महाभारतः
mahābhārataḥ
-
book-14, chapter-32
ब्राह्मण उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ब्राह्मणस्य च संवादं जनकस्य च भामिनि ॥१॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ब्राह्मणस्य च संवादं जनकस्य च भामिनि ॥१॥
1. brāhmaṇa uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
brāhmaṇasya ca saṁvādaṁ janakasya ca bhāmini.
atrāpyudāharantīmamitihāsaṁ purātanam ,
brāhmaṇasya ca saṁvādaṁ janakasya ca bhāmini.
1.
brāhmaṇaḥ uvāca atra api udāharanti imam itihāsam
purātanam brāhmaṇasya ca saṃvādam janakasya ca bhāmini
purātanam brāhmaṇasya ca saṃvādam janakasya ca bhāmini
1.
brāhmaṇaḥ uvāca bhāmini,
atra api imam purātanam itihāsam udāharanti,
brāhmaṇasya ca janakasya ca saṃvādam
atra api imam purātanam itihāsam udāharanti,
brāhmaṇasya ca janakasya ca saṃvādam
1.
The brāhmaṇa said: 'In this regard, they also narrate this ancient historical account (itihāsa): the dialogue between a brāhmaṇa and Janaka, O noble lady.'
ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे ।
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् ॥२॥
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् ॥२॥
2. brāhmaṇaṁ janako rājā sannaṁ kasmiṁścidāgame ,
viṣaye me na vastavyamiti śiṣṭyarthamabravīt.
viṣaye me na vastavyamiti śiṣṭyarthamabravīt.
2.
brāhmaṇam janakaḥ rājā sannam kasmin cit āgame
viṣaye me na vastavyam iti śiṣṭyartham abravīt
viṣaye me na vastavyam iti śiṣṭyartham abravīt
2.
janakaḥ rājā sannam kasmin cit āgame brāhmaṇam
śiṣṭyartham me viṣaye na vastavyam iti abravīt
śiṣṭyartham me viṣaye na vastavyam iti abravīt
2.
King Janaka, for the purpose of instruction, said to a brahmin who was perplexed about a certain teaching: "One should not persist in this matter in my domain [of knowledge]."
इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् ।
आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः ॥३॥
आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः ॥३॥
3. ityuktaḥ pratyuvācātha brāhmaṇo rājasattamam ,
ācakṣva viṣayaṁ rājanyāvāṁstava vaśe sthitaḥ.
ācakṣva viṣayaṁ rājanyāvāṁstava vaśe sthitaḥ.
3.
iti uktaḥ prati uvāca atha brāhmaṇaḥ rājasattamam
ācakṣva viṣayam rājan āvām tava vaśe sthitaḥ
ācakṣva viṣayam rājan āvām tava vaśe sthitaḥ
3.
atha iti uktaḥ brāhmaṇaḥ rājasattamam prati uvāca
rājan ācakṣva viṣayam āvām tava vaśe sthitaḥ
rājan ācakṣva viṣayam āvām tava vaśe sthitaḥ
3.
Then, thus addressed, the brahmin replied to the best of kings: "O King, declare the subject in which we two are situated under your control."
सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो ।
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते ॥४॥
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते ॥४॥
4. so'nyasya viṣaye rājño vastumicchāmyahaṁ vibho ,
vacaste kartumicchāmi yathāśāstraṁ mahīpate.
vacaste kartumicchāmi yathāśāstraṁ mahīpate.
4.
saḥ anyasya viṣaye rājñaḥ vastum icchāmi aham
vibho vacaḥ te kartum icchāmi yathāśāstram mahīpate
vibho vacaḥ te kartum icchāmi yathāśāstram mahīpate
4.
vibho aham anyasya rājñaḥ viṣaye vastum icchāmi
mahīpate yathāśāstram te vacaḥ kartum icchāmi
mahīpate yathāśāstram te vacaḥ kartum icchāmi
4.
"I wish to dwell in the domain of another king, O Lord. I wish to carry out your command according to scripture, O King."
इत्युक्तः स तदा राजा ब्राह्मणेन यशस्विना ।
मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत ॥५॥
मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत ॥५॥
5. ityuktaḥ sa tadā rājā brāhmaṇena yaśasvinā ,
muhuruṣṇaṁ ca niḥśvasya na sa taṁ pratyabhāṣata.
muhuruṣṇaṁ ca niḥśvasya na sa taṁ pratyabhāṣata.
