महाभारतः
mahābhārataḥ
-
book-15, chapter-34
वैशंपायन उवाच ।
एवं सा रजनी तेषामाश्रमे पुण्यकर्मणाम् ।
शिवा नक्षत्रसंपन्ना सा व्यतीयाय भारत ॥१॥
एवं सा रजनी तेषामाश्रमे पुण्यकर्मणाम् ।
शिवा नक्षत्रसंपन्ना सा व्यतीयाय भारत ॥१॥
1. vaiśaṁpāyana uvāca ,
evaṁ sā rajanī teṣāmāśrame puṇyakarmaṇām ,
śivā nakṣatrasaṁpannā sā vyatīyāya bhārata.
evaṁ sā rajanī teṣāmāśrame puṇyakarmaṇām ,
śivā nakṣatrasaṁpannā sā vyatīyāya bhārata.
1.
vaiśaṃpāyana uvāca evam sā rajanī teṣām āśrame
puṇyakarmaṇām śivā nakṣatrasampannā sā vyatīyāya bhārata
puṇyakarmaṇām śivā nakṣatrasampannā sā vyatīyāya bhārata
1.
vaiśaṃpāyana uvāca bhārata,
evam teṣām puṇyakarmaṇām āśrame sā rajanī sā śivā nakṣatrasampannā vyatīyāya
evam teṣām puṇyakarmaṇām āśrame sā rajanī sā śivā nakṣatrasampannā vyatīyāya
1.
Vaiśampāyana said: "Thus, that night passed for them, the performers of righteous (karma) deeds, in the hermitage. It was an auspicious night, adorned with stars, O Bhārata."
तत्र तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः ।
विचित्रपदसंचारा नानाश्रुतिभिरन्विताः ॥२॥
विचित्रपदसंचारा नानाश्रुतिभिरन्विताः ॥२॥
2. tatra tatra kathāścāsaṁsteṣāṁ dharmārthalakṣaṇāḥ ,
vicitrapadasaṁcārā nānāśrutibhiranvitāḥ.
vicitrapadasaṁcārā nānāśrutibhiranvitāḥ.
2.
tatra tatra kathāḥ ca āsan teṣām dharmārthalakṣaṇāḥ
vicitrapadasañcārāḥ nānāśrutibhiḥ anvitāḥ
vicitrapadasañcārāḥ nānāśrutibhiḥ anvitāḥ
2.
tatra tatra teṣām dharmārthalakṣaṇāḥ
vicitrapadasañcārāḥ nānāśrutibhiḥ anvitāḥ kathāḥ ca āsan
vicitrapadasañcārāḥ nānāśrutibhiḥ anvitāḥ kathāḥ ca āsan
2.
Everywhere, there were stories concerning them, marked by principles of righteousness (dharma) and material prosperity, featuring diverse expressions and endowed with various traditional teachings (śruti).
पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा ।
उत्सृज्य सुमहार्हाणि शयनानि नराधिप ॥३॥
उत्सृज्य सुमहार्हाणि शयनानि नराधिप ॥३॥
3. pāṇḍavāstvabhito māturdharaṇyāṁ suṣupustadā ,
utsṛjya sumahārhāṇi śayanāni narādhipa.
utsṛjya sumahārhāṇi śayanāni narādhipa.
3.
Pāṇḍavāḥ tu abhitaḥ mātuḥ dharaṇyām suṣupuḥ
tadā utsṛjya sumahārhāṇi śayanāni narādhipa
tadā utsṛjya sumahārhāṇi śayanāni narādhipa
3.
narādhipa Pāṇḍavāḥ tu tadā sumahārhāṇi śayanāni
utsṛjya mātuḥ dharaṇyām abhitaḥ suṣupuḥ
utsṛjya mātuḥ dharaṇyām abhitaḥ suṣupuḥ
3.
But the Pāṇḍavas then slept near mother earth, having abandoned their extremely valuable beds, O king (narādhipa).
यदाहारोऽभवद्राजा धृतराष्ट्रो महामनाः ।
तदाहारा नृवीरास्ते न्यवसंस्तां निशां तदा ॥४॥
तदाहारा नृवीरास्ते न्यवसंस्तां निशां तदा ॥४॥
4. yadāhāro'bhavadrājā dhṛtarāṣṭro mahāmanāḥ ,
tadāhārā nṛvīrāste nyavasaṁstāṁ niśāṁ tadā.
tadāhārā nṛvīrāste nyavasaṁstāṁ niśāṁ tadā.
