Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-29

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
अव्याहरति कौन्तेये धर्मपुत्रे युधिष्ठिरे ।
गुडाकेशो हृषीकेशमभ्यभाषत पाण्डवः ॥१॥
1. vaiśaṁpāyana uvāca ,
avyāharati kaunteye dharmaputre yudhiṣṭhire ,
guḍākeśo hṛṣīkeśamabhyabhāṣata pāṇḍavaḥ.
1. vaiśaṃpāyanaḥ uvāca avyāharati kaunteye dharma-putre
yudhiṣṭhire guḍākeśaḥ hṛṣīkeśam abhyabhāṣata pāṇḍavaḥ
1. vaiśaṃpāyanaḥ uvāca kaunteye dharma-putre yudhiṣṭhire
avyāharati guḍākeśaḥ pāṇḍavaḥ hṛṣīkeśam abhyabhāṣata
1. Vaishampayana said: While Yudhishthira, the son of Dharma (dharma) and Kunti's son, remained silent, Guḍākeśa (Arjuna), the Pandava, addressed Hrishikesha (Krishna).
ज्ञातिशोकाभिसंतप्तो धर्मराजः परंतपः ।
एष शोकार्णवे मग्नस्तमाश्वासय माधव ॥२॥
2. jñātiśokābhisaṁtapto dharmarājaḥ paraṁtapaḥ ,
eṣa śokārṇave magnastamāśvāsaya mādhava.
2. jñāti-śoka-abhisantaptaḥ dharma-rājaḥ paraṃtapaḥ
eṣaḥ śoka-arṇave magnaḥ tam āśvāsaya mādhava
2. paraṃtapaḥ mādhava jñāti-śoka-abhisantaptaḥ eṣaḥ
dharma-rājaḥ śoka-arṇave magnaḥ tam āśvāsaya
2. O scorcher of foes, this King of Dharma (dharma), tormented by grief for his kinsmen, is immersed in an ocean of sorrow. O Madhava, please console him!
सर्वे स्म ते संशयिताः पुनरेव जनार्दन ।
अस्य शोकं महाबाहो प्रणाशयितुमर्हसि ॥३॥
3. sarve sma te saṁśayitāḥ punareva janārdana ,
asya śokaṁ mahābāho praṇāśayitumarhasi.
3. sarve sma te saṃśayitāḥ punar eva janārdana
asya śokam mahābāho praṇāśayitum arhasi
3. janārdana mahābāho te sarve punar eva
saṃśayitāḥ sma asya śokam praṇāśayitum arhasi
3. O Janardana, O mighty-armed one, they are all still full of doubt. You should remove his grief completely.
एवमुक्तस्तु गोविन्दो विजयेन महात्मना ।
पर्यवर्तत राजानं पुण्डरीकेक्षणोऽच्युतः ॥४॥
4. evamuktastu govindo vijayena mahātmanā ,
paryavartata rājānaṁ puṇḍarīkekṣaṇo'cyutaḥ.
4. evam uktaḥ tu govindaḥ vijayena mahātmanā
pari avartata rājānam puṇḍarīkekṣaṇaḥ acyutaḥ
4. mahātmanā vijayena evam uktaḥ tu puṇḍarīkekṣaṇaḥ
acyutaḥ govindaḥ rājānam pari avartata
4. Thus spoken to by the great-souled Vijaya, Govinda, the lotus-eyed, infallible one (Acyuta), turned towards the king.
अनतिक्रमणीयो हि धर्मराजस्य केशवः ।
बाल्यात्प्रभृति गोविन्दः प्रीत्या चाभ्यधिकोऽर्जुनात् ॥५॥
5. anatikramaṇīyo hi dharmarājasya keśavaḥ ,
bālyātprabhṛti govindaḥ prītyā cābhyadhiko'rjunāt.
5. anatikramaṇīyaḥ hi dharmarājasya keśavaḥ bālyāt
prabhṛti govindaḥ prītyā ca abhyadhikaḥ arjunāt
5. keśavaḥ hi dharmarājasya anatikramaṇīyaḥ govindaḥ
bālyāt prabhṛti ca prītyā arjunāt abhyadhikaḥ
5. Indeed, Kesava is not to be disregarded by Dharmaraja (Yudhishthira). And from childhood onwards, Govinda has been held in greater affection than Arjuna.
संप्रगृह्य महाबाहुर्भुजं चन्दनभूषितम् ।
शैलस्तम्भोपमं शौरिरुवाचाभिविनोदयन् ॥६॥
6. saṁpragṛhya mahābāhurbhujaṁ candanabhūṣitam ,
śailastambhopamaṁ śauriruvācābhivinodayan.
6. sampragṛhya mahābāhuḥ bhujam candanabhūṣitam
śailastambhopamam śauriḥ uvāca abhivinodayan
6. mahābāhuḥ śauriḥ candanabhūṣitam śailastambhopamam
bhujam sampragṛhya abhivinodayan uvāca
6. The mighty-armed Shauri, having firmly grasped the arm—which was adorned with sandalwood paste and resembled a mountain pillar—spoke, thus comforting him.
शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम् ।
व्याकोशमिव विस्पष्टं पद्मं सूर्यविबोधितम् ॥७॥
7. śuśubhe vadanaṁ tasya sudaṁṣṭraṁ cārulocanam ,
vyākośamiva vispaṣṭaṁ padmaṁ sūryavibodhitam.
7. śuśubhe vadanam tasya sudaṃṣṭram cārulocanam
vyākośam iva vispaṣṭam padmam sūryavibodhitam
7. tasya vadanam sudaṃṣṭram cārulocanam sūryavibodhitam
vispaṣṭam vyākośam padmam iva śuśubhe
7. His face, with its fine teeth and beautiful eyes, shone brightly, like a fully bloomed lotus distinctly awakened by the sun.
मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषणम् ।
न हि ते सुलभा भूयो ये हतास्मिन्रणाजिरे ॥८॥
8. mā kṛthāḥ puruṣavyāghra śokaṁ tvaṁ gātraśoṣaṇam ,
na hi te sulabhā bhūyo ye hatāsminraṇājire.
8. mā kṛthāḥ puruṣavyāghra śokam tvam gātraśoṣaṇam
na hi te sulabhā bhūyaḥ ye hatāḥ asmin raṇājire
8. puruṣavyāghra tvam gātraśoṣaṇam śokam mā kṛthāḥhi ye asmin raṇājire hatāḥ,
te bhūyaḥ te sulabhā na (bhavanti)।
8. O tiger among men (puruṣavyāghra), do not succumb to body-emaciating sorrow, for those who were slain in this battlefield will surely not be easily found by you again.
स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने ।
एवं ते क्षत्रिया राजन्ये व्यतीता महारणे ॥९॥
9. svapnalabdhā yathā lābhā vitathāḥ pratibodhane ,
evaṁ te kṣatriyā rājanye vyatītā mahāraṇe.
9. svapnalabdhāḥ yathā lābhāḥ vitathāḥ pratibodhane
evam te kṣatriyāḥ rājan ye vyatītāḥ mahāraṇe
9. rājan,
yathā svapnalabdhāḥ lābhāḥ pratibodhane vitathāḥ (bhavanti),
evam te kṣatriyāḥ ye mahāraṇe vyatītāḥ (bhavanti)।
9. Just as profits gained in a dream become false upon awakening, so too, O king, are those warriors (kṣatriyāḥ) who have perished in the great battle.
सर्वे ह्यभिमुखाः शूरा विगता रणशोभिनः ।
नैषां कश्चित्पृष्ठतो वा पलायन्वापि पातितः ॥१०॥
10. sarve hyabhimukhāḥ śūrā vigatā raṇaśobhinaḥ ,
naiṣāṁ kaścitpṛṣṭhato vā palāyanvāpi pātitaḥ.
10. sarve hi abhimukhāḥ śūrāḥ vigatāḥ raṇaśobhinaḥ na
eṣām kaścit pṛṣṭhataḥ vā palāyan vā api pātitāḥ
10. hi sarve abhimukhāḥ raṇaśobhinaḥ śūrāḥ vigatāḥ.
eṣām kascit pṛṣṭhataḥ vā palāyan vā api na pātitāḥ (abhūt).
10. Indeed, all those brave heroes (śūrāḥ) who adorned the battlefield met their end facing the foe. Not one of them was struck down from the back or while attempting to flee.
सर्वे त्यक्त्वात्मनः प्राणान्युद्ध्वा वीरा महाहवे ।
शस्त्रपूता दिवं प्राप्ता न ताञ्शोचितुमर्हसि ॥११॥
11. sarve tyaktvātmanaḥ prāṇānyuddhvā vīrā mahāhave ,
śastrapūtā divaṁ prāptā na tāñśocitumarhasi.
11. sarve tyaktvā ātmanaḥ prāṇān yuddhvā vīrāḥ mahāhave
śastrapūtāḥ divam prāptāḥ na tān śocitum arhasi
11. sarve vīrāḥ ātmanaḥ prāṇān tyaktvā mahāhave yuddhvā
śastrapūtāḥ divam prāptāḥ tān śocitum na arhasi
11. All those heroes, having given up their own lives and fought in the great battle, purified by weapons, have attained heaven. You should not grieve for them.
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
सृञ्जयं पुत्रशोकार्तं यथायं प्राह नारदः ॥१२॥
12. atraivodāharantīmamitihāsaṁ purātanam ,
sṛñjayaṁ putraśokārtaṁ yathāyaṁ prāha nāradaḥ.
12. atra eva udāharanti imam itihāsam purātanam
sṛñjayam putraśokārtam yathā ayam prāha nāradaḥ
12. atra eva imam purātanam itihāsam udāharanti
yathā ayam nāradaḥ putraśokārtam sṛñjayam prāha
12. Here, they relate this ancient historical narrative (itihāsa): how Nārada spoke to Sṛñjaya, who was tormented by grief for his son.
सुखदुःखैरहं त्वं च प्रजाः सर्वाश्च सृञ्जय ।
अविमुक्तं चरिष्यामस्तत्र का परिदेवना ॥१३॥
13. sukhaduḥkhairahaṁ tvaṁ ca prajāḥ sarvāśca sṛñjaya ,
avimuktaṁ cariṣyāmastatra kā paridevanā.
13. sukhaduḥkhaiḥ aham tvam ca prajāḥ sarvāḥ ca
sṛñjaya avimuktam cariṣyāmaḥ tatra kā paridevanā
13. sṛñjaya aham tvam ca sarvāḥ prajāḥ ca sukhaduḥkhaiḥ
avimuktam cariṣyāmaḥ tatra kā paridevanā
13. O Sṛñjaya, you and I, and all living beings (prajā), will move through joys and sorrows without being freed from them. What cause for lamentation is there in that?
महाभाग्यं परं राज्ञां कीर्त्यमानं मया शृणु ।
गच्छावधानं नृपते ततो दुःखं प्रहास्यसि ॥१४॥
14. mahābhāgyaṁ paraṁ rājñāṁ kīrtyamānaṁ mayā śṛṇu ,
gacchāvadhānaṁ nṛpate tato duḥkhaṁ prahāsyasi.
14. mahābhāgyam param rājñām kīrtyamānam mayā śṛṇu
gaccha avadhānam nṛpate tataḥ duḥkham prahāsyasi
14. nṛpate mayā kīrtyamānam rājñām param mahābhāgyam
śṛṇu avadhānam gaccha tataḥ duḥkham prahāsyasi
14. Listen, O king, to the supreme glory of kings as it is recounted by me. Pay careful attention; then you will cast off your sorrow.
मृतान्महानुभावांस्त्वं श्रुत्वैव तु महीपतीन् ।
श्रुत्वापनय संतापं शृणु विस्तरशश्च मे ॥१५॥
15. mṛtānmahānubhāvāṁstvaṁ śrutvaiva tu mahīpatīn ,
śrutvāpanaya saṁtāpaṁ śṛṇu vistaraśaśca me.
15. mṛtān mahānubhāvān tvam śrutvā eva tu mahīpatīn
śrutvā apanaya saṃtāpam śṛṇu vistaraśaḥ ca me
15. You, having indeed heard about the great and departed kings, should dispel your sorrow. And listen to me in detail.
आविक्षितं मरुत्तं मे मृतं सृञ्जय शुश्रुहि ।
यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः ।
देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः ॥१६॥
16. āvikṣitaṁ maruttaṁ me mṛtaṁ sṛñjaya śuśruhi ,
yasya sendrāḥ savaruṇā bṛhaspatipurogamāḥ ,
devā viśvasṛjo rājño yajñamīyurmahātmanaḥ.
16. āvīkṣitam maruttam me mṛtam sṛñjaya
śuśruhi yasya sendrāḥ savaruṇāḥ
bṛhaspatipurogamāḥ devāḥ viśvasṛjaḥ
rājñaḥ yajñam īyuḥ mahātmanaḥ
16. sṛñjaya me mṛtam āvīkṣitam maruttam
śuśruhi yasya mahātmanaḥ rājñaḥ
yajñam sendrāḥ savaruṇāḥ
bṛhaspatipurogamāḥ viśvasṛjaḥ devāḥ īyuḥ
16. O Sañjaya, listen to me about the deceased Marutta, son of Avīkṣit. To his Vedic ritual (yajña), the gods—who are the creators of the universe, and led by Indra, Varuṇa, and Bṛhaspati—went, to the Vedic ritual (yajña) of that great-souled king.
यः स्पर्धामनयच्छक्रं देवराजं शतक्रतुम् ।
शक्रप्रियैषी यं विद्वान्प्रत्याचष्ट बृहस्पतिः ।
संवर्तो याजयामास यं पीडार्थं बृहस्पतेः ॥१७॥
17. yaḥ spardhāmanayacchakraṁ devarājaṁ śatakratum ,
śakrapriyaiṣī yaṁ vidvānpratyācaṣṭa bṛhaspatiḥ ,
saṁvarto yājayāmāsa yaṁ pīḍārthaṁ bṛhaspateḥ.
17. yaḥ spardhām anayāt śakram devarājam
śatakratum śakra-priya-eṣī yam
vidvān pratyācaṣṭa bṛhaspatiḥ saṃvartaḥ
yājayāmāsa yam pīḍārtham bṛhaspateḥ
17. That (king Marutta) who brought Indra (Śakra), the king of gods, the performer of a hundred sacrifices, into rivalry. Bṛhaspati, desiring Śakra's favor, though knowing (the king's greatness), refused him. Then Saṃvarta made that (king Marutta) perform sacrifices, for the purpose of troubling Bṛhaspati.
यस्मिन्प्रशासति सतां नृपतौ नृपसत्तम ।
अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी ॥१८॥
18. yasminpraśāsati satāṁ nṛpatau nṛpasattama ,
akṛṣṭapacyā pṛthivī vibabhau caityamālinī.