5.
iti uktaḥ saḥ tadā rājā brāhmaṇena yaśasvinā
muhuḥ uṣṇam ca niḥśvasya na saḥ tam prati abhāṣata
muhuḥ uṣṇam ca niḥśvasya na saḥ tam prati abhāṣata
5.
tadā brāhmaṇena yaśasvinā iti uktaḥ saḥ rājā
muhuḥ uṣṇam ca niḥśvasya saḥ tam na prati abhāṣata
muhuḥ uṣṇam ca niḥśvasya saḥ tam na prati abhāṣata
5.
Thus addressed then by the glorious brahmin, that king, having sighed hotly again and again, did not reply to him.
तमासीनं ध्यायमानं राजानममितौजसम् ।
कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः ॥६॥
कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः ॥६॥
6. tamāsīnaṁ dhyāyamānaṁ rājānamamitaujasam ,
kaśmalaṁ sahasāgacchadbhānumantamiva grahaḥ.
kaśmalaṁ sahasāgacchadbhānumantamiva grahaḥ.
6.
tam āsīnam dhyāyamānam rājānam amitaujasam
kaśmalam sahasā agacchat bhānumantam iva grahaḥ
kaśmalam sahasā agacchat bhānumantam iva grahaḥ
6.
sahasā kaśmalam tam amitaujasam rājānam āsīnam
dhyāyamānam agacchat grahaḥ iva bhānumantam
dhyāyamānam agacchat grahaḥ iva bhānumantam
6.
Suddenly, confusion (kaśmalam) afflicted that king of immense radiance, who was seated and absorbed in meditation (dhyāna), just as a planetary seizure (graha) afflicts the sun.
समाश्वास्य ततो राजा व्यपेते कश्मले तदा ।
ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् ॥७॥
ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् ॥७॥
7. samāśvāsya tato rājā vyapete kaśmale tadā ,
tato muhūrtādiva taṁ brāhmaṇaṁ vākyamabravīt.
tato muhūrtādiva taṁ brāhmaṇaṁ vākyamabravīt.
7.
samāśvāsya tataḥ rājā vyapete kaśmale tadā
tataḥ muhūrtāt iva tam brāhmaṇam vākyam abravīt
tataḥ muhūrtāt iva tam brāhmaṇam vākyam abravīt
7.
samāśvāsya tam tadā kaśmale vyapete tataḥ rājā
tataḥ muhūrtāt iva brāhmaṇam vākyam abravīt
tataḥ muhūrtāt iva brāhmaṇam vākyam abravīt
7.
After reassuring him, when that confusion (kaśmalam) had then vanished, the king, a moment later, spoke these words to the brahmin.
पितृपैतामहे राज्ये वश्ये जनपदे सति ।
विषयं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम् ॥८॥
विषयं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम् ॥८॥
8. pitṛpaitāmahe rājye vaśye janapade sati ,
viṣayaṁ nādhigacchāmi vicinvanpṛthivīmimām.
viṣayaṁ nādhigacchāmi vicinvanpṛthivīmimām.
8.
pitṛpaitāmahe rājye vaśye janapade sati
viṣayam na adhigacchāmi vicinvan pṛthivīm imām
viṣayam na adhigacchāmi vicinvan pṛthivīm imām
8.
pitṛpaitāmahe rājye vaśye janapade sati imām
pṛthivīm vicinvan viṣayam na adhigacchāmi
pṛthivīm vicinvan viṣayam na adhigacchāmi
8.
Even though my paternal and ancestral kingdom (rājya) exists, with its obedient populace (janapada), I find no purpose (viṣayam) while searching throughout this earth.
नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया ।
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया ॥९॥
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया ॥९॥
9. nādhyagacchaṁ yadā pṛthvyāṁ mithilā mārgitā mayā ,
nādhyagacchaṁ yadā tasyāṁ svaprajā mārgitā mayā.
nādhyagacchaṁ yadā tasyāṁ svaprajā mārgitā mayā.
9.
na adhigaccham yadā pṛthvyām mithilā mārgitā mayā
na adhigaccham yadā tasyām svaprajā mārgitā mayā
na adhigaccham yadā tasyām svaprajā mārgitā mayā
9.
yadā mayā pṛthvyām mithilā mārgitā na adhigaccham
yadā mayā tasyām svaprajā mārgitā na adhigaccham
yadā mayā tasyām svaprajā mārgitā na adhigaccham
9.
