Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-33

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः ।
विदुरं द्रष्टुमिच्छामि तमिहानय माचिरम् ॥१॥
1. vaiśaṁpāyana uvāca ,
dvāḥsthaṁ prāha mahāprājño dhṛtarāṣṭro mahīpatiḥ ,
viduraṁ draṣṭumicchāmi tamihānaya māciram.
1. vaiśaṃpāyanaḥ uvāca dvāḥstham prāha mahāprājñaḥ dhṛtarāṣṭraḥ
mahīpatiḥ viduram draṣṭum icchāmi tam iha ānaya mā ciram
1. Vaiśampāyana said: The highly sagacious King Dhritarashtra told the doorkeeper, 'I wish to see Vidura. Bring him here immediately; do not delay.'
प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् ।
ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति ॥२॥
2. prahito dhṛtarāṣṭreṇa dūtaḥ kṣattāramabravīt ,
īśvarastvāṁ mahārājo mahāprājña didṛkṣati.
2. prahitaḥ dhṛtarāṣṭreṇa dūtaḥ kṣattāram abravīt
īśvaraḥ tvām mahārājaḥ mahāprājña didṛkṣati
2. The messenger, who had been sent by Dhritarashtra, said to the doorkeeper, 'O very wise one, the great king, your lord, desires to see you.'
एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् ।
अब्रवीद्धृतराष्ट्राय द्वाःस्थ मां प्रतिवेदय ॥३॥
3. evamuktastu viduraḥ prāpya rājaniveśanam ,
abravīddhṛtarāṣṭrāya dvāḥstha māṁ prativedaya.
3. evam uktaḥ tu viduraḥ prāpya rāja-niveśanam
abravīt dhṛtarāṣṭrāya dvāḥstha mām prativedaya
3. Thus addressed, Vidura, upon reaching the king's residence, said to Dhritarashtra, 'Gatekeeper, announce my presence!'
द्वाःस्थ उवाच ।
विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात् ।
द्रष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम् ॥४॥
4. dvāḥstha uvāca ,
viduro'yamanuprāpto rājendra tava śāsanāt ,
draṣṭumicchati te pādau kiṁ karotu praśādhi mām.
4. dvāḥsthaḥ uvāca viduraḥ ayam anuprāptaḥ rāja-indra tava
śāsanāt draṣṭum icchati te pādau kim karotu praśādhi mām
4. The gatekeeper said, 'This Vidura has arrived, O great king, by your command. He wishes to see your feet. What should he do? Instruct me.'
धृतराष्ट्र उवाच ।
प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम् ।
अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने ॥५॥
5. dhṛtarāṣṭra uvāca ,
praveśaya mahāprājñaṁ viduraṁ dīrghadarśinam ,
ahaṁ hi vidurasyāsya nākālyo jātu darśane.
5. dhṛtarāṣṭraḥ uvāca praveśaya mahā-prājñam viduram
dīrgha-darśinam aham hi vidurasya asya na akālyaḥ jātu darśane
5. Dhritarashtra said, 'Allow the greatly wise and far-sighted Vidura to enter. Indeed, I am never unavailable for this Vidura to meet with me.'
द्वाःस्थ उवाच ।
प्रविशान्तःपुरं क्षत्तर्महाराजस्य धीमतः ।
न हि ते दर्शनेऽकाल्यो जातु राजा ब्रवीति माम् ॥६॥
6. dvāḥstha uvāca ,
praviśāntaḥpuraṁ kṣattarmahārājasya dhīmataḥ ,
na hi te darśane'kālyo jātu rājā bravīti mām.
6. dvāḥsthaḥ uvāca praviśa antaḥ-puram kṣattar mahā-rājasya
dhīmataḥ na hi te darśane akālyaḥ jātu rājā bravīti mām
6. The gatekeeper said, 'Enter the private chambers, O Vidura, of the wise great king. The king indeed never tells me that you are unavailable for a meeting.'
वैशंपायन उवाच ।
ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम् ।
अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम् ॥७॥
7. vaiśaṁpāyana uvāca ,
tataḥ praviśya viduro dhṛtarāṣṭraniveśanam ,
abravītprāñjalirvākyaṁ cintayānaṁ narādhipam.
7. vaiśaṃpāyanaḥ uvāca tataḥ praviśya viduraḥ dhṛtarāṣṭraniveśanam
abravīt prāñjaliḥ vākyam cintayānam narādhipam
7. Vaiśampāyana said: Then, having entered Dhritarashtra's palace, Vidura, with folded hands, spoke these words to the king who was deep in thought.
विदुरोऽहं महाप्राज्ञ संप्राप्तस्तव शासनात् ।
यदि किंचन कर्तव्यमयमस्मि प्रशाधि माम् ॥८॥
8. viduro'haṁ mahāprājña saṁprāptastava śāsanāt ,
yadi kiṁcana kartavyamayamasmi praśādhi mām.
8. viduraḥ aham mahāprājña samprāptaḥ tava śāsanāt
yadi kiṃcana kartavyam ayam asmi praśādhi mām
8. "O greatly wise one, I am Vidura, who has arrived by your command. If there is anything to be done, here I am; command me!"
धृतराष्ट्र उवाच ।
संजयो विदुर प्राप्तो गर्हयित्वा च मां गतः ।
अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति ॥९॥
9. dhṛtarāṣṭra uvāca ,
saṁjayo vidura prāpto garhayitvā ca māṁ gataḥ ,
ajātaśatroḥ śvo vākyaṁ sabhāmadhye sa vakṣyati.
9. dhṛtarāṣṭraḥ uvāca saṃjayaḥ vidura prāptaḥ garhayitvā ca
mām gataḥ ajātaśatroḥ śvaḥ vākyam sabhāmadhye saḥ vakṣyati
9. Dhritarashtra said, "O Vidura, Sanjaya has returned, having first reproached me, and then departed. Tomorrow, in the assembly, he will speak the words of Ajātashatru (Yudhishthira)."
तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया ।
तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् ॥१०॥
10. tasyādya kuruvīrasya na vijñātaṁ vaco mayā ,
tanme dahati gātrāṇi tadakārṣītprajāgaram.
10. tasya adya kuruīrasya na vijñātam vacaḥ mayā
tat me dahati gātrāṇi tat akārṣīt prajāgaram
10. "Today, those words of that Kuru hero (Yudhishthira) were not understood by me. That (lack of understanding) burns my limbs and has caused sleeplessness."
जाग्रतो दह्यमानस्य श्रेयो यदिह पश्यसि ।
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि ॥११॥
11. jāgrato dahyamānasya śreyo yadiha paśyasi ,
tadbrūhi tvaṁ hi nastāta dharmārthakuśalo hyasi.
11. jāgrataḥ dahyamānasya śreyaḥ yadi iha paśyasi tat
brūhi tvam hi naḥ tāta dharmārthakuśalaḥ hi asi
11. Dear one, please tell us what you perceive as beneficial for one who is awake and suffering here. Indeed, you are skilled in matters of natural law (dharma) and prosperity (artha).
यतः प्राप्तः संजयः पाण्डवेभ्यो न मे यथावन्मनसः प्रशान्तिः ।
सर्वेन्द्रियाण्यप्रकृतिं गतानि किं वक्ष्यतीत्येव हि मेऽद्य चिन्ता ॥१२॥
12. yataḥ prāptaḥ saṁjayaḥ pāṇḍavebhyo; na me yathāvanmanasaḥ praśāntiḥ ,
sarvendriyāṇyaprakṛtiṁ gatāni; kiṁ vakṣyatītyeva hi me'dya cintā.
12. yataḥ prāptaḥ sañjayaḥ pāṇḍavebhyaḥ
na me yathāvat manasaḥ praśāntiḥ
sarvendriyāṇi aprakṛtim gatāni kim
vakṣyati iti eva hi me adya cintā
12. Since Sañjaya returned from the Pāṇḍavas, my mind has not found proper tranquility. All my senses have become disordered. Today, my only worry is, 'What will he say?'
विदुर उवाच ।
अभियुक्तं बलवता दुर्बलं हीनसाधनम् ।
हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥१३॥
13. vidura uvāca ,
abhiyuktaṁ balavatā durbalaṁ hīnasādhanam ,
hṛtasvaṁ kāminaṁ coramāviśanti prajāgarāḥ.
