Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-18

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वासुदेव उवाच ।
पतितौ हंसडिभकौ कंसामात्यौ निपातितौ ।
जरासंधस्य निधने कालोऽयं समुपागतः ॥१॥
1. vāsudeva uvāca ,
patitau haṁsaḍibhakau kaṁsāmātyau nipātitau ,
jarāsaṁdhasya nidhane kālo'yaṁ samupāgataḥ.
1. vāsudevaḥ uvāca patitau haṃsaḍibhakau kaṃsāmātyau
nipātitau jarāsaṃdhasya nidhane kālaḥ ayam samupāgataḥ
1. Vasudeva said: Hamsa and Dimbhaka, Kamsa's two ministers, have been struck down. Now, the time for Jarasandha's destruction has arrived.
न स शक्यो रणे जेतुं सर्वैरपि सुरासुरैः ।
प्राणयुद्धेन जेतव्यः स इत्युपलभामहे ॥२॥
2. na sa śakyo raṇe jetuṁ sarvairapi surāsuraiḥ ,
prāṇayuddhena jetavyaḥ sa ityupalabhāmahe.
2. na saḥ śakyaḥ raṇe jetum sarvaiḥ api surāsuraiḥ
prāṇayuddhena jetavyaḥ saḥ iti upalabhāmahe
2. He cannot be conquered in battle, not even by all the gods and asuras. We understand that he must be overcome through a fight to the death.
मयि नीतिर्बलं भीमे रक्षिता चावयोर्जुनः ।
साधयिष्याम तं राजन्वयं त्रय इवाग्नयः ॥३॥
3. mayi nītirbalaṁ bhīme rakṣitā cāvayorjunaḥ ,
sādhayiṣyāma taṁ rājanvayaṁ traya ivāgnayaḥ.
3. mayi nītiḥ balam bhīme rakṣitā ca āvayoḥ arjunaḥ
sādhayiṣyāma tam rājan vayam trayaḥ iva agnayaḥ
3. O King, with strategy (nīti) residing in me, strength (bala) in Bhima, and protection (rakṣitā) provided by Arjuna among us two, we three, like the (three sacred) fires, will accomplish (our goal against) him.
त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः ।
न संदेहो यथा युद्धमेकेनाभ्युपयास्यति ॥४॥
4. tribhirāsādito'smābhirvijane sa narādhipaḥ ,
na saṁdeho yathā yuddhamekenābhyupayāsyati.
4. tribhiḥ āsāditaḥ asmābhiḥ vijane sa narādhipaḥ
na saṃdehaḥ yathā yuddham ekena abhyupayāsyati
4. When that king (Jarāsandha) is cornered by the three of us in a secluded place, there is no doubt that he will engage in battle with only one (of us).
अवमानाच्च लोकस्य व्यायतत्वाच्च धर्षितः ।
भीमसेनेन युद्धाय ध्रुवमभ्युपयास्यति ॥५॥
5. avamānācca lokasya vyāyatatvācca dharṣitaḥ ,
bhīmasenena yuddhāya dhruvamabhyupayāsyati.
5. avamānāt ca lokasya vyāyatatvāt ca dharṣitaḥ
bhīmasenena yuddhāya dhruvam abhyupayāsyati
5. And because of the disrespect from the people and his own extensive power, having been challenged by Bhimasena, he (Jarāsandha) will certainly engage in battle.
अलं तस्य महाबाहुर्भीमसेनो महाबलः ।
लोकस्य समुदीर्णस्य निधनायान्तको यथा ॥६॥
6. alaṁ tasya mahābāhurbhīmaseno mahābalaḥ ,
lokasya samudīrṇasya nidhanāyāntako yathā.
6. alam tasya mahābāhuḥ bhīmasenaḥ mahābalaḥ
lokasya samudīrṇasya nidhanāya antakaḥ yathā
6. That mighty-armed (mahābāhu) and extremely powerful (mahābala) Bhimasena alone is sufficient for his destruction, just as Yama (antaka) is for the destruction of a rebellious world (loka).
यदि ते हृदयं वेत्ति यदि ते प्रत्ययो मयि ।
भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे ॥७॥
7. yadi te hṛdayaṁ vetti yadi te pratyayo mayi ,
bhīmasenārjunau śīghraṁ nyāsabhūtau prayaccha me.
