Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-34

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
एवं सा रजनी तेषामाश्रमे पुण्यकर्मणाम् ।
शिवा नक्षत्रसंपन्ना सा व्यतीयाय भारत ॥१॥
1. vaiśaṁpāyana uvāca ,
evaṁ sā rajanī teṣāmāśrame puṇyakarmaṇām ,
śivā nakṣatrasaṁpannā sā vyatīyāya bhārata.
तत्र तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः ।
विचित्रपदसंचारा नानाश्रुतिभिरन्विताः ॥२॥
2. tatra tatra kathāścāsaṁsteṣāṁ dharmārthalakṣaṇāḥ ,
vicitrapadasaṁcārā nānāśrutibhiranvitāḥ.
पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा ।
उत्सृज्य सुमहार्हाणि शयनानि नराधिप ॥३॥
3. pāṇḍavāstvabhito māturdharaṇyāṁ suṣupustadā ,
utsṛjya sumahārhāṇi śayanāni narādhipa.
यदाहारोऽभवद्राजा धृतराष्ट्रो महामनाः ।
तदाहारा नृवीरास्ते न्यवसंस्तां निशां तदा ॥४॥
4. yadāhāro'bhavadrājā dhṛtarāṣṭro mahāmanāḥ ,
tadāhārā nṛvīrāste nyavasaṁstāṁ niśāṁ tadā.
व्यतीतायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियः ।
भ्रातृभिः सह कौन्तेयो ददर्शाश्रममण्डलम् ॥५॥
5. vyatītāyāṁ tu śarvaryāṁ kṛtapūrvāhṇikakriyaḥ ,
bhrātṛbhiḥ saha kaunteyo dadarśāśramamaṇḍalam.
सान्तःपुरपरीवारः सभृत्यः सपुरोहितः ।
यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया ॥६॥
6. sāntaḥpuraparīvāraḥ sabhṛtyaḥ sapurohitaḥ ,
yathāsukhaṁ yathoddeśaṁ dhṛtarāṣṭrābhyanujñayā.
ददर्श तत्र वेदीश्च संप्रज्वलितपावकाः ।
कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः ॥७॥
7. dadarśa tatra vedīśca saṁprajvalitapāvakāḥ ,
kṛtābhiṣekairmunibhirhutāgnibhirupasthitāḥ.
वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि ।
ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणैश्च ताः ॥८॥
8. vāneyapuṣpanikarairājyadhūmodgamairapi ,
brāhmeṇa vapuṣā yuktā yuktā munigaṇaiśca tāḥ.
मृगयूथैरनुद्विग्नैस्तत्र तत्र समाश्रितैः ।
अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो ॥९॥
9. mṛgayūthairanudvignaistatra tatra samāśritaiḥ ,
aśaṅkitaiḥ pakṣigaṇaiḥ pragītairiva ca prabho.
केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः ।
कोकिलानां च कुहरैः शुभैः श्रुतिमनोहरैः ॥१०॥
10. kekābhirnīlakaṇṭhānāṁ dātyūhānāṁ ca kūjitaiḥ ,
kokilānāṁ ca kuharaiḥ śubhaiḥ śrutimanoharaiḥ.
प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलंकृतम् ।
फलमूलसमुद्वाहैर्महद्भिश्चोपशोभितम् ॥११॥
11. prādhītadvijaghoṣaiśca kvacitkvacidalaṁkṛtam ,
phalamūlasamudvāhairmahadbhiścopaśobhitam.
ततः स राजा प्रददौ तापसार्थमुपाहृतान् ।
कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि ॥१२॥
12. tataḥ sa rājā pradadau tāpasārthamupāhṛtān ,
kalaśānkāñcanānrājaṁstathaivaudumbarānapi.
अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः ।
कमण्डलूंस्तथा स्थालीः पिठराणि च भारत ॥१३॥
13. ajināni praveṇīśca sruksruvaṁ ca mahīpatiḥ ,
kamaṇḍalūṁstathā sthālīḥ piṭharāṇi ca bhārata.