When I could not find Mithila on the earth, even though I searched for it, and when I could not find my own subjects (praja) within Mithila, even though I searched for them.
नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत् ।
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता ॥१०॥
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता ॥१०॥
10. nādhyagacchaṁ yadā tāsu tadā me kaśmalo'bhavat ,
tato me kaśmalasyānte matiḥ punarupasthitā.
tato me kaśmalasyānte matiḥ punarupasthitā.
10.
na adhyagaccham yadā tāsu tadā me kaśmalaḥ abhavat
tataḥ me kaśmalasya ante matiḥ punaḥ upasthitā
tataḥ me kaśmalasya ante matiḥ punaḥ upasthitā
10.
yadā tāsu na adhyagaccham tadā me kaśmalaḥ abhavat.
tataḥ me kaśmalasya ante matiḥ punaḥ upasthitā
tataḥ me kaśmalasya ante matiḥ punaḥ upasthitā
10.
When I did not find satisfaction in those (things), then bewilderment arose in me. Then, at the end of my bewilderment, understanding (mati) again presented itself.
तया न विषयं मन्ये सर्वो वा विषयो मम ।
आत्मापि चायं न मम सर्वा वा पृथिवी मम ।
उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते ॥११॥
आत्मापि चायं न मम सर्वा वा पृथिवी मम ।
उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते ॥११॥
11. tayā na viṣayaṁ manye sarvo vā viṣayo mama ,
ātmāpi cāyaṁ na mama sarvā vā pṛthivī mama ,
uṣyatāṁ yāvadutsāho bhujyatāṁ yāvadiṣyate.
ātmāpi cāyaṁ na mama sarvā vā pṛthivī mama ,
uṣyatāṁ yāvadutsāho bhujyatāṁ yāvadiṣyate.
11.
tayā na viṣayam manye sarvaḥ vā
viṣayaḥ mama ātmā api ca ayam na mama
sarvā vā pṛthivī mama uṣyatām
yāvat utsāhaḥ bhujyatām yāvat iṣyate
viṣayaḥ mama ātmā api ca ayam na mama
sarvā vā pṛthivī mama uṣyatām
yāvat utsāhaḥ bhujyatām yāvat iṣyate
11.
tayā viṣayam na manye,
vā sarvaḥ viṣayaḥ mama.
ca ayam ātmā api na mama,
vā sarvā pṛthivī mama.
yāvat utsāhaḥ uṣyatām,
yāvat iṣyate bhujyatām
vā sarvaḥ viṣayaḥ mama.
ca ayam ātmā api na mama,
vā sarvā pṛthivī mama.
yāvat utsāhaḥ uṣyatām,
yāvat iṣyate bhujyatām
11.
Through that (understanding), I do not consider anything as a mere object (viṣaya); or rather, every object (viṣaya) belongs to me. Even this true self (ātman) is not mine, or perhaps, the entire earth is mine. Let one dwell (here) as long as there is enthusiasm, and let things be enjoyed as long as they are desired.
पितृपैतामहे राज्ये वश्ये जनपदे सति ।
ब्रूहि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया ॥१२॥
ब्रूहि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया ॥१२॥
12. pitṛpaitāmahe rājye vaśye janapade sati ,
brūhi kāṁ buddhimāsthāya mamatvaṁ varjitaṁ tvayā.
brūhi kāṁ buddhimāsthāya mamatvaṁ varjitaṁ tvayā.
12.
pitṛpaitāmahe rājye vaśye janapade sati brūhi
kām buddhim āsthāya mamatvam varjitam tvayā
kām buddhim āsthāya mamatvam varjitam tvayā
12.
pitṛpaitāmahe rājye vaśye janapade sati tvayā
kām buddhim āsthāya mamatvam varjitam brūhi
kām buddhim āsthāya mamatvam varjitam brūhi
12.
With an ancestral kingdom, and the populace under your control, tell me, by adopting what kind of understanding (buddhi) have you renounced possessiveness?
कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस्तव ।
नावैषि विषयं येन सर्वो वा विषयस्तव ॥१३॥
नावैषि विषयं येन सर्वो वा विषयस्तव ॥१३॥
13. kāṁ vā buddhiṁ viniścitya sarvo vai viṣayastava ,
nāvaiṣi viṣayaṁ yena sarvo vā viṣayastava.
nāvaiṣi viṣayaṁ yena sarvo vā viṣayastava.