7. yadi te hṛdayam vetti yadi te pratyayaḥ mayi
bhīmasenārjunau śīghram nyāsabhūtau prayaccha me
7. If your heart truly understands and if you have faith (śraddhā) in me, then quickly hand over Bhimasena and Arjuna to me, treating them as a sacred trust.
वैशंपायन उवाच ।
एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः ।
भीमपार्थौ समालोक्य संप्रहृष्टमुखौ स्थितौ ॥८॥
8. vaiśaṁpāyana uvāca ,
evamukto bhagavatā pratyuvāca yudhiṣṭhiraḥ ,
bhīmapārthau samālokya saṁprahṛṣṭamukhau sthitau.
8. vaiśampāyanaḥ uvāca evam uktaḥ bhagavatā pratyuvāca
yudhiṣṭhiraḥ bhīmapārthau samālokya samprahṛṣṭamukhau sthitau
8. Vaiśampāyana said: Addressed in this manner by the Lord (Bhagavat), Yudhiṣṭhira responded after seeing Bhima and Arjuna standing there with radiant, joyful faces.
अच्युताच्युत मा मैवं व्याहरामित्रकर्षण ।
पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम् ॥९॥
9. acyutācyuta mā maivaṁ vyāharāmitrakarṣaṇa ,
pāṇḍavānāṁ bhavānnātho bhavantaṁ cāśritā vayam.
9. acyuta acyuta mā mā evam vyāhara amitrakarṣaṇa
pāṇḍavānām bhavān nāthaḥ bhavantam ca āśritāḥ vayam
9. "O Acyuta, Acyuta! Do not speak in such a way, O destroyer of foes! You are indeed the protector of the Pāṇḍavas, and we have taken refuge in you."
यथा वदसि गोविन्द सर्वं तदुपपद्यते ।
न हि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी ॥१०॥
10. yathā vadasi govinda sarvaṁ tadupapadyate ,
na hi tvamagratasteṣāṁ yeṣāṁ lakṣmīḥ parāṅmukhī.
10. yathā vadasi govinda sarvam tat upapadyate na
hi tvam agrataḥ teṣām yeṣām lakṣmīḥ parāṅmukhī
10. Whatever you say, O Govinda, is entirely appropriate. Indeed, you would not be favorable to those from whom prosperity (lakṣmī) has turned its face away.
निहतश्च जरासंधो मोक्षिताश्च महीक्षितः ।
राजसूयश्च मे लब्धो निदेशे तव तिष्ठतः ॥११॥
11. nihataśca jarāsaṁdho mokṣitāśca mahīkṣitaḥ ,
rājasūyaśca me labdho nideśe tava tiṣṭhataḥ.
11. nihataḥ ca jarāsaṃdhaḥ mokṣitāḥ ca mahīkṣitaḥ
rājasūyaḥ ca me labdhaḥ nideśe tava tiṣṭhataḥ
11. jarāsaṃdhaḥ ca nihataḥ,
mahīkṣitaḥ ca mokṣitāḥ,
tava nideśe tiṣṭhataḥ me ca rājasūyaḥ labdhaḥ.
11. Jarāsaṃdha has been killed, and the kings have been liberated (mokṣa). Also, the Rājasūya (Vedic ritual) has been obtained by me, while I remain under your command.
क्षिप्रकारिन्यथा त्वेतत्कार्यं समुपपद्यते ।
मम कार्यं जगत्कार्यं तथा कुरु नरोत्तम ॥१२॥
12. kṣiprakārinyathā tvetatkāryaṁ samupapadyate ,
mama kāryaṁ jagatkāryaṁ tathā kuru narottama.
12. kṣiprakārin yathā tu etat kāryaṃ samupapadyate
mama kāryaṃ jagatkāryaṃ tathā kuru narottama
12. O swift doer, just as this task is achieved, so too accomplish my task, which is indeed the world's task, O best among men.
त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे ।
धर्मकामार्थरहितो रोगार्त इव दुर्गतः ॥१३॥
13. tribhirbhavadbhirhi vinā nāhaṁ jīvitumutsahe ,
dharmakāmārtharahito rogārta iva durgataḥ.
