महाभारतः
mahābhārataḥ
-
book-11, chapter-20
गान्धार्युवाच ।
अध्यर्धगुणमाहुर्यं बले शौर्ये च माधव ।
पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम् ॥१॥
अध्यर्धगुणमाहुर्यं बले शौर्ये च माधव ।
पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम् ॥१॥
1. gāndhāryuvāca ,
adhyardhaguṇamāhuryaṁ bale śaurye ca mādhava ,
pitrā tvayā ca dāśārha dṛptaṁ siṁhamivotkaṭam.
adhyardhaguṇamāhuryaṁ bale śaurye ca mādhava ,
pitrā tvayā ca dāśārha dṛptaṁ siṁhamivotkaṭam.
1.
gāndhārī uvāca adhyardhaguṇam āhuḥ yam bale śaurye ca
mādhava pitrā tvayā ca dāśārha dṛptam siṃham iva utkaṭam
mādhava pitrā tvayā ca dāśārha dṛptam siṃham iva utkaṭam
1.
gāndhārī uvāca he mādhava he dāśārha yam adhyardhaguṇam bale
ca śaurye āhuḥ pitrā tvayā ca dṛptam utkaṭam siṃham iva
ca śaurye āhuḥ pitrā tvayā ca dṛptam utkaṭam siṃham iva
1.
Gandhari said: 'O Madhava, O Dasharha, they say that he was one and a half times superior in strength and valor. He was fierce and formidable like a proud lion, through his father and through you.'
यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम् ।
स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः ॥२॥
स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः ॥२॥
2. yo bibheda camūmeko mama putrasya durbhidām ,
sa bhūtvā mṛtyuranyeṣāṁ svayaṁ mṛtyuvaśaṁ gataḥ.
sa bhūtvā mṛtyuranyeṣāṁ svayaṁ mṛtyuvaśaṁ gataḥ.
2.
yaḥ bibheda camūm ekaḥ mama putrasya durbhidām
saḥ bhūtvā mṛtyuḥ anyeṣām svayam mṛtyuvaśam gataḥ
saḥ bhūtvā mṛtyuḥ anyeṣām svayam mṛtyuvaśam gataḥ
2.
yaḥ ekaḥ mama putrasya durbhidām camūm bibheda
saḥ anyeṣām mṛtyuḥ bhūtvā svayam mṛtyuvaśam gataḥ
saḥ anyeṣām mṛtyuḥ bhūtvā svayam mṛtyuvaśam gataḥ
2.
He who single-handedly pierced my son's impregnable army, himself, having become the death of others, has now fallen under the sway of death.
तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः ।
अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति ॥३॥
अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति ॥३॥
3. tasyopalakṣaye kṛṣṇa kārṣṇeramitatejasaḥ ,
abhimanyorhatasyāpi prabhā naivopaśāmyati.
abhimanyorhatasyāpi prabhā naivopaśāmyati.
3.
tasya upalakṣaye kṛṣṇa kārṣṇeḥ amitatejasaḥ
abhimanyoḥ hatasya api prabhā na eva upaśāmyati
abhimanyoḥ hatasya api prabhā na eva upaśāmyati
3.
he kṛṣṇa tasya kārṣṇeḥ amitatejasaḥ abhimanyoḥ
hatasya api prabhā na eva upaśāmyati aham upalakṣaye
hatasya api prabhā na eva upaśāmyati aham upalakṣaye
3.
O Krishna, I observe that the splendor of that Abhimanyu, the son of Kṛṣṇa (kārṣṇi) of immeasurable brilliance, does not diminish, even though he is slain.
एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः ।
आर्ता बाला पतिं वीरं शोच्या शोचत्यनिन्दिता ॥४॥
आर्ता बाला पतिं वीरं शोच्या शोचत्यनिन्दिता ॥४॥
4. eṣā virāṭaduhitā snuṣā gāṇḍīvadhanvanaḥ ,
ārtā bālā patiṁ vīraṁ śocyā śocatyaninditā.
ārtā bālā patiṁ vīraṁ śocyā śocatyaninditā.
4.
eṣā virāṭaduhitā snuṣā gāṇḍīvadhanvanaḥ
ārtā bālā patim vīram śocyā śocati aninditā
ārtā bālā patim vīram śocyā śocati aninditā
4.
eṣā virāṭaduhitā gāṇḍīvadhanvanaḥ snuṣā
aninditā bālā ārtā śocyā vīram patim śocati
aninditā bālā ārtā śocyā vīram patim śocati
4.
This blameless young woman, the daughter of Virāṭa and daughter-in-law of Arjuna, the wielder of Gāṇḍīva, is distressed and pitiable as she laments her heroic husband.