4.
yat āhāraḥ abhavat rājā Dhṛtarāṣṭraḥ mahāmanāḥ
tat āhārāḥ nṛvīrāḥ te nyavasan tām niśām tadā
tat āhārāḥ nṛvīrāḥ te nyavasan tām niśām tadā
4.
rājā Dhṛtarāṣṭraḥ mahāmanāḥ yat āhāraḥ abhavat
te nṛvīrāḥ tat āhārāḥ tām niśām tadā nyavasan
te nṛvīrāḥ tat āhārāḥ tām niśām tadā nyavasan
4.
Whatever food King Dhṛtarāṣṭra, the great-souled one, ate, that same sustenance was taken by those heroic men, and they stayed there for that night.
व्यतीतायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियः ।
भ्रातृभिः सह कौन्तेयो ददर्शाश्रममण्डलम् ॥५॥
भ्रातृभिः सह कौन्तेयो ददर्शाश्रममण्डलम् ॥५॥
5. vyatītāyāṁ tu śarvaryāṁ kṛtapūrvāhṇikakriyaḥ ,
bhrātṛbhiḥ saha kaunteyo dadarśāśramamaṇḍalam.
bhrātṛbhiḥ saha kaunteyo dadarśāśramamaṇḍalam.
5.
vyatītāyām tu śarvaryām kṛtapūrvāhṇikakriyaḥ
bhrātṛbhiḥ saha Kaunteyaḥ dadarśa āśramamaṇḍalam
bhrātṛbhiḥ saha Kaunteyaḥ dadarśa āśramamaṇḍalam
5.
tu śarvaryām vyatītāyām Kaunteyaḥ kṛtapūrvāhṇikakriyaḥ
bhrātṛbhiḥ saha āśramamaṇḍalam dadarśa
bhrātṛbhiḥ saha āśramamaṇḍalam dadarśa
5.
However, when the night had passed, the son of Kuntī (Kaunteya), having performed his morning rituals with his brothers, saw the hermitage complex (āśrama-maṇḍala).
सान्तःपुरपरीवारः सभृत्यः सपुरोहितः ।
यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया ॥६॥
यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया ॥६॥
6. sāntaḥpuraparīvāraḥ sabhṛtyaḥ sapurohitaḥ ,
yathāsukhaṁ yathoddeśaṁ dhṛtarāṣṭrābhyanujñayā.
yathāsukhaṁ yathoddeśaṁ dhṛtarāṣṭrābhyanujñayā.
6.
saantaḥpuraparīvāraḥ sabhṛtyaḥ sapurohitaḥ
yathāsukham yathoddeśam dhṛtarāṣṭra abhyanujñayā
yathāsukham yathoddeśam dhṛtarāṣṭra abhyanujñayā
6.
saantaḥpuraparīvāraḥ sabhṛtyaḥ sapurohitaḥ
yathāsukham yathoddeśam dhṛtarāṣṭra abhyanujñayā
yathāsukham yathoddeśam dhṛtarāṣṭra abhyanujñayā
6.
Accompanied by his inner circle, entourage, servants, and priests, (he proceeded) comfortably and as intended, with the permission of Dhritarashtra.
ददर्श तत्र वेदीश्च संप्रज्वलितपावकाः ।
कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः ॥७॥
कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः ॥७॥
7. dadarśa tatra vedīśca saṁprajvalitapāvakāḥ ,
kṛtābhiṣekairmunibhirhutāgnibhirupasthitāḥ.
kṛtābhiṣekairmunibhirhutāgnibhirupasthitāḥ.
7.
dadarśa tatra vedīḥ ca saṃprajvalitapāvakāḥ
kṛtābhiṣekaiḥ munibhiḥ hutāgnibhiḥ upasthitāḥ
kṛtābhiṣekaiḥ munibhiḥ hutāgnibhiḥ upasthitāḥ
7.
tatra saṃprajvalitapāvakāḥ kṛtābhiṣekaiḥ
hutāgnibhiḥ munibhiḥ upasthitāḥ vedīḥ ca dadarśa
hutāgnibhiḥ munibhiḥ upasthitāḥ vedīḥ ca dadarśa
7.
