Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-69

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
अत्रैव कीर्त्यते सद्भिर्ब्राह्मणस्वाभिमर्शने ।
नृगेण सुमहत्कृच्छ्रं यदवाप्तं कुरूद्वह ॥१॥
1. bhīṣma uvāca ,
atraiva kīrtyate sadbhirbrāhmaṇasvābhimarśane ,
nṛgeṇa sumahatkṛcchraṁ yadavāptaṁ kurūdvaha.
निविशन्त्यां पुरा पार्थ द्वारवत्यामिति श्रुतिः ।
अदृश्यत महाकूपस्तृणवीरुत्समावृतः ॥२॥
2. niviśantyāṁ purā pārtha dvāravatyāmiti śrutiḥ ,
adṛśyata mahākūpastṛṇavīrutsamāvṛtaḥ.
प्रयत्नं तत्र कुर्वाणास्तस्मात्कूपाज्जलार्थिनः ।
श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते ॥३॥
3. prayatnaṁ tatra kurvāṇāstasmātkūpājjalārthinaḥ ,
śrameṇa mahatā yuktāstasmiṁstoye susaṁvṛte.
ददृशुस्ते महाकायं कृकलासमवस्थितम् ।
तस्य चोद्धरणे यत्नमकुर्वंस्ते सहस्रशः ॥४॥
4. dadṛśuste mahākāyaṁ kṛkalāsamavasthitam ,
tasya coddharaṇe yatnamakurvaṁste sahasraśaḥ.
प्रग्रहैश्चर्मपट्टैश्च तं बद्ध्वा पर्वतोपमम् ।
नाशक्नुवन्समुद्धर्तुं ततो जग्मुर्जनार्दनम् ॥५॥
5. pragrahaiścarmapaṭṭaiśca taṁ baddhvā parvatopamam ,
nāśaknuvansamuddhartuṁ tato jagmurjanārdanam.
खमावृत्योदपानस्य कृकलासः स्थितो महान् ।
तस्य नास्ति समुद्धर्तेत्यथ कृष्णे न्यवेदयन् ॥६॥
6. khamāvṛtyodapānasya kṛkalāsaḥ sthito mahān ,
tasya nāsti samuddhartetyatha kṛṣṇe nyavedayan.
स वासुदेवेन समुद्धृतश्च पृष्टश्च कामान्निजगाद राजा ।
नृगस्तदात्मानमथो न्यवेदयत्पुरातनं यज्ञसहस्रयाजिनम् ॥७॥
7. sa vāsudevena samuddhṛtaśca; pṛṣṭaśca kāmānnijagāda rājā ,
nṛgastadātmānamatho nyavedaya;tpurātanaṁ yajñasahasrayājinam.
तथा ब्रुवाणं तु तमाह माधवः शुभं त्वया कर्म कृतं न पापकम् ।
कथं भवान्दुर्गतिमीदृशीं गतो नरेन्द्र तद्ब्रूहि किमेतदीदृशम् ॥८॥
8. tathā bruvāṇaṁ tu tamāha mādhavaḥ; śubhaṁ tvayā karma kṛtaṁ na pāpakam ,
kathaṁ bhavāndurgatimīdṛśīṁ gato; narendra tadbrūhi kimetadīdṛśam.
शतं सहस्राणि शतं गवां पुनः पुनः शतान्यष्ट शतायुतानि ।
त्वया पुरा दत्तमितीह शुश्रुम नृप द्विजेभ्यः क्व नु तद्गतं तव ॥९॥
9. śataṁ sahasrāṇi śataṁ gavāṁ punaḥ; punaḥ śatānyaṣṭa śatāyutāni ,
tvayā purā dattamitīha śuśruma; nṛpa dvijebhyaḥ kva nu tadgataṁ tava.
नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणः ।
प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने ॥१०॥
10. nṛgastato'bravītkṛṣṇaṁ brāhmaṇasyāgnihotriṇaḥ ,
proṣitasya paribhraṣṭā gaurekā mama godhane.
गवां सहस्रे संख्याता तदा सा पशुपैर्मम ।
सा ब्राह्मणाय मे दत्ता प्रेत्यार्थमभिकाङ्क्षता ॥११॥
11. gavāṁ sahasre saṁkhyātā tadā sā paśupairmama ,
sā brāhmaṇāya me dattā pretyārthamabhikāṅkṣatā.
अपश्यत्परिमार्गंश्च तां यां परगृहे द्विजः ।
ममेयमिति चोवाच ब्राह्मणो यस्य साभवत् ॥१२॥
12. apaśyatparimārgaṁśca tāṁ yāṁ paragṛhe dvijaḥ ,
mameyamiti covāca brāhmaṇo yasya sābhavat.
तावुभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ ।
भवान्दाता भवान्हर्तेत्यथ तौ मां तदोचतुः ॥१३॥
13. tāvubhau samanuprāptau vivadantau bhṛśajvarau ,
bhavāndātā bhavānhartetyatha tau māṁ tadocatuḥ.
शतेन शतसंख्येन गवां विनिमयेन वै ।
याचे प्रतिग्रहीतारं स तु मामब्रवीदिदम् ॥१४॥
14. śatena śatasaṁkhyena gavāṁ vinimayena vai ,
yāce pratigrahītāraṁ sa tu māmabravīdidam.
देशकालोपसंपन्ना दोग्ध्री क्षान्तातिवत्सला ।
स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने ॥१५॥
15. deśakālopasaṁpannā dogdhrī kṣāntātivatsalā ,
svādukṣīrapradā dhanyā mama nityaṁ niveśane.
कृशं च भरते या गौर्मम पुत्रमपस्तनम् ।
न सा शक्या मया हातुमित्युक्त्वा स जगाम ह ॥१६॥
16. kṛśaṁ ca bharate yā gaurmama putramapastanam ,
na sā śakyā mayā hātumityuktvā sa jagāma ha.
ततस्तमपरं विप्रं याचे विनिमयेन वै ।
गवां शतसहस्रं वै तत्कृते गृह्यतामिति ॥१७॥
17. tatastamaparaṁ vipraṁ yāce vinimayena vai ,
gavāṁ śatasahasraṁ vai tatkṛte gṛhyatāmiti.
ब्राह्मण उवाच ।
न राज्ञां प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे ।
सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन ॥१८॥
18. brāhmaṇa uvāca ,
na rājñāṁ pratigṛhṇāmi śakto'haṁ svasya mārgaṇe ,
saiva gaurdīyatāṁ śīghraṁ mameti madhusūdana.
रुक्ममश्वांश्च ददतो रजतं स्यन्दनांस्तथा ।
न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः ॥१९॥
19. rukmamaśvāṁśca dadato rajataṁ syandanāṁstathā ,
na jagrāha yayau cāpi tadā sa brāhmaṇarṣabhaḥ.
एतस्मिन्नेव काले तु चोदितः कालधर्मणा ।
पितृलोकमहं प्राप्य धर्मराजमुपागमम् ॥२०॥
20. etasminneva kāle tu coditaḥ kāladharmaṇā ,
pitṛlokamahaṁ prāpya dharmarājamupāgamam.
यमस्तु पूजयित्वा मां ततो वचनमब्रवीत् ।
नान्तः संख्यायते राजंस्तव पुण्यस्य कर्मणः ॥२१॥
21. yamastu pūjayitvā māṁ tato vacanamabravīt ,
nāntaḥ saṁkhyāyate rājaṁstava puṇyasya karmaṇaḥ.
अस्ति चैव कृतं पापमज्ञानात्तदपि त्वया ।
चरस्व पापं पश्चाद्वा पूर्वं वा त्वं यथेच्छसि ॥२२॥
22. asti caiva kṛtaṁ pāpamajñānāttadapi tvayā ,
carasva pāpaṁ paścādvā pūrvaṁ vā tvaṁ yathecchasi.
रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तव ।
ब्राह्मणस्वस्य चादानं त्रिविधस्ते व्यतिक्रमः ॥२३॥
23. rakṣitāsmīti coktaṁ te pratijñā cānṛtā tava ,
brāhmaṇasvasya cādānaṁ trividhaste vyatikramaḥ.
पूर्वं कृच्छ्रं चरिष्येऽहं पश्चाच्छुभमिति प्रभो ।
धर्मराजं ब्रुवन्नेवं पतितोऽस्मि महीतले ॥२४॥
24. pūrvaṁ kṛcchraṁ cariṣye'haṁ paścācchubhamiti prabho ,
dharmarājaṁ bruvannevaṁ patito'smi mahītale.
अश्रौषं प्रच्युतश्चाहं यमस्योच्चैः प्रभाषतः ।
वासुदेवः समुद्धर्ता भविता ते जनार्दनः ॥२५॥
25. aśrauṣaṁ pracyutaścāhaṁ yamasyoccaiḥ prabhāṣataḥ ,
vāsudevaḥ samuddhartā bhavitā te janārdanaḥ.
पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते ।
प्राप्स्यसे शाश्वताँल्लोकाञ्जितान्स्वेनैव कर्मणा ॥२६॥
26. pūrṇe varṣasahasrānte kṣīṇe karmaṇi duṣkṛte ,
prāpsyase śāśvatāँllokāñjitānsvenaiva karmaṇā.
कूपेऽऽत्मानमधःशीर्षमपश्यं पतितं च ह ।
तिर्यग्योनिमनुप्राप्तं न तु मामजहात्स्मृतिः ॥२७॥
27. kūpe''tmānamadhaḥśīrṣamapaśyaṁ patitaṁ ca ha ,
tiryagyonimanuprāptaṁ na tu māmajahātsmṛtiḥ.
त्वया तु तारितोऽस्म्यद्य किमन्यत्र तपोबलात् ।
अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै ॥२८॥
28. tvayā tu tārito'smyadya kimanyatra tapobalāt ,
anujānīhi māṁ kṛṣṇa gaccheyaṁ divamadya vai.
अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम् ।
विमानं दिव्यमास्थाय ययौ दिवमरिंदम ॥२९॥
29. anujñātaḥ sa kṛṣṇena namaskṛtya janārdanam ,
vimānaṁ divyamāsthāya yayau divamariṁdama.
ततस्तस्मिन्दिवं प्राप्ते नृगे भरतसत्तम ।
वासुदेव इमं श्लोकं जगाद कुरुनन्दन ॥३०॥
30. tatastasmindivaṁ prāpte nṛge bharatasattama ,
vāsudeva imaṁ ślokaṁ jagāda kurunandana.
ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानता ।
ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव ॥३१॥
31. brāhmaṇasvaṁ na hartavyaṁ puruṣeṇa vijānatā ,
brāhmaṇasvaṁ hṛtaṁ hanti nṛgaṁ brāhmaṇagauriva.
सतां समागमः सद्भिर्नाफलः पार्थ विद्यते ।
विमुक्तं नरकात्पश्य नृगं साधुसमागमात् ॥३२॥
32. satāṁ samāgamaḥ sadbhirnāphalaḥ pārtha vidyate ,
vimuktaṁ narakātpaśya nṛgaṁ sādhusamāgamāt.
प्रदानं फलवत्तत्र द्रोहस्तत्र तथाफलः ।
अपचारं गवां तस्माद्वर्जयेत युधिष्ठिर ॥३३॥
33. pradānaṁ phalavattatra drohastatra tathāphalaḥ ,
apacāraṁ gavāṁ tasmādvarjayeta yudhiṣṭhira.