तमेषा हि समासाद्य भार्या भर्तारमन्तिके ।
विराटदुहिता कृष्ण पाणिना परिमार्जति ॥५॥
विराटदुहिता कृष्ण पाणिना परिमार्जति ॥५॥
5. tameṣā hi samāsādya bhāryā bhartāramantike ,
virāṭaduhitā kṛṣṇa pāṇinā parimārjati.
virāṭaduhitā kṛṣṇa pāṇinā parimārjati.
5.
tam eṣā hi samāsādya bhāryā bhartāram antike
virāṭaduhitā kṛṣṇa pāṇinā parimārjati
virāṭaduhitā kṛṣṇa pāṇinā parimārjati
5.
kṛṣṇa eṣā virāṭaduhitā bhāryā hi antike
tam bhartāram samāsādya pāṇinā parimārjati
tam bhartāram samāsādya pāṇinā parimārjati
5.
O Kṛṣṇa, this daughter of Virāṭa, his wife, having indeed approached her husband lying close by, gently strokes him with her hand.
तस्य वक्त्रमुपाघ्राय सौभद्रस्य यशस्विनी ।
विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम् ॥६॥
विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम् ॥६॥
6. tasya vaktramupāghrāya saubhadrasya yaśasvinī ,
vibuddhakamalākāraṁ kambuvṛttaśirodharam.
vibuddhakamalākāraṁ kambuvṛttaśirodharam.
6.
tasya vaktram upāghrāya saubhadrasya yaśasvinī
vibuddhakmalākāram kambuvṛttaśirodharam
vibuddhakmalākāram kambuvṛttaśirodharam
6.
yaśasvinī tasya saubhadrasya vibuddhakmalākāram
kambuvṛttaśirodharam vaktram upāghrāya
kambuvṛttaśirodharam vaktram upāghrāya
6.
The glorious Uttarā, having kissed the face of Saubhadra (Abhimanyu)—a face resembling a fully bloomed lotus and a neck rounded like a conch.
काम्यरूपवती चैषा परिष्वजति भामिनी ।
लज्जमाना पुरेवैनं माध्वीकमदमूर्छिता ॥७॥
लज्जमाना पुरेवैनं माध्वीकमदमूर्छिता ॥७॥
7. kāmyarūpavatī caiṣā pariṣvajati bhāminī ,
lajjamānā purevainaṁ mādhvīkamadamūrchitā.
lajjamānā purevainaṁ mādhvīkamadamūrchitā.
7.
kāmyarūpavatī ca eṣā pariṣvajati bhāminī
lajjamānā purā iva enam mādhvīkamadamūrchitā
lajjamānā purā iva enam mādhvīkamadamūrchitā
7.
eṣā ca kāmyarūpavatī bhāminī mādhvīkamadamūrchitā
lajjamānā purā iva enam pariṣvajati
lajjamānā purā iva enam pariṣvajati
7.
And this beautiful woman, endowed with a charming form, embraces him. She is as if swooning from the intoxication of honey-wine, embracing him shyly, just as she used to before.
तस्य क्षतजसंदिग्धं जातरूपपरिष्कृतम् ।
विमुच्य कवचं कृष्ण शरीरमभिवीक्षते ॥८॥
विमुच्य कवचं कृष्ण शरीरमभिवीक्षते ॥८॥
8. tasya kṣatajasaṁdigdhaṁ jātarūpapariṣkṛtam ,
vimucya kavacaṁ kṛṣṇa śarīramabhivīkṣate.
vimucya kavacaṁ kṛṣṇa śarīramabhivīkṣate.
8.
tasya kṣataja-saṃdigdham jātarūpa-pariṣkṛtam
vimucya kavacam kṛṣṇa śarīram abhivīkṣate
vimucya kavacam kṛṣṇa śarīram abhivīkṣate
8.
kṛṣṇa tasya kṣataja-saṃdigdham jātarūpa-pariṣkṛtam
kavacam vimucya śarīram abhivīkṣate
kavacam vimucya śarīram abhivīkṣate
8.
O Kṛṣṇa, having removed his armor, which was stained with blood and adorned with gold, she looks at the body.
अवेक्षमाणा तं बाला कृष्ण त्वामभिभाषते ।
अयं ते पुण्डरीकाक्ष सदृशाक्षो निपातितः ॥९॥
अयं ते पुण्डरीकाक्ष सदृशाक्षो निपातितः ॥९॥
9. avekṣamāṇā taṁ bālā kṛṣṇa tvāmabhibhāṣate ,
ayaṁ te puṇḍarīkākṣa sadṛśākṣo nipātitaḥ.
ayaṁ te puṇḍarīkākṣa sadṛśākṣo nipātitaḥ.