18. yasmin praśāsati satām nṛpatau nṛpasattama
akṛṣṭapacyā pṛthivī vibabhau caityamālinī
18. When that most excellent king among virtuous people was ruling, the earth yielded crops without cultivation and shone, adorned with sacred mounds (caitya).
आविक्षितस्य वै सत्रे विश्वे देवाः सभासदः ।
मरुतः परिवेष्टारः साध्याश्चासन्महात्मनः ॥१९॥
19. āvikṣitasya vai satre viśve devāḥ sabhāsadaḥ ,
marutaḥ pariveṣṭāraḥ sādhyāścāsanmahātmanaḥ.
19. āvīkṣitasya vai satre viśve devāḥ sabhāsadaḥ
marutaḥ pariveṣṭāraḥ sādhyāḥ ca āsan mahātmanaḥ
19. vai mahātmanaḥ āvīkṣitasya satre viśve devāḥ
sabhāsadaḥ marutaḥ ca sādhyāḥ pariveṣṭāraḥ āsan
19. Indeed, in the sacrifice (satra) of the great-souled (mahātman) Āvīkṣita, the Viśvedevas were the assembly members, and the Maruts and Sādhyas were the attendants.
मरुद्गणा मरुत्तस्य यत्सोममपिबन्त ते ।
देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ॥२०॥
20. marudgaṇā maruttasya yatsomamapibanta te ,
devānmanuṣyāngandharvānatyaricyanta dakṣiṇāḥ.
20. marudgaṇāḥ maruttasya yat somam apibanta te
devān manuṣyān gandharvān atyaricyanta dakṣiṇāḥ
20. yat te marudgaṇāḥ maruttasya somam apibanta,
(tataḥ) dakṣiṇāḥ devān manuṣyān gandharvān atyaricyanta
20. Because those hosts of Maruts drank Marutta's Soma, the sacrificial fees (dakṣiṇā) surpassed the gods, humans, and Gandharvas.
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥२१॥
21. sa cenmamāra sṛñjaya caturbhadratarastvayā ,
putrātpuṇyataraścaiva mā putramanutapyathāḥ.
21. sa cet mamāra sṛñjaya caturbhadrataraḥ tvayā
putrāt puṇyataraḥ ca eva mā putram anutapyathāḥ
21. sṛñjaya cet sa tvayā caturbhadrataraḥ (āśīt),
ca eva putrāt puṇyataraḥ (āśīt).
(ataḥ) putram mā anutapyathāḥ
21. O Saṃjaya, if he died, he was four times more auspicious than you (catur-bhadratara). He was also more virtuous than your son. Therefore, do not grieve for your son.
सुहोत्रं चेद्वैतिथिनं मृतं सृञ्जय शुश्रुम ।
यस्मै हिरण्यं ववृषे मघवान्परिवत्सरम् ॥२२॥
22. suhotraṁ cedvaitithinaṁ mṛtaṁ sṛñjaya śuśruma ,
yasmai hiraṇyaṁ vavṛṣe maghavānparivatsaram.
22. suhotram cet vaitathinam mṛtam sṛñjaya śuśruma
yasmai hiraṇyam vavṛṣe maghavān parivatsaram
22. sṛñjaya cet vaitathinam suhotram mṛtam śuśruma,
yasmai maghavān parivatsaram hiraṇyam vavṛṣe
22. O Saṃjaya, if we have heard that Suhotra, the son of Vitatha, died, for whom the generous (Maghavan) Indra showered gold for a full year.
सत्यनामा वसुमती यं प्राप्यासीज्जनाधिप ।
हिरण्यमवहन्नद्यस्तस्मिञ्जनपदेश्वरे ॥२३॥
23. satyanāmā vasumatī yaṁ prāpyāsījjanādhipa ,
hiraṇyamavahannadyastasmiñjanapadeśvare.
23. satyanaāmā vasumatī yam prāpya āsīt janādhipa
hiraṇyam avahan nadyaḥ tasmin janapadeśvare
23. janādhipa yam prāpya vasumatī satyanāmā āsīt
tasmin janapadeśvare nadyaḥ hiraṇyam avahan
23. O lord of the people (janādhipa), by attaining whom the earth (vasumatī) became truly named (satyanaāmā), the rivers carried gold (hiraṇyam) to that ruler of the land.
कूर्मान्कर्कटकान्नक्रान्मकराञ्शिंशुकानपि ।
नदीष्वपातयद्राजन्मघवा लोकपूजितः ॥२४॥
24. kūrmānkarkaṭakānnakrānmakarāñśiṁśukānapi ,
nadīṣvapātayadrājanmaghavā lokapūjitaḥ.
24. kūrmān karkaṭakān nakrān makarān śiṃśukān
api nadīṣu apātayat rājan maghavā lokapūjitaḥ
24. rājan lokapūjitaḥ maghavā kūrmān karkaṭakān
nakrān makarān śiṃśukān api nadīṣu apātayat
24. O King (rājan), Maghavan, revered by the people (lokapūjita), caused tortoises, crabs, crocodiles, sharks, and porpoises to fall into the rivers.
हैरण्यान्पतितान्दृष्ट्वा मत्स्यान्मकरकच्छपान् ।
सहस्रशोऽथ शतशस्ततोऽस्मयत वैतिथिः ॥२५॥
25. hairaṇyānpatitāndṛṣṭvā matsyānmakarakacchapān ,
sahasraśo'tha śataśastato'smayata vaitithiḥ.
25. hairaṇyān patitān dṛṣṭvā matsyān makarakacchapān
sahasraśaḥ atha śataśaḥ tataḥ asmayata vai atithiḥ
25. atha tatas vai atithiḥ hairaṇyān patitān matsyān
makarakacchapān sahasraśaḥ śataśaḥ dṛṣṭvā asmayata
25. Having seen the golden fish, sharks, and tortoises fallen by thousands and then by hundreds, the guest (atithi) indeed smiled.
तद्धिरण्यमपर्यन्तमावृत्तं कुरुजाङ्गले ।
ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः ॥२६॥
26. taddhiraṇyamaparyantamāvṛttaṁ kurujāṅgale ,
ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ.
26. tat hiraṇyam aparyantam āvṛttam kurujāṅgale
ījānaḥ vitate yajñe brāhmaṇebhyaḥ samāhitaḥ
26. saḥ samāhitaḥ kurujāṅgale vitate yajñe ījānaḥ
tat aparyantam hiraṇyam brāhmaṇebhyaḥ āvṛttam
26. That boundless gold was distributed in Kurujāṅgala by him, who, with great concentration, performed an extensive Vedic ritual (yajña) and gave it to the brahmins.
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ।
अदक्षिणमयज्वानं श्वैत्य संशाम्य मा शुचः ॥२७॥
27. sa cenmamāra sṛñjaya caturbhadratarastvayā ,
putrātpuṇyataraścaiva mā putramanutapyathāḥ ,
adakṣiṇamayajvānaṁ śvaitya saṁśāmya mā śucaḥ.
27. sa cet mamāra sṛñjaya caturbhadrataraḥ
tvayā putrāt puṇyataraḥ ca eva
mā putram anutaphyāḥ adakṣiṇam
ayajvānam śvaitya saṃśāmya mā śucaḥ
27. sṛñjaya śvaitya cet sa mamāra,
tvayā caturbhadrataraḥ putrāt ca eva puṇyataraḥ (āsīt).
putram mā anutaphyāḥ.
adakṣiṇam ayajvānam (iva) mā śucaḥ,
saṃśāmya.
27. O Sṛñjaya, if he died, your son was four times more blessed than you, and more meritorious than (any other) son. Do not grieve for your son. O Śvaitya, calm yourself; do not lament like one who performs no Vedic rituals (yajña) and gives no sacrificial fees (dakṣiṇā).
अङ्गं बृहद्रथं चैव मृतं शुश्रुम सृञ्जय ।
यः सहस्रं सहस्राणां श्वेतानश्वानवासृजत् ॥२८॥
28. aṅgaṁ bṛhadrathaṁ caiva mṛtaṁ śuśruma sṛñjaya ,
yaḥ sahasraṁ sahasrāṇāṁ śvetānaśvānavāsṛjat.
28. aṅgam bṛhadratham ca eva mṛtam śuśruma sṛñjaya
yaḥ sahasram sahasrāṇām śvetān aśvān avāsṛjat
28. sṛñjaya,
aṅgam bṛhadratham ca eva mṛtam śuśruma.
yaḥ sahasram sahasrāṇām śvetān aśvān avāsṛjat.
28. O Sṛñjaya, we have heard that Aṅga Bṛhadratha also died, he who released a million white horses (as sacrificial offerings).
सहस्रं च सहस्राणां कन्या हेमविभूषिताः ।
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ॥२९॥
29. sahasraṁ ca sahasrāṇāṁ kanyā hemavibhūṣitāḥ ,
ījāno vitate yajñe dakṣiṇāmatyakālayat.
29. sahasram ca sahasrāṇām kanyā hemavibhūṣitāḥ
ījānaḥ vitate yajñe dakṣiṇām atyakālayat
29. ījānaḥ vitate yajñe sahasram ca sahasrāṇām
hemavibhūṣitāḥ kanyā dakṣiṇām atyakālayat
29. While performing an elaborate Vedic ritual (yajña), he excessively gave away ritual fees (dakṣiṇā) in the form of thousands upon thousands of maidens adorned with gold.
शतं शतसहस्राणां वृषाणां हेममालिनाम् ।
गवां सहस्रानुचरं दक्षिणामत्यकालयत् ॥३०॥
30. śataṁ śatasahasrāṇāṁ vṛṣāṇāṁ hemamālinām ,
gavāṁ sahasrānucaraṁ dakṣiṇāmatyakālayat.
30. śatam śatasahasrāṇām vṛṣāṇām hemamālinām
gavām sahasrānucaram dakṣiṇām atyakālayat
30. śatam śatasahasrāṇām hemamālinām vṛṣāṇām gavām sahasrānucaram dakṣiṇām atyakālayat.
30. He also bestowed ten million bulls adorned with golden garlands, accompanied by thousands of cows, as generous sacrificial fees (dakṣiṇā).
अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ ।
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥३१॥
31. aṅgasya yajamānasya tadā viṣṇupade girau ,
amādyadindraḥ somena dakṣiṇābhirdvijātayaḥ.
31. aṅgasya yajamānasya tadā viṣṇupade girau
amādyat indraḥ somena dakṣiṇābhiḥ dvijātayaḥ
31. tadā aṅgasya yajamānasya viṣṇupade girau
indraḥ somena amādyat dvijātayaḥ dakṣiṇābhiḥ
31. At that time, on the mountain Viṣṇupada, Indra delighted in the Soma drink, while the twice-born (dvijāti) priests rejoiced in the sacrificial fees (dakṣiṇā) offered by Anga, the performer of the ritual (yajamāna).
यस्य यज्ञेषु राजेन्द्र शतसंख्येषु वै पुनः ।
देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ॥३२॥
32. yasya yajñeṣu rājendra śatasaṁkhyeṣu vai punaḥ ,
devānmanuṣyāngandharvānatyaricyanta dakṣiṇāḥ.
32. yasya yajñeṣu rājendra śatasaṃkhyeṣu vai punaḥ
devān manuṣyān gandharvān atyaricyanta dakṣiṇāḥ
32. rājendra yasya śatasaṃkhyeṣu yajñeṣu vai punaḥ
dakṣiṇāḥ devān manuṣyān gandharvān atyaricyanta
32. O king, in his hundred (śatasaṃkhya) sacrificial rites (yajña), the offerings (dakṣiṇā) indeed surpassed even the gods, humans, and Gandharvas.
न जातो जनिता चान्यः पुमान्यस्तत्प्रदास्यति ।
यदङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु ॥३३॥
33. na jāto janitā cānyaḥ pumānyastatpradāsyati ,
yadaṅgaḥ pradadau vittaṁ somasaṁsthāsu saptasu.
33. na jātaḥ janitā ca anyaḥ pumān yaḥ tat pradāsyati
yat aṅgaḥ pradadau vittam somasaṃsthāsu saptasu
33. na anyaḥ pumān jātaḥ ca na janitā yaḥ tat pradāsyati
yat aṅgaḥ saptasu somasaṃsthāsu vittam pradadau
33. No other man has been born, nor will any other be born, who could give the wealth that Anga bestowed in his seven Soma (somasaṃsthā) sacrifices.
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥३४॥
34. sa cenmamāra sṛñjaya caturbhadratarastvayā ,
putrātpuṇyataraścaiva mā putramanutapyathāḥ.
34. saḥ cet mamāra sṛñjaya caturbhadrataraḥ tvayā
putrāt puṇyataraḥ ca eva mā putram anutapyathāḥ
34. sṛñjaya cet saḥ mamāra tvayā caturbhadrataraḥ
ca eva putrāt puṇyataraḥ mā putram anutapyathāḥ
34. O Sṛñjaya, even if he (Anga) died, he was far more blessed than you, and indeed more virtuous than (your) son. Therefore, do not grieve for your son.
शिबिमौशीनरं चैव मृतं शुश्रुम सृञ्जय ।
य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् ॥३५॥
35. śibimauśīnaraṁ caiva mṛtaṁ śuśruma sṛñjaya ,
ya imāṁ pṛthivīṁ kṛtsnāṁ carmavatsamaveṣṭayat.
35. śibim auśīnaram ca eva mṛtam śuśruma sṛñjaya
yaḥ imām pṛthivīm kṛtsnām carmavat samaveṣṭayat
35. sṛñjaya śibim auśīnaram ca eva mṛtam śuśruma
yaḥ imām kṛtsnām pṛthivīm carmavat samaveṣṭayat
35. O Sṛñjaya, we have indeed heard of Shibi, the son of Uśīnara, who is dead. He was the one who encompassed this entire earth as if it were a hide.
महता रथघोषेण पृथिवीमनुनादयन् ।
एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः ॥३६॥
36. mahatā rathaghoṣeṇa pṛthivīmanunādayan ,
ekacchatrāṁ mahīṁ cakre jaitreṇaikarathena yaḥ.
36. mahatā rathaghoṣeṇa pṛthivīm anunādayan
ekacchatrām mahīm cakre jaitreṇa ekarathena yaḥ
36. yaḥ mahatā rathaghoṣeṇa pṛthivīm anunādayan
jaitreṇa ekarathena ekacchatrām mahīm cakre
36. He was the one who, making the earth resound with the great noise of his chariots, established the entire world under a single dominion, using his victorious, sole chariot.
