Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-42

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
यन्मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम् ।
शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत् ॥१॥
1. saṁjaya uvāca ,
yanmā pṛcchasi rājendra sindhurājasya vikramam ,
śṛṇu tatsarvamākhyāsye yathā pāṇḍūnayodhayat.
1. saṃjayaḥ uvāca yat mā pṛcchasi rājendra sindhurājasya
vikramam śṛṇu tat sarvam ākhyāsye yathā pāṇḍūn ayodhayat
1. saṃjayaḥ uvāca: rājendra,
yat mā sindhurājasya vikramam pṛcchasi,
tat sarvam śṛṇu,
yathā pāṇḍūn ayodhayat (iti) ākhyāsye.
1. Saṃjaya said: O great king, listen to what you ask me concerning the valor of the King of Sindhu. I will narrate everything concerning how he fought the Pandavas.
तमूहुः सारथेर्वश्याः सैन्धवाः साधुवाहिनः ।
विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः ॥२॥
2. tamūhuḥ sārathervaśyāḥ saindhavāḥ sādhuvāhinaḥ ,
vikurvāṇā bṛhanto'śvāḥ śvasanopamaraṁhasaḥ.
2. tam ūhuḥ sārather vaśyāḥ saindhavāḥ sādhu-vāhinaḥ
vikurvāṇāḥ bṛhantaḥ aśvāḥ śvasana-upama-raṃhasaḥ
2. sārather vaśyāḥ sādhu-vāhinaḥ bṛhantaḥ vikurvāṇāḥ
śvasana-upama-raṃhasaḥ saindhavāḥ aśvāḥ tam ūhuḥ
2. The docile Sindhu horses, well-trained by the charioteer and performing various feats, large and swift as the wind, carried him.
गन्धर्वनगराकारं विधिवत्कल्पितं रथम् ।
तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान् ॥३॥
3. gandharvanagarākāraṁ vidhivatkalpitaṁ ratham ,
tasyābhyaśobhayatketurvārāho rājato mahān.
3. gandharva-nagara-ākāram vidhivat-kalpitam ratham
tasya abhyaśobhayat ketuḥ vārāhaḥ rājataḥ mahān
3. vidhivat-kalpitam gandharva-nagara-ākāram ratham
tasya mahān rājataḥ vārāhaḥ ketuḥ abhyaśobhayat
3. His great silver boar-shaped banner adorned the chariot, which was constructed according to rules and resembled an ephemeral city of gandharvas.
श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च ।
स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे ॥४॥
4. śvetacchatrapatākābhiścāmaravyajanena ca ,
sa babhau rājaliṅgaistaistārāpatirivāmbare.
4. śveta-cchatra-patākābhiḥ cāmara-vyajanena ca sa
babhau rāja-liṅgaiḥ taiḥ tārā-patiḥ iva ambare
4. sa taiḥ śveta-cchatra-patākābhiḥ ca cāmara-vyajanena
rāja-liṅgaiḥ ambare tārā-patiḥ iva babhau
4. He shone with those royal insignia—white parasols, banners, a whisk, and a fan—just like the moon (tārāpati) in the sky.
मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम् ।
वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम् ॥५॥
5. muktāvajramaṇisvarṇairbhūṣitaṁ tadayasmayam ,
varūthaṁ vibabhau tasya jyotirbhiḥ khamivāvṛtam.
5. muktā-vajra-maṇi-svarṇaiḥ bhūṣitam tat ayasmayam
varūtham vibabhau tasya jyotibhiḥ kham iva āvṛtam
5. muktā-vajra-maṇi-svarṇaiḥ bhūṣitam tat ayasmayam
tasya varūtham jyotibhiḥ āvṛtam kham iva vibabhau
5. His iron chariot-box, adorned with pearls, diamonds, gems, and gold, shone brilliantly, like the sky covered with constellations.