13. viduraḥ uvāca abhiyuktam balavatā durbalam hīnasādhanam
hṛtasvam kāminam coram āviśanti prajāgarāḥ
13. Vidura said: Sleeplessness (prajāgarāḥ) afflicts those who are attacked by a powerful person and are weak, those who are destitute, those whose wealth has been stolen, those who are lustful, and thieves.
कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप ।
कच्चिन्न परवित्तेषु गृध्यन्विपरितप्यसे ॥१४॥
14. kaccidetairmahādoṣairna spṛṣṭo'si narādhipa ,
kaccinna paravitteṣu gṛdhyanviparitapyase.
14. kaccit etaiḥ mahādoṣaiḥ na spṛṣṭaḥ asi narādhipa
kaccit na paravitteṣu gṛdhyan viparītapyase
14. O ruler of men, surely you are not afflicted by these great vices? Surely you are not tormenting yourself by coveting the wealth of others?
धृतराष्ट्र उवाच ।
श्रोतुमिच्छामि ते धर्म्यं परं नैःश्रेयसं वचः ।
अस्मिन्राजर्षिवंशे हि त्वमेकः प्राज्ञसंमतः ॥१५॥
15. dhṛtarāṣṭra uvāca ,
śrotumicchāmi te dharmyaṁ paraṁ naiḥśreyasaṁ vacaḥ ,
asminrājarṣivaṁśe hi tvamekaḥ prājñasaṁmataḥ.
15. dhṛtarāṣṭraḥ uvāca śrotum icchāmi te dharmyam param naiḥśreyasam
vacaḥ asmin rājarṣivaṃśe hi tvam ekaḥ prājñasammataḥ
15. Dhritarashtra said: "I desire to hear your supreme counsel, which is consistent with natural law (dharma) and leads to the highest good. Indeed, in this lineage of royal sages, you alone are esteemed by the wise."
विदुर उवाच ।
निषेवते प्रशस्तानि निन्दितानि न सेवते ।
अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम् ॥१६॥
16. vidura uvāca ,
niṣevate praśastāni ninditāni na sevate ,
anāstikaḥ śraddadhāna etatpaṇḍitalakṣaṇam.
16. viduraḥ uvāca niṣevate praśastāni ninditāni na
sevate anāstikaḥ śraddadhānaḥ etat paṇḍitalakṣaṇam
16. Vidura said: "A wise person pursues what is commendable and avoids what is censurable. Such a person is not a skeptic but possesses faith (śraddhā). This is the definition of a truly wise individual (paṇḍita)."
क्रोधो हर्षश्च दर्पश्च ह्रीस्तम्भो मान्यमानिता ।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥१७॥
17. krodho harṣaśca darpaśca hrīstambho mānyamānitā ,
yamarthānnāpakarṣanti sa vai paṇḍita ucyate.
17. krodhaḥ harṣaḥ ca darpaḥ ca hrīḥ stambhaḥ mānyamānitā
yam arthāt na apakarṣanti saḥ vai paṇḍitaḥ ucyate
17. The person whom anger, elation, arrogance, excessive modesty (hrī), obstinacy (stambha), and self-importance (mānyamānitā) do not divert from his objective (artha) - he, indeed, is called a wise person (paṇḍita).
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे ।
कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥१८॥
18. yasya kṛtyaṁ na jānanti mantraṁ vā mantritaṁ pare ,
kṛtamevāsya jānanti sa vai paṇḍita ucyate.
18. yasya kṛtyam na jānanti mantram vā mantritam pare
kṛtam eva asya jānanti saḥ vai paṇḍitaḥ ucyate
18. That person whose intentions (kṛtya) and secret plans (mantra) - even when thoroughly deliberated (mantrita) - remain unknown to others, and whose actions (kṛta) are only recognized after they are completed: he indeed is called a wise individual (paṇḍita).
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः ।
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥१९॥
19. yasya kṛtyaṁ na vighnanti śītamuṣṇaṁ bhayaṁ ratiḥ ,
samṛddhirasamṛddhirvā sa vai paṇḍita ucyate.
19. yasya kṛtyam na vighnanti śītam uṣṇam bhayam ratiḥ
samṛddhiḥ asamṛddhiḥ vā saḥ vai paṇḍitaḥ ucyate
19. That person whose actions are not hindered by cold, heat, fear, pleasure, success, or failure, he is truly called a wise (paṇḍita) person.
यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते ।
कामादर्थं वृणीते यः स वै पण्डित उच्यते ॥२०॥
20. yasya saṁsāriṇī prajñā dharmārthāvanuvartate ,
kāmādarthaṁ vṛṇīte yaḥ sa vai paṇḍita ucyate.
20. yasya saṃsāriṇī prajñā dharma-arthau anuvartate
kāmāt artham vṛṇīte yaḥ saḥ vai paṇḍitaḥ ucyate
20. He whose worldly understanding (prajñā) pursues both duty (dharma) and material prosperity, and who chooses material gain (artha) over mere sensual desire (kāma), he is truly called a wise (paṇḍita) person.
यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते ।
न किंचिदवमन्यन्ते पण्डिता भरतर्षभ ॥२१॥
21. yathāśakti cikīrṣanti yathāśakti ca kurvate ,
na kiṁcidavamanyante paṇḍitā bharatarṣabha.
21. yathāśakti cikīrṣanti yathāśakti ca kurvate
na kiṃcit avamanyante paṇḍitāḥ bharatarṣabha
21. O best of Bharatas, wise (paṇḍita) individuals desire to do things according to their capacity (śakti) and also perform them to that capacity. They do not disregard anything.
क्षिप्रं विजानाति चिरं शृणोति विज्ञाय चार्थं भजते न कामात् ।
नासंपृष्टो व्युपयुङ्क्ते परार्थे तत्प्रज्ञानं प्रथमं पण्डितस्य ॥२२॥
22. kṣipraṁ vijānāti ciraṁ śṛṇoti; vijñāya cārthaṁ bhajate na kāmāt ,
nāsaṁpṛṣṭo vyupayuṅkte parārthe; tatprajñānaṁ prathamaṁ paṇḍitasya.
22. kṣipram vijānāti ciram śṛṇoti
vijñāya ca artham bhajate na kāmāt na
asaṃpṛṣṭaḥ vyupayuṅkte parārthe
tat prajñānam prathamam paṇḍitasya
22. A wise (paṇḍita) person quickly comprehends and listens patiently. After discerning the true purpose (artha), he pursues it, not driven by desire (kāma). He does not offer counsel for the sake of others unless asked. This is the foremost mark of a wise (paṇḍita) person's wisdom (prajñāna).
नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् ।
आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ॥२३॥
23. nāprāpyamabhivāñchanti naṣṭaṁ necchanti śocitum ,
āpatsu ca na muhyanti narāḥ paṇḍitabuddhayaḥ.
23. na aprāpyam abhivāñchanti naṣṭam na icchanti
śocitum āpatsu ca na muhyanti narāḥ paṇḍitabuddhayaḥ
23. Wise individuals do not long for what is unattainable, nor do they wish to grieve over what is lost. Moreover, they do not become bewildered in times of adversity.
निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः ।
अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते ॥२४॥
24. niścitya yaḥ prakramate nāntarvasati karmaṇaḥ ,
avandhyakālo vaśyātmā sa vai paṇḍita ucyate.
24. niścitya yaḥ prakramate na antarvasati karmaṇaḥ
avandhyakālaḥ vaśyātmā sa vai paṇḍitaḥ ucyate
24. He who undertakes an action (karma) after having resolved upon it, does not linger in the midst of it. He whose time is not wasted and who has control over his own self (ātman), he is indeed called a wise person.
आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते ।
हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥२५॥
25. āryakarmaṇi rajyante bhūtikarmāṇi kurvate ,
hitaṁ ca nābhyasūyanti paṇḍitā bharatarṣabha.
25. āryakarmaṇi rajyante bhūtikarmāṇi kurvate
hitam ca na abhyasūyanti paṇḍitāḥ bharatarṣabha
25. O best of Bharatas, wise persons (paṇḍita) delight in noble actions and perform deeds that lead to prosperity. Furthermore, they do not resent that which is beneficial.
न हृष्यत्यात्मसंमाने नावमानेन तप्यते ।
गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते ॥२६॥
26. na hṛṣyatyātmasaṁmāne nāvamānena tapyate ,
gāṅgo hrada ivākṣobhyo yaḥ sa paṇḍita ucyate.
26. na hṛṣyati ātmasaṃmāne na avamānena tapyate gāṅgaḥ
hradaḥ iva akṣobhyaḥ yaḥ sa paṇḍitaḥ ucyate
26. He who is not elated by self-honor nor pained by disrespect, and who remains unshakable like a deep pool of the Ganga, is called a wise person (paṇḍita).
तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् ।
उपायज्ञो मनुष्याणां नरः पण्डित उच्यते ॥२७॥
27. tattvajñaḥ sarvabhūtānāṁ yogajñaḥ sarvakarmaṇām ,
upāyajño manuṣyāṇāṁ naraḥ paṇḍita ucyate.
27. tattvajñaḥ sarvabhūtānām yogajñaḥ sarvakarmaṇām
upāyajñaḥ manuṣyāṇām naraḥ paṇḍitaḥ ucyate
27. That person who understands the fundamental principles (tattva) of all beings, who knows the proper application (yoga) for all actions (karma), and who comprehends the effective means (upāya) for human beings, is called a wise person (paṇḍita).
प्रवृत्तवाक्चित्रकथ ऊहवान्प्रतिभानवान् ।
आशु ग्रन्थस्य वक्ता च स वै पण्डित उच्यते ॥२८॥
28. pravṛttavākcitrakatha ūhavānpratibhānavān ,
āśu granthasya vaktā ca sa vai paṇḍita ucyate.
28. pravṛttavāk citrakathaḥ ūhavān pratibhānavān
āśu granthasya vaktā ca sa vai paṇḍitaḥ ucyate
28. That person who speaks fluently, whose discourse is captivating, who is sagacious and witty, and who can quickly expound on texts, is indeed called a wise person (paṇḍita).
श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा ।
असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ॥२९॥
29. śrutaṁ prajñānugaṁ yasya prajñā caiva śrutānugā ,
asaṁbhinnāryamaryādaḥ paṇḍitākhyāṁ labheta saḥ.
29. śrutam prajñānugam yasya prajñā ca eva śrutānugā
asaṃbhinnāryamaryādaḥ paṇḍitākhyām labheta saḥ
29. That person whose (sacred) learning is guided by wisdom (prajñā), and whose wisdom (prajñā) is in turn guided by (sacred) learning, and who never transgresses the noble limits (āryamaryādā) of proper conduct, should be considered a wise person (paṇḍita).
अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः ।
अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥३०॥
30. aśrutaśca samunnaddho daridraśca mahāmanāḥ ,
arthāṁścākarmaṇā prepsurmūḍha ityucyate budhaiḥ.
30. aśrutaḥ ca samunnaddhaḥ daridraḥ ca mahāmanāḥ arthān
ca akarmaṇā prepsuḥ mūḍhaḥ iti ucyate budhaiḥ
30. That person who is unlearned yet arrogant, who is poor yet proud, and who desires to obtain wealth (artha) without (proper) action (karma), is called a fool (mūḍha) by the wise.
स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति ।
मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ॥३१॥
31. svamarthaṁ yaḥ parityajya parārthamanutiṣṭhati ,
mithyā carati mitrārthe yaśca mūḍhaḥ sa ucyate.
31. svam artham yaḥ parityajya parārtham anutiṣṭhati
mithyā carati mitrārthe yaḥ ca mūḍhaḥ saḥ ucyate
31. He who abandons his own interest to pursue the interest of others, and who acts wrongly for the sake of a friend - such a person is called a fool.
अकामान्कामयति यः कामयानान्परिद्विषन् ।
बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥३२॥
32. akāmānkāmayati yaḥ kāmayānānparidviṣan ,
balavantaṁ ca yo dveṣṭi tamāhurmūḍhacetasam.
32. akāmān kāmayati yaḥ kāmayānān paridviṣan
balavantam ca yaḥ dveṣṭi tam āhuḥ mūḍhacetasam
32. He who desires those who are undesirous (of him), intensely dislikes those who are desirous (of him), and hates the powerful - they declare him to be of a foolish mind (mūḍhacetasam).
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।
कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥३३॥
33. amitraṁ kurute mitraṁ mitraṁ dveṣṭi hinasti ca ,
karma cārabhate duṣṭaṁ tamāhurmūḍhacetasam.
33. amitram kurute mitram mitram dveṣṭi hinasti ca
karma ca ārabhate duṣṭam tam āhuḥ mūḍhacetasam
33. He who makes an enemy a friend, hates a friend and harms (them), and undertakes wicked actions (karma) - they declare him to be of a foolish mind (mūḍhacetasam).
संसारयति कृत्यानि सर्वत्र विचिकित्सते ।
चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥३४॥
34. saṁsārayati kṛtyāni sarvatra vicikitsate ,
ciraṁ karoti kṣiprārthe sa mūḍho bharatarṣabha.
34. saṃsārayati kṛtyāni sarvatra vicikitsate ciram
karoti kṣiprārthe saḥ mūḍhaḥ bharatarṣabha
34. He delays (procrastinates) his duties, hesitates in every situation, and takes a long time for tasks that require swiftness - that man is a fool, O best of Bharatas.
अनाहूतः प्रविशति अपृष्टो बहु भाषते ।
विश्वसत्यप्रमत्तेषु मूढचेता नराधमः ॥३५॥
35. anāhūtaḥ praviśati apṛṣṭo bahu bhāṣate ,
viśvasatyapramatteṣu mūḍhacetā narādhamaḥ.
35. anāhūtaḥ praviśati apṛṣṭaḥ bahu bhāṣate
viśvasati apramatteṣu mūḍhacetāḥ narādhamaḥ
35. A foolish-minded, despicable person (narādhamaḥ) enters uninvited, speaks excessively when unasked, and trusts indiscriminately, even among the vigilant.
परं क्षिपति दोषेण वर्तमानः स्वयं तथा ।
यश्च क्रुध्यत्यनीशः सन्स च मूढतमो नरः ॥३६॥
36. paraṁ kṣipati doṣeṇa vartamānaḥ svayaṁ tathā ,
yaśca krudhyatyanīśaḥ sansa ca mūḍhatamo naraḥ.
36. param kṣipati doṣeṇa vartamānaḥ svayam tathā yaḥ
ca krudhyati anīśaḥ san saḥ ca mūḍhatamaḥ naraḥ
36. That man is the most foolish (mūḍhatamaḥ naraḥ) who blames others for faults while he himself behaves in the same way, and who gets angry while being powerless.
आत्मनो बलमज्ञाय धर्मार्थपरिवर्जितम् ।
अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥३७॥
37. ātmano balamajñāya dharmārthaparivarjitam ,
alabhyamicchannaiṣkarmyānmūḍhabuddhirihocyate.
37. ātmanaḥ balam ajñāya dharmārthaparivarjitam
alabhyam icchan naiṣkarmyāt mūḍhabuddhiḥ iha ucyate
37. One who, ignorant of their own strength (ātman), desires that which is unobtainable and devoid of natural law (dharma) and material prosperity (artha), and does so out of idleness (naiṣkarmya), is here called foolish-minded.
अशिष्यं शास्ति यो राजन्यश्च शून्यमुपासते ।
कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥३८॥
38. aśiṣyaṁ śāsti yo rājanyaśca śūnyamupāsate ,
kadaryaṁ bhajate yaśca tamāhurmūḍhacetasam.
38. aśiṣyam śāsti yaḥ rājan yaḥ ca śūnyam upāsate
kadaryam bhajate yaḥ ca tam āhuḥ mūḍhacetasam
38. O king (rājan), he who instructs the untrainable, who associates with worthlessness, and who attends upon a mean person – people call him foolish-minded (mūḍhacetas).
अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा ।
विचरत्यसमुन्नद्धो यः स पण्डित उच्यते ॥३९॥
39. arthaṁ mahāntamāsādya vidyāmaiśvaryameva vā ,
vicaratyasamunnaddho yaḥ sa paṇḍita ucyate.
39. artham mahāntam āsādya vidyām aiśvaryam eva vā
vicārate asamunnaddhaḥ yaḥ saḥ paṇḍitaḥ ucyate
39. He who, having acquired great wealth, knowledge, or indeed power, behaves without arrogance, is called a scholar (paṇḍita).
एकः संपन्नमश्नाति वस्ते वासश्च शोभनम् ।
योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥४०॥
40. ekaḥ saṁpannamaśnāti vaste vāsaśca śobhanam ,
yo'saṁvibhajya bhṛtyebhyaḥ ko nṛśaṁsatarastataḥ.