There he saw altars with blazing fires, attended by sages who had performed ritual baths and offered oblations into the fire.
वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि ।
ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणैश्च ताः ॥८॥
ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणैश्च ताः ॥८॥
8. vāneyapuṣpanikarairājyadhūmodgamairapi ,
brāhmeṇa vapuṣā yuktā yuktā munigaṇaiśca tāḥ.
brāhmeṇa vapuṣā yuktā yuktā munigaṇaiśca tāḥ.
8.
vāneyapuṣpanikaraiḥ ājyadhūmodgamaiḥ api
brāhmeṇa vapuṣā yuktā yuktā munigaṇaiḥ ca tāḥ
brāhmeṇa vapuṣā yuktā yuktā munigaṇaiḥ ca tāḥ
8.
tāḥ vāneyapuṣpanikaraiḥ ājyadhūmodgamaiḥ api
brāhmeṇa vapuṣā yuktā ca munigaṇaiḥ yuktā
brāhmeṇa vapuṣā yuktā ca munigaṇaiḥ yuktā
8.
Adorned with heaps of forest flowers and rising clouds of clarified butter smoke, those altars were endowed with a sacred aura and accompanied by groups of sages.
मृगयूथैरनुद्विग्नैस्तत्र तत्र समाश्रितैः ।
अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो ॥९॥
अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो ॥९॥
9. mṛgayūthairanudvignaistatra tatra samāśritaiḥ ,
aśaṅkitaiḥ pakṣigaṇaiḥ pragītairiva ca prabho.
aśaṅkitaiḥ pakṣigaṇaiḥ pragītairiva ca prabho.
9.
mṛgayūthaiḥ anudvignaiḥ tatra tatra samāśritaiḥ
aśaṅkitaiḥ pakṣigaṇaiḥ pragītaiḥ iva ca prabho
aśaṅkitaiḥ pakṣigaṇaiḥ pragītaiḥ iva ca prabho
9.
prabho ca mṛgayūthaiḥ anudvignaiḥ tatra tatra
samāśritaiḥ aśaṅkitaiḥ pakṣigaṇaiḥ pragītaiḥ iva
samāśritaiḥ aśaṅkitaiḥ pakṣigaṇaiḥ pragītaiḥ iva
9.
O lord, (those altars were also adorned) with undisturbed herds of deer dwelling here and there, and with fearless flocks of birds, as if singing.
केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः ।
कोकिलानां च कुहरैः शुभैः श्रुतिमनोहरैः ॥१०॥
कोकिलानां च कुहरैः शुभैः श्रुतिमनोहरैः ॥१०॥
10. kekābhirnīlakaṇṭhānāṁ dātyūhānāṁ ca kūjitaiḥ ,
kokilānāṁ ca kuharaiḥ śubhaiḥ śrutimanoharaiḥ.
kokilānāṁ ca kuharaiḥ śubhaiḥ śrutimanoharaiḥ.
10.
kekābhiḥ nīlakaṇṭhānāṃ dātyūhānāṃ ca kūjitaiḥ
kokilānāṃ ca kuharaiḥ śubhaiḥ śrutimanoharaiḥ
kokilānāṃ ca kuharaiḥ śubhaiḥ śrutimanoharaiḥ
10.
nīlakaṇṭhānāṃ kekābhiḥ ca dātyūhānāṃ kūjitaiḥ
ca kokilānāṃ śubhaiḥ śrutimanoharaiḥ kuharaiḥ
ca kokilānāṃ śubhaiḥ śrutimanoharaiḥ kuharaiḥ
10.
By the cries of peacocks and the chirping of water-hens, and by the auspicious, ear-pleasing cooing of cuckoos.
प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलंकृतम् ।
फलमूलसमुद्वाहैर्महद्भिश्चोपशोभितम् ॥११॥
फलमूलसमुद्वाहैर्महद्भिश्चोपशोभितम् ॥११॥
11. prādhītadvijaghoṣaiśca kvacitkvacidalaṁkṛtam ,
phalamūlasamudvāhairmahadbhiścopaśobhitam.
phalamūlasamudvāhairmahadbhiścopaśobhitam.