स विस्फार्य महच्चापं किरन्निषुगणान्बहून् ।
तत्खण्डं पूरयामास यद्व्यदारयदार्जुनिः ॥६॥
6. sa visphārya mahaccāpaṁ kiranniṣugaṇānbahūn ,
tatkhaṇḍaṁ pūrayāmāsa yadvyadārayadārjuniḥ.
6. saḥ visphārya mahat cāpam kiran iṣugaṇān bahūn
tat khaṇḍam pūrayāmāsa yat vyadārayat ārjuniḥ
6. saḥ mahat cāpam visphārya bahūn iṣugaṇān kiran
yat ārjuniḥ vyadārayat tat khaṇḍam pūrayāmāsa
6. He, having drawn his great bow and scattering many groups of arrows, filled that breach which Arjuna's son (Arjuni) had made.
स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम् ।
धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः ॥७॥
7. sa sātyakiṁ tribhirbāṇairaṣṭabhiśca vṛkodaram ,
dhṛṣṭadyumnaṁ tathā ṣaṣṭyā virāṭaṁ daśabhiḥ śaraiḥ.
7. saḥ sātyakim tribhiḥ bāṇaiḥ aṣṭabhiḥ ca vṛkodaram
dhṛṣṭadyumnam tathā ṣaṣṭyā virāṭam daśabhiḥ śaraiḥ
7. saḥ tribhiḥ bāṇaiḥ sātyakim,
ca aṣṭabhiḥ (bāṇaiḥ) vṛkodaram,
tathā ṣaṣṭyā (bāṇaiḥ) dhṛṣṭadyumnam,
daśabhiḥ śaraiḥ virāṭam (apānuvat)
7. He struck Satyaki with three arrows, and Vrikodara (Bhima) with eight, also Dhrishtadyumna with sixty, and Virata with ten arrows.
द्रुपदं पञ्चभिस्तीक्ष्णैर्दशभिश्च शिखण्डिनम् ।
केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः ॥८॥
8. drupadaṁ pañcabhistīkṣṇairdaśabhiśca śikhaṇḍinam ,
kekayānpañcaviṁśatyā draupadeyāṁstribhistribhiḥ.
8. drupadaṃ pañcabhiḥ tīkṣṇaiḥ daśabhiḥ ca śikhaṇḍinam
kekayān pañcaviṃśatyā draupadeyān tribhiḥ tribhiḥ
8. pañcabhiḥ tīkṣṇaiḥ (śaraiḥ) drupadaṃ,
ca daśabhiḥ (śaraiḥ) śikhaṇḍinam,
pañcaviṃśatyā (śaraiḥ) kekayān,
tribhiḥ tribhiḥ (śaraiḥ) draupadeyān (apānuvat)
8. He struck Drupada with five sharp (arrows), and Shikhandin with ten; the Kekayas with twenty-five, and the sons of Draupadi with three each.
युधिष्ठिरं च सप्तत्या ततः शेषानपानुदत् ।
इषुजालेन महता तदद्भुतमिवाभवत् ॥९॥
9. yudhiṣṭhiraṁ ca saptatyā tataḥ śeṣānapānudat ,
iṣujālena mahatā tadadbhutamivābhavat.
9. yudhiṣṭhiram ca saptatyā tataḥ śeṣān apānuudat
iṣujālena mahatā tat adbhutam iva abhavat
9. ca tataḥ saptatyā yudhiṣṭhiram,
mahatā iṣujālena śeṣān (saḥ) apānuudat.
tat adbhutam iva abhavat.
9. And then, he repelled Yudhishthira with seventy (arrows), and the remaining (warriors) with a mighty net of arrows. That was as if a wonder.
अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम् ।
चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान् ॥१०॥
10. athāsya śitapītena bhallenādiśya kārmukam ,
ciccheda prahasanrājā dharmaputraḥ pratāpavān.