यावदद्य गवाश्वं स्यादारण्यैः पशुभिः सह ।
तावतीः प्रददौ गाः स शिबिरौशीनरोऽध्वरे ॥३७॥
37. yāvadadya gavāśvaṁ syādāraṇyaiḥ paśubhiḥ saha ,
tāvatīḥ pradadau gāḥ sa śibirauśīnaro'dhvare.
37. yāvat adya gavāśvam syāt āraṇyaiḥ paśubhiḥ saha
tāvatīḥ pradadau gāḥ saḥ śibiḥ auśīnaraḥ adhvare
37. saḥ śibiḥ auśīnaraḥ adhvare yāvat adya āraṇyaiḥ
paśubhiḥ saha gavāśvam syāt tāvatīḥ gāḥ pradadau
37. King Shibi, the son of Uśīnara, gave as many cows in Vedic ritual (yajña) as there are (or would be) cattle and horses today, along with wild animals.
नोद्यन्तारं धुरं तस्य कंचिन्मेने प्रजापतिः ।
न भूतं न भविष्यन्तं सर्वराजसु भारत ।
अन्यत्रौशीनराच्छैब्याद्राजर्षेरिन्द्रविक्रमात् ॥३८॥
38. nodyantāraṁ dhuraṁ tasya kaṁcinmene prajāpatiḥ ,
na bhūtaṁ na bhaviṣyantaṁ sarvarājasu bhārata ,
anyatrauśīnarācchaibyādrājarṣerindravikramāt.
38. na udyantāram dhuram tasya kañcit mene
prajāpatiḥ na bhūtam na bhaviṣyantam
sarvarājasu bhārata anyatra
auśīnarāt śaibyāt rājarṣeḥ indravikramāt
38. bhārata prajāpatiḥ tasya dhuram
udyantāram kañcit na mene na bhūtam na
bhaviṣyantam sarvarājasu anyatra
auśīnarāt śaibyāt rājarṣeḥ indravikramāt
38. O Bhārata, Prajāpati did not consider anyone, past or future, among all kings, capable of bearing his (Shibi's) burden, except for that royal sage Shibi, the son of Uśīnara, whose prowess was like Indra's.
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ।
अदक्षिणमयज्वानं तं वै संशाम्य मा शुचः ॥३९॥
39. sa cenmamāra sṛñjaya caturbhadratarastvayā ,
putrātpuṇyataraścaiva mā putramanutapyathāḥ ,
adakṣiṇamayajvānaṁ taṁ vai saṁśāmya mā śucaḥ.
39. saḥ cet mamāra sṛñjaya caturbhadrataraḥ
tvayā putrāt puṇyataraḥ ca
eva mā putram anutapyathāḥ adakṣiṇam
ayajvānam tam vai saṃśāmya mā śucaḥ
39. sṛñjaya cet saḥ mamāra,
(saḥ) tvayā caturbhadrataraḥ ca eva putrāt puṇyataraḥ (asti).
mā putram anutapyathāḥ.
adakṣiṇam ayajvānam tam vai saṃśāmya mā śucaḥ.
39. If he died, O Sañjaya, he was four times more excellent than you, and indeed more virtuous than your son. Therefore, do not grieve for your son. Calm yourself about that one who gave no sacrificial fee and performed no sacrifices; do not mourn.
भरतं चैव दौःषन्तिं मृतं सृञ्जय शुश्रुम ।
शाकुन्तलिं महेष्वासं भूरिद्रविणतेजसम् ॥४०॥
40. bharataṁ caiva dauḥṣantiṁ mṛtaṁ sṛñjaya śuśruma ,
śākuntaliṁ maheṣvāsaṁ bhūridraviṇatejasam.
40. bharatam ca eva dauḥṣantim mṛtam sṛñjaya śuśruma
śākuntalim maheṣvāsam bhūridraviṇatejasam
40. sṛñjaya ca eva,
dauḥṣantim (bharatam),
śākuntalim,
maheṣvāsam,
bhūridraviṇatejasam (bharatam),
mṛtam (bharatam) śuśruma.
40. O Sañjaya, we have heard that Bharata (dauḥṣanti), the son of Duṣyanta, the son of Śakuntalā (śākuntali), a great archer, and one possessing vast wealth and radiance, also died.
यो बद्ध्वा त्रिंशतो ह्यश्वान्देवेभ्यो यमुनामनु ।
सरस्वतीं विंशतिं च गङ्गामनु चतुर्दश ॥४१॥
41. yo baddhvā triṁśato hyaśvāndevebhyo yamunāmanu ,
sarasvatīṁ viṁśatiṁ ca gaṅgāmanu caturdaśa.
41. yaḥ baddhvā triṃśataḥ hi aśvān devebhyaḥ yamunām
anu sarasvatīm viṃśatim ca gaṅgām anu caturdaśa
41. yaḥ,
devebhyaḥ yamunām anu triṃśataḥ aśvān,
hi sarasvatīm anu viṃśatim ca gaṅgām anu caturdaśa (aśvān) baddhvā.
.
.
41. He who, having offered thirty horses to the gods along the Yamuna, and twenty along the Sarasvatī, and fourteen along the Gaṅgā...
अश्वमेधसहस्रेण राजसूयशतेन च ।
इष्टवान्स महातेजा दौःषन्तिर्भरतः पुरा ॥४२॥
42. aśvamedhasahasreṇa rājasūyaśatena ca ,
iṣṭavānsa mahātejā dauḥṣantirbharataḥ purā.
42. aśvamedhasahasreṇa rājasūyaśatena ca iṣṭavān
sa mahātejāḥ dauḥṣantiḥ bharataḥ purā
42. purā saḥ mahātejāḥ dauḥṣantiḥ bharataḥ
aśvamedhasahasreṇa ca rājasūyaśatena iṣṭavān
42. In ancient times, that immensely glorious Bharata, the son of Duṣyanta, performed a thousand horse Vedic rituals (yajña) and a hundred royal consecration Vedic rituals (yajña).
भरतस्य महत्कर्म सर्वराजसु पार्थिवाः ।
खं मर्त्या इव बाहुभ्यां नानुगन्तुमशक्नुवन् ॥४३॥
43. bharatasya mahatkarma sarvarājasu pārthivāḥ ,
khaṁ martyā iva bāhubhyāṁ nānugantumaśaknuvan.
43. bharatasya mahat karma sarvarājasu pārthivāḥ kham
martyāḥ iva bāhubhyām na anugantum aśaknuvan
43. pārthivāḥ bharatasya mahat karma sarvarājasu
martyāḥ bāhubhyām kham iva na anugantum aśaknuvan
43. O kings, mortals, just like they cannot grasp the sky with their arms, were unable to imitate Bharata's great deed (karma) among all kings.
परं सहस्राद्यो बद्ध्वा हयान्वेदीं विचित्य च ।
सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ ॥४४॥
44. paraṁ sahasrādyo baddhvā hayānvedīṁ vicitya ca ,
sahasraṁ yatra padmānāṁ kaṇvāya bharato dadau.
44. param sahasrāt yaḥ baddhvā hayān vedīm vicitya ca
sahasram yatra padmānām kaṇvāya bharataḥ dadau
44. bharataḥ yaḥ param sahasrāt hayān baddhvā ca vedīm
vicitya yatra padmānām sahasram kaṇvāya dadau
44. Bharata, who tied more than a thousand horses and constructed an altar for a Vedic ritual (yajña), also gave a thousand lotuses to Kaṇva.
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥४५॥
45. sa cenmamāra sṛñjaya caturbhadratarastvayā ,
putrātpuṇyataraścaiva mā putramanutapyathāḥ.
45. saḥ cet mamāra sṛñjaya caturbhadrataraḥ tvayā
putrāt puṇyataraḥ ca eva mā putram anutapyathāḥ
45. sṛñjaya cet saḥ tvayā caturbhadrataraḥ ca putrāt eva puṇyataraḥ mamāra,
(tadā) putram mā anutapyathāḥ
45. O Sṛñjaya, if even he (Bharata) died, who was of four-fold excellence (caturbhadratara) compared to you, and was indeed more meritorious (puṇyatara) than a son, then do not grieve for your son.
रामं दाशरथिं चैव मृतं शुश्रुम सृञ्जय ।
योऽन्वकम्पत वै नित्यं प्रजाः पुत्रानिवौरसान् ॥४६॥
46. rāmaṁ dāśarathiṁ caiva mṛtaṁ śuśruma sṛñjaya ,
yo'nvakampata vai nityaṁ prajāḥ putrānivaurasān.
46. rāmam dāśarathim ca eva mṛtam śuśruma sṛñjaya yaḥ
anvakampata vai nityam prajāḥ putrān iva aurasān
46. sṛñjaya ca eva mṛtam rāmam dāśarathim śuśruma; yaḥ
vai nityam aurasān putrān iva prajāḥ anvakampata
46. O Sṛñjaya, we have indeed heard that even Rāma, the son of Daśaratha, died; he who always compassionately regarded his subjects as his own legitimate sons.
विधवा यस्य विषये नानाथाः काश्चनाभवन् ।
सर्वस्यासीत्पितृसमो रामो राज्यं यदान्वशात् ॥४७॥
47. vidhavā yasya viṣaye nānāthāḥ kāścanābhavan ,
sarvasyāsītpitṛsamo rāmo rājyaṁ yadānvaśāt.
47. vidhavā yasya viṣaye na anāthāḥ kāścana abhavan
sarvasya āsīt pitṛsamaḥ rāmaḥ rājyam yadā anvaśāt
47. yadā rāmaḥ rājyam anvaśāt,
yasya viṣaye kāścana anāthāḥ vidhavāḥ na abhavan.
rāmaḥ sarvasya pitṛsamaḥ āsīt.
47. When Rama ruled the kingdom, there were no widows in his realm who were without a protector. He was like a father to everyone.
कालवर्षाश्च पर्जन्याः सस्यानि रसवन्ति च ।
नित्यं सुभिक्षमेवासीद्रामे राज्यं प्रशासति ॥४८॥
48. kālavarṣāśca parjanyāḥ sasyāni rasavanti ca ,
nityaṁ subhikṣamevāsīdrāme rājyaṁ praśāsati.
48. kālavarṣāḥ ca parjanyāḥ sasyāni rasavanti ca
nityam subhikṣam eva āsīt rāme rājyam praśāsati
48. rāme rājyam praśāsati,
parjanyāḥ kālavarṣāḥ ca,
sasyāni rasavanti ca.
nityam subhikṣam eva āsīt.
48. When Rama was ruling the kingdom, the rains were timely, and the crops were abundant and flavorful. There was always prosperity and plenty.
प्राणिनो नाप्सु मज्जन्ति नानर्थे पावकोऽदहत् ।
न व्यालजं भयं चासीद्रामे राज्यं प्रशासति ॥४९॥
49. prāṇino nāpsu majjanti nānarthe pāvako'dahat ,
na vyālajaṁ bhayaṁ cāsīdrāme rājyaṁ praśāsati.
49. prāṇinaḥ na apsu majjanti na anarthe pāvakaḥ adahat
na vyālajam bhayam ca āsīt rāme rājyam praśāsati
49. rāme rājyam praśāsati,
prāṇinaḥ apsu na majjanti.
pāvakaḥ anarthe na adahat.
vyālajam bhayam ca na āsīt.
49. When Rama was ruling the kingdom, living beings did not drown in water, nor did fire burn without cause. And there was no fear arising from wild animals.
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिकाः ।
अरोगाः सर्वसिद्धार्थाः प्रजा रामे प्रशासति ॥५०॥
50. āsanvarṣasahasrāṇi tathā putrasahasrikāḥ ,
arogāḥ sarvasiddhārthāḥ prajā rāme praśāsati.
50. āsan varṣasahasrāṇi tathā putrasahasrikāḥ
arogāḥ sarvasiddhārthāḥ prajāḥ rāme praśāsati
50. rāme praśāsati,
prajāḥ varṣasahasrāṇi āsan.
tathā putrasahasrikāḥ,
arogāḥ,
sarvasiddhārthāḥ (āsan).
50. When Rama was ruling, the people (prajā) lived for thousands of years and had thousands of sons. They were free from illness and had all their aims accomplished.
नान्योन्येन विवादोऽभूत्स्त्रीणामपि कुतो नृणाम् ।
धर्मनित्याः प्रजाश्चासन्रामे राज्यं प्रशासति ॥५१॥
51. nānyonyena vivādo'bhūtstrīṇāmapi kuto nṛṇām ,
dharmanityāḥ prajāścāsanrāme rājyaṁ praśāsati.
51. na anyonyena vivādaḥ abhūt strīṇām api kutaḥ nṛṇām
dharmanityāḥ prajāḥ ca āsan rāme rājyam praśāsati
51. rāme rājyam praśāsati strīṇām api anyonyena vivādaḥ
na abhūt kutaḥ nṛṇām ca prajāḥ dharmanityāḥ āsan
51. When Rama was governing the kingdom, there were no disputes even among women, so certainly not among men. The subjects, moreover, were always steadfast in their (natural law) dharma.
नित्यपुष्पफलाश्चैव पादपा निरुपद्रवाः ।
सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति ॥५२॥
52. nityapuṣpaphalāścaiva pādapā nirupadravāḥ ,
sarvā droṇadughā gāvo rāme rājyaṁ praśāsati.
52. nityapuṣpaphalāḥ ca eva pāda-pāḥ nirupadravāḥ
sarvāḥ droṇadughāḥ gāvaḥ rāme rājyam praśāsati
52. rāme rājyam praśāsati ca eva pādapāḥ nityapuṣpaphalāḥ
nirupadravāḥ sarvāḥ gāvaḥ droṇadughāḥ
52. When Rama was governing the kingdom, trees always bore flowers and fruits and were free from disturbances. All cows yielded a *droṇa* (a specific measure) of milk.
स चतुर्दश वर्षाणि वने प्रोष्य महातपाः ।
दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् ॥५३॥
53. sa caturdaśa varṣāṇi vane proṣya mahātapāḥ ,
daśāśvamedhāñjārūthyānājahāra nirargalān.
53. sa caturdaśa varṣāṇi vane proṣya mahātapāḥ
daśāśvamedhān jārūthyān ājuhāra nirargalān
53. sa mahātapāḥ caturdaśa varṣāṇi vane proṣya
nirargalān jārūthyān daśāśvamedhān ājuhāra
53. He, the one of great austerity (tapas), after living in the forest for fourteen years, performed ten unimpeded *aśvamedha* (horse sacrifices) that were complete with vigorous steeds.
श्यामो युवा लोहिताक्षो मत्तवारणविक्रमः ।
दश वर्षसहस्राणि रामो राज्यमकारयत् ॥५४॥
54. śyāmo yuvā lohitākṣo mattavāraṇavikramaḥ ,
daśa varṣasahasrāṇi rāmo rājyamakārayat.