40. ekaḥ sampannam aśnāti vaste vāsaḥ ca śobhanam yaḥ
asaṃvibhajya bhṛtyebhyaḥ kaḥ nṛśaṃsataraḥ tataḥ
40. One who eats excellent food and wears fine clothes without sharing them with his servants (bhṛtya) – who is more cruel than such a person?
एकः पापानि कुरुते फलं भुङ्क्ते महाजनः ।
भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥४१॥
41. ekaḥ pāpāni kurute phalaṁ bhuṅkte mahājanaḥ ,
bhoktāro vipramucyante kartā doṣeṇa lipyate.
41. ekaḥ pāpāni kurute phalam bhuṅkte mahājanaḥ
bhoktāraḥ vipramucyante kartā doṣeṇa lipyate
41. One person commits sins, while a great many people (mahājana) enjoy the fruit. The experiencers are completely released, but the doer is tainted by the fault.
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता ।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥४२॥
42. ekaṁ hanyānna vā hanyādiṣurmukto dhanuṣmatā ,
buddhirbuddhimatotsṛṣṭā hanyādrāṣṭraṁ sarājakam.
42. ekam hanyāt na vā hanyāt iṣuḥ muktaḥ dhanuṣmatā
buddhiḥ buddhimatā utsṛṣṭā hanyāt rāṣṭram sarājakam
42. An arrow released by an archer might kill one person, or it might not. But the intellect (buddhi) released by an intelligent person can destroy a kingdom along with its king.
एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु ।
पञ्च जित्वा विदित्वा षट्सप्त हित्वा सुखी भव ॥४३॥
43. ekayā dve viniścitya trīṁścaturbhirvaśe kuru ,
pañca jitvā viditvā ṣaṭsapta hitvā sukhī bhava.
43. ekayā dve viniścitya trīn caturbhiḥ vaśe kuru
pañca jitvā viditvā ṣaṭ sapta hitvā sukhī bhava
43. By thoroughly discerning the two with the one, bring the three under the control of the four. By conquering the five, understanding the six, and abandoning the seven, you will achieve happiness.
एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते ।
सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविस्रवः ॥४४॥
44. ekaṁ viṣaraso hanti śastreṇaikaśca vadhyate ,
sarāṣṭraṁ saprajaṁ hanti rājānaṁ mantravisravaḥ.
44. ekam viṣarasaḥ hanti śastreṇa ekaḥ ca vadhyate
sarāṣṭram saprajam hanti rājānam mantravisravaḥ
44. Poison can kill a single person, and another may be slain by a weapon. However, the leakage of secret counsel (mantra) destroys a king along with his entire kingdom and his subjects.
एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् ।
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥४५॥
45. ekaḥ svādu na bhuñjīta ekaścārthānna cintayet ,
eko na gacchedadhvānaṁ naikaḥ supteṣu jāgṛyāt.
45. ekaḥ svādu na bhuñjīta ekaḥ ca arthān na cintayet
ekaḥ na gacchet adhvanam na ekaḥ supteṣu jāgṛyāt
45. One should not enjoy delicious food alone. One should not ponder important affairs alone. One should not travel alone, and one should not remain awake when others are sleeping.
एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे ।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥४६॥
46. ekamevādvitīyaṁ tadyadrājannāvabudhyase ,
satyaṁ svargasya sopānaṁ pārāvārasya nauriva.
46. ekam eva advitīyam tat yat rājan na avabudhyase
satyam svargasya sopānam pārāvārasya nauḥ iva
46. That which is indeed one and without a second (ekam evādvitiyam), O King, you do not comprehend. Truth (satya) is like a staircase to heaven, and like a boat for traversing the ocean.
एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते ।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥४७॥
47. ekaḥ kṣamāvatāṁ doṣo dvitīyo nopalabhyate ,
yadenaṁ kṣamayā yuktamaśaktaṁ manyate janaḥ.
47. ekaḥ kṣamāvatām doṣaḥ dvitīyaḥ na upalabhyate
yat enam kṣamayā yuktam aśaktam manyate janaḥ
47. The forgiving (kṣamāvatām) have only one fault, and no other is found: people consider them, who are endowed with forgiveness (kṣamā), to be weak.
एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा ।
विद्यैका परमा दृष्टिरहिंसैका सुखावहा ॥४८॥
48. eko dharmaḥ paraṁ śreyaḥ kṣamaikā śāntiruttamā ,
vidyaikā paramā dṛṣṭirahiṁsaikā sukhāvahā.
48. ekaḥ dharmaḥ param śreyaḥ kṣamā ekā śāntiḥ uttamā
vidyā ekā paramā dṛṣṭiḥ ahiṃsā ekā sukhāvahā
48. One's intrinsic nature (dharma) is the supreme good; forgiveness (kṣamā) alone is the highest peace; knowledge (vidyā) alone is the supreme insight; and non-violence (ahiṃsā) alone brings happiness.
द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव ।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥४९॥
49. dvāvimau grasate bhūmiḥ sarpo bilaśayāniva ,
rājānaṁ cāviroddhāraṁ brāhmaṇaṁ cāpravāsinam.
49. dvau imau grasate bhūmiḥ sarpaḥ bilaśayān iva
rājānam ca aviroddhāram brāhmaṇam ca apravāsinam
49. The earth swallows these two, just as a serpent devours those dwelling in holes: a king who does not resist, and a Brahmin who does not travel.
द्वे कर्मणी नरः कुर्वन्नस्मिँल्लोके विरोचते ।
अब्रुवन्परुषं किंचिदसतो नार्थयंस्तथा ॥५०॥
50. dve karmaṇī naraḥ kurvannasmiँlloke virocate ,
abruvanparuṣaṁ kiṁcidasato nārthayaṁstathā.
50. dve karmaṇī naraḥ kurvan asmin loke virocate
abruvan paruṣam kiṃcit asataḥ na arthayan tathā
50. A man shines in this world by performing two actions (karmaṇī): by not speaking anything harsh, and by not asking anything from the wicked.
द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ ।
स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः ॥५१॥
51. dvāvimau puruṣavyāghra parapratyayakāriṇau ,
striyaḥ kāmitakāminyo lokaḥ pūjitapūjakaḥ.
51. dvau imau puruṣavyāghra parapratyayakāriṇau
striyaḥ kāmitakāminyaḥ lokaḥ pūjitapūjakaḥ
51. O tiger among men, these two types of individuals are those who rely on the beliefs of others: women who desire what is desired by others, and people who worship what is already worshipped.
द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषणौ ।
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥५२॥
52. dvāvimau kaṇṭakau tīkṣṇau śarīrapariśoṣaṇau ,
yaścādhanaḥ kāmayate yaśca kupyatyanīśvaraḥ.
52. dvau imau kaṇṭakau tīkṣṇau śarīrapariśoṣaṇau
yaḥ ca adhanaḥ kāmayate yaḥ ca kupyati anīśvaraḥ
52. These two sharp thorns, which exhaust the body, are: a person without wealth who harbors desires, and a person without power who gets angry.
द्वाविमौ पुरुषौ राजन्स्वर्गस्योपरि तिष्ठतः ।
प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥५३॥
53. dvāvimau puruṣau rājansvargasyopari tiṣṭhataḥ ,
prabhuśca kṣamayā yukto daridraśca pradānavān.
53. dvau imau puruṣau rājan svargasya upari tiṣṭhataḥ
prabhuḥ ca kṣamayā yuktaḥ daridraḥ ca pradānavān
53. O King, these two kinds of individuals reside above heaven: a powerful person endowed with forgiveness, and a poor person who is generous.
न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ ।
अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥५४॥
54. nyāyāgatasya dravyasya boddhavyau dvāvatikramau ,
apātre pratipattiśca pātre cāpratipādanam.
54. nyāyāgatasya dravyasya boddhavyau dvau atikramau
apātre pratipattiḥ ca pātre ca apratipādanam
54. Regarding wealth acquired through righteous means, two misuses should be understood: bestowing it upon an unworthy recipient, and failing to provide it to a worthy recipient.
त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ ।
कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ॥५५॥
55. trayo nyāyā manuṣyāṇāṁ śrūyante bharatarṣabha ,
kanīyānmadhyamaḥ śreṣṭha iti vedavido viduḥ.
55. trayaḥ nyāyāḥ manuṣyāṇām śrūyante bharatarṣabha
kanīyān madhyamaḥ śreṣṭhaḥ iti vedavidaḥ viduḥ
55. O best among the Bharatas, three categories of people are spoken of among human beings: the inferior, the mediocre, and the superior. This is what the knowers of the Vedas understand.
