Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-349

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
स पन्नगपतिस्तत्र प्रययौ ब्राह्मणं प्रति ।
तमेव मनसा ध्यायन्कार्यवत्तां विचारयन् ॥१॥
1. bhīṣma uvāca ,
sa pannagapatistatra prayayau brāhmaṇaṁ prati ,
tameva manasā dhyāyankāryavattāṁ vicārayan.
तमभिक्रम्य नागेन्द्रो मतिमान्स नरेश्वर ।
प्रोवाच मधुरं वाक्यं प्रकृत्या धर्मवत्सलः ॥२॥
2. tamabhikramya nāgendro matimānsa nareśvara ,
provāca madhuraṁ vākyaṁ prakṛtyā dharmavatsalaḥ.
भो भो क्षाम्याभिभाषे त्वां न रोषं कर्तुमर्हसि ।
इह त्वमभिसंप्राप्तः कस्यार्थे किं प्रयोजनम् ॥३॥
3. bho bho kṣāmyābhibhāṣe tvāṁ na roṣaṁ kartumarhasi ,
iha tvamabhisaṁprāptaḥ kasyārthe kiṁ prayojanam.
आभिमुख्यादभिक्रम्य स्नेहात्पृच्छामि ते द्विज ।
विविक्ते गोमतीतीरे किं वा त्वं पर्युपाससे ॥४॥
4. ābhimukhyādabhikramya snehātpṛcchāmi te dvija ,
vivikte gomatītīre kiṁ vā tvaṁ paryupāsase.
ब्राह्मण उवाच ।
धर्मारण्यं हि मां विद्धि नागं द्रष्टुमिहागतम् ।
पद्मनाभं द्विजश्रेष्ठं तत्र मे कार्यमाहितम् ॥५॥
5. brāhmaṇa uvāca ,
dharmāraṇyaṁ hi māṁ viddhi nāgaṁ draṣṭumihāgatam ,
padmanābhaṁ dvijaśreṣṭhaṁ tatra me kāryamāhitam.
तस्य चाहमसांनिध्यं श्रुतवानस्मि तं गतम् ।
स्वजनं तं प्रतीक्षामि पर्जन्यमिव कर्षकः ॥६॥
6. tasya cāhamasāṁnidhyaṁ śrutavānasmi taṁ gatam ,
svajanaṁ taṁ pratīkṣāmi parjanyamiva karṣakaḥ.
तस्य चाक्लेशकरणं स्वस्तिकारसमाहितम् ।
वर्तयाम्ययुतं ब्रह्म योगयुक्तो निरामयः ॥७॥
7. tasya cākleśakaraṇaṁ svastikārasamāhitam ,
vartayāmyayutaṁ brahma yogayukto nirāmayaḥ.
नाग उवाच ।
अहो कल्याणवृत्तस्त्वं साधु सज्जनवत्सलः ।
श्रवाढ्यस्त्वं महाभाग परं स्नेहेन पश्यसि ॥८॥
8. nāga uvāca ,
aho kalyāṇavṛttastvaṁ sādhu sajjanavatsalaḥ ,
śravāḍhyastvaṁ mahābhāga paraṁ snehena paśyasi.
अहं स नागो विप्रर्षे यथा मां विन्दते भवान् ।
आज्ञापय यथा स्वैरं किं करोमि प्रियं तव ॥९॥
9. ahaṁ sa nāgo viprarṣe yathā māṁ vindate bhavān ,
ājñāpaya yathā svairaṁ kiṁ karomi priyaṁ tava.
भवन्तं स्वजनादस्मि संप्राप्तं श्रुतवानिह ।
अतस्त्वां स्वयमेवाहं द्रष्टुमभ्यागतो द्विज ॥१०॥
10. bhavantaṁ svajanādasmi saṁprāptaṁ śrutavāniha ,
atastvāṁ svayamevāhaṁ draṣṭumabhyāgato dvija.
संप्राप्तश्च भवानद्य कृतार्थः प्रतियास्यति ।
विस्रब्धो मां द्विजश्रेष्ठ विषये योक्तुमर्हसि ॥११॥
11. saṁprāptaśca bhavānadya kṛtārthaḥ pratiyāsyati ,
visrabdho māṁ dvijaśreṣṭha viṣaye yoktumarhasi.
वयं हि भवता सर्वे गुणक्रीता विशेषतः ।
यस्त्वमात्महितं त्यक्त्वा मामेवेहानुरुध्यसे ॥१२॥
12. vayaṁ hi bhavatā sarve guṇakrītā viśeṣataḥ ,
yastvamātmahitaṁ tyaktvā māmevehānurudhyase.
ब्राह्मण उवाच ।
आगतोऽहं महाभाग तव दर्शनलालसः ।
कंचिदर्थमनर्थज्ञः प्रष्टुकामो भुजंगम ॥१३॥
13. brāhmaṇa uvāca ,
āgato'haṁ mahābhāga tava darśanalālasaḥ ,
kaṁcidarthamanarthajñaḥ praṣṭukāmo bhujaṁgama.
अहमात्मानमात्मस्थो मार्गमाणोऽऽत्मनो हितम् ।
वासार्थिनं महाप्राज्ञ बलवन्तमुपास्मि ह ॥१४॥
14. ahamātmānamātmastho mārgamāṇo''tmano hitam ,
vāsārthinaṁ mahāprājña balavantamupāsmi ha.
प्रकाशितस्त्वं स्वगुणैर्यशोगर्भगभस्तिभिः ।
शशाङ्ककरसंस्पर्शैर्हृद्यैरात्मप्रकाशितैः ॥१५॥
15. prakāśitastvaṁ svaguṇairyaśogarbhagabhastibhiḥ ,
śaśāṅkakarasaṁsparśairhṛdyairātmaprakāśitaiḥ.
तस्य मे प्रश्नमुत्पन्नं छिन्धि त्वमनिलाशन ।
पश्चात्कार्यं वदिष्यामि श्रोतुमर्हति मे भवान् ॥१६॥
16. tasya me praśnamutpannaṁ chindhi tvamanilāśana ,
paścātkāryaṁ vadiṣyāmi śrotumarhati me bhavān.