Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-106

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
लोमश उवाच ।
ते तं दृष्ट्वा हयं राजन्संप्रहृष्टतनूरुहाः ।
अनादृत्य महात्मानं कपिलं कालचोदिताः ।
संक्रुद्धाः समधावन्त अश्वग्रहणकाङ्क्षिणः ॥१॥
1. lomaśa uvāca ,
te taṁ dṛṣṭvā hayaṁ rājansaṁprahṛṣṭatanūruhāḥ ,
anādṛtya mahātmānaṁ kapilaṁ kālacoditāḥ ,
saṁkruddhāḥ samadhāvanta aśvagrahaṇakāṅkṣiṇaḥ.
1. lomaśa uvāca te tam dṛṣṭvā hayam rājan
samprahṛṣṭatanūruhāḥ anādṛtya
mahātmānam kapilam kālacoditāḥ saṃkruddhāḥ
samadhāvanta aśvagrahaṇakāṅkṣiṇaḥ
1. Lomasha said: O King, upon seeing that horse, their body hair stood on end. Impelled by time, they disregarded the great sage Kapila. Becoming very angry and desiring to seize the horse, they rushed forth.
ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः ।
वासुदेवेति यं प्राहुः कपिलं मुनिसत्तमम् ॥२॥
2. tataḥ kruddho mahārāja kapilo munisattamaḥ ,
vāsudeveti yaṁ prāhuḥ kapilaṁ munisattamam.
2. tataḥ kruddhaḥ mahārāja kapilaḥ munisattamaḥ
vāsudeva iti yam prāhuḥ kapilam munisattamam
2. Then, O Great King, Kapila, the foremost among sages - who is indeed known as Vāsudeva (Vāsudeva) - became enraged.
स चक्षुर्विवृतं कृत्वा तेजस्तेषु समुत्सृजन् ।
ददाह सुमहातेजा मन्दबुद्धीन्स सागरान् ॥३॥
3. sa cakṣurvivṛtaṁ kṛtvā tejasteṣu samutsṛjan ,
dadāha sumahātejā mandabuddhīnsa sāgarān.
3. saḥ cakṣuḥ vivṛtam kṛtvā tejaḥ teṣu samutsṛjan
dadāha sumahātejāḥ mandabuddhīn sagarān
3. He, possessed of immense energy (tejas), opened his eyes and, emitting his radiant power (tejas) upon them, burned those dull-witted sons of Sagara.
तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः ।
सगरान्तिकमागच्छत्तच्च तस्मै न्यवेदयत् ॥४॥
4. tāndṛṣṭvā bhasmasādbhūtānnāradaḥ sumahātapāḥ ,
sagarāntikamāgacchattacca tasmai nyavedayat.
4. tān dṛṣṭvā bhasmasāt bhūtān nāradaḥ sumahātapaḥ
sagarāntikam āgacchat tat ca tasmai nyavedayat
4. Having seen them reduced to ashes, Nārada, who performed great austerities (tapas), approached Sagara and reported that to him.
स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम् ।
मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत् ।
आत्मानमात्मनाश्वास्य हयमेवान्वचिन्तयत् ॥५॥
5. sa tacchrutvā vaco ghoraṁ rājā munimukhodgatam ,
muhūrtaṁ vimanā bhūtvā sthāṇorvākyamacintayat ,
ātmānamātmanāśvāsya hayamevānvacintayat.
5. saḥ tat śrutvā vacaḥ ghoram rājā
muni-mukha-udgatam muhūrtam vimanā bhūtvā
sthāṇoḥ vākyam acintayat ātmānam
ātmanā āśvāsya hayam eva anu-acintayat
5. Having heard that terrible statement issued from the sage's mouth, the king, becoming disheartened for a moment, contemplated the words of Sthāṇu (Śiva). Then, having composed himself by his own being (ātman), he focused his thoughts only on the horse.
अंशुमन्तं समाहूय असमञ्जःसुतं तदा ।
पौत्रं भरतशार्दूल इदं वचनमब्रवीत् ॥६॥
6. aṁśumantaṁ samāhūya asamañjaḥsutaṁ tadā ,
pautraṁ bharataśārdūla idaṁ vacanamabravīt.
6. aṃśumantam samāhūya asamañjasa-sutam tadā
pautram bharata-śārdūla idam vacanam abravīt
6. Then, having summoned Amśumān, the son of Asamañjas, his grandson – O best among the Bhāratas (descendants of Bharata) – he spoke this word.