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः ।
नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु ॥५६॥
56. trividhāḥ puruṣā rājannuttamādhamamadhyamāḥ ,
niyojayedyathāvattāṁstrividheṣveva karmasu.
56. trividhāḥ puruṣā rājan uttamādhamamadhyamāḥ
niyojayet yathāvat tān trividheṣu eva karmasu
56. O King, there are three types of persons (puruṣa): the superior, the inferior, and the mediocre. One should employ them properly in actions (karma) according to these three categories.
त्रय एवाधना राजन्भार्या दासस्तथा सुतः ।
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥५७॥
57. traya evādhanā rājanbhāryā dāsastathā sutaḥ ,
yatte samadhigacchanti yasya te tasya taddhanam.
57. trayaḥ eva adhanā rājan bhāryā dāsaḥ tathā sutaḥ
yat te samadhigacchanti yasya te tasya tat dhanam
57. O King, there are indeed three who are without property: the wife, the slave, and the son. Whatever wealth they acquire belongs to the one whose dependents they are.
चत्वारि राज्ञा तु महाबलेन वर्ज्यान्याहुः पण्डितस्तानि विद्यात् ।
अल्पप्रज्ञैः सह मन्त्रं न कुर्यान्न दीर्घसूत्रैरलसैश्चारणैश्च ॥५८॥
58. catvāri rājñā tu mahābalena; varjyānyāhuḥ paṇḍitastāni vidyāt ,
alpaprajñaiḥ saha mantraṁ na kuryā;nna dīrghasūtrairalasaiścāraṇaiśca.
58. catvāri rājñā tu mahābalena varjyāni
āhuḥ paṇḍitaḥ tāni vidyāt
alpaprājñaiḥ saha mantram na kuryāt
na dīrghasūtraiḥ alasaiḥ cāraṇaiḥ ca
58. Indeed, the wise declare that a mighty king should avoid four things, and a scholar should know these. One should not take counsel (mantra) with those of little intelligence, nor with procrastinators, nor with the lazy, nor with bards.
चत्वारि ते तात गृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थधर्मे ।
वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या ॥५९॥
59. catvāri te tāta gṛhe vasantu; śriyābhijuṣṭasya gṛhasthadharme ,
vṛddho jñātiravasannaḥ kulīnaḥ; sakhā daridro bhaginī cānapatyā.
59. catvāri te tāta gṛhe vasantu śriyā
abhijuṣṭasya gṛhastha-dharme
vṛddhaḥ jñātiḥ avasannaḥ kulīnaḥ
sakhā daridraḥ bhaginī ca anapatyā
59. O dear one, may these four abide in your home when you are blessed with prosperity (śrī) and fulfilling the natural law (dharma) of a householder: an aged relative, a noble kinsman who has fallen on hard times, a poor friend, and a sister who has no children.
चत्वार्याह महाराज सद्यस्कानि बृहस्पतिः ।
पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे ॥६०॥
60. catvāryāha mahārāja sadyaskāni bṛhaspatiḥ ,
pṛcchate tridaśendrāya tānīmāni nibodha me.
60. catvāri āha mahārāja sadyaskāni bṛhaspatiḥ
pṛcchate tridaśendrāya tāni imāni nibodha me
60. O great king, Bṛhaspati spoke of four things that are immediate (sadyaskāni) to the king of the gods (Indra) who was asking. Understand these from me.
देवतानां च संकल्पमनुभावं च धीमताम् ।
विनयं कृतविद्यानां विनाशं पापकर्मणाम् ॥६१॥
61. devatānāṁ ca saṁkalpamanubhāvaṁ ca dhīmatām ,
vinayaṁ kṛtavidyānāṁ vināśaṁ pāpakarmaṇām.
61. devatānām ca saṃkalpam anubhāvam ca dhīmatām
vinayam kṛtavidyānām vināśam pāpakarmaṇām
61. And the firm resolve (saṃkalpa) of the gods; and the influence (anubhāva) of the intelligent; the humility (vinaya) of those who have acquired knowledge; and the ruin (vināśa) of those who commit evil actions (karma).
पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः ।
पिता माताग्निरात्मा च गुरुश्च भरतर्षभ ॥६२॥
62. pañcāgnayo manuṣyeṇa paricaryāḥ prayatnataḥ ,
pitā mātāgnirātmā ca guruśca bharatarṣabha.
62. pañca agnayaḥ manuṣyeṇa paricaryāḥ prayatnataḥ
pitā mātā agniḥ ātmā ca guruḥ ca bharatarṣabha
62. O best of Bharatas, five fires should be diligently honored by a person: the father, the mother, the sacrificial fire (agni), one's own self (ātman), and the spiritual teacher (guru).
पञ्चैव पूजयँल्लोके यशः प्राप्नोति केवलम् ।
देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ॥६३॥
63. pañcaiva pūjayaँlloke yaśaḥ prāpnoti kevalam ,
devānpitṝnmanuṣyāṁśca bhikṣūnatithipañcamān.
63. pañca eva pūjayan loke yaśaḥ prāpnoti kevalam
devān pitṝn manuṣyān ca bhikṣūn atithipañcamān
63. In this world, one who duly honors these five categories of beings attains pure fame: the gods, the ancestors, human beings, mendicants, and guests, who are the fifth category.
पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि ।
मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥६४॥
64. pañca tvānugamiṣyanti yatra yatra gamiṣyasi ,
mitrāṇyamitrā madhyasthā upajīvyopajīvinaḥ.
64. pañca tvā anugamiṣyanti yatra yatra gamiṣyasi
mitrāṇi amitrāḥ madhyasthāḥ upajīvya upajīvinaḥ
64. Wherever you go, five types of people will follow you: friends, enemies, neutral parties, those whom you support, and those who depend on you for their livelihood.
पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् ।
ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ॥६५॥
65. pañcendriyasya martyasya chidraṁ cedekamindriyam ,
tato'sya sravati prajñā dṛteḥ pādādivodakam.
65. pañcendriyasya martyasya chidram cet ekam indriyam
tataḥ asya sravati prajñā dṛteḥ pādāt iva udakam
65. If a mortal person, possessing five senses, has even one sense organ (indriya) that is flawed, then his discernment (prajñā) leaks out from him, just as water leaks from the mouth of a leather water-bag.
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता ॥६६॥
66. ṣaḍdoṣāḥ puruṣeṇeha hātavyā bhūtimicchatā ,
nidrā tandrī bhayaṁ krodha ālasyaṁ dīrghasūtratā.
66. ṣaṭ doṣāḥ puruṣeṇa iha hātavyā bhūtim icchatā
nidrā tandrī bhayam krodhaḥ ālasyam dīrghasūtratā
66. Here in this world, a person (puruṣa) desiring prosperity must abandon six faults: excessive sleep, lethargy, fear, anger, idleness, and procrastination.
षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे ।
अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥६७॥
67. ṣaḍimānpuruṣo jahyādbhinnāṁ nāvamivārṇave ,
apravaktāramācāryamanadhīyānamṛtvijam.
67. ṣaṭ imān puruṣaḥ jahyāt bhinnām nāvam iva
arṇave apravaktāram ācāryam anadhīyānam ṛtvijam
67. A person (puruṣa) should abandon these six, just as one would abandon a broken boat in the ocean: a teacher who does not instruct, and a priest who does not study.
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् ।
ग्रामकामं च गोपालं वनकामं च नापितम् ॥६८॥
68. arakṣitāraṁ rājānaṁ bhāryāṁ cāpriyavādinīm ,
grāmakāmaṁ ca gopālaṁ vanakāmaṁ ca nāpitam.
68. arakṣitāram rājānam bhāryām ca apriyavādinīm
grāmakāmam ca gopālam vanakāmam ca nāpitam
68. (These six are:) a king who does not protect, a wife who speaks unpleasantly, a cowherd who desires the village, and a barber who desires the forest.
षडेव तु गुणाः पुंसा न हातव्याः कदाचन ।
सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥६९॥
69. ṣaḍeva tu guṇāḥ puṁsā na hātavyāḥ kadācana ,
satyaṁ dānamanālasyamanasūyā kṣamā dhṛtiḥ.
69. ṣaṭ eva tu guṇāḥ puṃsā na hātavyāḥ kadācana
satyam dānam anālasyam anasūyā kṣamā dhṛtiḥ
69. However, these six qualities should never be abandoned by men (puruṣa): truthfulness, generosity (dāna), diligence (absence of laziness), freedom from envy, forgiveness, and steadfastness.