9.
avekṣamāṇā tam bālā kṛṣṇa tvām abhibhāṣate
ayam te puṇḍarīkākṣa sadṛśa-akṣaḥ nipātitaḥ
ayam te puṇḍarīkākṣa sadṛśa-akṣaḥ nipātitaḥ
9.
kṛṣṇa puṇḍarīkākṣa tam avekṣamāṇā bālā tvām
abhibhāṣate ayam te sadṛśa-akṣaḥ nipātitaḥ
abhibhāṣate ayam te sadṛśa-akṣaḥ nipātitaḥ
9.
O Kṛṣṇa, O lotus-eyed one, looking at him, the young woman addresses you: "This one, whose eyes resemble yours, has been struck down."
बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ ।
रूपेण च तवात्यर्थं शेते भुवि निपातितः ॥१०॥
रूपेण च तवात्यर्थं शेते भुवि निपातितः ॥१०॥
10. bale vīrye ca sadṛśastejasā caiva te'nagha ,
rūpeṇa ca tavātyarthaṁ śete bhuvi nipātitaḥ.
rūpeṇa ca tavātyarthaṁ śete bhuvi nipātitaḥ.
10.
bale vīrye ca sadṛśaḥ tejasā ca eva te anagha
rūpeṇa ca tava ati-artham śete bhuvi nipātitaḥ
rūpeṇa ca tava ati-artham śete bhuvi nipātitaḥ
10.
anagha te bale vīrye ca tejasā ca eva sadṛśaḥ
nipātitaḥ ca tava ati-artham rūpeṇa bhuvi śete
nipātitaḥ ca tava ati-artham rūpeṇa bhuvi śete
10.
O sinless one (anagha), he was similar to you in strength and valor, and indeed in splendor. And having been struck down, he lies greatly resembling your form on the earth.
अत्यन्तसुकुमारस्य राङ्कवाजिनशायिनः ।
कच्चिदद्य शरीरं ते भूमौ न परितप्यते ॥११॥
कच्चिदद्य शरीरं ते भूमौ न परितप्यते ॥११॥
11. atyantasukumārasya rāṅkavājinaśāyinaḥ ,
kaccidadya śarīraṁ te bhūmau na paritapyate.
kaccidadya śarīraṁ te bhūmau na paritapyate.
11.
atyanta-sukumārasya rāṅkavājina-śāyinaḥ
kaccit adya śarīram te bhūmau na paritapyate
kaccit adya śarīram te bhūmau na paritapyate
11.
atyanta-sukumārasya rāṅkavājina-śāyinaḥ te
śarīram adya bhūmau na paritapyate kaccit
śarīram adya bhūmau na paritapyate kaccit
11.
I hope that today his body, of one so exceedingly delicate who used to sleep on blankets of Rānku deer skin, does not suffer on the ground.
मातङ्गभुजवर्ष्माणौ ज्याक्षेपकठिनत्वचौ ।
काञ्चनाङ्गदिनौ शेषे निक्षिप्य विपुलौ भुजौ ॥१२॥
काञ्चनाङ्गदिनौ शेषे निक्षिप्य विपुलौ भुजौ ॥१२॥
12. mātaṅgabhujavarṣmāṇau jyākṣepakaṭhinatvacau ,
kāñcanāṅgadinau śeṣe nikṣipya vipulau bhujau.
kāñcanāṅgadinau śeṣe nikṣipya vipulau bhujau.
12.
mātaṅgabhujavarṣmāṇau jyākṣepakaṭhinatvacau
kāñcanāṅgadinau śeṣe nikṣipya vipulau bhujau
kāñcanāṅgadinau śeṣe nikṣipya vipulau bhujau
12.
saḥ vipulau mātaṅgabhujavarṣmāṇau jyākṣepakaṭhinatvacau
kāñcanāṅgadinau bhujau śeṣe nikṣipya (aste)
kāñcanāṅgadinau bhujau śeṣe nikṣipya (aste)
12.
Having laid down his broad, mighty arms, which resembled elephant trunks in their strength, whose skin was hardened by the repeated drawing of the bowstring, and which were adorned with golden armlets, he rested.
व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव ।
एवं विलपतीमार्तां न हि मामभिभाषसे ॥१३॥
एवं विलपतीमार्तां न हि मामभिभाषसे ॥१३॥
13. vyāyamya bahudhā nūnaṁ sukhasuptaḥ śramādiva ,
evaṁ vilapatīmārtāṁ na hi māmabhibhāṣase.
evaṁ vilapatīmārtāṁ na hi māmabhibhāṣase.
13.
vyāyamya bahudhā nūnam sukhasuptaḥ śramāt iva
evam vilapatīm ārtām na hi mām abhibhāṣase
evam vilapatīm ārtām na hi mām abhibhāṣase
13.
nūnam bahudhā vyāyamya śramāt iva sukhasuptaḥ (asi).
evam ārtām vilapatīm mām hi na abhibhāṣase.
evam ārtām vilapatīm mām hi na abhibhāṣase.
