Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-37

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम् ।
पुनर्नवीकृतः शोको गान्धार्या जनमेजय ॥१॥
1. vaiśaṁpāyana uvāca ,
tacchrutvā vividhaṁ tasya rājarṣeḥ paridevitam ,
punarnavīkṛtaḥ śoko gāndhāryā janamejaya.
कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च ।
तासां च वरनारीणां वधूनां कौरवस्य ह ॥२॥
2. kuntyā drupadaputryāśca subhadrāyāstathaiva ca ,
tāsāṁ ca varanārīṇāṁ vadhūnāṁ kauravasya ha.
पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत् ।
श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता ॥३॥
3. putraśokasamāviṣṭā gāndhārī tvidamabravīt ,
śvaśuraṁ baddhanayanā devī prāñjalirutthitā.
षोडशेमानि वर्षाणि गतानि मुनिपुंगव ।
अस्य राज्ञो हतान्पुत्राञ्शोचतो न शमो विभो ॥४॥
4. ṣoḍaśemāni varṣāṇi gatāni munipuṁgava ,
asya rājño hatānputrāñśocato na śamo vibho.
पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः ।
न शेते वसतीः सर्वा धृतराष्ट्रो महामुने ॥५॥
5. putraśokasamāviṣṭo niḥśvasanhyeṣa bhūmipaḥ ,
na śete vasatīḥ sarvā dhṛtarāṣṭro mahāmune.
लोकानन्यान्समर्थोऽसि स्रष्टुं सर्वांस्तपोबलात् ।
किमु लोकान्तरगतान्राज्ञो दर्शयितुं सुतान् ॥६॥
6. lokānanyānsamartho'si sraṣṭuṁ sarvāṁstapobalāt ,
kimu lokāntaragatānrājño darśayituṁ sutān.
इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम् ।
शोचत्यतीव साध्वी ते स्नुषाणां दयिता स्नुषा ॥७॥
7. iyaṁ ca draupadī kṛṣṇā hatajñātisutā bhṛśam ,
śocatyatīva sādhvī te snuṣāṇāṁ dayitā snuṣā.
तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी ।
सौभद्रवधसंतप्ता भृशं शोचति भामिनी ॥८॥
8. tathā kṛṣṇasya bhaginī subhadrā bhadrabhāṣiṇī ,
saubhadravadhasaṁtaptā bhṛśaṁ śocati bhāminī.
इयं च भूरिश्रवसो भार्या परमदुःखिता ।
भर्तृव्यसनशोकार्ता न शेते वसतीः प्रभो ॥९॥
9. iyaṁ ca bhūriśravaso bhāryā paramaduḥkhitā ,
bhartṛvyasanaśokārtā na śete vasatīḥ prabho.
यस्यास्तु श्वशुरो धीमान्बाह्लीकः स कुरूद्वहः ।
निहतः सोमदत्तश्च पित्रा सह महारणे ॥१०॥
10. yasyāstu śvaśuro dhīmānbāhlīkaḥ sa kurūdvahaḥ ,
nihataḥ somadattaśca pitrā saha mahāraṇe.
श्रीमच्चास्य महाबुद्धेः संग्रामेष्वपलायिनः ।
पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे ॥११॥
11. śrīmaccāsya mahābuddheḥ saṁgrāmeṣvapalāyinaḥ ,
putrasya te putraśataṁ nihataṁ yadraṇājire.
तस्य भार्याशतमिदं पुत्रशोकसमाहतम् ।
पुनः पुनर्वर्धयानं शोकं राज्ञो ममैव च ।
तेनारम्भेण महता मामुपास्ते महामुने ॥१२॥
12. tasya bhāryāśatamidaṁ putraśokasamāhatam ,
punaḥ punarvardhayānaṁ śokaṁ rājño mamaiva ca ,
tenārambheṇa mahatā māmupāste mahāmune.
ये च शूरा महात्मानः श्वशुरा मे महारथाः ।
सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो ॥१३॥
13. ye ca śūrā mahātmānaḥ śvaśurā me mahārathāḥ ,
somadattaprabhṛtayaḥ kā nu teṣāṁ gatiḥ prabho.
तव प्रसादाद्भगवन्विशोकोऽयं महीपतिः ।
कुर्यात्कालमहं चैव कुन्ती चेयं वधूस्तव ॥१४॥
14. tava prasādādbhagavanviśoko'yaṁ mahīpatiḥ ,
kuryātkālamahaṁ caiva kuntī ceyaṁ vadhūstava.
इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना ।
प्रच्छन्नजातं पुत्रं तं सस्मारादित्यसंभवम् ॥१५॥
15. ityuktavatyāṁ gāndhāryāṁ kuntī vratakṛśānanā ,
pracchannajātaṁ putraṁ taṁ sasmārādityasaṁbhavam.
तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः ।
अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः ॥१६॥
16. tāmṛṣirvarado vyāso dūraśravaṇadarśanaḥ ,
apaśyadduḥkhitāṁ devīṁ mātaraṁ savyasācinaḥ.
तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम् ।
तद्ब्रूहि त्वं महाप्राज्ञे यत्ते मनसि वर्तते ॥१७॥
17. tāmuvāca tato vyāso yatte kāryaṁ vivakṣitam ,
tadbrūhi tvaṁ mahāprājñe yatte manasi vartate.
ततः कुन्ती श्वशुरयोः प्रणम्य शिरसा तदा ।
उवाच वाक्यं सव्रीडं विवृण्वाना पुरातनम् ॥१८॥
18. tataḥ kuntī śvaśurayoḥ praṇamya śirasā tadā ,
uvāca vākyaṁ savrīḍaṁ vivṛṇvānā purātanam.