11.
prādhītadvijaghoṣaiḥ ca kvacit kvacit alaṃkṛtam
phalamūlasamudvāhaiḥ mahadbhiḥ ca upaśobhitam
phalamūlasamudvāhaiḥ mahadbhiḥ ca upaśobhitam
11.
kvacit kvacit prādhītadvijaghoṣaiḥ ca alaṃkṛtam
ca mahadbhiḥ phalamūlasamudvāhaiḥ upaśobhitam
ca mahadbhiḥ phalamūlasamudvāhaiḥ upaśobhitam
11.
And here and there, it was adorned by the sounds of reciting Brahmins (dvija), and graced by vast collections of fruits and roots.
ततः स राजा प्रददौ तापसार्थमुपाहृतान् ।
कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि ॥१२॥
कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि ॥१२॥
12. tataḥ sa rājā pradadau tāpasārthamupāhṛtān ,
kalaśānkāñcanānrājaṁstathaivaudumbarānapi.
kalaśānkāñcanānrājaṁstathaivaudumbarānapi.
12.
tataḥ sa rājā pradadau tāpasārtham upāhṛtān
kalaśān kāñcanān rājan tathaiva audumbarān api
kalaśān kāñcanān rājan tathaiva audumbarān api
12.
rājan tataḥ sa rājā tāpasārtham upāhṛtān
kāñcanān audumbarān api ca kalaśān pradadau
kāñcanān audumbarān api ca kalaśān pradadau
12.
Then that king, O King, gave the golden pitchers that had been collected for the ascetics, and similarly those made of Udumbara wood.
अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः ।
कमण्डलूंस्तथा स्थालीः पिठराणि च भारत ॥१३॥
कमण्डलूंस्तथा स्थालीः पिठराणि च भारत ॥१३॥
13. ajināni praveṇīśca sruksruvaṁ ca mahīpatiḥ ,
kamaṇḍalūṁstathā sthālīḥ piṭharāṇi ca bhārata.
kamaṇḍalūṁstathā sthālīḥ piṭharāṇi ca bhārata.
13.
ajināni praveṇīḥ ca sruksruvam ca mahīpatiḥ
kamaṇḍalūn tathā sthālīḥ piṭharāṇi ca bhārata
kamaṇḍalūn tathā sthālīḥ piṭharāṇi ca bhārata
13.
bhārata mahīpatiḥ ajināni ca praveṇīḥ ca sruksruvam
tathā kamaṇḍalūn sthālīḥ ca piṭharāṇi ca pradadau
tathā kamaṇḍalūn sthālīḥ ca piṭharāṇi ca pradadau
13.
The king (mahīpati) gave deer skins, and mats, and the large and small sacrificial ladles (sruc-sruva pair); likewise, O Bhārata, water-pots, plates, and cooking vessels.
भाजनानि च लौहानि पात्रीश्च विविधा नृप ।
यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम् ॥१४॥
यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम् ॥१४॥
14. bhājanāni ca lauhāni pātrīśca vividhā nṛpa ,
yadyadicchati yāvacca yadanyadapi kāṅkṣitam.
yadyadicchati yāvacca yadanyadapi kāṅkṣitam.
14.
bhājanāni ca lauhāni pātrīḥ ca vividhā nṛpa yat
yat icchati yāvat ca yat anyat api kāṅkṣitam
yat icchati yāvat ca yat anyat api kāṅkṣitam
14.
nṛpa bhājanāni lauhāni ca vividhāḥ pātrīḥ ca
yat yat icchati yāvat ca yat anyat api kāṅkṣitam
yat yat icchati yāvat ca yat anyat api kāṅkṣitam
14.
O king, (he provided) metallic vessels and various plates, as well as whatever else was desired and to whatever extent it was wished for.
एवं स राजा धर्मात्मा परीत्याश्रममण्डलम् ।
वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः ॥१५॥
वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः ॥१५॥
15. evaṁ sa rājā dharmātmā parītyāśramamaṇḍalam ,
vasu viśrāṇya tatsarvaṁ punarāyānmahīpatiḥ.
vasu viśrāṇya tatsarvaṁ punarāyānmahīpatiḥ.