13.
Surely, having exerted yourself greatly, you are sleeping soundly as if from exhaustion. Yet, though I am thus distressed and lamenting, you certainly do not speak to me!
आर्यामार्य सुभद्रां त्वमिमांश्च त्रिदशोपमान् ।
पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि ॥१४॥
पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि ॥१४॥
14. āryāmārya subhadrāṁ tvamimāṁśca tridaśopamān ,
pitṝnmāṁ caiva duḥkhārtāṁ vihāya kva gamiṣyasi.
pitṝnmāṁ caiva duḥkhārtāṁ vihāya kva gamiṣyasi.
14.
āryām ārya subhadrām tvam imān ca tridaśopamān
pitṝn mām ca eva duḥkhārtām vihāya kva gamiṣyasi
pitṝn mām ca eva duḥkhārtām vihāya kva gamiṣyasi
14.
ārya,
tvam imām āryām subhadrām imān ca tridaśopamān pitṝn duḥkhārtām mām ca eva vihāya kva gamiṣyasi?
tvam imām āryām subhadrām imān ca tridaśopamān pitṝn duḥkhārtām mām ca eva vihāya kva gamiṣyasi?
14.
O noble one, where will you go, abandoning this noble lady (āryā) Subhadra, and these fathers who are like gods, and even me, who am deeply sorrowful?
तस्य शोणितसंदिग्धान्केशानुन्नाम्य पाणिना ।
उत्सङ्गे वक्त्रमाधाय जीवन्तमिव पृच्छति ।
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः ॥१५॥
उत्सङ्गे वक्त्रमाधाय जीवन्तमिव पृच्छति ।
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः ॥१५॥
15. tasya śoṇitasaṁdigdhānkeśānunnāmya pāṇinā ,
utsaṅge vaktramādhāya jīvantamiva pṛcchati ,
svasrīyaṁ vāsudevasya putraṁ gāṇḍīvadhanvanaḥ.
utsaṅge vaktramādhāya jīvantamiva pṛcchati ,
svasrīyaṁ vāsudevasya putraṁ gāṇḍīvadhanvanaḥ.
15.
tasya śoṇitasaṃdigdhān keśān unnāmya
pāṇinā utsaṅge vaktram ādhāya
jīvantam iva pṛcchati svasrīyam
vāsudevasya putram gāṇḍīvadhanvanaḥ
pāṇinā utsaṅge vaktram ādhāya
jīvantam iva pṛcchati svasrīyam
vāsudevasya putram gāṇḍīvadhanvanaḥ
15.
sā tasya śoṇitasaṃdigdhān keśān pāṇinā unnāmya utsaṅge vaktram ādhāya jīvantam iva vāsudevasya svasrīyam gāṇḍīvadhanvanaḥ putram pṛcchati.
15.
Raising his blood-stained hair with her hand, and placing his face on her lap, she (Uttara) asks him as if he were alive – her nephew (svasrījya) through Vasudeva (Krishna), the son of the wielder of the Gāṇḍīva bow (Arjuna).
कथं त्वां रणमध्यस्थं जघ्नुरेते महारथाः ।
धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान् ॥१६॥
धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान् ॥१६॥
16. kathaṁ tvāṁ raṇamadhyasthaṁ jaghnurete mahārathāḥ ,
dhigastu krūrakartṝṁstānkṛpakarṇajayadrathān.
dhigastu krūrakartṝṁstānkṛpakarṇajayadrathān.
16.
katham tvām raṇamadhyastham jaghnuḥ ete mahārathāḥ
| dhik astu krūrakartṝn tān kṛpakarṇajayadrathān
| dhik astu krūrakartṝn tān kṛpakarṇajayadrathān
16.
katham ete mahārathāḥ raṇamadhyastham tvām jaghnuḥ
tān kṛpakarṇajayadrathān krūrakartṝn dhik astu
tān kṛpakarṇajayadrathān krūrakartṝn dhik astu
16.
How could these great warriors have slain you, who stood in the midst of battle? Shame upon those cruel perpetrators—Kṛpa, Karṇa, and Jayadratha!
द्रोणद्रौणायनी चोभौ यैरसि व्यसनीकृतः ।
रथर्षभाणां सर्वेषां कथमासीत्तदा मनः ॥१७॥
रथर्षभाणां सर्वेषां कथमासीत्तदा मनः ॥१७॥
17. droṇadrauṇāyanī cobhau yairasi vyasanīkṛtaḥ ,
ratharṣabhāṇāṁ sarveṣāṁ kathamāsīttadā manaḥ.
ratharṣabhāṇāṁ sarveṣāṁ kathamāsīttadā manaḥ.