54. śyāmaḥ yuvā lohitākṣaḥ mattavāraṇavikramaḥ
daśa varṣasahasrāṇi rāmaḥ rājyam akārayat
54. śyāmaḥ yuvā lohitākṣaḥ mattavāraṇavikramaḥ
rāmaḥ daśa varṣasahasrāṇi rājyam akārayat
54. Dark-complexioned, youthful, red-eyed, and possessing the prowess of an intoxicated elephant, Rama governed the kingdom for ten thousand years.
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥५५॥
55. sa cenmamāra sṛñjaya caturbhadratarastvayā ,
putrātpuṇyataraścaiva mā putramanutapyathāḥ.
55. saḥ cet mamāra sṛñjaya caturbhadrataraḥ tvayā
putrāt puṇyataraḥ ca eva mā putram anutapyathāḥ
55. sṛñjaya cet saḥ mamāra (saḥ) tvayā caturbhadrataraḥ ca
putrāt eva puṇyataraḥ (asti) mā putram anutapyathāḥ
55. If he (your son) died, O Sṛñjaya, he was four times more auspicious than you, and indeed more virtuous than (any other) son. Therefore, do not grieve for your son.
भगीरथं च राजानं मृतं शुश्रुम सृञ्जय ।
यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः ॥५६॥
56. bhagīrathaṁ ca rājānaṁ mṛtaṁ śuśruma sṛñjaya ,
yasyendro vitate yajñe somaṁ pītvā madotkaṭaḥ.
56. bhagīratham ca rājānam mṛtam śuśruma sṛñjaya
yasya indraḥ vitate yajñe somam pītvā madotkaṭaḥ
56. sṛñjaya ca vayam bhagīratham rājānam mṛtam śuśruma yasya
vitate yajñe indraḥ somam pītvā madotkaṭaḥ (abhūta)
56. And we have heard, O Sṛñjaya, of King Bhagīratha, who also died; in whose extensive sacrificial ritual (yajña), Indra, having drunk the Soma (juice), became utterly intoxicated.
असुराणां सहस्राणि बहूनि सुरसत्तमः ।
अजयद्बाहुवीर्येण भगवान्पाकशासनः ॥५७॥
57. asurāṇāṁ sahasrāṇi bahūni surasattamaḥ ,
ajayadbāhuvīryeṇa bhagavānpākaśāsanaḥ.
57. asurāṇām sahasrāṇi bahūni surasattamaḥ
ajayat bāhuvīryeṇa bhagavān pākaśāsanaḥ
57. surasattamaḥ bhagavān pākaśāsanaḥ
bāhuvīryeṇa bahūni asurāṇām sahasrāṇi ajayat
57. The best among the gods, the venerable destroyer of Pāka (Indra), conquered many thousands of Asuras by the might of his arms.
यः सहस्रं सहस्राणां कन्या हेमविभूषिताः ।
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ॥५८॥
58. yaḥ sahasraṁ sahasrāṇāṁ kanyā hemavibhūṣitāḥ ,
ījāno vitate yajñe dakṣiṇāmatyakālayat.
58. yaḥ sahasram sahasrāṇām kanyāḥ hemavibhūṣitāḥ
ījānaḥ vitate yajñe dakṣiṇām atyākalayat
58. yaḥ vitate yajñe ījānaḥ sahasram sahasrāṇām
hemavibhūṣitāḥ kanyāḥ dakṣiṇām atyākalayat
58. He (Bhagīratha), who, having performed an extensive sacrificial ritual (yajña), distributed a thousand thousands (i.e., a million) of gold-adorned maidens as sacrificial gifts (dakṣiṇā).
सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः ।
रथे रथे शतं नागाः पद्मिनो हेममालिनः ॥५९॥
59. sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ ,
rathe rathe śataṁ nāgāḥ padmino hemamālinaḥ.
59. sarvāḥ rathagatāḥ kanyāḥ rathāḥ sarve caturyujaḥ
rathe rathe śatam nāgāḥ padminaḥ hemamālinaḥ
59. sarvāḥ kanyāḥ rathagatāḥ sarve rathāḥ caturyujaḥ
rathe rathe śatam padminaḥ hemamālinaḥ nāgāḥ
59. All the maidens rode in chariots, and all the chariots were drawn by four horses. With each chariot, there were a hundred elephants, adorned with lotuses and golden garlands.
सहस्रमश्वा एकैकं हस्तिनं पृष्ठतोऽन्वयुः ।
गवां सहस्रमश्वेऽश्वे सहस्रं गव्यजाविकम् ॥६०॥
60. sahasramaśvā ekaikaṁ hastinaṁ pṛṣṭhato'nvayuḥ ,
gavāṁ sahasramaśve'śve sahasraṁ gavyajāvikam.
60. sahasram aśvāḥ ekaikam hastinam pṛṣṭataḥ anvayuḥ
gavām sahasram aśve aśve sahasram gavyajāvikam
60. sahasram aśvāḥ ekaikam hastinam pṛṣṭataḥ anvayuḥ
aśve aśve gavām sahasram sahasram gavyajāvikam
60. A thousand horses followed each elephant from behind. For each horse, there were a thousand cows, and a thousand (animals of) cattle, goats, and sheep.
उपह्वरे निवसतो यस्याङ्के निषसाद ह ।
गङ्गा भागीरथी तस्मादुर्वशी ह्यभवत्पुरा ॥६१॥
61. upahvare nivasato yasyāṅke niṣasāda ha ,
gaṅgā bhāgīrathī tasmādurvaśī hyabhavatpurā.
61. upahvare nivasataḥ yasya aṅke niṣasāda ha
gaṅgā bhāgīrathī tasmāt urvaśī hi abhavat purā
61. yasya upahvare nivasataḥ aṅke gaṅgā bhāgīrathī
niṣasāda ha tasmāt purā urvaśī hi abhavat
61. When (that sage) was dwelling in a secluded spot, Gaṅgā Bhāgīrathī indeed sat upon his lap. For that very reason, Urvaśī also came into being from him in ancient times.
भूरिदक्षिणमिक्ष्वाकुं यजमानं भगीरथम् ।
त्रिलोकपथगा गङ्गा दुहितृत्वमुपेयुषी ॥६२॥
62. bhūridakṣiṇamikṣvākuṁ yajamānaṁ bhagīratham ,
trilokapathagā gaṅgā duhitṛtvamupeyuṣī.
62. bhūridakṣiṇam ikṣvākum yajamānam bhāgīratham
trilokapathagā gaṅgā duhitṛtvam upeyuṣī
62. trilokapathagā gaṅgā bhūridakṣiṇam ikṣvākum
yajamānam bhāgīratham duhitṛtvam upeyuṣī
62. Ganga, who traverses the three worlds, having attained the status of a daughter to Bhagiratha, the generous sacrificer, a descendant of Ikshvaku.
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥६३॥
63. sa cenmamāra sṛñjaya caturbhadratarastvayā ,
putrātpuṇyataraścaiva mā putramanutapyathāḥ.
63. saḥ cet mamāra सृञ्जय चतुर्भद्रतरः त्वया
पुत्रात् पुण्यतरः च एव मा पुत्रम् अनुतप्यथाः
63. सृञ्जय सः चेत् ममार त्वया चतुर्भद्रतरः च
एव पुत्रात् पुण्यतरः मा पुत्रम् अनुतप्यथाः
63. O Sṛñjaya, if he indeed died, he was four times more fortunate than you and more meritorious than your son. Therefore, do not grieve for your son.
दिलीपं चैवैलविलं मृतं शुश्रुम सृञ्जय ।
यस्य कर्माणि भूरीणि कथयन्ति द्विजातयः ॥६४॥
64. dilīpaṁ caivailavilaṁ mṛtaṁ śuśruma sṛñjaya ,
yasya karmāṇi bhūrīṇi kathayanti dvijātayaḥ.
64. दिलीपम् च एव ऐलविलम् मृतम् शुश्रुम सृञ्जय
यस्य कर्माणि भूरीणि कथयन्ति द्विजातयः
64. सृञ्जय च एव ऐलविलम् दिलीपम् मृतम् शुश्रुम
यस्य भूरीणि कर्माणि द्विजातयः कथयन्ति
64. O Sṛñjaya, we have indeed heard that Dilīpa, the son of Ila, died. Of him, the twice-born (brāhmaṇas) recount many great deeds (karma).
इमां वै वसुसंपन्नां वसुधां वसुधाधिपः ।
ददौ तस्मिन्महायज्ञे ब्राह्मणेभ्यः समाहितः ॥६५॥
65. imāṁ vai vasusaṁpannāṁ vasudhāṁ vasudhādhipaḥ ,
dadau tasminmahāyajñe brāhmaṇebhyaḥ samāhitaḥ.
65. imām vai vasusampannām vasudhām vasudhādhipaḥ
dadau tasmin mahāyajñe brāhmaṇebhyaḥ samāhitaḥ
65. vasudhādhipaḥ samāhitaḥ vai tasmin mahāyajñe
imām vasusampannām vasudhām brāhmaṇebhyaḥ dadau
65. That lord of the earth (vasudhādhipaḥ), being completely absorbed (samāhitaḥ), indeed gave this wealth-laden earth to the Brahmins in that great Vedic ritual (yajña).
तस्येह यजमानस्य यज्ञे यज्ञे पुरोहितः ।
सहस्रं वारणान्हैमान्दक्षिणामत्यकालयत् ॥६६॥
66. tasyeha yajamānasya yajñe yajñe purohitaḥ ,
sahasraṁ vāraṇānhaimāndakṣiṇāmatyakālayat.
66. tasya iha yajamānasya yajñe yajñe purohitaḥ
sahasram vāraṇān haimān dakṣiṇām atyakālayat
66. iha tasya yajamānasya yajñe yajñe purohitaḥ
sahasram haimān vāraṇān dakṣiṇām atyakālayat
66. Here, in every Vedic ritual (yajña) performed by that patron (yajamāna), the priest (purohita) excessively gave away a thousand golden elephants as the ritual fee (dakṣiṇā).
यस्य यज्ञे महानासीद्यूपः श्रीमान्हिरण्मयः ।
तं देवाः कर्म कुर्वाणाः शक्रज्येष्ठा उपाश्रयन् ॥६७॥
67. yasya yajñe mahānāsīdyūpaḥ śrīmānhiraṇmayaḥ ,
taṁ devāḥ karma kurvāṇāḥ śakrajyeṣṭhā upāśrayan.
67. yasya yajñe mahān āsīt yūpaḥ śrīmān hiraṇmayaḥ
tam devāḥ karma kurvāṇāḥ śakrajyeṣṭhāḥ upāśrayan
67. yasya yajñe mahān śrīmān hiraṇmayaḥ yūpaḥ āsīt,
śakrajyeṣṭhāḥ devāḥ karma kurvāṇāḥ tam upāśrayan
67. Whose Vedic ritual (yajña) featured a great, splendid, golden sacrificial post (yūpa), the gods, led by Indra, approached him as they performed the ritual (karma).
चषालो यस्य सौवर्णस्तस्मिन्यूपे हिरण्मये ।
ननृतुर्देवगन्धर्वाः षट्सहस्राणि सप्तधा ॥६८॥
68. caṣālo yasya sauvarṇastasminyūpe hiraṇmaye ,
nanṛturdevagandharvāḥ ṣaṭsahasrāṇi saptadhā.
68. caṣālaḥ yasya sauvarṇaḥ tasmin yūpe hiraṇmaye
nanṛtuḥ devagandharvāḥ ṣaṭsahasrāṇi saptadhā
68. yasya sauvarṇaḥ caṣālaḥ āsīt,
tasmin hiraṇmaye yūpe ṣaṭsahasrāṇi devagandharvāḥ saptadhā nanṛtuḥ
68. On whose golden sacrificial post (yūpa) was a golden cap, six thousand gods and gandharvas danced upon it in seven different ways.
अवादयत्तत्र वीणां मध्ये विश्वावसुः स्वयम् ।
सर्वभूतान्यमन्यन्त मम वादयतीत्ययम् ॥६९॥
69. avādayattatra vīṇāṁ madhye viśvāvasuḥ svayam ,
sarvabhūtānyamanyanta mama vādayatītyayam.
69. avādayat tatra vīṇām madhye viśvāvasuḥ svayam
sarvabhūtāni amanyanta mama vādayati iti ayam
69. tatra madhye viśvāvasuḥ svayam vīṇām avādayat sarvabhūtāni,
'ayam mama vādayati' iti amanyanta
69. In the midst of them, Viśvāvasu himself played the vīṇā there. All beings believed, 'This one plays for me!'
एतद्राज्ञो दिलीपस्य राजानो नानुचक्रिरे ।
यत्स्त्रियो हेमसंपन्नाः पथि मत्ताः स्म शेरते ॥७०॥
70. etadrājño dilīpasya rājāno nānucakrire ,
yatstriyo hemasaṁpannāḥ pathi mattāḥ sma śerate.
70. etat rājñaḥ dilīpasya rājānaḥ na anucakrire yat
striyaḥ hemasaṃpannāḥ pathi mattāḥ sma śerate
70. rājānaḥ dilīpasya rājñaḥ etat na anucakrire,
yat hemasaṃpannāḥ mattāḥ striyaḥ pathi sma śerate
70. Other kings could not emulate this deed of King Dilīpa: that women, richly adorned with gold and joyful, would lie down on the roads.
राजानमुग्रधन्वानं दिलीपं सत्यवादिनम् ।
येऽपश्यन्सुमहात्मानं तेऽपि स्वर्गजितो नराः ॥७१॥
71. rājānamugradhanvānaṁ dilīpaṁ satyavādinam ,
ye'paśyansumahātmānaṁ te'pi svargajito narāḥ.
71. rājānam ugradhanvānam dilīpam satyavādinam ye
apaśyan sumahātmānam te api svargajitaḥ narāḥ
71. ye narāḥ ugradhanvānam satyavādinam sumahātmānam
rājānam dilīpam apaśyan te api svargajitaḥ
71. Those men who saw King Dilipa—the formidable archer, the truthful one, the very noble-souled (sumahātman)—they too were conquerors of heaven.
त्रयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने ।
स्वाध्यायघोषो ज्याघोषो दीयतामिति चैव हि ॥७२॥
72. trayaḥ śabdā na jīryante dilīpasya niveśane ,
svādhyāyaghoṣo jyāghoṣo dīyatāmiti caiva hi.