13.
kām vā buddhim viniścitya sarvaḥ vai viṣayaḥ tava
na avaiṣi viṣayam yena sarvaḥ vā viṣayaḥ tava
na avaiṣi viṣayam yena sarvaḥ vā viṣayaḥ tava
13.
kām vā buddhim viniścitya sarvaḥ vai viṣayaḥ tava? yena viṣayam na avaiṣi,
vā sarvaḥ viṣayaḥ tava?
vā sarvaḥ viṣayaḥ tava?
13.
By having ascertained what understanding (buddhi), is it that every object (viṣaya) truly belongs to you? Or is it that through it, you do not perceive (anything as a separate) object (viṣaya), and yet every object (viṣaya) is indeed yours?
जनक उवाच ।
अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु ।
नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत् ॥१४॥
अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु ।
नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत् ॥१४॥
14. janaka uvāca ,
antavanta ihārambhā viditāḥ sarvakarmasu ,
nādhyagacchamahaṁ yasmānmamedamiti yadbhavet.
antavanta ihārambhā viditāḥ sarvakarmasu ,
nādhyagacchamahaṁ yasmānmamedamiti yadbhavet.
14.
janaka uvāca | antavantaḥ iha ārambhāḥ viditāḥ sarvakarmasu
| na adhyagaccham aham yasmāt mama idam iti yat bhavet
| na adhyagaccham aham yasmāt mama idam iti yat bhavet
14.
janaka uvāca iha sarvakarmasu ārambhāḥ antavantaḥ viditāḥ yasmāt aham idam mama iti yat bhavet,
na adhyagaccham
na adhyagaccham
14.
Janaka said: "All undertakings in this world are known to be finite in all actions. Therefore, I have never found anything that I could claim as 'This is mine'."
कस्येदमिति कस्य स्वमिति वेदवचस्तथा ।
नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत् ॥१५॥
नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत् ॥१५॥
15. kasyedamiti kasya svamiti vedavacastathā ,
nādhyagacchamahaṁ buddhyā mamedamiti yadbhavet.
nādhyagacchamahaṁ buddhyā mamedamiti yadbhavet.
15.
kasya idam iti kasya svam iti vedavacas tathā | na
adhyagaccham aham buddhyā mama idam iti yat bhavet
adhyagaccham aham buddhyā mama idam iti yat bhavet
15.
tathā vedavacas kasya idam iti,
kasya svam iti aham buddhyā mama idam iti yat bhavet,
na adhyagaccham
kasya svam iti aham buddhyā mama idam iti yat bhavet,
na adhyagaccham
15.
Thus, considering the Vedic statements 'Whose is this?' and 'Whose is one's own property?', I have not understood with my intellect what could truly be 'mine'.
एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया ।
शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम ॥१६॥
शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम ॥१६॥
16. etāṁ buddhiṁ viniścitya mamatvaṁ varjitaṁ mayā ,
śṛṇu buddhiṁ tu yāṁ jñātvā sarvatra viṣayo mama.
śṛṇu buddhiṁ tu yāṁ jñātvā sarvatra viṣayo mama.
16.
etām buddhim viniścitya mamatvam varjitam mayā |
śṛṇu buddhim tu yām jñātvā sarvatra viṣayaḥ mama
śṛṇu buddhim tu yām jñātvā sarvatra viṣayaḥ mama
16.
mayā etām buddhim viniścitya mamatvam varjitam tu yām buddhim jñātvā sarvatra mama viṣayaḥ (bhavati),
(tām buddhim) śṛṇu
(tām buddhim) śṛṇu
16.
Having firmly ascertained this understanding, all possessiveness (mamatva) has been abandoned by me. Now, listen to the wisdom by which, once known, everything becomes my domain.
नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि ।
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा ॥१७॥
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा ॥१७॥
17. nāhamātmārthamicchāmi gandhānghrāṇagatānapi ,
tasmānme nirjitā bhūmirvaśe tiṣṭhati nityadā.
tasmānme nirjitā bhūmirvaśe tiṣṭhati nityadā.