10. atha asya śitapītena bhallena ādiśya kārmukam
ciccheda prahasan rājā dharmaputraḥ pratāpavān
10. atha pratāpavān rājā dharmaputraḥ prahasan
śitapītena bhallena asya kārmukam ādiśya ciccheda
10. Then, the mighty king, Yudhiṣṭhira, the son of Dharma, laughing, aimed a sharpened and gleaming broad-headed arrow at his (opponent's) bow and severed it.
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् ।
विव्याध दशभिः पार्थ तांश्चैवान्यांस्त्रिभिस्त्रिभिः ॥११॥
11. akṣṇornimeṣamātreṇa so'nyadādāya kārmukam ,
vivyādha daśabhiḥ pārtha tāṁścaivānyāṁstribhistribhiḥ.
11. akṣṇoḥ nimeṣamātreṇa saḥ anyat ādāya kārmukam vivyādha
daśabhiḥ pārtha tān ca eva anyān tribhiḥ tribhiḥ
11. pārtha akṣṇoḥ nimeṣamātreṇa saḥ anyat kārmukam
ādāya daśabhiḥ vivyādha ca eva anyān tribhiḥ tribhiḥ
11. O Pārtha, in the mere blink of an eye, he, taking another bow, struck (the opponent) with ten (arrows), and others with three (arrows) each.
तस्य तल्लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिः पुनः ।
धनुर्ध्वजं च छत्रं च क्षितौ क्षिप्रमपातयत् ॥१२॥
12. tasya tallāghavaṁ jñātvā bhīmo bhallaistribhiḥ punaḥ ,
dhanurdhvajaṁ ca chatraṁ ca kṣitau kṣipramapātayat.
12. tasya tat lāghavam jñātvā bhīmaḥ bhallaiḥ tribhiḥ punaḥ
dhanurdhvajam ca chatram ca kṣitau kṣipram apātayat
12. tasya tat lāghavam jñātvā bhīmaḥ punaḥ tribhiḥ bhallaiḥ
dhanurdhvajam ca chatram ca kṣipram kṣitau apātayat
12. Understanding that swiftness of his (Yudhiṣṭhira's), Bhīma then, with three broad-headed arrows, quickly brought down both his (opponent's) bow-banner and royal umbrella to the ground.
सोऽन्यदादाय बलवान्सज्यं कृत्वा च कार्मुकम् ।
भीमस्यापोथयत्केतुं धनुरश्वांश्च मारिष ॥१३॥
13. so'nyadādāya balavānsajyaṁ kṛtvā ca kārmukam ,
bhīmasyāpothayatketuṁ dhanuraśvāṁśca māriṣa.
13. saḥ anyat ādāya balavān sajyam kṛtvā ca kārmukam
bhīmasya apothayat ketum dhanuḥ aśvān ca māriṣa
13. māriṣa saḥ balavān anyat kārmukam ādāya ca sajyam
kṛtvā bhīmasya ketum dhanuḥ ca aśvān apothayat
13. O venerable one, that mighty (opponent), having taken another bow and strung it, then struck down Bhīma's banner, bow, and horses.
स हताश्वादवप्लुत्य छिन्नधन्वा रथोत्तमात् ।
सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी ॥१४॥
14. sa hatāśvādavaplutya chinnadhanvā rathottamāt ,
sātyakerāpluto yānaṁ giryagramiva kesarī.
14. saḥ hata-aśvāt avaplutya chinna-dhanvā ratha-uttamāt
sātyakeḥ āplutaḥ yānam giri-agram iva kesarī
14. saḥ hata-aśvāt ratha-uttamāt avaplutya,
chinna-dhanvā,
sātyakeḥ yānam āplutaḥ,
kesarī giri-agram iva.
14. With his bow broken, he jumped down from his excellent chariot, whose horses had been killed, and then sprang onto Satyaki's chariot, just as a lion might leap onto a mountain peak.
ततस्त्वदीयाः संहृष्टाः साधु साध्विति चुक्रुशुः ।
सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमुत्तमम् ॥१५॥
15. tatastvadīyāḥ saṁhṛṣṭāḥ sādhu sādhviti cukruśuḥ ,
sindhurājasya tatkarma prekṣyāśraddheyamuttamam.