72. trayaḥ śabdāḥ na jīryante dilīpasya niveśane
svādhyāyaghoṣaḥ jyāghoṣaḥ dīyatām iti ca eva hi
72. dilīpasya niveśane trayaḥ śabdāḥ na jīryante: svādhyāyaghoṣaḥ,
jyāghoṣaḥ,
ca eva hi 'dīyatām' iti
72. Three sounds never diminish in Dilipa's abode: the chanting of sacred texts (svādhyāya), the twang of a bowstring, and the command 'Let it be given!'
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥७३॥
73. sa cenmamāra sṛñjaya caturbhadratarastvayā ,
putrātpuṇyataraścaiva mā putramanutapyathāḥ.
73. saḥ cet mamāra sṛñjaya caturbhadrataraḥ tvayā
putrāt puṇyataraḥ ca eva mā putram anutapyathāḥ
73. sṛñjaya,
cet saḥ mamāra,
(saḥ) tvayā caturbhadrataraḥ ca eva putrāt puṇyataraḥ (asti).
mā putram anutapyathāḥ.
73. O Sṛñjaya, if he died, he was four times more blessed than you, and certainly more virtuous than your son. Therefore, do not grieve for your son.
मान्धातारं यौवनाश्वं मृतं शुश्रुम सृञ्जय ।
यं देवा मरुतो गर्भं पितुः पार्श्वादपाहरन् ॥७४॥
74. māndhātāraṁ yauvanāśvaṁ mṛtaṁ śuśruma sṛñjaya ,
yaṁ devā maruto garbhaṁ pituḥ pārśvādapāharan.
74. māndhātāram yauvanāśvam mṛtam śuśruma sṛñjaya
yam devāḥ marutaḥ garbham pituḥ pārśvāt apāharan
74. sṛñjaya,
vayam māndhātāram yauvanāśvam mṛtam śuśruma.
yam garbham marutaḥ devāḥ pituḥ pārśvāt apāharan.
74. O Sṛñjaya, we have heard that Mandhatar, son of Yuvanashva, died. He, whose embryo the Maruts (gods) extracted from his father's side.
संवृद्धो युवनाश्वस्य जठरे यो महात्मनः ।
पृषदाज्योद्भवः श्रीमांस्त्रिलोकविजयी नृपः ॥७५॥
75. saṁvṛddho yuvanāśvasya jaṭhare yo mahātmanaḥ ,
pṛṣadājyodbhavaḥ śrīmāṁstrilokavijayī nṛpaḥ.
75. saṃvṛddhaḥ yuvanāśvasya jaṭhare yaḥ mahātmanaḥ
pṛṣadājyudbhavaḥ śrīmān trilokavijayī nṛpaḥ
75. yaḥ mahātmanaḥ yuvanāśvasya jaṭhare pṛṣadājyudbhavaḥ saṃvṛddhaḥ,
sa śrīmān trilokavijayī nṛpaḥ (āsa)
75. The glorious king, a conqueror of the three worlds, who was born in the belly of the great-souled (ātman) Yuvanaśva, having originated from the mixture of curds and ghee.
यं दृष्ट्वा पितुरुत्सङ्गे शयानं देवरूपिणम् ।
अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै ॥७६॥
76. yaṁ dṛṣṭvā piturutsaṅge śayānaṁ devarūpiṇam ,
anyonyamabruvandevāḥ kamayaṁ dhāsyatīti vai.
76. yam dṛṣṭvā pituḥ utsaṅge śayānam devarūpiṇam
anyonyam abruvan devāḥ kam ayam dhāsyati iti vai
76. devāḥ devarūpiṇam yam pituḥ utsaṅge śayānam dṛṣṭvā,
anyonyam abruvan -- "vai,
ayam kam dhāsyati?" iti.
76. When they saw him, god-like, lying in his father's lap, the gods asked each other, 'Indeed, whom will this (child) nourish/sustain?'
मामेव धास्यतीत्येवमिन्द्रो अभ्यवपद्यत ।
मान्धातेति ततस्तस्य नाम चक्रे शतक्रतुः ॥७७॥
77. māmeva dhāsyatītyevamindro abhyavapadyata ,
māndhāteti tatastasya nāma cakre śatakratuḥ.
77. mām eva dhāsyati iti evam indraḥ abhyavapadyata
māndhātā iti tataḥ tasya nāma cakre śatakratuḥ
77. "mām eva dhāsyati" iti evam indraḥ abhyavapadyata.
tataḥ śatakratuḥ tasya nāma "māndhātā" iti cakre.
77. Indra then stepped forward, saying, 'He will indeed nourish me.' Thereupon, Śatakratu (Indra) gave him the name Māndhātā.
ततस्तु पयसो धारां पुष्टिहेतोर्महात्मनः ।
तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत् ॥७८॥
78. tatastu payaso dhārāṁ puṣṭihetormahātmanaḥ ,
tasyāsye yauvanāśvasya pāṇirindrasya cāsravat.
78. tataḥ tu payasaḥ dhārām puṣṭihetoḥ mahātmanaḥ
tasya āsye yauvanāśvasya pāṇiḥ indrasya ca asravat
78. tataḥ tu indrasya pāṇiḥ,
puṣṭihetoḥ mahātmanaḥ yauvanāśvasya tasya āsye,
payasaḥ dhārām ca asravat.
78. Then, for the nourishment of that great-souled (ātman) son of Yuvanaśva, Indra's hand caused a stream of milk to flow into his (the child's) mouth.
तं पिबन्पाणिमिन्द्रस्य समामह्ना व्यवर्धत ।
स आसीद्द्वादशसमो द्वादशाहेन पार्थिव ॥७९॥
79. taṁ pibanpāṇimindrasya samāmahnā vyavardhata ,
sa āsīddvādaśasamo dvādaśāhena pārthiva.
79. tam piban pāṇim indrasya samām ahnā vyavardhata
saḥ āsīt dvādaśasamaḥ dvādaśāhena pārthiva
79. tam indrasya pāṇim piban saḥ ahnā samām
vyavardhata pārthiva dvādaśāhena dvādaśasamaḥ āsīt
79. Drinking from Indra's hand, he (Māndhātā) grew in a single day as much as one would in a year. O King, in just twelve days, he became (as developed as) one twelve years of age.
तमियं पृथिवी सर्वा एकाह्ना समपद्यत ।
धर्मात्मानं महात्मानं शूरमिन्द्रसमं युधि ॥८०॥
80. tamiyaṁ pṛthivī sarvā ekāhnā samapadyata ,
dharmātmānaṁ mahātmānaṁ śūramindrasamaṁ yudhi.
80. tam iyam pṛthivī sarvā ekāhnā samapadyata
dharmātmānam mahātmānam śūram indrasamam yudhi
80. iyam sarvā pṛthivī ekāhnā dharmātmānam mahātmānam
śūram yudhi indrasamam tam samapadyata
80. This entire earth became subject to him in a single day—to him who was righteous-souled (dharmātman), great-souled (mahātman), brave, and equal to Indra in battle.
य आङ्गारं हि नृपतिं मरुत्तमसितं गयम् ।
अङ्गं बृहद्रथं चैव मान्धाता समरेऽजयत् ॥८१॥
81. ya āṅgāraṁ hi nṛpatiṁ maruttamasitaṁ gayam ,
aṅgaṁ bṛhadrathaṁ caiva māndhātā samare'jayat.
81. yaḥ āṅgāram hi nṛpatim maruttam asitam gayam
aṅgam bṛhadratham ca eva māndhātā samare ajayat
81. yaḥ māndhātā hi nṛpatim āṅgāram maruttam asitam
gayam aṅgam ca bṛhadratham eva samare ajayat
81. Indeed, it was Māndhātā who conquered in battle King Aṅgāra, Marutta, Asita, Gaya, Aṅga, and Bṛhadratha.
यौवनाश्वो यदाङ्गारं समरे समयोधयत् ।
विस्फारैर्धनुषो देवा द्यौरभेदीति मेनिरे ॥८२॥
82. yauvanāśvo yadāṅgāraṁ samare samayodhayat ,
visphārairdhanuṣo devā dyaurabhedīti menire.
82. yauvanāśvaḥ yadā āṅgāram samare samayodhayat
visphāraiḥ dhanuṣaḥ devāḥ dyauḥ abhedī iti menire
82. yadā yauvanāśvaḥ āṅgāram samare samayodhayat
devāḥ dhanuṣaḥ visphāraiḥ dyauḥ abhedī iti menire
82. When Yauvanāśva (Māndhātā) intensely fought Aṅgāra in battle, the gods, hearing the twangs of his bow, thought, "The sky is being split apart!"
यतः सूर्य उदेति स्म यत्र च प्रतितिष्ठति ।
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥८३॥
83. yataḥ sūrya udeti sma yatra ca pratitiṣṭhati ,
sarvaṁ tadyauvanāśvasya māndhātuḥ kṣetramucyate.
83. yataḥ sūryaḥ udeti sma yatra ca pratitiṣṭhati
sarvam tat yauvanāśvasya māndhātuḥ kṣetram ucyate
83. tat sarvam yauvanāśvasya māndhātuḥ kṣetram ucyate
yataḥ sūryaḥ udeti sma ca yatra pratitiṣṭhati
83. All that region, from where the sun rises and where it rests, is said to be the domain of Māndhātṛ, son of Yauvanāśva.
अश्वमेधशतेनेष्ट्वा राजसूयशतेन च ।
अददाद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो महीपतिः ॥८४॥
84. aśvamedhaśateneṣṭvā rājasūyaśatena ca ,
adadādrohitānmatsyānbrāhmaṇebhyo mahīpatiḥ.
84. aśvamedhaśatena iṣṭvā rājasūyaśatena ca adadāt
rohitān matsyān brāhmaṇebhyaḥ mahīpatiḥ
84. mahīpatiḥ aśvamedhaśatena rājasūyaśatena ca
iṣṭvā rohitān matsyān brāhmaṇebhyaḥ adadāt
84. The king, having performed a hundred Aśvamedha (Vedic ritual)s and a hundred Rājasūya (Vedic ritual)s, gave red fish to the Brahmins.
हैरण्यान्योजनोत्सेधानायतान्दशयोजनम् ।
अतिरिक्तान्द्विजातिभ्यो व्यभजन्नितरे जनाः ॥८५॥
85. hairaṇyānyojanotsedhānāyatāndaśayojanam ,
atiriktāndvijātibhyo vyabhajannitare janāḥ.
85. hairaṇyān yojanotsedhān āyatān daśayojanam
atiriktān dvijātibhyaḥ vyabhajan itare janāḥ
85. itare janāḥ dvijātibhyaḥ hairaṇyān yojanotsedhān
daśayojanam āyatān atiriktān vyabhajan
85. Other people distributed to the twice-born (dvija) additional golden (objects) that were one yojana in height and ten yojanas in length.
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥८६॥
86. sa cenmamāra sṛñjaya caturbhadratarastvayā ,
putrātpuṇyataraścaiva mā putramanutapyathāḥ.
86. saḥ cet mamāra sṛñjaya caturbhadrataraḥ tvayā
putrāt puṇyataraḥ ca eva mā putram anutapyathāḥ
86. sṛñjaya cet saḥ mamāra tvayā caturbhadrataraḥ
ca eva putrāt puṇyataraḥ mā putram anutapyathāḥ
86. O Sṛñjaya, if he died, he was four times more excellent than you and certainly more meritorious than a son. Therefore, do not grieve for your son.
ययातिं नाहुषं चैव मृतं शुश्रुम सृञ्जय ।
य इमां पृथिवीं सर्वां विजित्य सहसागराम् ॥८७॥
87. yayātiṁ nāhuṣaṁ caiva mṛtaṁ śuśruma sṛñjaya ,
ya imāṁ pṛthivīṁ sarvāṁ vijitya sahasāgarām.
87. yayātiṃ nāhuṣam ca eva mṛtam śuśruma sṛñjaya
yaḥ imām pṛthivīm sarvām vijitya saha-sāgarām
87. sṛñjaya nāhuṣam yayātiṃ mṛtam ca eva śuśruma
yaḥ imām sarvām saha-sāgarām pṛthivīm vijitya
87. O Sṛñjaya, we have heard of Yayāti, the son of Nahuṣa, who died. He was one who, having conquered this entire earth, along with its oceans,
शम्यापातेनाभ्यतीयाद्वेदीभिश्चित्रयन्नृप ।
ईजानः क्रतुभिः पुण्यैः पर्यगच्छद्वसुंधराम् ॥८८॥
88. śamyāpātenābhyatīyādvedībhiścitrayannṛpa ,
ījānaḥ kratubhiḥ puṇyaiḥ paryagacchadvasuṁdharām.
88. śamyāpātena abhyatīyāt vedībhiḥ citrayan nṛpa
ījānaḥ kratubhiḥ puṇyaiḥ paryagacchat vasuṃdharām
88. nṛpa śamyāpātena vedībhiḥ citrayan abhyatīyāt
puṇyaiḥ kratubhiḥ ījānaḥ vasuṃdharām paryagacchat
88. O king (Sṛñjaya), by merely throwing the *śamyā* (a wooden peg used for marking ritual ground), he would surpass (others), adorning the land with sacrificial altars. Having performed meritorious sacrifices (kratu), he traversed the earth.
इष्ट्वा क्रतुसहस्रेण वाजिमेधशतेन च ।
तर्पयामास देवेन्द्रं त्रिभिः काञ्चनपर्वतैः ॥८९॥
89. iṣṭvā kratusahasreṇa vājimedhaśatena ca ,
tarpayāmāsa devendraṁ tribhiḥ kāñcanaparvataiḥ.
89. iṣṭvā kratu-sahasreṇa vājimedha-śatena ca
tarpayāmāsa devendraṃ tribhiḥ kāñcana-parvataiḥ
89. kratu-sahasreṇa ca vājimedha-śatena iṣṭvā
tribhiḥ kāñcana-parvataiḥ devendraṃ tarpayāmāsa
89. Having performed a thousand sacrifices (kratu) and a hundred horse sacrifices (vājimedha), he gratified Indra, the chief of the gods, with three golden mountains.
व्यूढे देवासुरे युद्धे हत्वा दैतेयदानवान् ।
व्यभजत्पृथिवीं कृत्स्नां ययातिर्नहुषात्मजः ॥९०॥
90. vyūḍhe devāsure yuddhe hatvā daiteyadānavān ,
vyabhajatpṛthivīṁ kṛtsnāṁ yayātirnahuṣātmajaḥ.
90. vyūḍhe devāsure yuddhe hatvā daiteya-dānavān
vyabhajat pṛthivīm kṛtsnām yayātiḥ nahuṣātmajaḥ
90. devasure vyūḍhe yuddhe daiteya-dānavān hatvā
nahuṣātmajaḥ yayātiḥ kṛtsnām pṛthivīm vyabhajat
90. In the great battle (yuddha) between gods and asuras, Yayāti, the son of Nahuṣa, having killed the Daityas and Dānavas, divided the entire earth.