17.
droṇa drauṇāyani ca ubhau yaiḥ asi vyasanīkṛtaḥ
| ratharṣabhāṇām sarveṣām katham āsīt tadā manaḥ
| ratharṣabhāṇām sarveṣām katham āsīt tadā manaḥ
17.
yaiḥ droṇa drauṇāyani ca ubhau (taiḥ) tvam vyasanīkṛtaḥ
asi tadā sarveṣām ratharṣabhāṇām manaḥ katham āsīt?
asi tadā sarveṣām ratharṣabhāṇām manaḥ katham āsīt?
17.
By whom, including both Droṇa and Aśvatthāman (Drauṇāyani), you were brought to ruin; how then was the mind (manas) of all those chief charioteers at that time?
बालं त्वां परिवार्यैकं मम दुःखाय जघ्नुषाम् ।
कथं नु पाण्डवानां च पाञ्चालानां च पश्यताम् ।
त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत् ॥१८॥
कथं नु पाण्डवानां च पाञ्चालानां च पश्यताम् ।
त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत् ॥१८॥
18. bālaṁ tvāṁ parivāryaikaṁ mama duḥkhāya jaghnuṣām ,
kathaṁ nu pāṇḍavānāṁ ca pāñcālānāṁ ca paśyatām ,
tvaṁ vīra nidhanaṁ prāpto nāthavānsannanāthavat.
kathaṁ nu pāṇḍavānāṁ ca pāñcālānāṁ ca paśyatām ,
tvaṁ vīra nidhanaṁ prāpto nāthavānsannanāthavat.
18.
bālam tvām parivārya ekam mama duḥkhāya
jaghnuṣām | katham nu pāṇḍavānām ca
pāñcālānām ca paśyatām | tvam vīra
nidhanam prāptaḥ nāthavān san anāthavat
jaghnuṣām | katham nu pāṇḍavānām ca
pāñcālānām ca paśyatām | tvam vīra
nidhanam prāptaḥ nāthavān san anāthavat
18.
he vīra,
jaghnuṣām (śatṛṇām) (tvayā) bālam ekam tvām parivārya mama duḥkhāya,
pāṇḍavānām ca pāñcālānām ca paśyatām (api) nāthavān san,
tvam anāthavat katham nu nidhanam prāptaḥ?
jaghnuṣām (śatṛṇām) (tvayā) bālam ekam tvām parivārya mama duḥkhāya,
pāṇḍavānām ca pāñcālānām ca paśyatām (api) nāthavān san,
tvam anāthavat katham nu nidhanam prāptaḥ?
18.
O hero (vīra), how indeed could you, a single child, having been surrounded for my sorrow by those who killed you, have met your death (nidhanam) like one without a protector (anāthavat) while the Pāṇḍavas and Pāñcālas were watching, though you had protectors (nāthavān)?
दृष्ट्वा बहुभिराक्रन्दे निहतं त्वामनाथवत् ।
वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः ॥१९॥
वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः ॥१९॥
19. dṛṣṭvā bahubhirākrande nihataṁ tvāmanāthavat ,
vīraḥ puruṣaśārdūlaḥ kathaṁ jīvati pāṇḍavaḥ.
vīraḥ puruṣaśārdūlaḥ kathaṁ jīvati pāṇḍavaḥ.
19.
dṛṣṭvā bahubhiḥ āklande nihatam tvām anāthavat
| vīraḥ puruṣaśārdūlaḥ katham jīvati pāṇḍavaḥ
| vīraḥ puruṣaśārdūlaḥ katham jīvati pāṇḍavaḥ
19.
bahubhiḥ āklande anāthavat nihatam vīraḥ puruṣaśārdūlaḥ
tvām dṛṣṭvā (aham) pāṇḍavaḥ katham jīvati?
tvām dṛṣṭvā (aham) pāṇḍavaḥ katham jīvati?
19.
Having seen you, the hero and tiger among men (puruṣaśārdūlaḥ), slain helplessly (anāthavat) by many amidst the great uproar (āklande), how does this Pāṇḍava (i.e., Yudhiṣṭhira himself) still live?
न राज्यलाभो विपुलः शत्रूणां वा पराभवः ।
प्रीतिं दास्यति पार्थानां त्वामृते पुष्करेक्षण ॥२०॥
प्रीतिं दास्यति पार्थानां त्वामृते पुष्करेक्षण ॥२०॥
20. na rājyalābho vipulaḥ śatrūṇāṁ vā parābhavaḥ ,
prītiṁ dāsyati pārthānāṁ tvāmṛte puṣkarekṣaṇa.
prītiṁ dāsyati pārthānāṁ tvāmṛte puṣkarekṣaṇa.