षष्टिस्तानि सहस्राणि पुत्राणाममितौजसाम् ।
कापिलं तेज आसाद्य मत्कृते निधनं गताः ॥७॥
7. ṣaṣṭistāni sahasrāṇi putrāṇāmamitaujasām ,
kāpilaṁ teja āsādya matkṛte nidhanaṁ gatāḥ.
7. ṣaṣṭiḥ tāni sahasrāṇi putrāṇām amita-ojasām
kāpilam tejaḥ āsādya mat-kṛte nidhanam gatāḥ
7. Those sixty thousand sons of immense vigor, for my sake, met their end, having encountered Kapila's fiery energy.
तव चापि पिता तात परित्यक्तो मयानघ ।
धर्मं संरक्षमाणेन पौराणां हितमिच्छता ॥८॥
8. tava cāpi pitā tāta parityakto mayānagha ,
dharmaṁ saṁrakṣamāṇena paurāṇāṁ hitamicchatā.
8. tava ca api pitā tāta parityaktaḥ mayā anagha
dharmam saṃrakṣamāṇena paurāṇām hitam icchatā
8. And your father, O dear one, O faultless one, was abandoned by me, who was protecting the natural law (dharma) and desiring the welfare of the citizens.
युधिष्ठिर उवाच ।
किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम् ।
त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन ॥९॥
9. yudhiṣṭhira uvāca ,
kimarthaṁ rājaśārdūlaḥ sagaraḥ putramātmajam ,
tyaktavāndustyajaṁ vīraṁ tanme brūhi tapodhana.
9. yudhiṣṭhiraḥ uvāca | kimartham rājaśārdūlaḥ sagaraḥ putram
ātmajam | tyaktavān dustyajam vīram tat me brūhi tapodhana
9. Yudhiṣṭhira said: O ascetic (tapodhana), please tell me for what reason King Sagara, that tiger among kings, abandoned his own son (ātman), who was a valiant hero and difficult to forsake.
लोमश उवाच ।
असमञ्जा इति ख्यातः सगरस्य सुतो ह्यभूत् ।
यं शैब्या जनयामास पौराणां स हि दारकान् ।
खुरेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान् ॥१०॥
10. lomaśa uvāca ,
asamañjā iti khyātaḥ sagarasya suto hyabhūt ,
yaṁ śaibyā janayāmāsa paurāṇāṁ sa hi dārakān ,
khureṣu krośato gṛhya nadyāṁ cikṣepa durbalān.
10. lomaśaḥ uvāca | asamañjāḥ iti khyātaḥ
sagarasya sutaḥ hi abhūt | yam śaibyā
janayāmāsa paurāṇām sa hi dārakān | khureṣu
krośataḥ gṛhya nadyām cikṣepa durbalān
10. Lomaśa said: Indeed, a son of Sagara, known as Asamañjas, was born to Śaibyā. He would seize the weak children of the citizens, who were crying, by their feet, and then throw them into the river.
ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः ।
सगरं चाभ्ययाचन्त सर्वे प्राञ्जलयः स्थिताः ॥११॥
11. tataḥ paurāḥ samājagmurbhayaśokapariplutāḥ ,
sagaraṁ cābhyayācanta sarve prāñjalayaḥ sthitāḥ.
11. tataḥ paurāḥ samājagmuḥ bhayaśokapariprutāḥ |
sagaram ca abhyayācanta sarve prāñjalayaḥ sthitāḥ
11. Then the citizens, overwhelmed with fear and sorrow, gathered together. All of them stood with folded hands and implored Sagara.
त्वं नस्त्राता महाराज परचक्रादिभिर्भयैः ।
असमञ्जोभयाद्घोरात्ततो नस्त्रातुमर्हसि ॥१२॥
12. tvaṁ nastrātā mahārāja paracakrādibhirbhayaiḥ ,
asamañjobhayādghorāttato nastrātumarhasi.
12. tvam naḥ trātā mahārāja paracakrādibhiḥ bhayaiḥ
| asamañjaḥ bhayāt ghorāt tataḥ naḥ trātum arhasi
12. You are our protector, O Great King, from the fears caused by enemy armies and the like. Therefore, you ought to protect us from the terrible fear of Asamañjas.
पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः ।
मुहूर्तं विमना भूत्वा सचिवानिदमब्रवीत् ॥१३॥
13. paurāṇāṁ vacanaṁ śrutvā ghoraṁ nṛpatisattamaḥ ,
muhūrtaṁ vimanā bhūtvā sacivānidamabravīt.