17.
na aham ātma-artham icchāmi gandhān ghrāṇa-gatān
api | tasmāt me nirjitā bhūmiḥ vaśe tiṣṭhati nityadā
api | tasmāt me nirjitā bhūmiḥ vaśe tiṣṭhati nityadā
17.
aham ātma-artham gandhān ghrāṇa-gatān api na icchāmi
tasmāt me nirjitā bhūmiḥ nityadā vaśe tiṣṭhati
tasmāt me nirjitā bhūmiḥ nityadā vaśe tiṣṭhati
17.
I do not desire even fragrances that have reached my nose for my own self (ātman). Therefore, the entire earth has been conquered by me and remains under my control always.
नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः ।
आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा ॥१८॥
आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा ॥१८॥
18. nāhamātmārthamicchāmi rasānāsye'pi vartataḥ ,
āpo me nirjitāstasmādvaśe tiṣṭhanti nityadā.
āpo me nirjitāstasmādvaśe tiṣṭhanti nityadā.
18.
na aham ātma-artham icchāmi rasān āsye api vartataḥ
| āpaḥ me nirjitāḥ tasmāt vaśe tiṣṭhanti nityadā
| āpaḥ me nirjitāḥ tasmāt vaśe tiṣṭhanti nityadā
18.
aham ātma-artham āsye api vartataḥ rasān na icchāmi.
tasmāt me āpaḥ nirjitāḥ nityadā vaśe tiṣṭhanti.
tasmāt me āpaḥ nirjitāḥ nityadā vaśe tiṣṭhanti.
18.
I do not desire flavors, even those present in the mouth, for my own (ātman) sake. Therefore, the element of water (āpaḥ) has been subdued by me and perpetually remains under my control.
नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा ।
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा ॥१९॥
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा ॥१९॥
19. nāhamātmārthamicchāmi rūpaṁ jyotiśca cakṣuṣā ,
tasmānme nirjitaṁ jyotirvaśe tiṣṭhati nityadā.
tasmānme nirjitaṁ jyotirvaśe tiṣṭhati nityadā.
19.
na aham ātma-artham icchāmi rūpam jyotiḥ ca cakṣuṣā
| tasmāt me nirjitam jyotiḥ vaśe tiṣṭhati nityadā
| tasmāt me nirjitam jyotiḥ vaśe tiṣṭhati nityadā
19.
aham ātma-artham cakṣuṣā rūpam ca jyotiḥ ca na icchāmi.
tasmāt me jyotiḥ nirjitam nityadā vaśe tiṣṭhati.
tasmāt me jyotiḥ nirjitam nityadā vaśe tiṣṭhati.
19.
I do not desire forms and light, perceived by the eye, for my own (ātman) sake. Therefore, the element of fire/light (jyotis) is conquered by me and perpetually remains under my control.
नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये ।
तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा ॥२०॥
तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा ॥२०॥
20. nāhamātmārthamicchāmi sparśāṁstvaci gatāśca ye ,
tasmānme nirjito vāyurvaśe tiṣṭhati nityadā.
tasmānme nirjito vāyurvaśe tiṣṭhati nityadā.
20.
na aham ātma-artham icchāmi sparśān tvaci gatāḥ ca
ye | tasmāt me nirjitaḥ vāyuḥ vaśe tiṣṭhati nityadā
ye | tasmāt me nirjitaḥ vāyuḥ vaśe tiṣṭhati nityadā
20.
aham ātma-artham ye ca tvaci gatāḥ sparśān na icchāmi.
tasmāt me vāyuḥ nirjitaḥ nityadā vaśe tiṣṭhati.
tasmāt me vāyuḥ nirjitaḥ nityadā vaśe tiṣṭhati.
20.
I do not desire for my own (ātman) sake touches which are present in the skin. Therefore, the element of air (vāyu) is conquered by me and perpetually remains under my control.
नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि ।
तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा ॥२१॥
तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा ॥२१॥
21. nāhamātmārthamicchāmi śabdāñśrotragatānapi ,
tasmānme nirjitāḥ śabdā vaśe tiṣṭhanti nityadā.
tasmānme nirjitāḥ śabdā vaśe tiṣṭhanti nityadā.
21.
na aham ātma-artham icchāmi śabdān śrotra-gatān api
| tasmāt me nirjitāḥ śabdāḥ vaśe tiṣṭhanti nityadā
| tasmāt me nirjitāḥ śabdāḥ vaśe tiṣṭhanti nityadā
21.
aham ātma-artham śrotra-gatān api śabdān na icchāmi.
tasmāt me śabdāḥ nirjitāḥ nityadā vaśe tiṣṭhanti.
tasmāt me śabdāḥ nirjitāḥ nityadā vaśe tiṣṭhanti.