अन्तेषु पुत्रान्निक्षिप्य यदुद्रुह्युपुरोगमान् ।
पूरुं राज्येऽभिषिच्य स्वे सदारः प्रस्थितो वनम् ॥९१॥
91. anteṣu putrānnikṣipya yadudruhyupurogamān ,
pūruṁ rājye'bhiṣicya sve sadāraḥ prasthito vanam.
91. anteṣu putrān nikṣipya yadudruhyupurogamān pūrum
rājye abhiṣicya sve sadāraḥ prasthitaḥ vanam
91. sadāraḥ anteṣu yadudruhyupurogamān putrān nikṣipya
sve rājye pūrum abhiṣicya vanam prasthitaḥ
91. Having installed his sons, with Yadu and Druhyu as the foremost leaders, and having consecrated Pūru in his own kingdom, he departed to the forest accompanied by his wife.
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥९२॥
92. sa cenmamāra sṛñjaya caturbhadratarastvayā ,
putrātpuṇyataraścaiva mā putramanutapyathāḥ.
92. saḥ cet mamāra sṛñjaya caturbhadrataraḥ tvayā
putrāt puṇyataraḥ ca eva mā putram anutapyathāḥ
92. sṛñjaya cet saḥ mamāra tvayā caturbhadrataraḥ
ca eva putrāt puṇyataraḥ mā putram anutapyathāḥ
92. O Sṛñjaya, if he died, he was more excellent in four ways than you, and indeed more meritorious than (any) son. Therefore, do not grieve for your son.
अम्बरीषं च नाभागं मृतं शुश्रुम सृञ्जय ।
यं प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तम ॥९३॥
93. ambarīṣaṁ ca nābhāgaṁ mṛtaṁ śuśruma sṛñjaya ,
yaṁ prajā vavrire puṇyaṁ goptāraṁ nṛpasattama.
93. ambarīṣam ca nābhāgam mṛtam śuśruma sṛñjaya
yam prajāḥ vavrire puṇyam goptāram nṛpasattama
93. sṛñjaya ambarīṣam ca nābhāgam mṛtam śuśruma
yam puṇyam goptāram nṛpasattama prajāḥ vavrire
93. O Sṛñjaya, we have heard that Ambarīṣa, the son of Nābhāga, died—him whom the subjects (prajā) chose as their virtuous protector, the best among kings.
यः सहस्रं सहस्राणां राज्ञामयुत याजिनाम् ।
ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः ॥९४॥
94. yaḥ sahasraṁ sahasrāṇāṁ rājñāmayuta yājinām ,
ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ.
94. yaḥ sahasram sahasrāṇām rājñām ayuta yājinām
ījānaḥ vitate yajñe brāhmaṇebhyaḥ samāhitaḥ
94. yaḥ sahasram sahasrāṇām ayuta yājinām rājñām
vitate yajñe ījānaḥ brāhmaṇebhyaḥ samāhitaḥ
94. He who was like a million kings, each of whom had performed ten thousand (Vedic ritual)s, himself performed Vedic rituals extensively in a vast (Vedic ritual), and was attentively devoted to the Brahmins.
नैतत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे ।
इत्यम्बरीषं नाभागमन्वमोदन्त दक्षिणाः ॥९५॥
95. naitatpūrve janāścakrurna kariṣyanti cāpare ,
ityambarīṣaṁ nābhāgamanvamodanta dakṣiṇāḥ.
95. na etat pūrve janāḥ cakruḥ na kariṣyanti ca
apare iti ambarīṣam nābhāgam anvamodanta dakṣiṇāḥ
95. pūrve janāḥ etat na cakruḥ apare ca na kariṣyanti
iti dakṣiṇāḥ nābhāgam ambarīṣam anvamodanta
95. Neither did former people perform this (deed), nor will others do so. Thus, the priests (dakṣiṇāḥ) praised Ambarīṣa, son of Nābhāga.
शतं राजसहस्राणि शतं राजशतानि च ।
सर्वेऽश्वमेधैरीजानास्तेऽभ्ययुर्दक्षिणायनम् ॥९६॥
96. śataṁ rājasahasrāṇi śataṁ rājaśatāni ca ,
sarve'śvamedhairījānāste'bhyayurdakṣiṇāyanam.
96. śatam rāja-sahasrāṇi śatam rāja-śatāni ca sarve
aśvamedhaiḥ ī jānāḥ te abhyayuḥ dakṣiṇāyanam
96. śatam rāja-sahasrāṇi ca śatam rāja-śatāni,
sarve aśvamedhaiḥ ī jānāḥ,
te dakṣiṇāyanam abhyayuḥ
96. Hundreds of thousands of kings, and tens of thousands of kings – all of them, having performed horse sacrifices (aśvamedha), attained the southern path (dakṣiṇāyana).
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥९७॥
97. sa cenmamāra sṛñjaya caturbhadratarastvayā ,
putrātpuṇyataraścaiva mā putramanutapyathāḥ.
97. sa cet mamāra sṛñjaya catuḥ bhadrataraḥ tvayā
putrāt puṇyataraḥ ca eva mā putram anutapyathāḥ
97. sṛñjaya,
cet saḥ mamāra,
tvayā catuḥ bhadrataraḥ ca eva putrāt puṇyataraḥ (saḥ).
mā putram anutapyathāḥ
97. O Sṛñjaya, if he died, he was four times more blessed than you, and indeed more meritorious than your (deceased) son. Therefore, do not grieve for your son.
शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय ।
यस्य भार्यासहस्राणां शतमासीन्महात्मनः ॥९८॥
98. śaśabinduṁ caitrarathaṁ mṛtaṁ śuśruma sṛñjaya ,
yasya bhāryāsahasrāṇāṁ śatamāsīnmahātmanaḥ.
98. śaśabindum caitraratham mṛtam śuśruma sṛñjaya
yasya bhāryā-sahasrāṇām śatam āsīt mahātmanaḥ
98. sṛñjaya,
vayam śaśabindum caitraratham mṛtam śuśruma.
yasya mahātmanaḥ bhāryā-sahasrāṇām śatam āsīt
98. O Sṛñjaya, we have heard that Śaśabindu, son of Citraratha, that great soul (mahātman), passed away. He had a hundred thousand wives.
सहस्रं तु सहस्राणां यस्यासञ्शाशबिन्दवः ।
हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः ॥९९॥
99. sahasraṁ tu sahasrāṇāṁ yasyāsañśāśabindavaḥ ,
hiraṇyakavacāḥ sarve sarve cottamadhanvinaḥ.
99. sahasram tu sahasrāṇām yasya āsan śaśabindavaḥ
hiraṇyakavacāḥ sarve sarve ca uttamadhanvinaḥ
99. yasya tu sahasram sahasrāṇām śaśabindavaḥ āsan,
sarve hiraṇyakavacāḥ ca sarve uttamadhanvinaḥ
99. Thousands upon thousands of men belonged to Śaśabindu; all of them wore golden armor, and all were excellent archers.
शतं कन्या राजपुत्रमेकैकं पृष्ठतोऽन्वयुः ।
कन्यां कन्यां शतं नागा नागं नागं शतं रथाः ॥१००॥
100. śataṁ kanyā rājaputramekaikaṁ pṛṣṭhato'nvayuḥ ,
kanyāṁ kanyāṁ śataṁ nāgā nāgaṁ nāgaṁ śataṁ rathāḥ.
100. śatam kanyāḥ rājaputram ekaikam pṛṣṭataḥ anvayuḥ
kanyām kanyām śatam nāgāḥ nāgam nāgam śatam rathāḥ
100. śatam kanyāḥ ekaikam rājaputram pṛṣṭataḥ anvayuḥ;
kanyām kanyām śatam nāgāḥ; nāgam nāgam śatam rathāḥ
100. A hundred maidens followed each prince from behind. A hundred elephants followed each maiden, and a hundred chariots followed each elephant.
रथं रथं शतं चाश्वा देशजा हेममालिनः ।
अश्वमश्वं शतं गावो गां गां तद्वदजाविकम् ॥१०१॥
101. rathaṁ rathaṁ śataṁ cāśvā deśajā hemamālinaḥ ,
aśvamaśvaṁ śataṁ gāvo gāṁ gāṁ tadvadajāvikam.
101. ratham ratham śatam ca aśvāḥ deśajāḥ hemamālinaḥ
aśvam aśvam śatam gāvaḥ gām gām tadvat ajāvikam
101. ratham ratham ca śatam deśajāḥ hemamālinaḥ aśvāḥ;
aśvam aśvam śatam gāvaḥ; gām gām tadvat ajāvikam
101. And a hundred indigenous horses, adorned with golden garlands, followed each chariot. A hundred cows followed each horse, and similarly, a hundred goats and sheep followed each cow.
एतद्धनमपर्यन्तमश्वमेधे महामखे ।
शशबिन्दुर्महाराज ब्राह्मणेभ्यः समादिशत् ॥१०२॥
102. etaddhanamaparyantamaśvamedhe mahāmakhe ,
śaśabindurmahārāja brāhmaṇebhyaḥ samādiśat.
102. etat dhanam aparyantam aśvamedhe mahāmakhe
śaśabinduḥ mahārāja brāhmaṇebhyaḥ samādiśat
102. mahārāja śaśabinduḥ aśvamedhe mahāmakhe etat
aparyantam dhanam brāhmaṇebhyaḥ samādiśat
102. O great king, King Śaśabindu distributed this boundless wealth to the Brahmins during the great Aśvamedha (Vedic ritual).
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१०३॥
103. sa cenmamāra sṛñjaya caturbhadratarastvayā ,
putrātpuṇyataraścaiva mā putramanutapyathāḥ.
103. saḥ cet mamāra sṛñjaya catur-bhadra-taraḥ tvayā
putrāt puṇyataraḥ ca eva mā putram anutapyathāḥ
103. sṛñjaya saḥ cet mamāra tvayā catur-bhadra-taraḥ
putrāt ca eva puṇyataraḥ mā putram anutapyathāḥ
103. O Sañjaya, if he died, he was four times more virtuous than you, and more meritorious than (your) son. Do not grieve for your son.
गयमामूर्तरयसं मृतं शुश्रुम सृञ्जय ।
यः स वर्षशतं राजा हुतशिष्टाशनोऽभवत् ॥१०४॥
104. gayamāmūrtarayasaṁ mṛtaṁ śuśruma sṛñjaya ,
yaḥ sa varṣaśataṁ rājā hutaśiṣṭāśano'bhavat.
104. gayam āmūrta-ayasam mṛtam śuśruma sṛñjaya yaḥ
saḥ varṣa-śatam rājā huta-śiṣṭāśanaḥ abhavat
104. sṛñjaya āmūrta-ayasam gayam mṛtam śuśruma yaḥ
saḥ rājā varṣa-śatam huta-śiṣṭāśanaḥ abhavat
104. O Sañjaya, we have heard that King Gaya, whose vigor was unrestricted, died. He was a king for a hundred years, consuming only the remnants of his oblations.
यस्मै वह्निर्वरान्प्रादात्ततो वव्रे वरान्गयः ।
ददतो मेऽक्षया चास्तु धर्मे श्रद्धा च वर्धताम् ॥१०५॥
105. yasmai vahnirvarānprādāttato vavre varāngayaḥ ,
dadato me'kṣayā cāstu dharme śraddhā ca vardhatām.
105. yasmai vahniḥ varān prādāt tataḥ vavre varān gayaḥ
dadato me akṣayā ca astu dharme śraddhā ca vardhatām
105. yasmai vahniḥ varān prādāt tataḥ gayaḥ varān vavre
me dadato akṣayā ca astu dharme śraddhā ca vardhatām
105. To whom Agni granted boons, Gaya then chose these boons: 'May my capacity for giving be inexhaustible, and may my faith (śraddhā) in righteousness (dharma) increase.'
मनो मे रमतां सत्ये त्वत्प्रसादाद्धुताशन ।
लेभे च कामांस्तान्सर्वान्पावकादिति नः श्रुतम् ॥१०६॥
106. mano me ramatāṁ satye tvatprasādāddhutāśana ,
lebhe ca kāmāṁstānsarvānpāvakāditi naḥ śrutam.
106. manaḥ me ramatām satye tvat-prasādāt hutāśana
lebhe ca kāmān tān sarvān pāvakāt iti naḥ śrutam
106. hutāśana tvat-prasādāt me manaḥ satye ramatām ca
tān sarvān kāmān pāvakāt lebhe iti naḥ śrutam
106. 'May my mind delight in truth, O Agni (Hutāśana), by your grace.' And he obtained all those desires from Agni (Pāvaka) — thus have we heard.
दर्शेन पौर्णमासेन चातुर्मास्यैः पुनः पुनः ।
अयजत्स महातेजाः सहस्रं परिवत्सरान् ॥१०७॥
107. darśena paurṇamāsena cāturmāsyaiḥ punaḥ punaḥ ,
ayajatsa mahātejāḥ sahasraṁ parivatsarān.
107. darśena paurṇamāsena cāturmāsyaiḥ punaḥ punaḥ
ayajat sa mahātejāḥ sahasraṃ parivatsarān
107. mahātejāḥ sa darśena paurṇamāsena cāturmāsyaiḥ
punaḥ punaḥ sahasraṃ parivatsarān ayajat
107. The greatly effulgent one repeatedly performed new moon sacrifices (darśa), full moon sacrifices (paurṇamāsa), and quarterly sacrifices (cāturmāsya) for a thousand years.
शतं गवां सहस्राणि शतमश्वशतानि च ।
उत्थायोत्थाय वै प्रादात्सहस्रं परिवत्सरान् ॥१०८॥
108. śataṁ gavāṁ sahasrāṇi śatamaśvaśatāni ca ,
utthāyotthāya vai prādātsahasraṁ parivatsarān.
108. śataṃ gavām sahasrāṇi śatam aśvaśatāni ca
utthāya utthāya vai prādāt sahasraṃ parivatsarān
108. sa vai utthāya utthāya sahasraṃ parivatsarān
śataṃ gavām sahasrāṇi ca śatam aśvaśatāni prādāt
108. Indeed, for a thousand years, he repeatedly made donations, giving hundreds of thousands of cows and hundreds of horses.
तर्पयामास सोमेन देवान्वित्तैर्द्विजानपि ।
पितॄन्स्वधाभिः कामैश्च स्त्रियः स्वाः पुरुषर्षभ ॥१०९॥
109. tarpayāmāsa somena devānvittairdvijānapi ,
pitṝnsvadhābhiḥ kāmaiśca striyaḥ svāḥ puruṣarṣabha.