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति ।
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥७०॥
70. ṣaṇṇāmātmani nityānāmaiśvaryaṁ yo'dhigacchati ,
na sa pāpaiḥ kuto'narthairyujyate vijitendriyaḥ.
70. ṣaṇṇām ātmani nityānām aiśvaryam yaḥ adhigacchati
na saḥ pāpaiḥ kutaḥ anarthaiḥ yujyate vijitendriyaḥ
70. He who attains mastery over these six eternal (nitya) qualities within himself (ātman) is not afflicted by sins; much less is he afflicted by misfortunes, for he is one who has conquered his senses (indriya).
षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते ।
चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः ॥७१॥
71. ṣaḍime ṣaṭsu jīvanti saptamo nopalabhyate ,
corāḥ pramatte jīvanti vyādhiteṣu cikitsakāḥ.
71. ṣaṭ ime ṣaṭsu jīvanti saptamaḥ na upalabhyate
corāḥ pramatte jīvanti vyādhiteṣu cikitsakāḥ
71. Six types of people thrive among six other groups; a seventh is not found. Thieves thrive among the negligent, and physicians among the sick.
प्रमदाः कामयानेषु यजमानेषु याजकाः ।
राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ॥७२॥
72. pramadāḥ kāmayāneṣu yajamāneṣu yājakāḥ ,
rājā vivadamāneṣu nityaṁ mūrkheṣu paṇḍitāḥ.
72. pramadāḥ kāmayāneṣu yajamāneṣu yājakāḥ
rājā vivadamāneṣu nityam mūrkheṣu paṇḍitāḥ
72. kāmayāneṣu pramadāḥ yajamāneṣu yājakāḥ vivadamāneṣu
rājā mūrkheṣu paṇḍitāḥ nityam (santīti)
72. Charming women are (authoritative or influential) among those desiring. Officiating priests are (essential) for patrons performing Vedic rituals (yajña). The king is (the arbiter) among those in dispute. And always, scholars are (the guide) among fools.
सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः ।
प्रायशो यैर्विनश्यन्ति कृतमूलाश्च पार्थिवाः ॥७३॥
73. sapta doṣāḥ sadā rājñā hātavyā vyasanodayāḥ ,
prāyaśo yairvinaśyanti kṛtamūlāśca pārthivāḥ.
73. sapta doṣāḥ sadā rājñā hātavyāḥ vyasanodayāḥ
prāyaśaḥ yaiḥ vinaśyanti kṛtamūlāḥ ca pārthivāḥ
73. Seven faults, which lead to addiction (vyasana), should always be avoided by a king. Often, by these faults, even well-established rulers (pārthiva) perish.
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् ।
महच्च दण्डपारुष्यमर्थदूषणमेव च ॥७४॥
74. striyo'kṣā mṛgayā pānaṁ vākpāruṣyaṁ ca pañcamam ,
mahacca daṇḍapāruṣyamarthadūṣaṇameva ca.
74. striyaḥ akṣāḥ mṛgayā pānam vākpāruṣyam ca pañcamam
mahat ca daṇḍapāruṣyam arthadūṣaṇam eva ca
74. Women, gambling (akṣa), hunting, drinking, and harsh speech (vākpāruṣya) as the fifth, then severe harshness in punishment (daṇḍapāruṣya) and misuse of wealth (arthadūṣaṇa) are also among these [faults].
अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः ।
ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥७५॥
75. aṣṭau pūrvanimittāni narasya vinaśiṣyataḥ ,
brāhmaṇānprathamaṁ dveṣṭi brāhmaṇaiśca virudhyate.
75. aṣṭau pūrvanimittāni narasya vinaśiṣyataḥ
brāhmaṇān prathamam dveṣṭi brāhmaṇaiḥ ca virudhyate
75. There are eight premonitory signs of a man who is about to perish: first, he hates Brahmins and opposes them.
ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति ।
रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥७६॥
76. brāhmaṇasvāni cādatte brāhmaṇāṁśca jighāṁsati ,
ramate nindayā caiṣāṁ praśaṁsāṁ nābhinandati.
76. brāhmaṇasvāni ca ādatte brāhmaṇān ca jighāṃsati
ramate nindayā ca eṣām praśaṃsām na abhinandati
76. He takes the property of Brahmins and wishes to harm Brahmins. He delights in their censure and does not rejoice in their praise.
नैतान्स्मरति कृत्येषु याचितश्चाभ्यसूयति ।
एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् ॥७७॥
77. naitānsmarati kṛtyeṣu yācitaścābhyasūyati ,
etāndoṣānnaraḥ prājño buddhyā buddhvā vivarjayet.
77. na etān smarati kṛtyeṣu yācitaḥ ca abhyasūyati etān
doṣān naraḥ prājñaḥ buddhyā buddhvā vivarjayet
77. He does not remember them (Brahmins) in his affairs, and when requested, he finds fault. A wise man, having understood these defects with his intellect, should avoid them.
अष्टाविमानि हर्षस्य नवनीतानि भारत ।
वर्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि ॥७८॥
78. aṣṭāvimāni harṣasya navanītāni bhārata ,
vartamānāni dṛśyante tānyeva susukhānyapi.
78. aṣṭau imāni harṣasya navanītāni bhārata
vartamānāni dṛśyante tāni eva susukhāni api
78. O Bhārata, these eight are the essence of joy, which are present and indeed very pleasant.
समागमश्च सखिभिर्महांश्चैव धनागमः ।
पुत्रेण च परिष्वङ्गः संनिपातश्च मैथुने ॥७९॥
79. samāgamaśca sakhibhirmahāṁścaiva dhanāgamaḥ ,
putreṇa ca pariṣvaṅgaḥ saṁnipātaśca maithune.
79. samāgamaḥ ca sakhibhiḥ mahān ca eva dhanāgamaḥ
putreṇa ca pariṣvaṅgaḥ saṃnipātaḥ ca maithune
79. The company of friends, a significant increase in wealth, an embrace from a son, and union in sexual pleasure.
समये च प्रियालापः स्वयूथेषु च संनतिः ।
अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥८०॥
80. samaye ca priyālāpaḥ svayūtheṣu ca saṁnatiḥ ,
abhipretasya lābhaśca pūjā ca janasaṁsadi.
80. samaye ca priyālāpaḥ svayūtheṣu ca saṃnatiḥ
abhipretasya lābhaḥ ca pūjā ca janasaṃsadi
80. Also, pleasant conversation at appropriate times, modesty among one's own people, the attainment of one's desires, and honor in public gatherings.
नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् ।
क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः ॥८१॥
81. navadvāramidaṁ veśma tristhūṇaṁ pañcasākṣikam ,
kṣetrajñādhiṣṭhitaṁ vidvānyo veda sa paraḥ kaviḥ.
81. navadvāram idam veśma tristhūṇam pañcasākṣikam
kṣetrajñādhiṣṭhitam vidvān yaḥ veda saḥ paraḥ kaviḥ
81. This body is a dwelling with nine gates, three pillars, and five witnesses, overseen by the knower of the field (kṣetrajña). The wise person who understands this is truly a supreme seer.
दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् ।
मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥८२॥
82. daśa dharmaṁ na jānanti dhṛtarāṣṭra nibodha tān ,
mattaḥ pramatta unmattaḥ śrāntaḥ kruddho bubhukṣitaḥ.
82. daśa dharmam na jānanti dhṛtarāṣṭra nibodha tān mattaḥ
pramattaḥ unmattaḥ śrāntaḥ kruddhaḥ bubhukṣitaḥ
82. O Dhṛtarāṣṭra, understand that there are ten types of people who do not comprehend (dharma, the natural law). Know them: the intoxicated, the negligent, the insane, the exhausted, the angry, and the hungry.
त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश ।
तस्मादेतेषु भावेषु न प्रसज्जेत पण्डितः ॥८३॥
83. tvaramāṇaśca bhīruśca lubdhaḥ kāmī ca te daśa ,
tasmādeteṣu bhāveṣu na prasajjeta paṇḍitaḥ.
83. tvaramāṇaḥ ca bhīruḥ ca lubdhaḥ kāmī ca te daśa
tasmāt eteṣu bhāveṣu na prasajjeta paṇḍitaḥ
83. The impulsive, the timid, the greedy, and the lustful - these are among the ten (types of undesirable dispositions). Therefore, a wise person should not become attached to these states.
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना ॥८४॥
84. atraivodāharantīmamitihāsaṁ purātanam ,
putrārthamasurendreṇa gītaṁ caiva sudhanvanā.
