastaṁ svāgatena mahāmanāḥ ,
sugrīvasya tu śaṅkābhūtpraṇidhiḥ syāditi sma ha.
47. pratijagrāha rāmaḥ tam svāgatena mahāmanāḥ
sugrīvasya tu śaṅkā abhūt praṇidhiḥ syāt iti sma ha
47. The great-souled Rama (Rāma) welcomed him. However, Sugriva harbored a suspicion, thinking, "He might be a spy."
राघवस्तस्य चेष्टाभिः सम्यक्च चरितेङ्गितैः ।
यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत् ॥४८॥
48. rāghavastasya ceṣṭābhiḥ samyakca cariteṅgitaiḥ ,
yadā tattvena tuṣṭo'bhūttata enamapūjayat.
48. rāghavaḥ tasya ceṣṭābhiḥ samyak ca cariteṅgitaiḥ
yadā tattvena tuṣṭaḥ abhūt tataḥ enam apūjayat
48. When Rama (Rāghava) became truly satisfied by his (Vibhishana's) actions and well-expressed signs of character, he then honored him.
सर्वराक्षसराज्ये चाप्यभ्यषिञ्चद्विभीषणम् ।
चक्रे च मन्त्रानुचरं सुहृदं लक्ष्मणस्य च ॥४९॥
49. sarvarākṣasarājye cāpyabhyaṣiñcadvibhīṣaṇam ,
cakre ca mantrānucaraṁ suhṛdaṁ lakṣmaṇasya ca.
49. sarvarākṣasarājye ca api abhyṣiñcat vibhīṣaṇam
cakre ca mantrānuccaram suhṛdam lakṣmaṇasya ca
49. And he also consecrated Vibhishana to the entire kingdom of the Rākṣasas. Furthermore, he made him an advisor and a friend to Lakshmana.
विभीषणमते चैव सोऽत्यक्रामन्महार्णवम् ।
ससैन्यः सेतुना तेन मासेनैव नराधिप ॥५०॥
50. vibhīṣaṇamate caiva so'tyakrāmanmahārṇavam ,
sasainyaḥ setunā tena māsenaiva narādhipa.
50. vibhīṣaṇamate ca eva saḥ atyakrāmat mahārṇavam
sasainyaḥ setunā tena māsena eva narādhipa
50. And indeed, following Vibhishana's counsel, he (Rama), along with his army, crossed the great ocean by that bridge in just one month. O king (narādhipa)!
ततो गत्वा समासाद्य लङ्कोद्यानान्यनेकशः ।
भेदयामास कपिभिर्महान्ति च बहूनि च ॥५१॥
51. tato gatvā samāsādya laṅkodyānānyanekaśaḥ ,
bhedayāmāsa kapibhirmahānti ca bahūni ca.
51. tataḥ gatvā samāsādya laṅkodvānāni anekaśaḥ
bhedayāmāsa kapibhiḥ mahānti ca bahūni ca
51. Thereafter, having arrived at Lanka's numerous gardens, he caused the great and many of them to be devastated by the monkeys.
तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ ।
चारौ वानररूपेण तौ जग्राह विभीषणः ॥५२॥
52. tatrāstāṁ rāvaṇāmātyau rākṣasau śukasāraṇau ,
cārau vānararūpeṇa tau jagrāha vibhīṣaṇaḥ.
52. tatra āstām rāvaṇāmātyau rākṣasau śukāsāraṇau
cārau vānararūpeṇa tau jagrāha vibhīṣaṇaḥ
52. Ravana's two ministers, the Rākṣasas Shuka and Saraṇa, were there as spies. Vibhishaṇa caught those two, who were disguised in the form of monkeys.
प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ ।
दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत् ॥५३॥
53. pratipannau yadā rūpaṁ rākṣasaṁ tau niśācarau ,
darśayitvā tataḥ sainyaṁ rāmaḥ paścādavāsṛjat.
53. pratipannau yadā rūpam rākṣasam tau niśācarau
darśayitvā tataḥ sainyam rāmaḥ paścāt avāsṛjat
53. When those two night-wanderers (Rākṣasas) had regained their Rākṣasa form, Rama then showed them his army and afterwards released them.
निवेश्योपवने सैन्यं तच्छूरः प्राज्ञवानरम् ।
प्रेषयामास दौत्येन रावणस्य ततोऽङ्गदम् ॥५४॥
54. niveśyopavane sainyaṁ tacchūraḥ prājñavānaram ,
preṣayāmāsa dautyena rāvaṇasya tato'ṅgadam.
54. niveśya upavane sainyam tat śūraḥ prājñavānaram
preṣayāmāsa dautyena rāvaṇasya tataḥ aṅgadam
54. Having stationed that army in the garden, the brave (Rama) then dispatched Angada, the wise monkey, as an envoy to Ravana.