13. paurāṇām vacanam śrutvā ghoram nṛpatisattamaḥ
muhūrtam vimanāḥ bhūtvā sacivān idam abravīt
13. Upon hearing the citizens' dreadful words, the best of kings was momentarily disheartened. He then spoke to his ministers as follows:
असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम् ।
यदि वो मत्प्रियं कार्यमेतच्छीघ्रं विधीयताम् ॥१४॥
14. asamañjāḥ purādadya suto me vipravāsyatām ,
yadi vo matpriyaṁ kāryametacchīghraṁ vidhīyatām.
14. asamañjāḥ purāt adya sutaḥ me vipravāsyatām yadi
vaḥ matpriyam kāryam etat śīghram vidhīyatām
14. My son, Asamañjas, must be banished from the city today. If you desire to fulfill my wish, let this be accomplished swiftly.
एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप ।
यथोक्तं त्वरिताश्चक्रुर्यथाज्ञापितवान्नृपः ॥१५॥
15. evamuktā narendreṇa sacivāste narādhipa ,
yathoktaṁ tvaritāścakruryathājñāpitavānnṛpaḥ.
15. evam uktāḥ narendreṇa sacivāḥ te narādhipa yathā
uktam tvaritāḥ cakruḥ yathā ājñāpitavān nṛpaḥ
15. O king, thus spoken to by the monarch, those ministers swiftly carried out precisely what the king had commanded.
एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना ।
पौराणां हितकामेन सगरेण विवासितः ॥१६॥
16. etatte sarvamākhyātaṁ yathā putro mahātmanā ,
paurāṇāṁ hitakāmena sagareṇa vivāsitaḥ.
16. etat te sarvam ākhyātam yathā putraḥ mahātmanā
paurāṇām hitakāmena sagareṇa vivāsitaḥ
16. All this has been recounted to you: how the son was exiled by the noble-souled (mahātman) Sagara, who was motivated by the desire for the citizens' welfare.
अंशुमांस्तु महेष्वासो यदुक्तः सगरेण ह ।
तत्ते सर्वं प्रवक्ष्यामि कीर्त्यमानं निबोध मे ॥१७॥
17. aṁśumāṁstu maheṣvāso yaduktaḥ sagareṇa ha ,
tatte sarvaṁ pravakṣyāmi kīrtyamānaṁ nibodha me.
17. aṃśumān tu mahā-iṣvāsaḥ yat uktaḥ sagareṇa ha
tat te sarvam pravakṣyāmi kīrtyamānam nibodha me
17. Regarding Amshuman, the great archer: I will tell you everything that King Sagara indeed spoke to him. Listen to me as I recount it.
सगर उवाच ।
पितुश्च तेऽहं त्यागेन पुत्राणां निधनेन च ।
अलाभेन तथाश्वस्य परितप्यामि पुत्रक ॥१८॥
18. sagara uvāca ,
pituśca te'haṁ tyāgena putrāṇāṁ nidhanena ca ,
alābhena tathāśvasya paritapyāmi putraka.
18. sagara uvāca pituḥ ca te aham tyāgena putrāṇām
nidhanena ca alābhena tathā aśvasya paritapyāmi putraka
18. Sagara said: "My dear son, I am deeply grieved by the loss of your father, by the death of my sons, and also by not finding the horse."
तस्माद्दुःखाभिसंतप्तं यज्ञविघ्नाच्च मोहितम् ।
हयस्यानयनात्पौत्र नरकान्मां समुद्धर ॥१९॥
19. tasmādduḥkhābhisaṁtaptaṁ yajñavighnācca mohitam ,
hayasyānayanātpautra narakānmāṁ samuddhara.
19. tasmāt duḥkha-abhisantaptam yajña-vighnāt ca mohitam
hayasya ānayanāt pautra narakāt mām samuddhara
19. Therefore, my grandson, rescue me from this suffering (naraka) by recovering the horse, as I am intensely tormented by grief and bewildered by the obstruction of the ritual (yajña).
लोमश उवाच ।
अंशुमानेवमुक्तस्तु सगरेण महात्मना ।
जगाम दुःखात्तं देशं यत्र वै दारिता मही ॥२०॥
20. lomaśa uvāca ,
aṁśumānevamuktastu sagareṇa mahātmanā ,
jagāma duḥkhāttaṁ deśaṁ yatra vai dāritā mahī.