84. atra eva udāharanti imam itihāsam purātanam
putrārtham asurendreṇa gītam ca eva sudhanvanā
84. In this regard, they recount this ancient narrative (itihāsa), which was recited by the lord of asuras for the sake of a son, and indeed, also by Sudhanvan.
यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनं च ।
विशेषविच्छ्रुतवान्क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम् ॥८५॥
85. yaḥ kāmamanyū prajahāti rājā; pātre pratiṣṭhāpayate dhanaṁ ca ,
viśeṣavicchrutavānkṣiprakārī; taṁ sarvalokaḥ kurute pramāṇam.
85. yaḥ kāmamanyū prajahāti rājā
pātre pratiṣṭhāpayate dhanam ca
viśeṣavit śrutavān kṣiprakārī
tam sarvalokaḥ kurute pramāṇam
85. That king who forsakes desire (kāma) and anger, and bestows wealth upon a deserving person; he who is discerning, learned, and prompt in action - all people consider him an authority.
जानाति विश्वासयितुं मनुष्यान्विज्ञातदोषेषु दधाति दण्डम् ।
जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा ॥८६॥
86. jānāti viśvāsayituṁ manuṣyā;nvijñātadoṣeṣu dadhāti daṇḍam ,
jānāti mātrāṁ ca tathā kṣamāṁ ca; taṁ tādṛśaṁ śrīrjuṣate samagrā.
86. jānāti viśvāsayitum manuṣyān
vijñātadoṣeṣu dadhāti daṇḍam
jānāti mātrām ca tathā kṣamām ca
tam tādṛśam śrīḥ juṣate samagrā
86. He knows how to win the trust of people, and he inflicts punishment on those whose transgressions are established. He also understands moderation and patience. Complete prosperity (śrī) embraces such a person.
सुदुर्बलं नावजानाति कंचिद्युक्तो रिपुं सेवते बुद्धिपूर्वम् ।
न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः ॥८७॥
87. sudurbalaṁ nāvajānāti kaṁci;dyukto ripuṁ sevate buddhipūrvam ,
na vigrahaṁ rocayate balasthaiḥ; kāle ca yo vikramate sa dhīraḥ.
87. sudurbalaṃ na avajānāti kaṃcit
yuktaḥ ripum sevate buddhipūrvam
na vigraham rocayate balasthaiḥ
kāle ca yaḥ vikramate saḥ dhīraḥ
87. The one who, being prudent, never despises anyone, even the extremely weak; who deals with an enemy thoughtfully; who does not seek conflict with the powerful; and who acts valiantly at the appropriate time - he is indeed a wise person (dhīra).
प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः ।
दुःखं च काले सहते जितात्मा धुरंधरस्तस्य जिताः सपत्नाः ॥८८॥
88. prāpyāpadaṁ na vyathate kadāci;dudyogamanvicchati cāpramattaḥ ,
duḥkhaṁ ca kāle sahate jitātmā; dhuraṁdharastasya jitāḥ sapatnāḥ.
88. prāpya āpadam na vyathate kadācit
udyogam anvicchati ca apramattaḥ
duḥkham ca kāle sahate jita ātmā
dhuraṃdharaḥ tasya jitāḥ sapatnāḥ
88. The person who, having faced adversity, is never distressed, and vigilantly applies effort; who, with a controlled self (ātman), endures suffering at the appropriate time – such a steadfast leader has his enemies conquered.
अनर्थकं विप्रवासं गृहेभ्यः पापैः संधिं परदाराभिमर्शम् ।
दम्भं स्तैन्यं पैशुनं मद्यपानं न सेवते यः स सुखी सदैव ॥८९॥
89. anarthakaṁ vipravāsaṁ gṛhebhyaḥ; pāpaiḥ saṁdhiṁ paradārābhimarśam ,
dambhaṁ stainyaṁ paiśunaṁ madyapānaṁ; na sevate yaḥ sa sukhī sadaiva.
89. anarthakam vipravāsam gṛhebhyah
pāpaiḥ saṃdhim paradārābhimarśam
dambham stainyam paiśunam madyapānam
na sevate yaḥ saḥ sukhī sadaiva
89. The one who never engages in pointless absence from home, forming alliances with the wicked, adultery, hypocrisy, theft, slander, or consumption of alcohol - that person is always happy.
न संरम्भेणारभतेऽर्थवर्गमाकारितः शंसति तथ्यमेव ।
न मात्रार्थे रोचयते विवादं नापूजितः कुप्यति चाप्यमूढः ॥९०॥
90. na saṁrambheṇārabhate'rthavarga;mākāritaḥ śaṁsati tathyameva ,
na mātrārthe rocayate vivādaṁ; nāpūjitaḥ kupyati cāpyamūḍhaḥ.
90. na saṃrambheṇa ārabhate arthavargam
ākāritaḥ śaṃsati tathyam eva
na mātrārthe rocayate vivādam na
apūjitaḥ kupyati ca api amūḍhaḥ
90. One who is unbewildered (amūḍha) does not undertake matters impetuously. When summoned, they speak only the truth. They do not initiate a dispute for a mere trifle. And, not being honored, such a person does not become angry.
न योऽभ्यसूयत्यनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति ।
नात्याह किंचित्क्षमते विवादं सर्वत्र तादृग्लभते प्रशंसाम् ॥९१॥
91. na yo'bhyasūyatyanukampate ca; na durbalaḥ prātibhāvyaṁ karoti ,
nātyāha kiṁcitkṣamate vivādaṁ; sarvatra tādṛglabhate praśaṁsām.
91. na yaḥ abhyasūyati anukampate ca
na durbalaḥ prātibhāvyaṃ karoti
na atyāha kiṃcit kṣamate vivādam
sarvatra tādṛk labhate praśaṃsām
91. One who does not envy and shows compassion, who is not weak and does not act as a guarantor for others. One who does not speak excessively and tolerates disputes - such a person receives praise everywhere.
यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान् ।
न मूर्च्छितः कटुकान्याह किंचित्प्रियं सदा तं कुरुते जनोऽपि ॥९२॥
92. yo noddhataṁ kurute jātu veṣaṁ; na pauruṣeṇāpi vikatthate'nyān ,
na mūrcchitaḥ kaṭukānyāha kiṁci;tpriyaṁ sadā taṁ kurute jano'pi.
92. yaḥ na uddhatam kurute jātu veṣam
na pauruṣeṇa api vikatthate anyān
na mūrcchitaḥ kaṭukāni āha kiṃcit
priyam sadā tam kurute janaḥ api
92. One who never adopts an arrogant demeanor, nor boasts to others about his own valor. One who, even when agitated, does not utter any harsh words - such a person is always held dear even by ordinary people.
न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति नास्तमेति ।
न दुर्गतोऽस्मीति करोति मन्युं तमार्यशीलं परमाहुरग्र्यम् ॥९३॥
93. na vairamuddīpayati praśāntaṁ; na darpamārohati nāstameti ,
na durgato'smīti karoti manyuṁ; tamāryaśīlaṁ paramāhuragryam.
93. na vairam udīpayati praśāntam na
darpam ārohati na astam eti na
durgataḥ asmi iti karoti manyum
tam āryaśīlam param āhuḥ agryam
93. One who does not rekindle subsided enmity, nor becomes arrogant, nor declines (in virtue or fortune). One who does not grieve, thinking "I am unfortunate" - they declare such a noble-natured person to be supreme and foremost.
न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रतीतः ।
दत्त्वा न पश्चात्कुरुतेऽनुतापं न कत्थते सत्पुरुषार्यशीलः ॥९४॥
94. na sve sukhe vai kurute praharṣaṁ; nānyasya duḥkhe bhavati pratītaḥ ,
dattvā na paścātkurute'nutāpaṁ; na katthate satpuruṣāryaśīlaḥ.
94. na sve sukhe vai kurute praharṣam
na anyasya duḥkhe bhavati pratītaḥ
dattvā na paścāt kurute anutāpam
na katthate satpuruṣa āryaśīlaḥ
94. One who certainly does not excessively rejoice in his own happiness, nor is delighted by another's sorrow. Having given (charity/gifts), he does not later repent. Such a good and noble-natured person does not boast.
देशाचारान्समयाञ्जातिधर्मान्बुभूषते यस्तु परावरज्ञः ।
स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति ॥९५॥
95. deśācārānsamayāñjātidharmā;nbubhūṣate yastu parāvarajñaḥ ,
sa tatra tatrādhigataḥ sadaiva; mahājanasyādhipatyaṁ karoti.