109. tarpayāmāsa somena devān vittaiḥ dvijān api pitṝn
svadhābhiḥ kāmaiḥ ca striyaḥ svāḥ puruṣarṣabha
109. puruṣarṣabha sa devān somena
tarpayāmāsa api dvijān vittaiḥ
(tarpayāmāsa) pitṝn svadhābhiḥ ca
svāḥ striyaḥ kāmaiḥ (tarpayāmāsa)
109. O best among men (puruṣarṣabha), he gratified the gods with Soma, the Brahmins (dvija) with riches, the ancestors (pitṛ) with ancestral offerings (svadhā), and his own women with their desires.
सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विरायताम् ।
दक्षिणामददद्राजा वाजिमेधमहामखे ॥११०॥
110. sauvarṇāṁ pṛthivīṁ kṛtvā daśavyāmāṁ dvirāyatām ,
dakṣiṇāmadadadrājā vājimedhamahāmakhe.
110. sauvarṇām pṛthivīm kṛtvā daśavyāmām dvirāyatām
dakṣiṇām adadāt rājā vājimedhamahāmakhe
110. rājā daśavyāmām dvirāyatām sauvarṇām pṛthivīm
kṛtvā vājimedhamahāmakhe dakṣiṇām adadāt
110. The king, having created a golden land (effigy) ten vyāmas wide and twice that in length, offered it as a ritual fee (dakṣiṇā) during the great Vājimedha (Vedic ritual).
यावत्यः सिकता राजन्गङ्गायाः पुरुषर्षभ ।
तावतीरेव गाः प्रादादामूर्तरयसो गयः ॥१११॥
111. yāvatyaḥ sikatā rājangaṅgāyāḥ puruṣarṣabha ,
tāvatīreva gāḥ prādādāmūrtarayaso gayaḥ.
111. yāvatyaḥ sikatā rājan gaṅgāyāḥ puruṣarṣabha
tāvatīḥ eva gāḥ prādāt āmūrtarayasaḥ gayaḥ
111. rājan puruṣarṣabha gayaḥ āmūrtarayasaḥ gaṅgāyāḥ
yāvatyaḥ sikatāḥ tāvatīḥ eva gāḥ prādāt
111. O King, O best among men, Gāya of immense vigor gave away cows in a number equal to the grains of sand in the Ganges.
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥११२॥
112. sa cenmamāra sṛñjaya caturbhadratarastvayā ,
putrātpuṇyataraścaiva mā putramanutapyathāḥ.
112. saḥ cet mamāra sṛñjaya caturbhadrataraḥ tvayā
putrāt puṇyataraḥ ca eva mā putram anutapyathāḥ
112. sṛñjaya cet saḥ mamāra (saḥ) tvayā caturbhadrataraḥ ca
eva putrāt puṇyataraḥ (asti) mā putram anutapyathāḥ
112. O Saṃjaya, if he died, he was four times more fortunate than you, and indeed more meritorious than a (normal) son. Therefore, do not grieve for your son.
रन्तिदेवं च साङ्कृत्यं मृतं शुश्रुम सृञ्जय ।
सम्यगाराध्य यः शक्रं वरं लेभे महायशाः ॥११३॥
113. rantidevaṁ ca sāṅkṛtyaṁ mṛtaṁ śuśruma sṛñjaya ,
samyagārādhya yaḥ śakraṁ varaṁ lebhe mahāyaśāḥ.
113. rantidevam ca sāṅkṛtyam mṛtam śuśruma sṛñjaya
samyak ārādhya yaḥ śakram varam lebhe mahāyaśāḥ
113. sṛñjaya ca vayam rantidevam sāṅkṛtyam mṛtam śuśruma
yaḥ mahāyaśāḥ (san) śakram samyak ārādhya varam lebhe
113. O Saṃjaya, we have heard that Rantideva, the descendant of Saṅkṛti, also died – he, the greatly renowned one, who obtained a boon by properly propitiating Indra.
अन्नं च नो बहु भवेदतिथींश्च लभेमहि ।
श्रद्धा च नो मा व्यगमन्मा च याचिष्म कंचन ॥११४॥
114. annaṁ ca no bahu bhavedatithīṁśca labhemahi ,
śraddhā ca no mā vyagamanmā ca yāciṣma kaṁcana.
114. annam ca naḥ bahu bhavet atithīn ca labhemahi
śraddhā ca naḥ mā vyagamat mā ca yāciṣma kañcana
114. ca naḥ annam bahu bhavet ca atithīn labhemahi ca
naḥ śraddhā mā vyagamat ca mā kañcana yāciṣma
114. May we have abundant food, and may we receive guests. May our faith (śraddhā) never diminish, and may we never have to beg anyone.
उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम् ।
ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम् ॥११५॥
115. upātiṣṭhanta paśavaḥ svayaṁ taṁ saṁśitavratam ,
grāmyāraṇyā mahātmānaṁ rantidevaṁ yaśasvinam.
115. upātiṣṭhanta paśavaḥ svayam tam saṃśitavratam
grāmyāraṇyāḥ mahātmānam rantidevam yaśasvinam
115. grāmyāraṇyāḥ paśavaḥ svayam saṃśitavratam
mahātmānam yaśasvinam tam rantidevam upātiṣṭhanta
115. The domestic and wild animals themselves spontaneously approached the great-souled, glorious Rantideva, who was firm in his vows.
महानदी चर्मराशेरुत्क्लेदात्सुस्रुवे यतः ।
ततश्चर्मण्वतीत्येवं विख्याता सा महानदी ॥११६॥
116. mahānadī carmarāśerutkledātsusruve yataḥ ,
tataścarmaṇvatītyevaṁ vikhyātā sā mahānadī.
116. mahānadī carmarāśeḥ utkledāt susruve yataḥ
tataḥ carmaṇvatī iti evam vikhyātā sā mahānadī
116. yataḥ carmarāśeḥ utkledāt mahānadī susruve,
tataḥ sā mahānadī carmaṇvatī iti evam vikhyātā.
116. From the overflowing moisture of a pile of hides, a great river originated. For this reason, that great river became famous as Carmaṇvatī.
ब्राह्मणेभ्यो ददौ निष्कान्सदसि प्रतते नृपः ।
तुभ्यं तुभ्यं निष्कमिति यत्राक्रोशन्ति वै द्विजाः ।
सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान्स्म प्रपद्यते ॥११७॥
117. brāhmaṇebhyo dadau niṣkānsadasi pratate nṛpaḥ ,
tubhyaṁ tubhyaṁ niṣkamiti yatrākrośanti vai dvijāḥ ,
sahasraṁ tubhyamityuktvā brāhmaṇānsma prapadyate.
117. brāhmaṇebhyaḥ dadau niṣkān sadasi pratate
nṛpaḥ tubhyam tubhyam niṣkam iti
yatra ākrośanti vai dvijāḥ sahasram
tubhyam iti uktvā brāhmaṇān sma prapadyate
117. pratate sadasi nṛpaḥ brāhmaṇebhyaḥ niṣkān dadau.
yatra vai dvijāḥ "tubhyam tubhyam niṣkam" iti ākrośanti.
"sahasram tubhyam" iti uktvā,
(saḥ) brāhmaṇān sma prapadyate.
117. In the grand assembly, the king gave gold coins (niṣka) to the Brahmins. There, the twice-born (dvijāḥ) would indeed exclaim, "To you, to you, a niṣka!" Having said, "A thousand to you!", he would approach the Brahmins.
अन्वाहार्योपकरणं द्रव्योपकरणं च यत् ।
घटाः स्थाल्यः कटाहाश्च पात्र्यश्च पिठरा अपि ।
न तत्किंचिदसौवर्णं रन्तिदेवस्य धीमतः ॥११८॥
118. anvāhāryopakaraṇaṁ dravyopakaraṇaṁ ca yat ,
ghaṭāḥ sthālyaḥ kaṭāhāśca pātryaśca piṭharā api ,
na tatkiṁcidasauvarṇaṁ rantidevasya dhīmataḥ.
118. anvāhāryopakaraṇam dravyopakaraṇam
ca yat ghaṭāḥ sthālyaḥ kaṭāhāḥ ca
pātryaḥ ca piṭharāḥ api na tat
kiṃcit asauvarṇam rantidevasya dhīmataḥ
118. yat anvāhāryopakaraṇam ca dravyopakaraṇam (āsīt),
ghaṭāḥ sthālyaḥ ca kaṭāhāḥ ca pātryaḥ piṭharāḥ api ca (āsan),
tat kiṃcit rantidevasya dhīmataḥ asauvarṇam na (āsīt).
118. Whatever sacrificial implements and material equipment there was – including pitchers, cooking pots, cauldrons, vessels, and even large jars – none of that belonging to the wise Rantideva was without gold.
साङ्कृते रन्तिदेवस्य यां रात्रिमवसद्गृहे ।
आलभ्यन्त शतं गावः सहस्राणि च विंशतिः ॥११९॥
119. sāṅkṛte rantidevasya yāṁ rātrimavasadgṛhe ,
ālabhyanta śataṁ gāvaḥ sahasrāṇi ca viṁśatiḥ.
119. sāṅkṛte rantidevasya yām rātrim avasat gṛhe
ālabhyanta śatam gāvaḥ sahasrāṇi ca viṃśatiḥ
119. sāṅkṛte rantidevasya yām rātrim gṛhe avasat
śatam gāvaḥ ca viṃśatiḥ sahasrāṇi ālabhyanta
119. During the night when Rantideva, of Saṅkṛti's lineage, stayed in his house, one hundred cows and twenty thousand (more) were slaughtered.
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः ।
सूपभूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा ॥१२०॥
120. tatra sma sūdāḥ krośanti sumṛṣṭamaṇikuṇḍalāḥ ,
sūpabhūyiṣṭhamaśnīdhvaṁ nādya māṁsaṁ yathā purā.
120. tatra sma sūdāḥ krośanti sumṛṣṭamaṇikuṇḍalāḥ
sūpabhūyiṣṭham aśnīdhvam na adya māṃsam yathā purā
120. tatra sma sūdāḥ sumṛṣṭamaṇikuṇḍalāḥ krośanti
sūpabhūyiṣṭham aśnīdhvam na adya māṃsam yathā purā
120. There, the cooks, adorned with beautifully polished jewel earrings, would habitually exclaim: 'Eat mostly soup! Today, there is no meat as there used to be!'
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१२१॥
121. sa cenmamāra sṛñjaya caturbhadratarastvayā ,
putrātpuṇyataraścaiva mā putramanutapyathāḥ.
121. sa cet mamāra sṛñjaya caturbhadrataraḥ tvayā
putrāt puṇyataraḥ ca eva mā putram anutapyathāḥ
121. sṛñjaya cet saḥ mamāra tvayā caturbhadrataraḥ
putrāt ca eva puṇyataraḥ mā putram anutapyathāḥ
121. O Sṛñjaya, if that person died, he was four times more fortunate than you, and indeed more meritorious than your son. Therefore, do not grieve for your son.
सगरं च महात्मानं मृतं शुश्रुम सृञ्जय ।
ऐक्ष्वाकं पुरुषव्याघ्रमतिमानुषविक्रमम् ॥१२२॥
122. sagaraṁ ca mahātmānaṁ mṛtaṁ śuśruma sṛñjaya ,
aikṣvākaṁ puruṣavyāghramatimānuṣavikramam.
122. sagaram ca mahātmānam mṛtam śuśruma sṛñjaya
aikṣvākam puruṣavyāghram atimānuṣavikramam
122. sṛñjaya vayam śuśruma ca sagaram mahātmānam
aikṣvākam puruṣavyāghram atimānuṣavikramam mṛtam
122. O Sṛñjaya, we have heard that the great-souled Sagara, a descendant of Ikṣvāku, who was a tiger among men and possessed superhuman prowess, also died.
षष्टिः पुत्रसहस्राणि यं यान्तं पृष्ठतोऽन्वयुः ।
नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव ॥१२३॥
123. ṣaṣṭiḥ putrasahasrāṇi yaṁ yāntaṁ pṛṣṭhato'nvayuḥ ,
nakṣatrarājaṁ varṣānte vyabhre jyotirgaṇā iva.
123. ṣaṣṭiḥ putrasahasrāṇi yam yāntam pṛṣṭhataḥ anvayuḥ
nakṣatrarājam varṣānte vyabhre jyotirgaṇāḥ iva
123. yam ṣaṣṭiḥ putrasahasrāṇi yāntam pṛṣṭhataḥ anvayuḥ
varṣānte vyabhre nakṣatrarājam jyotirgaṇāḥ iva
123. Sixty thousand sons followed him from behind as he proceeded, just as hosts of stars follow the moon (the king of constellations) at the end of the rainy season when the sky is clear.
एकच्छत्रा मही यस्य प्रणता ह्यभवत्पुरा ।
योऽश्वमेधसहस्रेण तर्पयामास देवताः ॥१२४॥
124. ekacchatrā mahī yasya praṇatā hyabhavatpurā ,
yo'śvamedhasahasreṇa tarpayāmāsa devatāḥ.
124. ekacchatrā mahī yasya praṇatā hi abhavat purā
yaḥ aśvamedhasahasreṇa tarpayāmāsa devatāḥ
124. yasya purā mahī ekacchatrā hi abhavat yaḥ
aśvamedhasahasreṇa devatāḥ tarpayāmāsa
124. Formerly, the entire earth was subject to him, and he indeed satisfied the deities with a thousand horse (yajña) Vedic rituals.
यः प्रादात्काञ्चनस्तम्भं प्रासादं सर्वकाञ्चनम् ।
पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसंकुलम् ॥१२५॥
125. yaḥ prādātkāñcanastambhaṁ prāsādaṁ sarvakāñcanam ,
pūrṇaṁ padmadalākṣīṇāṁ strīṇāṁ śayanasaṁkulam.
125. yaḥ prādāt kāñcanastambham prāsādam sarvakāñcanam
pūrṇam padmadalākṣīṇām strīṇām śayanasaṅkulam
125. yaḥ kāñcanastambham sarvakāñcanam padmadalākṣīṇām
strīṇām śayanasaṅkulam pūrṇam prāsādam prādāt
125. He also bestowed a palace, built entirely of gold and featuring golden pillars. This palace was filled with women whose eyes resembled lotus petals and was abundant with couches.
द्विजातिभ्योऽनुरूपेभ्यः कामानुच्चावचांस्तथा ।
यस्यादेशेन तद्वित्तं व्यभजन्त द्विजातयः ॥१२६॥
126. dvijātibhyo'nurūpebhyaḥ kāmānuccāvacāṁstathā ,
yasyādeśena tadvittaṁ vyabhajanta dvijātayaḥ.