भाजनानि च लौहानि पात्रीश्च विविधा नृप ।
यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम् ॥१४॥
14. bhājanāni ca lauhāni pātrīśca vividhā nṛpa ,
yadyadicchati yāvacca yadanyadapi kāṅkṣitam.
एवं स राजा धर्मात्मा परीत्याश्रममण्डलम् ।
वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः ॥१५॥
15. evaṁ sa rājā dharmātmā parītyāśramamaṇḍalam ,
vasu viśrāṇya tatsarvaṁ punarāyānmahīpatiḥ.
कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम् ।
ददर्शासीनमव्यग्रं गान्धारीसहितं तदा ॥१६॥
16. kṛtāhnikaṁ ca rājānaṁ dhṛtarāṣṭraṁ manīṣiṇam ,
dadarśāsīnamavyagraṁ gāndhārīsahitaṁ tadā.
मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम् ।
कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम् ॥१७॥
17. mātaraṁ cāvidūrasthāṁ śiṣyavatpraṇatāṁ sthitām ,
kuntīṁ dadarśa dharmātmā satataṁ dharmacāriṇīm.
स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः ।
निषीदेत्यभ्यनुज्ञातो बृस्यामुपविवेश ह ॥१८॥
18. sa tamabhyarcya rājānaṁ nāma saṁśrāvya cātmanaḥ ,
niṣīdetyabhyanujñāto bṛsyāmupaviveśa ha.
भीमसेनादयश्चैव पाण्डवाः कौरवर्षभम् ।
अभिवाद्योपसंगृह्य निषेदुः पार्थिवाज्ञया ॥१९॥
19. bhīmasenādayaścaiva pāṇḍavāḥ kauravarṣabham ,
abhivādyopasaṁgṛhya niṣeduḥ pārthivājñayā.
स तैः परिवृतो राजा शुशुभेऽतीव कौरवः ।
बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः ॥२०॥
20. sa taiḥ parivṛto rājā śuśubhe'tīva kauravaḥ ,
bibhradbrāhmīṁ śriyaṁ dīptāṁ devairiva bṛhaspatiḥ.
तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः ।
शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः ॥२१॥
21. tathā teṣūpaviṣṭeṣu samājagmurmaharṣayaḥ ,
śatayūpaprabhṛtayaḥ kurukṣetranivāsinaḥ.
व्यासश्च भगवान्विप्रो देवर्षिगणपूजितः ।
वृतः शिष्यैर्महातेजा दर्शयामास तं नृपम् ॥२२॥
22. vyāsaśca bhagavānvipro devarṣigaṇapūjitaḥ ,
vṛtaḥ śiṣyairmahātejā darśayāmāsa taṁ nṛpam.
ततः स राजा कौरव्यः कुन्तीपुत्रश्च वीर्यवान् ।
भीमसेनादयश्चैव समुत्थायाभ्यपूजयन् ॥२३॥
23. tataḥ sa rājā kauravyaḥ kuntīputraśca vīryavān ,
bhīmasenādayaścaiva samutthāyābhyapūjayan.
समागतस्ततो व्यासः शतयूपादिभिर्वृतः ।
धृतराष्ट्रं महीपालमास्यतामित्यभाषत ॥२४॥
24. samāgatastato vyāsaḥ śatayūpādibhirvṛtaḥ ,
dhṛtarāṣṭraṁ mahīpālamāsyatāmityabhāṣata.
नवं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम् ।
प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम् ॥२५॥
25. navaṁ tu viṣṭaraṁ kauśyaṁ kṛṣṇājinakuśottaram ,
pratipede tadā vyāsastadarthamupakalpitam.
ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः ।
द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः ॥२६॥
26. te ca sarve dvijaśreṣṭhā viṣṭareṣu samantataḥ ,
dvaipāyanābhyanujñātā niṣedurvipulaujasaḥ.