21.
I do not desire for my own (ātman) sake sounds, even those received by the ear. Therefore, the element of ether/space (śabda) is conquered by me and perpetually remains under my control.
नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे ।
मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा ॥२२॥
मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा ॥२२॥
22. nāhamātmārthamicchāmi mano nityaṁ manontare ,
mano me nirjitaṁ tasmādvaśe tiṣṭhati nityadā.
mano me nirjitaṁ tasmādvaśe tiṣṭhati nityadā.
22.
na aham ātma-artham icchāmi manaḥ nityam manaḥ antare
manaḥ me nirjitam tasmāt vaśe tiṣṭhati nityadā
manaḥ me nirjitam tasmāt vaśe tiṣṭhati nityadā
22.
aham ātma-artham na icchāmi.
manaḥ nityam manaḥ antare (vartate).
me manaḥ nirjitam.
tasmāt (tat) nityadā vaśe tiṣṭhati.
manaḥ nityam manaḥ antare (vartate).
me manaḥ nirjitam.
tasmāt (tat) nityadā vaśe tiṣṭhati.
22.
I do not desire anything for my own personal (ātman) benefit. The mind is constantly moving from one object to another. However, my mind has been completely conquered; therefore, it always remains under my control.
देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह ।
इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै ॥२३॥
इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै ॥२३॥
23. devebhyaśca pitṛbhyaśca bhūtebhyo'tithibhiḥ saha ,
ityarthaṁ sarva eveme samārambhā bhavanti vai.
ityarthaṁ sarva eveme samārambhā bhavanti vai.
23.
devebhyaḥ ca pitṛbhyaḥ ca bhūtebhyaḥ atithibhiḥ saha
iti artham sarve eva ime samārambhāḥ bhavanti vai
iti artham sarve eva ime samārambhāḥ bhavanti vai
23.
ime sarve eva samārambhāḥ devebhyaḥ ca pitṛbhyaḥ ca bhūtebhyaḥ atithibhiḥ saha iti artham vai bhavanti.
23.
All these undertakings (sāmarambhāḥ) are indeed for the sake of the gods, the ancestors, (all) beings, and together with the guests.
ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत् ।
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् ॥२४॥
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् ॥२४॥
24. tataḥ prahasya janakaṁ brāhmaṇaḥ punarabravīt ,
tvajjijñāsārthamadyeha viddhi māṁ dharmamāgatam.
tvajjijñāsārthamadyeha viddhi māṁ dharmamāgatam.
24.
tataḥ prahasya janakam brāhmaṇaḥ punaḥ abravīt
tvat-jijñāsā-artham adya iha viddhi mām dharmam āgatam
tvat-jijñāsā-artham adya iha viddhi mām dharmam āgatam
24.
tataḥ brāhmaṇaḥ prahasya punaḥ janakam abravīt: "adya iha tvat-jijñāsā-artham āgatam mām dharmam viddhi.
"
"
24.
Then, laughing, the Brahmin spoke again to Janaka: "Know me, who has come here today for the purpose of your inquiry, to be the very principle of natural law (dharma)."
त्वमस्य ब्रह्मनाभस्य बुद्ध्यारस्यानिवर्तिनः ।
सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः ॥२५॥
सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः ॥२५॥
25. tvamasya brahmanābhasya buddhyārasyānivartinaḥ ,
sattvaneminiruddhasya cakrasyaikaḥ pravartakaḥ.
sattvaneminiruddhasya cakrasyaikaḥ pravartakaḥ.
25.
tvam asya brahma-nābhasya buddhi-arāsya anivartinaḥ
sattva-nemi-niruddhasya cakrasya ekaḥ pravartakaḥ
sattva-nemi-niruddhasya cakrasya ekaḥ pravartakaḥ
25.
tvam asya brahma-nābhasya buddhi-arāsya sattva-nemi-niruddhasya anivartinaḥ cakrasya ekaḥ pravartakaḥ (asi).
25.
You are the sole impeller of this unceasing wheel, whose hub is the ultimate reality (brahman), whose spokes are wisdom, and whose rim is restrained by the principle of goodness (sattva).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32 (current chapter)
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47