15. tataḥ tu tvadīyāḥ sam-hṛṣṭāḥ sādhu sādhu iti cukruśuḥ
sindhu-rājasya tat karma prekṣya aśraddheyam uttamam
15. tataḥ tu tvadīyāḥ sam-hṛṣṭāḥ,
sindhu-rājasya tat aśraddheyam uttamam karma prekṣya,
"sādhu sādhu" iti cukruśuḥ.
15. Then, seeing that incredible and supreme act (karma) of the King of Sindhu (Jayadratha), your people were greatly delighted and cried out, "Excellent! Excellent!"
संक्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा ।
तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन् ॥१६॥
16. saṁkruddhānpāṇḍavāneko yaddadhārāstratejasā ,
tattasya karma bhūtāni sarvāṇyevābhyapūjayan.
16. sam-kruddhān pāṇḍavān ekaḥ yat dadhāra astra-tejasā
tat tasya karma bhūtāni sarvāṇi eva abhyapūjayan
16. ekaḥ yat astra-tejasā sam-kruddhān pāṇḍavān dadhāra,
tat tasya karma sarvāṇi eva bhūtāni abhyapūjayan.
16. All beings indeed honored that (karma) of his, which was his single-handed resistance of the enraged Pandavas through the might of his weapons.
सौभद्रेण हतैः पूर्वं सोत्तरायुधिभिर्द्विपैः ।
पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः ॥१७॥
17. saubhadreṇa hataiḥ pūrvaṁ sottarāyudhibhirdvipaiḥ ,
pāṇḍūnāṁ darśitaḥ panthāḥ saindhavena nivāritaḥ.
17. saubhādreṇa hataiḥ pūrvam sa-uttara-yudhibhiḥ dvipaiḥ
pāṇḍūnām darśitaḥ panthāḥ saindhavena nivāritaḥ
17. pūrvam saubhādreṇa sa-uttara-yudhibhiḥ dvipaiḥ hataiḥ,
pāṇḍūnām darśitaḥ panthāḥ saindhavena nivāritaḥ.
17. A path for the Pandavas, which had previously been opened by Abhimanyu (Saubhadra) by killing warriors along with Uttara and also elephants, was [then] obstructed by Jayadratha (Saindhava).
यतमानास्तु ते वीरा मत्स्यपाञ्चालकेकयाः ।
पाण्डवाश्चान्वपद्यन्त प्रत्यैकश्येन सैन्धवम् ॥१८॥
18. yatamānāstu te vīrā matsyapāñcālakekayāḥ ,
pāṇḍavāścānvapadyanta pratyaikaśyena saindhavam.
18. yatamānāḥ tu te vīrāḥ matsyapāñcālakekayāḥ
pāṇḍavāḥ ca anvapadyanta pratyaikaśyena saindhavam
18. tu te vīrāḥ matsyapāñcālakekayāḥ ca pāṇḍavāḥ
yatamānāḥ pratyaikaśyena saindhavam anvapadyanta
18. But those heroes—the Matsyas, Pañcālas, Kekayas, and Pāṇḍavas—though striving, individually encountered Saindhava.
यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः ।
तं तं देववरप्राप्त्या सैन्धवः प्रत्यवारयत् ॥१९॥
19. yo yo hi yatate bhettuṁ droṇānīkaṁ tavāhitaḥ ,
taṁ taṁ devavaraprāptyā saindhavaḥ pratyavārayat.
19. yaḥ yaḥ hi yatate bhettum droṇānīkam tava ahitaḥ
tam tam devavaraprāptyā saindhavaḥ prati avārayat
19. hi yaḥ yaḥ tava ahitaḥ droṇānīkam bhettum yatate,
tam tam saindhavaḥ devavaraprāptyā prati avārayat
19. Whoever among your enemies indeed strives to penetrate Droṇa's army, Saindhava, by virtue of a boon obtained from the best of gods, repelled each such person.