Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-40

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः ।
व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः ॥१॥
1. vaiśaṁpāyana uvāca ,
tato niśāyāṁ prāptāyāṁ kṛtasāyāhnikakriyāḥ ,
vyāsamabhyagamansarve ye tatrāsansamāgatāḥ.
धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा ।
शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत् ॥२॥
2. dhṛtarāṣṭrastu dharmātmā pāṇḍavaiḥ sahitastadā ,
śucirekamanāḥ sārdhamṛṣibhistairupāviśat.
गान्धार्या सह नार्यस्तु सहिताः समुपाविशन् ।
पौरजानपदश्चापि जनः सर्वो यथावयः ॥३॥
3. gāndhāryā saha nāryastu sahitāḥ samupāviśan ,
paurajānapadaścāpi janaḥ sarvo yathāvayaḥ.
ततो व्यासो महातेजाः पुण्यं भागीरथीजलम् ।
अवगाह्याजुहावाथ सर्वाँल्लोकान्महामुनिः ॥४॥
4. tato vyāso mahātejāḥ puṇyaṁ bhāgīrathījalam ,
avagāhyājuhāvātha sarvāँllokānmahāmuniḥ.
पाण्डवानां च ये योधाः कौरवाणां च सर्वशः ।
राजानश्च महाभागा नानादेशनिवासिनः ॥५॥
5. pāṇḍavānāṁ ca ye yodhāḥ kauravāṇāṁ ca sarvaśaḥ ,
rājānaśca mahābhāgā nānādeśanivāsinaḥ.
ततः सुतुमुलः शब्दो जलान्तर्जनमेजय ।
प्रादुरासीद्यथा पूर्वं कुरुपाण्डवसेनयोः ॥६॥
6. tataḥ sutumulaḥ śabdo jalāntarjanamejaya ,
prādurāsīdyathā pūrvaṁ kurupāṇḍavasenayoḥ.
ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः ।
ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः ॥७॥
7. tataste pārthivāḥ sarve bhīṣmadroṇapurogamāḥ ,
sasainyāḥ salilāttasmātsamuttasthuḥ sahasraśaḥ.
विराटद्रुपदौ चोभौ सपुत्रौ सहसैनिकौ ।
द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः ॥८॥
8. virāṭadrupadau cobhau saputrau sahasainikau ,
draupadeyāśca saubhadro rākṣasaśca ghaṭotkacaḥ.
कर्णदुर्योधनौ चोभौ शकुनिश्च महारथः ।
दुःशासनादयश्चैव धार्तराष्ट्रा महारथाः ॥९॥
9. karṇaduryodhanau cobhau śakuniśca mahārathaḥ ,
duḥśāsanādayaścaiva dhārtarāṣṭrā mahārathāḥ.
जारासंधिर्भगदत्तो जलसंधश्च पार्थिवः ।
भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः ॥१०॥
10. jārāsaṁdhirbhagadatto jalasaṁdhaśca pārthivaḥ ,
bhūriśravāḥ śalaḥ śalyo vṛṣasenaśca sānujaḥ.
लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्य चात्मजाः ।
शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः ॥११॥
11. lakṣmaṇo rājaputraśca dhṛṣṭadyumnasya cātmajāḥ ,
śikhaṇḍiputrāḥ sarve ca dhṛṣṭaketuśca sānujaḥ.
अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः ।
बाह्लीकः सोमदत्तश्च चेकितानश्च पार्थिवः ॥१२॥
12. acalo vṛṣakaścaiva rākṣasaścāpyalāyudhaḥ ,
bāhlīkaḥ somadattaśca cekitānaśca pārthivaḥ.
एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः ।
सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः ॥१३॥
13. ete cānye ca bahavo bahutvādye na kīrtitāḥ ,
sarve bhāsuradehāste samuttasthurjalāttataḥ.
यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम् ।
तेन तेन व्यदृश्यन्त समुपेता नराधिपाः ॥१४॥
14. yasya vīrasya yo veṣo yo dhvajo yacca vāhanam ,
tena tena vyadṛśyanta samupetā narādhipāḥ.
दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः ।
निर्वैरा निरहंकारा विगतक्रोधमन्यवः ॥१५॥
15. divyāmbaradharāḥ sarve sarve bhrājiṣṇukuṇḍalāḥ ,
nirvairā nirahaṁkārā vigatakrodhamanyavaḥ.
गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः ।
दिव्यमाल्याम्बरधरा वृताश्चाप्सरसां गणैः ॥१६॥
16. gandharvairupagīyantaḥ stūyamānāśca bandibhiḥ ,
divyamālyāmbaradharā vṛtāścāpsarasāṁ gaṇaiḥ.
धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप ।
मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात् ॥१७॥
17. dhṛtarāṣṭrasya ca tadā divyaṁ cakṣurnarādhipa ,
muniḥ satyavatīputraḥ prītaḥ prādāttapobalāt.
दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी ।
ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि रणे हताः ॥१८॥
18. divyajñānabalopetā gāndhārī ca yaśasvinī ,
dadarśa putrāṁstānsarvānye cānye'pi raṇe hatāḥ.
तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षणम् ।
विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः ॥१९॥
19. tadadbhutamacintyaṁ ca sumahadromaharṣaṇam ,
vismitaḥ sa janaḥ sarvo dadarśānimiṣekṣaṇaḥ.
तदुत्सवमदोदग्रं हृष्टनारीनराकुलम् ।
ददृशे बलमायान्तं चित्रं पटगतं यथा ॥२०॥
20. tadutsavamadodagraṁ hṛṣṭanārīnarākulam ,
dadṛśe balamāyāntaṁ citraṁ paṭagataṁ yathā.
धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा ।
मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः ॥२१॥
21. dhṛtarāṣṭrastu tānsarvānpaśyandivyena cakṣuṣā ,
mumude bharataśreṣṭha prasādāttasya vai muneḥ.