20.
na rājyalābhaḥ vipulaḥ śatrūṇām vā parābhavaḥ
prītim dāsyati pārthānām tvām ṛte puṣkarekṣaṇa
prītim dāsyati pārthānām tvām ṛte puṣkarekṣaṇa
20.
puṣkarekṣaṇa tvām ṛte vipulaḥ rājyalābhaḥ vā
śatrūṇām parābhavaḥ pārthānām prītim na dāsyati
śatrūṇām parābhavaḥ pārthānām prītim na dāsyati
20.
O lotus-eyed one, without you, neither the vast gain of a kingdom nor the defeat of our enemies will bring joy to the Pāṇḍavas.
तव शस्त्रजिताँल्लोकान्धर्मेण च दमेन च ।
क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय ॥२१॥
क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय ॥२१॥
21. tava śastrajitāँllokāndharmeṇa ca damena ca ,
kṣipramanvāgamiṣyāmi tatra māṁ pratipālaya.
kṣipramanvāgamiṣyāmi tatra māṁ pratipālaya.
21.
tava śastrajitān lokān dharmeṇa ca damena ca
kṣipram anvāgamiṣyāmi tatra mām pratipālaya
kṣipram anvāgamiṣyāmi tatra mām pratipālaya
21.
tatra mām pratipālaya; aham tava śastrajitān
dharmeṇa ca damena ca lokān kṣipram anvāgamiṣyāmi
dharmeṇa ca damena ca lokān kṣipram anvāgamiṣyāmi
21.
I will quickly follow you to those worlds which you have conquered through your weapons, and through natural law (dharma) and self-control; await me there.
दुर्मरं पुनरप्राप्ते काले भवति केनचित् ।
यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा ॥२२॥
यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा ॥२२॥
22. durmaraṁ punaraprāpte kāle bhavati kenacit ,
yadahaṁ tvāṁ raṇe dṛṣṭvā hataṁ jīvāmi durbhagā.
yadahaṁ tvāṁ raṇe dṛṣṭvā hataṁ jīvāmi durbhagā.
22.
durmaram punaḥ aprāpte kāle bhavati kenacit
yat aham tvām raṇe dṛṣṭvā hatam jīvāmi durbhagā
yat aham tvām raṇe dṛṣṭvā hatam jīvāmi durbhagā
22.
durbhagā,
aprāpte kāle kenacit punaḥ durmaram bhavati.
yat aham raṇe tvām hatam dṛṣṭvā jīvāmi
aprāpte kāle kenacit punaḥ durmaram bhavati.
yat aham raṇe tvām hatam dṛṣṭvā jīvāmi
22.
It is difficult for anyone to die before their appointed time has arrived. But alas, O wretched one, that I live after seeing you slain in battle.
कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा ।
पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि ॥२३॥
पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि ॥२३॥
23. kāmidānīṁ naravyāghra ślakṣṇayā smitayā girā ,
pitṛloke sametyānyāṁ māmivāmantrayiṣyasi.
pitṛloke sametyānyāṁ māmivāmantrayiṣyasi.
23.
kām idānīm naravyāghra ślakṣṇayā smitayā girā
pitṛloke sametya anyām mām iva āmantrayiṣyasi
pitṛloke sametya anyām mām iva āmantrayiṣyasi
23.
naravyāghra,
pitṛloke sametya idānīm kām anyām mām iva ślakṣṇayā smitayā girā āmantrayiṣyasi
pitṛloke sametya idānīm kām anyām mām iva ślakṣṇayā smitayā girā āmantrayiṣyasi
23.
O tiger among men, having arrived in the world of ancestors (pitṛloka), whom will you now address with gentle, smiling words, just as you addressed me?
नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि ।
परमेण च रूपेण गिरा च स्मितपूर्वया ॥२४॥
परमेण च रूपेण गिरा च स्मितपूर्वया ॥२४॥
24. nūnamapsarasāṁ svarge manāṁsi pramathiṣyasi ,
parameṇa ca rūpeṇa girā ca smitapūrvayā.
parameṇa ca rūpeṇa girā ca smitapūrvayā.
24.
nūnam apsarasām svarge manāṃsi pramathiṣyasi
parameṇa ca rūpeṇa girā ca smitapūrvayā
parameṇa ca rūpeṇa girā ca smitapūrvayā
24.
nūnam apsarasām manāṃsi svarge parameṇa
rūpeṇa ca smitapūrvayā girā ca pramathiṣyasi
rūpeṇa ca smitapūrvayā girā ca pramathiṣyasi
24.
Certainly, you will agitate the minds of the Apsaras (celestial nymphs) in heaven with your supreme beauty and your speech, which is preceded by a smile.