15.
evam saḥ rājā dharmātmā parītya āśramamaṇḍalam
vasu viśrāṇya tat sarvam punar āyāt mahīpatiḥ
vasu viśrāṇya tat sarvam punar āyāt mahīpatiḥ
15.
evam saḥ dharmātmā rājā āśramamaṇḍalam parītya
tat sarvam vasu viśrāṇya mahīpatiḥ punar āyāt
tat sarvam vasu viśrāṇya mahīpatiḥ punar āyāt
15.
Thus, that king, whose intrinsic nature (dharma) was righteousness, after having traversed the region of hermitages and distributed all that wealth, returned.
कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम् ।
ददर्शासीनमव्यग्रं गान्धारीसहितं तदा ॥१६॥
ददर्शासीनमव्यग्रं गान्धारीसहितं तदा ॥१६॥
16. kṛtāhnikaṁ ca rājānaṁ dhṛtarāṣṭraṁ manīṣiṇam ,
dadarśāsīnamavyagraṁ gāndhārīsahitaṁ tadā.
dadarśāsīnamavyagraṁ gāndhārīsahitaṁ tadā.
16.
kṛta āhnikam ca rājānam dhṛtarāṣṭram manīṣiṇam
dadarśa āsīnam avyagram gāndhārīsahitam tadā
dadarśa āsīnam avyagram gāndhārīsahitam tadā
16.
tadā rājānam dhṛtarāṣṭram manīṣiṇam kṛta āhnikam
ca avyagram gāndhārīsahitam āsīnam dadarśa
ca avyagram gāndhārīsahitam āsīnam dadarśa
16.
Then, he saw King Dhṛtarāṣṭra, who was wise and undisturbed, having performed his daily rites and seated with Gāndhārī.
मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम् ।
कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम् ॥१७॥
कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम् ॥१७॥
17. mātaraṁ cāvidūrasthāṁ śiṣyavatpraṇatāṁ sthitām ,
kuntīṁ dadarśa dharmātmā satataṁ dharmacāriṇīm.
kuntīṁ dadarśa dharmātmā satataṁ dharmacāriṇīm.
17.
mātaram ca avidūrasthām śiṣyavat praṇatām sthitām
kuntīm dadarśa dharmātmā satatam dharmacāriṇīm
kuntīm dadarśa dharmātmā satatam dharmacāriṇīm
17.
dharmātmā ca mātaram kuntīm avidūrasthām śiṣyavat
praṇatām sthitām satatam dharmacāriṇīm dadarśa
praṇatām sthitām satatam dharmacāriṇīm dadarśa
17.
And the king, whose intrinsic nature (dharma) was righteousness, saw his mother Kuntī, standing nearby, bowed like a disciple, constantly practicing her duties (dharma).
स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः ।
निषीदेत्यभ्यनुज्ञातो बृस्यामुपविवेश ह ॥१८॥
निषीदेत्यभ्यनुज्ञातो बृस्यामुपविवेश ह ॥१८॥
18. sa tamabhyarcya rājānaṁ nāma saṁśrāvya cātmanaḥ ,
niṣīdetyabhyanujñāto bṛsyāmupaviveśa ha.
niṣīdetyabhyanujñāto bṛsyāmupaviveśa ha.
18.
saḥ tam abhyarcya rājānam nāma saṃśrāvya ca ātmanaḥ
niṣīda iti abhyanujñātaḥ bṛsyām upaviveśa ha
niṣīda iti abhyanujñātaḥ bṛsyām upaviveśa ha
18.
saḥ tam rājānam abhyarcya ca ātmanaḥ nāma saṃśrāvya
niṣīda iti abhyanujñātaḥ bṛsyām upaviveśa ha
niṣīda iti abhyanujñātaḥ bṛsyām upaviveśa ha
18.
After honoring the king and stating his own name, he was granted permission with the words 'Please be seated,' and he then sat upon a mat.
भीमसेनादयश्चैव पाण्डवाः कौरवर्षभम् ।
अभिवाद्योपसंगृह्य निषेदुः पार्थिवाज्ञया ॥१९॥
अभिवाद्योपसंगृह्य निषेदुः पार्थिवाज्ञया ॥१९॥
19. bhīmasenādayaścaiva pāṇḍavāḥ kauravarṣabham ,
abhivādyopasaṁgṛhya niṣeduḥ pārthivājñayā.
abhivādyopasaṁgṛhya niṣeduḥ pārthivājñayā.