20. lomaśa uvāca aṃśumān evam uktaḥ tu sagareṇa mahātmanā
jagāma duḥkhāt tam deśam yatra vai dāritā mahī
20. Lomasha said: "Amshuman, thus indeed addressed by the magnanimous Sagara, then departed from his state of distress to that very spot where the earth (mahī) had been torn open."
स तु तेनैव मार्गेण समुद्रं प्रविवेश ह ।
अपश्यच्च महात्मानं कपिलं तुरगं च तम् ॥२१॥
21. sa tu tenaiva mārgeṇa samudraṁ praviveśa ha ,
apaśyacca mahātmānaṁ kapilaṁ turagaṁ ca tam.
21. sa tu tena eva mārgeṇa samudraṃ praviveśa ha
apaśyat ca mahātmānaṃ kapilaṃ turagaṃ ca tam
21. Following that very path, he indeed entered the ocean. And there, he saw the great soul (mahātmā) Kapila and that horse.
स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम् ।
प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत् ॥२२॥
22. sa dṛṣṭvā tejaso rāśiṁ purāṇamṛṣisattamam ,
praṇamya śirasā bhūmau kāryamasmai nyavedayat.
22. sa dṛṣṭvā tejasaḥ rāśiṃ purāṇam ṛṣi-sattamam
praṇamya śirasā bhūmau kāryam asmai nyavedayat
22. Seeing that ancient, radiant being, the foremost among sages, he bowed his head to the ground and humbly presented his objective to him.
ततः प्रीतो महातेजाः कलिपोंऽशुमतोऽभवत् ।
उवाच चैनं धर्मात्मा वरदोऽस्मीति भारत ॥२३॥
23. tataḥ prīto mahātejāḥ kalipoṁ'śumato'bhavat ,
uvāca cainaṁ dharmātmā varado'smīti bhārata.
23. tataḥ prītaḥ mahātejāḥ kapilaḥ aṃśumataḥ abhavat
uvāca ca enaṃ dharmātmā varadaḥ asmi iti bhārata
23. Then, the greatly radiant Kapila, being pleased, became favorable to Aṃśumat. And that righteous soul (dharmātmā) said to him, 'O Bhārata, I am the bestower of boons.'
स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् ।
द्वितीयमुदकं वव्रे पितॄणां पावनेप्सया ॥२४॥
24. sa vavre turagaṁ tatra prathamaṁ yajñakāraṇāt ,
dvitīyamudakaṁ vavre pitṝṇāṁ pāvanepsayā.
24. saḥ vavre turagam tatra prathamam yajñakāraṇāt
| dvitīyam udakam vavre pitṝṇām pāvanepsayā
24. saḥ tatra prathamam yajñakāraṇāt turagam vavre
dvitīyam pitṝṇām pāvanepsayā udakam vavre
24. He first chose the horse there for the purpose of the Vedic ritual (yajña). Secondly, he chose water with the desire for the purification of his ancestors.
तमुवाच महातेजाः कपिलो मुनिपुंगवः ।
ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ ॥२५॥
25. tamuvāca mahātejāḥ kapilo munipuṁgavaḥ ,
dadāni tava bhadraṁ te yadyatprārthayase'nagha.
25. tam uvāca mahātejāḥ kapilaḥ munipuṅgavaḥ dadāni
tava bhadram te yadyat prārthayase anagha
25. The greatly effulgent Kapila, the foremost among sages, said to him: "O sinless one, I will grant you whatever you desire. May good fortune be upon you."
त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम् ।
त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता ॥२६॥
26. tvayi kṣamā ca dharmaśca satyaṁ cāpi pratiṣṭhitam ,
tvayā kṛtārthaḥ sagaraḥ putravāṁśca tvayā pitā.
26. tvayi kṣamā ca dharmaḥ ca satyam ca api pratiṣṭhitam
tvayā kṛtārthaḥ sagaraḥ putravān ca tvayā pitā
26. In you are established forgiveness, righteousness (dharma), and also truth. Through you, Sagara has achieved his purpose, and through you, your father has become one with sons.
तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः ।
पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति ।
पावनार्थं सागराणां तोषयित्वा महेश्वरम् ॥२७॥
27. tava caiva prabhāvena svargaṁ yāsyanti sāgarāḥ ,
pautraśca te tripathagāṁ tridivādānayiṣyati ,
pāvanārthaṁ sāgarāṇāṁ toṣayitvā maheśvaram.
27. tava ca eva prabhāveṇa svargam
yāsyanti sāgarāḥ pautraḥ ca te tripathagām
tridivāt ānayiṣyati pāvanārtham
sāgarāṇām toṣayitvā maheśvaram
27. Indeed, by your power, the sons of Sagara will go to heaven. And your grandson will bring the triple-pathed river (Ganga) from heaven for the purification of the Sagarars, after having pleased Lord Maheśvara.