प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान् ।
सौभद्र विहरन्काले स्मरेथाः सुकृतानि मे ॥२५॥
सौभद्र विहरन्काले स्मरेथाः सुकृतानि मे ॥२५॥
25. prāpya puṇyakṛtāँllokānapsarobhiḥ sameyivān ,
saubhadra viharankāle smarethāḥ sukṛtāni me.
saubhadra viharankāle smarethāḥ sukṛtāni me.
25.
prāpya puṇyakṛtān lokān apsarobhiḥ sameyivān
saubhadra viharan kāle smarethāḥ sukṛtāni me
saubhadra viharan kāle smarethāḥ sukṛtāni me
25.
saubhadra puṇyakṛtān lokān prāpya apsarobhiḥ
sameyivān kāle viharan me sukṛtāni smarethāḥ
sameyivān kāle viharan me sukṛtāni smarethāḥ
25.
O son of Subhadrā (Saubhadra), having reached the worlds of the meritorious and having joined the Apsaras (celestial nymphs), you should remember my good deeds while enjoying yourself there.
एतावानिह संवासो विहितस्ते मया सह ।
षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः ॥२६॥
षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः ॥२६॥
26. etāvāniha saṁvāso vihitaste mayā saha ,
ṣaṇmāsānsaptame māsi tvaṁ vīra nidhanaṁ gataḥ.
ṣaṇmāsānsaptame māsi tvaṁ vīra nidhanaṁ gataḥ.
26.
etāvān iha saṃvāsaḥ vihitaḥ te mayā saha
ṣaṇmāsān saptame māsi tvam vīra nidhanam gataḥ
ṣaṇmāsān saptame māsi tvam vīra nidhanam gataḥ
26.
vīra iha etāvān saṃvāsaḥ te mayā saha vihitaḥ
ṣaṇmāsān saptame māsi tvam nidhanam gataḥ
ṣaṇmāsān saptame māsi tvam nidhanam gataḥ
26.
This is the extent of your dwelling here with me, ordained for you; after six months, in the seventh month, O hero, you will meet your death.
इत्युक्तवचनामेतामपकर्षन्ति दुःखिताम् ।
उत्तरां मोघसंकल्पां मत्स्यराजकुलस्त्रियः ॥२७॥
उत्तरां मोघसंकल्पां मत्स्यराजकुलस्त्रियः ॥२७॥
27. ityuktavacanāmetāmapakarṣanti duḥkhitām ,
uttarāṁ moghasaṁkalpāṁ matsyarājakulastriyaḥ.
uttarāṁ moghasaṁkalpāṁ matsyarājakulastriyaḥ.
27.
iti uktavacanām etām apakarṣanti duḥkhitām
uttarām moghasaṃkalpām matsyarājakulasstriyaḥ
uttarām moghasaṃkalpām matsyarājakulasstriyaḥ
27.
matsyarājakulasstriyaḥ iti uktavacanām duḥkhitām
moghasaṃkalpām etām uttarām apakarṣanti
moghasaṃkalpām etām uttarām apakarṣanti
27.
The women of the Matsya king's family thus drag away this distressed Uttara, whose aspirations were in vain, after she had spoken these words.
उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम् ।
विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च ॥२८॥
विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च ॥२८॥
28. uttarāmapakṛṣyaināmārtāmārtatarāḥ svayam ,
virāṭaṁ nihataṁ dṛṣṭvā krośanti vilapanti ca.
virāṭaṁ nihataṁ dṛṣṭvā krośanti vilapanti ca.
28.
uttarām apakṛṣya enām ārtām ārtatarāḥ svayam
virāṭam nihatam dṛṣṭvā krośanti vilapanti ca
virāṭam nihatam dṛṣṭvā krośanti vilapanti ca
28.
ārtatarāḥ svayam nihataṃ virāṭaṃ dṛṣṭvā,
ārtām enām uttarām apakṛṣya,
krośanti ca vilapanti
ārtām enām uttarām apakṛṣya,
krośanti ca vilapanti
28.
Seeing Virata killed, they themselves, even more distressed, pulled away the distressed Uttara, and cried out and lamented.
द्रोणास्त्रशरसंकृत्तं शयानं रुधिरोक्षितम् ।
विराटं वितुदन्त्येते गृध्रगोमायुवायसाः ॥२९॥
विराटं वितुदन्त्येते गृध्रगोमायुवायसाः ॥२९॥
29. droṇāstraśarasaṁkṛttaṁ śayānaṁ rudhirokṣitam ,
virāṭaṁ vitudantyete gṛdhragomāyuvāyasāḥ.
virāṭaṁ vitudantyete gṛdhragomāyuvāyasāḥ.