19.
bhīmasenādayaḥ ca eva pāṇḍavāḥ kauravarṣabham
abhivādya upasaṅgṛhya niṣeduḥ pārthivājñayā
abhivādya upasaṅgṛhya niṣeduḥ pārthivājñayā
19.
bhīmasenādayaḥ ca eva pāṇḍavāḥ kauravarṣabham
abhivādya upasaṅgṛhya pārthivājñayā niṣeduḥ
abhivādya upasaṅgṛhya pārthivājñayā niṣeduḥ
19.
Bhimasena and the other Pāṇḍavas, having saluted and received permission from the chief of the Kurus, sat down according to the king's command.
स तैः परिवृतो राजा शुशुभेऽतीव कौरवः ।
बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः ॥२०॥
बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः ॥२०॥
20. sa taiḥ parivṛto rājā śuśubhe'tīva kauravaḥ ,
bibhradbrāhmīṁ śriyaṁ dīptāṁ devairiva bṛhaspatiḥ.
bibhradbrāhmīṁ śriyaṁ dīptāṁ devairiva bṛhaspatiḥ.
20.
saḥ taiḥ parivṛtaḥ rājā śuśubhe atīva kauravaḥ
bibhrat brāhmīm śriyam dīptām devaiḥ iva bṛhaspatiḥ
bibhrat brāhmīm śriyam dīptām devaiḥ iva bṛhaspatiḥ
20.
saḥ kauravaḥ rājā taiḥ parivṛtaḥ dīptām brāhmīm
śriyam bibhrat devaiḥ iva bṛhaspatiḥ atīva śuśubhe
śriyam bibhrat devaiḥ iva bṛhaspatiḥ atīva śuśubhe
20.
That Kuru king, surrounded by them, shone exceedingly, bearing a brilliant divine splendor, just like Brihaspati (guru of the gods) among the deities.
तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः ।
शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः ॥२१॥
शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः ॥२१॥
21. tathā teṣūpaviṣṭeṣu samājagmurmaharṣayaḥ ,
śatayūpaprabhṛtayaḥ kurukṣetranivāsinaḥ.
śatayūpaprabhṛtayaḥ kurukṣetranivāsinaḥ.
21.
tathā teṣu upaviṣṭeṣu samājagmuḥ maharṣayaḥ
śatayūpaprabhṛtayaḥ kurukṣetranivāsinaḥ
śatayūpaprabhṛtayaḥ kurukṣetranivāsinaḥ
21.
tathā teṣu upaviṣṭeṣu kurukṣetranivāsinaḥ
śatayūpaprabhṛtayaḥ maharṣayaḥ samājagmuḥ
śatayūpaprabhṛtayaḥ maharṣayaḥ samājagmuḥ
21.
Thus, as they took their seats, the great sages, headed by Śatayūpa and others, who resided in Kurukṣetra, assembled.
व्यासश्च भगवान्विप्रो देवर्षिगणपूजितः ।
वृतः शिष्यैर्महातेजा दर्शयामास तं नृपम् ॥२२॥
वृतः शिष्यैर्महातेजा दर्शयामास तं नृपम् ॥२२॥
22. vyāsaśca bhagavānvipro devarṣigaṇapūjitaḥ ,
vṛtaḥ śiṣyairmahātejā darśayāmāsa taṁ nṛpam.
vṛtaḥ śiṣyairmahātejā darśayāmāsa taṁ nṛpam.
22.
vyāsaḥ ca bhagavān vipraḥ devarṣigaṇapūjitaḥ
vṛtaḥ śiṣyaiḥ mahātejāḥ darśayāmāsa tam nṛpam
vṛtaḥ śiṣyaiḥ mahātejāḥ darśayāmāsa tam nṛpam
22.
vyāsaḥ ca bhagavān vipraḥ devarṣigaṇapūjitaḥ
śiṣyaiḥ vṛtaḥ mahātejāḥ tam nṛpam darśayāmāsa
śiṣyaiḥ vṛtaḥ mahātejāḥ tam nṛpam darśayāmāsa
22.
And the revered Vyāsa, a Brahmin worshipped by hosts of divine sages, surrounded by his disciples, the immensely powerful one, appeared before that king.