हयं नयस्व भद्रं ते यज्ञियं नरपुंगव ।
यज्ञः समाप्यतां तात सगरस्य महात्मनः ॥२८॥
28. hayaṁ nayasva bhadraṁ te yajñiyaṁ narapuṁgava ,
yajñaḥ samāpyatāṁ tāta sagarasya mahātmanaḥ.
28. hayam nayasva bhadram te yajñiyam narapuṅgava
| yajñaḥ samāpyatām tāta sagarasya mahātmanaḥ
28. narapuṅgava,
te bhadram (astu) (tvam) yajñiyam hayam nayasva tāta,
mahātmanaḥ sagarasya yajñaḥ samāpyatām
28. Take the horse, good fortune be with you, O best among men! Let the Vedic ritual (yajña) of the great-souled Sagara be completed, O father.
अंशुमानेवमुक्तस्तु कपिलेन महात्मना ।
आजगाम हयं गृह्य यज्ञवाटं महात्मनः ॥२९॥
29. aṁśumānevamuktastu kapilena mahātmanā ,
ājagāma hayaṁ gṛhya yajñavāṭaṁ mahātmanaḥ.
29. aṃśumān evam uktaḥ tu kapilena mahātmanā
ājagāma hayaṃ gṛhya yajñavāṭaṃ mahātmanaḥ
29. Thus instructed by the great sage Kapila, Aṃśumān took the horse and returned to the sacrificial enclosure (yajñavāṭa) of the great King (Sagara).
सोऽभिवाद्य ततः पादौ सगरस्य महात्मनः ।
मूर्ध्नि तेनाप्युपाघ्रातस्तस्मै सर्वं न्यवेदयत् ॥३०॥
30. so'bhivādya tataḥ pādau sagarasya mahātmanaḥ ,
mūrdhni tenāpyupāghrātastasmai sarvaṁ nyavedayat.
30. saḥ abhivādya tataḥ pādau sagarasya mahātmanaḥ
mūrdhni tena api upāghrātaḥ tasmai sarvaṃ nyavedayat
30. He (Aṃśumān), after saluting the feet of the great King Sagara, was then embraced (lit. kissed on the head) by him, and reported everything to him.
यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा ।
तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम् ॥३१॥
31. yathā dṛṣṭaṁ śrutaṁ cāpi sāgarāṇāṁ kṣayaṁ tathā ,
taṁ cāsmai hayamācaṣṭa yajñavāṭamupāgatam.
31. yathā dṛṣṭaṃ śrutaṃ ca api sāgarāṇāṃ kṣayaṃ tathā
taṃ ca asmai hayaṃ ācaṣṭa yajñavāṭaṃ upāgatam
31. He recounted to Sagara everything that he had seen and heard, including the destruction of Sagara's sons, and also informed him that the horse had returned to the sacrificial enclosure (yajñavāṭa).
तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत् ।
अंशुमन्तं च संपूज्य समापयत तं क्रतुम् ॥३२॥
32. tacchrutvā sagaro rājā putrajaṁ duḥkhamatyajat ,
aṁśumantaṁ ca saṁpūjya samāpayata taṁ kratum.
32. tat śrutvā sagaraḥ rājā putra-jam duḥkham atyajat
aṃśumantam ca sampūjya samāpayata tam kratum
32. sagaraḥ rājā tat śrutvā putra-jam duḥkham atyajat
ca aṃśumantam sampūjya tam kratum samāpayata
32. Having heard that, King Sagara gave up the grief arising from (the fate of) his sons. And having greatly honored Aṃśumān, he brought that Vedic ritual (kratu) to completion.
समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः ।
पुत्रत्वे कल्पयामास समुद्रं वरुणालयम् ॥३३॥
33. samāptayajñaḥ sagaro devaiḥ sarvaiḥ sabhājitaḥ ,
putratve kalpayāmāsa samudraṁ varuṇālayam.
33. samāpta-yajñaḥ sagaraḥ devaiḥ sarvaiḥ sabhājitaḥ
putratve kalpayāmāsa samudram varuṇa-ālayam
33. samāpta-yajñaḥ sagaraḥ sarvaiḥ devaiḥ sabhājitaḥ
putratve varuṇa-ālayam samudram kalpayāmāsa
33. Sagara, whose Vedic ritual (yajña) was completed and who was honored by all the gods, then appointed the ocean (the abode of Varuṇa) to the status of a son.