29.
droṇāstraśarasaṃkṛttam śayānam rudhirokṣitam
virāṭam vitudanti ete gṛdhragomāyuvāyasāḥ
virāṭam vitudanti ete gṛdhragomāyuvāyasāḥ
29.
ete gṛdhragomāyuvāyasāḥ,
droṇāstraśarasaṃkṛttam śayānam rudhirokṣitam virāṭam vitudanti
droṇāstraśarasaṃkṛttam śayānam rudhirokṣitam virāṭam vitudanti
29.
These vultures, jackals, and crows peck at Virata, who lies drenched in blood, cut down by Drona's weapon-arrows.
वितुद्यमानं विहगैर्विराटमसितेक्षणाः ।
न शक्नुवन्ति विवशा निवर्तयितुमातुराः ॥३०॥
न शक्नुवन्ति विवशा निवर्तयितुमातुराः ॥३०॥
30. vitudyamānaṁ vihagairvirāṭamasitekṣaṇāḥ ,
na śaknuvanti vivaśā nivartayitumāturāḥ.
na śaknuvanti vivaśā nivartayitumāturāḥ.
30.
vitudyamānam vihagaiḥ virāṭam asitekṣaṇāḥ
na śaknuvanti vivaśāḥ nivartayitum āturāḥ
na śaknuvanti vivaśāḥ nivartayitum āturāḥ
30.
vivashāḥ āturāḥ asitekṣaṇāḥ,
vihagaiḥ vitudyamānam virāṭam nivartayitum na śaknuvanti
vihagaiḥ vitudyamānam virāṭam nivartayitum na śaknuvanti
30.
Helpless and distressed, the dark-eyed women are unable to repel the birds that are pecking at Virata.
आसामातपतप्तानामायासेन च योषिताम् ।
श्रमेण च विवर्णानां रूपाणां विगतं वपुः ॥३१॥
श्रमेण च विवर्णानां रूपाणां विगतं वपुः ॥३१॥
31. āsāmātapataptānāmāyāsena ca yoṣitām ,
śrameṇa ca vivarṇānāṁ rūpāṇāṁ vigataṁ vapuḥ.
śrameṇa ca vivarṇānāṁ rūpāṇāṁ vigataṁ vapuḥ.
31.
āsām ātataptānām āyāsena ca yoṣitām
śrameṇa ca vivarṇānām rūpāṇām vigatam vapuḥ
śrameṇa ca vivarṇānām rūpāṇām vigatam vapuḥ
31.
ātapataptānām āyāsena ca śrameṇa ca vivarṇānām āsām yoṣitām,
rūpāṇām vapuḥ vigatam
rūpāṇām vapuḥ vigatam
31.
The bodily beauty of these women, scorched by the sun and discolored by exertion and fatigue, has vanished.
उत्तरं चाभिमन्युं च काम्बोजं च सुदक्षिणम् ।
शिशूनेतान्हतान्पश्य लक्ष्मणं च सुदर्शनम् ।
आयोधनशिरोमध्ये शयानं पश्य माधव ॥३२॥
शिशूनेतान्हतान्पश्य लक्ष्मणं च सुदर्शनम् ।
आयोधनशिरोमध्ये शयानं पश्य माधव ॥३२॥
32. uttaraṁ cābhimanyuṁ ca kāmbojaṁ ca sudakṣiṇam ,
śiśūnetānhatānpaśya lakṣmaṇaṁ ca sudarśanam ,
āyodhanaśiromadhye śayānaṁ paśya mādhava.
śiśūnetānhatānpaśya lakṣmaṇaṁ ca sudarśanam ,
āyodhanaśiromadhye śayānaṁ paśya mādhava.
32.
uttaram ca abhimanyuṃ ca kāmbojam
ca sudakṣiṇam śiśūn etān hatān paśya
lakṣmaṇaṃ ca sudarśanam āyodhanashiraḥ
madhye śayānam paśya mādhava
ca sudakṣiṇam śiśūn etān hatān paśya
lakṣmaṇaṃ ca sudarśanam āyodhanashiraḥ
madhye śayānam paśya mādhava
32.
mādhava uttaram ca abhimanyuṃ ca
kāmbojam ca sudakṣiṇam etān śiśūn
hatān paśya lakṣmaṇaṃ ca sudarśanam
āyodhanashiraḥ madhye śayānam paśya
kāmbojam ca sudakṣiṇam etān śiśūn
hatān paśya lakṣmaṇaṃ ca sudarśanam
āyodhanashiraḥ madhye śayānam paśya
32.
O Madhava, behold these slain children: Uttara, Abhimanyu, Kambhoja, and Sudakshina. And see Lakshmana and Sudarshana lying in the very heart of the battlefield.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20 (current chapter)
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47