126. dvijātibhyaḥ anurūpebhyaḥ kāmān uccāvacān tathā
yasyādeśena tat vittam vyabhajanta dvijātayaḥ
126. tathā anurūpebhyaḥ dvijātibhyaḥ uccāvacān kāmān
yasyādeśena tat vittam dvijātayaḥ vyabhajanta
126. He also granted various desirable things, both high and low, to worthy Brahmins (dvija). Indeed, it was by his command that other Brahmins (dvija) themselves distributed his wealth.
खानयामास यः कोपात्पृथिवीं सागराङ्किताम् ।
यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः ॥१२७॥
127. khānayāmāsa yaḥ kopātpṛthivīṁ sāgarāṅkitām ,
yasya nāmnā samudraśca sāgaratvamupāgataḥ.
127. khānayāmāsa yaḥ kopāt pṛthivīm sāgarāṅkitām
yasya nāmnā samudraḥ ca sāgaratvam upāgataḥ
127. yaḥ kopāt sāgarāṅkitām pṛthivīm khānayāmāsa
yasya nāmnā ca samudraḥ sāgaratvam upāgataḥ
127. He who, out of anger, caused the earth, marked by its oceans, to be dug up. And by whose name the ocean itself came to be called Sāgara.
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१२८॥
128. sa cenmamāra sṛñjaya caturbhadratarastvayā ,
putrātpuṇyataraścaiva mā putramanutapyathāḥ.
128. saḥ cet mamāra sṛñjaya caturbhadrataraḥ tvayā
putrāt puṇyataraḥ ca eva mā putram anutapyathāḥ
128. sṛñjaya saḥ cet mamāra tvayā caturbhadrataraḥ
ca eva putrāt puṇyataraḥ mā putram anutapyathāḥ
128. O Sṛñjaya, if he died, he was certainly four times more blessed than you, and more meritorious than (your) son. Do not grieve for your son.
राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय ।
यमभ्यषिञ्चन्संभूय महारण्ये महर्षयः ॥१२९॥
129. rājānaṁ ca pṛthuṁ vainyaṁ mṛtaṁ śuśruma sṛñjaya ,
yamabhyaṣiñcansaṁbhūya mahāraṇye maharṣayaḥ.
129. rājānam ca pṛthum vainyam mṛtam śuśruma sṛñjaya
yam abhyaṣiñcan saṃbhūya mahāraṇye maharṣayaḥ
129. sṛñjaya ca vayam rājānam pṛthum vainyam mṛtam
śuśruma yam maharṣayaḥ saṃbhūya mahāraṇye abhyaṣiñcan
129. And O Sṛñjaya, we have heard that King Pṛthu, the son of Vena, died. It was him whom the great sages, having assembled, anointed in the great forest.
प्रथयिष्यति वै लोकान्पृथुरित्येव शब्दितः ।
क्षताच्च नस्त्रायतीति स तस्मात्क्षत्रियः स्मृतः ॥१३०॥
130. prathayiṣyati vai lokānpṛthurityeva śabditaḥ ,
kṣatācca nastrāyatīti sa tasmātkṣatriyaḥ smṛtaḥ.
130. prathayiṣyati vai lokān pṛthuḥ iti eva śabditaḥ
kṣatāt ca naḥ trāyate iti saḥ tasmāt kṣatriyaḥ smṛtaḥ
130. pṛthuḥ lokān vai prathayiṣyati iti eva śabditaḥ ca
saḥ kṣatāt naḥ trāyate iti tasmāt kṣatriyaḥ smṛtaḥ
130. He (Pṛthu) will indeed expand the realms; thus, he was named Pṛthu. And because he protects us from injury (kṣata), for that reason he is considered a kṣatriya (kṣatriya).
पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदब्रुवन् ।
ततो राजेति नामास्य अनुरागादजायत ॥१३१॥
131. pṛthuṁ vainyaṁ prajā dṛṣṭvā raktāḥ smeti yadabruvan ,
tato rājeti nāmāsya anurāgādajāyata.
131. pṛthum vainyam prajā dṛṣṭvā raktāḥ sma iti yat
abruvan tataḥ rājā iti nāma asya anurāgāt ajāyata
131. prajā pṛthum vainyam dṛṣṭvā (vayam) raktāḥ sma iti
yat abruvan tataḥ anurāgāt asya rājā iti nāma ajāyata
131. When the people saw Prithu, the son of Vena, and exclaimed, "We are devoted to him!", it was from this affection (anurāga) that the name 'Rajan' (king) was born for him.
अकृष्टपच्या पृथिवी पुटके पुटके मधु ।
सर्वा द्रोणदुघा गावो वैन्यस्यासन्प्रशासतः ॥१३२॥
132. akṛṣṭapacyā pṛthivī puṭake puṭake madhu ,
sarvā droṇadughā gāvo vainyasyāsanpraśāsataḥ.
132. akṛṣṭapacyā pṛthivī puṭake puṭake madhu sarvāḥ
droṇadughāḥ gāvaḥ vainyasya āsan praśāsataḥ
132. vainyasya praśāsataḥ (sati) pṛthivī akṛṣṭapacyā (āsīt),
puṭake puṭake madhu (āsīt),
(ca) sarvāḥ gāvaḥ droṇadughāḥ āsan
132. While Vainya (Prithu) was ruling, the earth bore crops without needing to be plowed, honey was found in every hollow, and all cows yielded a drona (measure) of milk.
अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः ।
यथाभिकाममवसन्क्षेत्रेषु च गृहेषु च ॥१३३॥
133. arogāḥ sarvasiddhārthā manuṣyā akutobhayāḥ ,
yathābhikāmamavasankṣetreṣu ca gṛheṣu ca.
133. arogāḥ sarvasiddharthāḥ manuṣyāḥ akutobhayāḥ
yathābhikāmam avasan kṣetreṣu ca gṛheṣu ca
133. manuṣyāḥ arogāḥ sarvasiddharthāḥ akutobhayāḥ (āsan),
yathābhikāmam ca kṣetreṣu ca gṛheṣu avasan
133. The people were free from illness, all their aims (artha) were accomplished, and they were fearless from any quarter. They resided wherever they wished, both in fields and in their homes.
आपः संस्तम्भिरे यस्य समुद्रस्य यियासतः ।
सरितश्चानुदीर्यन्त ध्वजसङ्गश्च नाभवत् ॥१३४॥
134. āpaḥ saṁstambhire yasya samudrasya yiyāsataḥ ,
saritaścānudīryanta dhvajasaṅgaśca nābhavat.
134. āpaḥ saṃstambhire yasya samudrasya yiyāsataḥ
saritaḥ ca anudīryanta dhvajasangaḥ ca na abhavat
134. yasya yiyāsataḥ samudrasya āpaḥ saṃstambhire,
ca saritaḥ anudīryanta,
ca dhvajasangaḥ na abhavat
134. Under his influence, the waters of the ocean (samudra), though desiring to overflow, were held back. Rivers also did not swell up, and there was no impediment or entanglement of banners (dhvajasanga).
हैरण्यांस्त्रिनलोत्सेधान्पर्वतानेकविंशतिम् ।
ब्राह्मणेभ्यो ददौ राजा योऽश्वमेधे महामखे ॥१३५॥
135. hairaṇyāṁstrinalotsedhānparvatānekaviṁśatim ,
brāhmaṇebhyo dadau rājā yo'śvamedhe mahāmakhe.
135. hairaṇyān trinalotsedhān parvatān ekaviṃśatim
brāhmaṇebhyaḥ dadau rājā yaḥ aśvamedhe mahāmakhe
135. yaḥ rājā aśvamedhe mahāmakhe trinalotsedhān
ekaviṃśatim hairaṇyān parvatān brāhmaṇebhyaḥ dadau
135. The king, who performed the great horse sacrifice (aśvamedha), gave twenty-one golden mountains, each three nalas high, to the Brahmins.
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥१३६॥
136. sa cenmamāra sṛñjaya caturbhadratarastvayā ,
putrātpuṇyataraścaiva mā putramanutapyathāḥ.
136. saḥ cet mamāra sṛñjaya caturbhadrataraḥ tvayā
putrāt puṇyataraḥ ca eva mā putram anutapyathāḥ
136. sṛñjaya cet saḥ mamāra tvayā caturbhadrataraḥ
ca eva putrāt puṇyataraḥ mā putram anutapyathāḥ
136. O Sṛñjaya, if he died, he was four times more blessed than you, and also more meritorious than a son. Therefore, do not grieve for your son.
किं वै तूष्णीं ध्यायसि सृञ्जय त्वं न मे राजन्वाचमिमां शृणोषि ।
न चेन्मोघं विप्रलप्तं मयेदं पथ्यं मुमूर्षोरिव सम्यगुक्तम् ॥१३७॥
137. kiṁ vai tūṣṇīṁ dhyāyasi sṛñjaya tvaṁ; na me rājanvācamimāṁ śṛṇoṣi ,
na cenmoghaṁ vipralaptaṁ mayedaṁ; pathyaṁ mumūrṣoriva samyaguktam.
137. kim vai tūṣṇīm dhyāyasi sṛñjaya tvam
na me rājan vācam imām śṛṇoṣi na
cet mogham vipralaptam mayā idam
pathyam mumūrṣoḥ iva samyak uktam
137. sṛñjaya rājan tvam vai kim tūṣṇīm
dhyāyasi? me imām vācam na śṛṇoṣi?
na cet mayā idam vipralaptam mogham
pathyam mumūrṣoḥ iva samyak uktam
137. O Sṛñjaya, O King, why are you silently contemplating (dhyāna)? Do you not listen to this speech of mine? If not, then what I have said is in vain, though this counsel is wholesome and well-spoken, like advice to one on the verge of death.
सृञ्जय उवाच ।
शृणोमि ते नारद वाचमेतां विचित्रार्थां स्रजमिव पुण्यगन्धाम् ।
राजर्षीणां पुण्यकृतां महात्मनां कीर्त्या युक्तां शोकनिर्णाशनार्थम् ॥१३८॥
138. sṛñjaya uvāca ,
śṛṇomi te nārada vācametāṁ; vicitrārthāṁ srajamiva puṇyagandhām ,
rājarṣīṇāṁ puṇyakṛtāṁ mahātmanāṁ; kīrtyā yuktāṁ śokanirṇāśanārtham.
138. sṛñjaya uvāca śṛṇomi te nārada vācam
etām vicitrārthām srajam iva puṇyagandhām
rājarṣīṇām puṇyakṛtām mahātmanām
kīrtyā yuktām śokanirṇāśanārtham
138. sṛñjaya uvāca nārada te etām vicitrārthām
puṇyagandhām srajam iva rājarṣīṇām
puṇyakṛtām mahātmanām kīrtyā yuktām
śokanirṇāśanārtham vācam aham śṛṇomi
138. Sṛñjaya said: 'O Nārada, I listen to this speech of yours, which has wonderful meanings, is like a garland with a sacred fragrance, and is imbued with the renown of virtuous great-souled royal sages, all for the purpose of alleviating sorrow.'
न ते मोघं विप्रलप्तं महर्षे दृष्ट्वैव त्वां नारदाहं विशोकः ।
शुश्रूषे ते वचनं ब्रह्मवादिन्न ते तृप्याम्यमृतस्येव पानात् ॥१३९॥
139. na te moghaṁ vipralaptaṁ maharṣe; dṛṣṭvaiva tvāṁ nāradāhaṁ viśokaḥ ,
śuśrūṣe te vacanaṁ brahmavādi;nna te tṛpyāmyamṛtasyeva pānāt.
139. na te mogham vipralaptam maharṣe
dṛṣṭvā eva tvām nārada aham viśokaḥ
śuśrūṣe te vacanam brahmavādin
na te tṛpyāmi amṛtasya iva pānāt
139. maharṣe nārada,
te vipralaptam mogham na [asti].
tvām dṛṣṭvā eva,
aham viśokaḥ [asmi].
brahmavādin,
te vacanam śuśrūṣe.
amṛtasya pānāt iva,
te na tṛpyāmi.
139. O great sage, your speech is not futile. O Narada, merely by seeing you, I am freed from sorrow. O speaker of the Absolute (brahman), I desire to hear your words; I am never satiated, just as one is never satiated by drinking nectar.
अमोघदर्शिन्मम चेत्प्रसादं सुताघदग्धस्य विभो प्रकुर्याः ।
मृतस्य संजीवनमद्य मे स्यात्तव प्रसादात्सुतसंगमश्च ॥१४०॥
140. amoghadarśinmama cetprasādaṁ; sutāghadagdhasya vibho prakuryāḥ ,
mṛtasya saṁjīvanamadya me syā;ttava prasādātsutasaṁgamaśca.
140. amoghadarśin mama cet prasādam
sutāghadagdhasya vibho prakuryāḥ
mṛtasya saṃjīvanam adya me syāt
tava prasādāt sutasaṅgamaḥ ca
140. amoghadarśin,
vibho,
cet [tvam] sutāghadagdhasya mama prasādam prakuryāḥ,
[tadā] tava prasādāt mṛtasya saṃjīvanam ca suta-saṅgamaḥ ca adya me syāt.
140. O sage of infallible vision, O lord, if you would bestow your grace (prasāda) upon me, who is consumed by the sin committed by my son, then by your favor, today there would be the revival of the dead and a reunion with my son for me.
नारद उवाच ।
यस्ते पुत्रो दयितोऽयं वियातः स्वर्णष्ठीवी यमदात्पर्वतस्ते ।
पुनस्ते तं पुत्रमहं ददामि हिरण्यनाभं वर्षसहस्रिणं च ॥१४१॥
141. nārada uvāca ,
yaste putro dayito'yaṁ viyātaḥ; svarṇaṣṭhīvī yamadātparvataste ,
punaste taṁ putramahaṁ dadāmi; hiraṇyanābhaṁ varṣasahasriṇaṁ ca.
141. nārada uvāca yaḥ te putraḥ dayitaḥ
ayam viyātaḥ svarṇaṣṭhīvī yam adāt
parvataḥ te punaḥ te tam putram aham
dadāmi hiraṇyanābham varṣasahasriṇam ca
141. nārada uvāca.
te yaḥ dayitaḥ putraḥ ayam viyātaḥ,
[yaḥ] svarṇaṣṭhīvī [āsa],
yam parvataḥ te adāt,
tam putram hiraṇyanābham ca varṣasahasriṇam ca aham punaḥ te dadāmi.
141. Narada said: That beloved son of yours who has departed, the 'gold-spitting' one, whom the mountain gave to you — I shall give that son, named Hiranyanābha, back to you, and he shall live for a thousand years.