95. deśācārān samayān jātidharmān
bubhūṣate yaḥ tu parāvarajñaḥ
sa tatra tatra adhigataḥ sadā
eva mahājanasya ādhipatyam karoti
95. Indeed, the one who understands both higher and lower matters and desires to maintain the regional customs, established conventions, and the specific duties (dharma) of various social groups, such a person always attains leadership among the respected people in every such sphere.
दम्भं मोहं मत्सरं पापकृत्यं राजद्विष्टं पैशुनं पूगवैरम् ।
मत्तोन्मत्तैर्दुर्जनैश्चापि वादं यः प्रज्ञावान्वर्जयेत्स प्रधानः ॥९६॥
96. dambhaṁ mohaṁ matsaraṁ pāpakṛtyaṁ; rājadviṣṭaṁ paiśunaṁ pūgavairam ,
mattonmattairdurjanaiścāpi vādaṁ; yaḥ prajñāvānvarjayetsa pradhānaḥ.
96. dambham moham matsaram pāpakṛtyam
rājadvistam paiśunam pūgavairam
mattonmattaiḥ durjanaiḥ ca api vādam
yaḥ prajñāvān varjayet sa pradhānaḥ
96. That discerning individual who avoids hypocrisy, delusion, envy, sinful acts, actions hostile to the king, malicious slander, group enmity, and disputes with the intoxicated, insane, or wicked - that person is preeminent.
दमं शौचं दैवतं मङ्गलानि प्रायश्चित्तं विविधाँल्लोकवादान् ।
एतानि यः कुरुते नैत्यकानि तस्योत्थानं देवता राधयन्ति ॥९७॥
97. damaṁ śaucaṁ daivataṁ maṅgalāni; prāyaścittaṁ vividhāँllokavādān ,
etāni yaḥ kurute naityakāni; tasyotthānaṁ devatā rādhayanti.
97. damam śaucam daivatam maṅgalāni
prāyaścittam vividhān lokavādān
etāni yaḥ kurute naityakāni
tasya utthānam devatā rādhayanti
97. Whoever regularly performs these - self-control, purity, devotion to deities, auspicious deeds, acts of atonement, and adherence to various public observances - for that person, the deities promote his advancement.
समैर्विवाहं कुरुते न हीनैः समैः सख्यं व्यवहारं कथाश्च ।
गुणैर्विशिष्टांश्च पुरोदधाति विपश्चितस्तस्य नयाः सुनीताः ॥९८॥
98. samairvivāhaṁ kurute na hīnaiḥ; samaiḥ sakhyaṁ vyavahāraṁ kathāśca ,
guṇairviśiṣṭāṁśca purodadhāti; vipaścitastasya nayāḥ sunītāḥ.
98. samaiḥ vivāham kurute na hīnaiḥ
samaiḥ sakhyam vyavahāram kathāḥ
ca guṇaiḥ viśiṣṭān ca puras
dadhāti vipaścitaḥ tasya nayāḥ sunītāḥ
98. One should arrange marriage with equals, not with inferiors. One should engage in friendship, business dealings, and conversations with equals. And one should give precedence to those distinguished by their qualities. For such a discerning person, his policies are indeed well-managed.
मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा ।
ददात्यमित्रेष्वपि याचितः संस्तमात्मवन्तं प्रजहत्यनर्थाः ॥९९॥
99. mitaṁ bhuṅkte saṁvibhajyāśritebhyo; mitaṁ svapityamitaṁ karma kṛtvā ,
dadātyamitreṣvapi yācitaḥ saṁ;stamātmavantaṁ prajahatyanarthāḥ.
99. mitaṃ bhuṅkte saṃvibhajya āśritebhyaḥ
mitaṃ svapiti amitaṃ karma kṛtvā
dadāti amitreṣu api yācitaḥ san
tam ātmavantam prajahati anarthāḥ
99. He eats moderately, sharing with his dependents. He sleeps moderately after performing abundant action (karma). When asked, he gives even to his enemies. Misfortunes abandon such a self-possessed (ātman) person.
चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किंचित् ।
मन्त्रे गुप्ते सम्यगनुष्ठिते च स्वल्पो नास्य व्यथते कश्चिदर्थः ॥१००॥
100. cikīrṣitaṁ viprakṛtaṁ ca yasya; nānye janāḥ karma jānanti kiṁcit ,
mantre gupte samyaganuṣṭhite ca; svalpo nāsya vyathate kaścidarthaḥ.
100. cikīrṣitaṃ viprakṛtaṃ ca yasya na
anye janāḥ karma jānanti kiṃcit
mantre gupte samyak anuṣṭhite ca su
alpaḥ na asya vyathate kaścit arthaḥ
100. No other people at all know his intended and accomplished actions (karma). When his counsel (mantra) is well-guarded and properly executed, not even a small matter of his will be troubled.
यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्दानकृच्छुद्धभावः ।
अतीव संज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव प्रसन्नः ॥१०१॥
101. yaḥ sarvabhūtapraśame niviṣṭaḥ; satyo mṛdurdānakṛcchuddhabhāvaḥ ,
atīva saṁjñāyate jñātimadhye; mahāmaṇirjātya iva prasannaḥ.
101. yaḥ sarvabhūtapraśame niviṣṭaḥ
satyaḥ mṛduḥ dānakṛt śuddhabhāvaḥ
atīva saṃjñāyate jñātimadhye
mahāmaṇiḥ jātyaḥ iva prasannaḥ
101. He who is devoted to the tranquility of all beings, truthful, gentle, charitable, and pure in character, is recognized exceedingly among his relatives, shining brightly like a fine great jewel.
य आत्मनापत्रपते भृशं नरः स सर्वलोकस्य गुरुर्भवत्युत ।
अनन्ततेजाः सुमनाः समाहितः स्वतेजसा सूर्य इवावभासते ॥१०२॥
102. ya ātmanāpatrapate bhṛśaṁ naraḥ; sa sarvalokasya gururbhavatyuta ,
anantatejāḥ sumanāḥ samāhitaḥ; svatejasā sūrya ivāvabhāsate.
102. yaḥ ātmanā apatrapate bhṛśaṃ naraḥ
saḥ sarvalokasya guruḥ bhavati
uta anantatejāḥ sumanāḥ samāhitaḥ
svatejasā sūryaḥ iva avabhāsate
102. The man who is greatly ashamed of himself (ātman) indeed becomes the teacher (guru) of all people. Possessing infinite radiance, with a good mind, and perfectly composed, he shines with his own splendor like the sun.
वने जाताः शापदग्धस्य राज्ञः पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः ।
त्वयैव बाला वर्धिताः शिक्षिताश्च तवादेशं पालयन्त्याम्बिकेय ॥१०३॥
103. vane jātāḥ śāpadagdhasya rājñaḥ; pāṇḍoḥ putrāḥ pañca pañcendrakalpāḥ ,
tvayaiva bālā vardhitāḥ śikṣitāśca; tavādeśaṁ pālayantyāmbikeya.
103. vane jātāḥ śāpadagdhasya rājñaḥ
pāṇḍoḥ putrāḥ pañca pañcendrakalpāḥ
tvayā eva bālāḥ vardhitāḥ śikṣitāḥ
ca tava ādeśam pālayanti āmbikeya
103. O son of Ambikā (Āmbikeya), the five sons of King Pāṇḍu, who was afflicted by a curse, were born in the forest and possess strength comparable to the five Indras. These children were raised and educated by you yourself, and they are now obeying your command.
प्रदायैषामुचितं तात राज्यं सुखी पुत्रैः सहितो मोदमानः ।
न देवानां नापि च मानुषाणां भविष्यसि त्वं तर्कणीयो नरेन्द्र ॥१०४॥
104. pradāyaiṣāmucitaṁ tāta rājyaṁ; sukhī putraiḥ sahito modamānaḥ ,
na devānāṁ nāpi ca mānuṣāṇāṁ; bhaviṣyasi tvaṁ tarkaṇīyo narendra.
104. pradāya eṣām ucitaṃ tāta rājyam
sukhī putraiḥ sahitaḥ modamānaḥ
na devānām na api ca mānuṣāṇām
bhaviṣyasi tvam tarkaṇīyaḥ narendra
104. O respected one (tāta), by granting them their rightful kingdom, you will become happy and rejoice with your sons. Then, O king (narendra), you will not be subject to criticism from either gods or humans.