प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः ।
पौत्रे भारं समावेश्य जगाम त्रिदिवं तदा ॥३४॥
34. praśāsya suciraṁ kālaṁ rājyaṁ rājīvalocanaḥ ,
pautre bhāraṁ samāveśya jagāma tridivaṁ tadā.
34. praśāsya suciram kālam rājyam rājīvalocanaḥ
pautre bhāram samāveśya jagāma tridivam tadā
34. The lotus-eyed Sagara, having ruled the kingdom for a very long time, then departed for heaven after entrusting the responsibility to his grandson.
अंशुमानपि धर्मात्मा महीं सागरमेखलाम् ।
प्रशशास महाराज यथैवास्य पितामहः ॥३५॥
35. aṁśumānapi dharmātmā mahīṁ sāgaramekhalām ,
praśaśāsa mahārāja yathaivāsya pitāmahaḥ.
35. aṃśumān api dharmātmā mahīm sāgaramekhalām
praśaśāsa mahārāja yathā eva asya pitāmahaḥ
35. O great king, the virtuous (dharmātman) Ansuman also ruled the ocean-girdled earth, just as his grandfather had.
तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित् ।
तस्मै राज्यं समाधाय अंशुमानपि संस्थितः ॥३६॥
36. tasya putraḥ samabhavaddilīpo nāma dharmavit ,
tasmai rājyaṁ samādhāya aṁśumānapi saṁsthitaḥ.
36. tasya putraḥ samabhavat dilīpaḥ nāma dharmavit
tasmai rājyam samādhāya aṃśumān api saṃsthitaḥ
36. A son named Dilipa, who understood natural law (dharma), was born to him (Ansuman). After entrusting the kingdom to Dilipa, Ansuman also passed away.
दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत् ।
पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत् ॥३७॥
37. dilīpastu tataḥ śrutvā pitṝṇāṁ nidhanaṁ mahat ,
paryatapyata duḥkhena teṣāṁ gatimacintayat.
37. dilīpaḥ tu tatas śrutvā pitṝṇām nidhanam mahat
paryatapyata duḥkhena teṣām gatim acintayat
37. Hearing then of the great demise of his ancestors, Dilipa grieved deeply with sorrow and pondered their fate.
गङ्गावतरणे यत्नं सुमहच्चाकरोन्नृपः ।
न चावतारयामास चेष्टमानो यथाबलम् ॥३८॥
38. gaṅgāvataraṇe yatnaṁ sumahaccākaronnṛpaḥ ,
na cāvatārayāmāsa ceṣṭamāno yathābalam.
38. gaṅgā avataraṇe yatnam sumahat ca akarot nṛpaḥ
na ca avatārayāmāsa ceṣṭamānaḥ yathābalam
38. The king made a very great effort for the descent of Ganga, but even though he strove with all his might, he was unable to bring her down.
तस्य पुत्रः समभवच्छ्रीमान्धर्मपरायणः ।
भगीरथ इति ख्यातः सत्यवागनसूयकः ॥३९॥
39. tasya putraḥ samabhavacchrīmāndharmaparāyaṇaḥ ,
bhagīratha iti khyātaḥ satyavāganasūyakaḥ.
39. tasya putraḥ samabhavat śrīmān dharmaparāyaṇaḥ
bhagīratha iti khyātaḥ satyavāk anasūyakaḥ
39. To him was born a glorious son, devoted to righteousness (dharma), renowned as Bhagiratha, who was truthful and free from envy.
अभिषिच्य तु तं राज्ये दिलीपो वनमाश्रितः ।
तपःसिद्धिसमायोगात्स राजा भरतर्षभ ।
वनाज्जगाम त्रिदिवं कालयोगेन भारत ॥४०॥
40. abhiṣicya tu taṁ rājye dilīpo vanamāśritaḥ ,
tapaḥsiddhisamāyogātsa rājā bharatarṣabha ,
vanājjagāma tridivaṁ kālayogena bhārata.
40. abhiṣicya tu tam rājye dilīpaḥ
vanam āśritaḥ tapas siddhi samāyogāt
saḥ rājā bharatarṣabha vanāt
jagāma tridivam kālayogena bhārata
40. O best of Bharatas, having consecrated Bhagiratha in the kingdom, King Dilipa resorted to the forest. By virtue of his ascetic accomplishment (tapas), that king then departed from the forest to heaven in due course of time, O Bharata.