ततः स राजा कौरव्यः कुन्तीपुत्रश्च वीर्यवान् ।
भीमसेनादयश्चैव समुत्थायाभ्यपूजयन् ॥२३॥
भीमसेनादयश्चैव समुत्थायाभ्यपूजयन् ॥२३॥
23. tataḥ sa rājā kauravyaḥ kuntīputraśca vīryavān ,
bhīmasenādayaścaiva samutthāyābhyapūjayan.
bhīmasenādayaścaiva samutthāyābhyapūjayan.
23.
tataḥ saḥ rājā kauravyaḥ kuntīputraḥ ca vīryavān
bhīmasenādayaḥ ca eva samutthāya abhyapūjayan
bhīmasenādayaḥ ca eva samutthāya abhyapūjayan
23.
tataḥ saḥ rājā kauravyaḥ ca vīryavān kuntīputraḥ
ca bhīmasenādayaḥ eva samutthāya abhyapūjayan
ca bhīmasenādayaḥ eva samutthāya abhyapūjayan
23.
Then that Kuru king, and the valiant son of Kuntī, along with Bhīmasena and others, all rose up and paid homage.
समागतस्ततो व्यासः शतयूपादिभिर्वृतः ।
धृतराष्ट्रं महीपालमास्यतामित्यभाषत ॥२४॥
धृतराष्ट्रं महीपालमास्यतामित्यभाषत ॥२४॥
24. samāgatastato vyāsaḥ śatayūpādibhirvṛtaḥ ,
dhṛtarāṣṭraṁ mahīpālamāsyatāmityabhāṣata.
dhṛtarāṣṭraṁ mahīpālamāsyatāmityabhāṣata.
24.
samāgataḥ tataḥ vyāsaḥ śatayūpādibhiḥ vṛtaḥ
dhṛtarāṣṭram mahīpālam āsyatām iti abhāṣata
dhṛtarāṣṭram mahīpālam āsyatām iti abhāṣata
24.
tataḥ samāgataḥ vyāsaḥ śatayūpādibhiḥ vṛtaḥ
mahīpālam dhṛtarāṣṭram iti āsyatām abhāṣata
mahīpālam dhṛtarāṣṭram iti āsyatām abhāṣata
24.
Then, Vyāsa, having arrived and accompanied by Śatayūpa and others, addressed King Dhṛtarāṣṭra, saying, "Please be seated."
नवं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम् ।
प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम् ॥२५॥
प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम् ॥२५॥
25. navaṁ tu viṣṭaraṁ kauśyaṁ kṛṣṇājinakuśottaram ,
pratipede tadā vyāsastadarthamupakalpitam.
pratipede tadā vyāsastadarthamupakalpitam.
25.
navam tu viṣṭaram kauśyam kṛṣṇājinakuśottaram
pratipepe tadā vyāsaḥ tadartham upakalpitam
pratipepe tadā vyāsaḥ tadartham upakalpitam
25.
tu tadā vyāsaḥ navam kauśyam kṛṣṇājinakuśottaram
tadartham upakalpitam viṣṭaram pratipepe
tadartham upakalpitam viṣṭaram pratipepe
25.
But Vyāsa then accepted a new seat, made of silk, topped with black antelope skin and Kuśa grass, which had been prepared specifically for him.
ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः ।
द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः ॥२६॥
द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः ॥२६॥
26. te ca sarve dvijaśreṣṭhā viṣṭareṣu samantataḥ ,
dvaipāyanābhyanujñātā niṣedurvipulaujasaḥ.
dvaipāyanābhyanujñātā niṣedurvipulaujasaḥ.
26.
te ca sarve dvijaśreṣṭhāḥ viṣṭareṣu samantataḥ
dvaipāyanābhyanujñātāḥ niṣeduḥ vipulaujasaḥ
dvaipāyanābhyanujñātāḥ niṣeduḥ vipulaujasaḥ
26.
te ca sarve dvijaśreṣṭhāḥ vipulaujasaḥ
dvaipāyanābhyanujñātāḥ samantataḥ viṣṭareṣu niṣeduḥ
dvaipāyanābhyanujñātāḥ samantataḥ viṣṭareṣu niṣeduḥ
26.
And all those most excellent Brahmins, filled with great energy, having been permitted by Dvaipāyana, sat down on their seats all around.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34 (current chapter)
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47