13. tribhiḥ bhavadbhiḥ hi vinā na aham jīvitum
utsahe dharmakāmārtharahiḥ rogārtaḥ iva durgataḥ
13. Indeed, without the three of you, I cannot bear to live, like a distressed person (durgata) afflicted by disease, devoid of rectitude (dharma), legitimate desires (kāma), and prosperity (artha).
न शौरिणा विना पार्थो न शौरिः पाण्डवं विना ।
नाजेयोऽस्त्यनयोर्लोके कृष्णयोरिति मे मतिः ॥१४॥
14. na śauriṇā vinā pārtho na śauriḥ pāṇḍavaṁ vinā ,
nājeyo'styanayorloke kṛṣṇayoriti me matiḥ.
14. na śaurinā vinā pārthaḥ na śauriḥ pāṇḍavam vinā
na ajeyaḥ asti anayoḥ loke kṛṣṇayoḥ iti me matiḥ
14. Pārtha (Arjuna) cannot exist without Śauri (Krishna), nor can Śauri (Krishna) exist without Pārtha (Arjuna). In this world, there is no one unconquerable by these two Krishnas (referring to both Krishna and Arjuna) – this is my firm opinion.
अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः ।
युवाभ्यां सहितो वीरः किं न कुर्यान्महायशाः ॥१५॥
15. ayaṁ ca balināṁ śreṣṭhaḥ śrīmānapi vṛkodaraḥ ,
yuvābhyāṁ sahito vīraḥ kiṁ na kuryānmahāyaśāḥ.
15. ayam ca balinām śreṣṭhaḥ śrīmān api vṛkodaraḥ
yuvābhyām sahitaḥ vīraḥ kim na kuryāt mahāyaśāḥ
15. And what could this hero, Vṛkodara (Bhīma), who is the foremost among the mighty, glorious, and greatly renowned, not accomplish when accompanied by both of you?
सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम् ।
अन्धं जडं बलं प्राहुः प्रणेतव्यं विचक्षणैः ॥१६॥
16. supraṇīto balaugho hi kurute kāryamuttamam ,
andhaṁ jaḍaṁ balaṁ prāhuḥ praṇetavyaṁ vicakṣaṇaiḥ.
16. supraṇītaḥ balaughaḥ hi kurute kāryam uttamam
andham jaḍam balam prāhuḥ praṇetavyam vicakṣaṇaiḥ
16. Indeed, a well-directed military force accomplishes an excellent task. People declare raw power to be blind and inert; it must be guided by the discerning.
यतो हि निम्नं भवति नयन्तीह ततो जलम् ।
यतश्छिद्रं ततश्चापि नयन्ते धीधना बलम् ॥१७॥
17. yato hi nimnaṁ bhavati nayantīha tato jalam ,
yataśchidraṁ tataścāpi nayante dhīdhanā balam.
17. yataḥ hi nimnam bhavati nayanti iha tataḥ jalam
yataḥ chidram tataḥ ca api nayante dhīdhanā balam
17. For indeed, people lead water to wherever there is a low-lying area. Similarly, the intelligent guide power to wherever there is a weak point.
तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम् ।
वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये ॥१८॥
18. tasmānnayavidhānajñaṁ puruṣaṁ lokaviśrutam ,
vayamāśritya govindaṁ yatāmaḥ kāryasiddhaye.
18. tasmāt nayavidhānajñam puruṣam lokaviśrutam
vayam āśritya govindam yatāmaḥ kāryasiddhaye
18. Therefore, relying on Govinda (Kṛṣṇa), who is a person renowned throughout the world and skilled in the principles of policy, we shall strive for the accomplishment of our task.
एवं प्रज्ञानयबलं क्रियोपायसमन्वितम् ।
पुरस्कुर्वीत कार्येषु कृष्ण कार्यार्थसिद्धये ॥१९॥
19. evaṁ prajñānayabalaṁ kriyopāyasamanvitam ,
puraskurvīta kāryeṣu kṛṣṇa kāryārthasiddhaye.
19. evam prajñānayabalam kriyopāyasam anvitam
puraskurvīta kāryeṣu kṛṣṇa kāryārthasiddhaye
19. Thus, O Krishna, for the successful accomplishment of objectives in undertakings, one should employ the strength derived from intellect and strategy, combined with effective actions and means.
एवमेव यदुश्रेष्ठं पार्थः कार्यार्थसिद्धये ।
अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनंजयम् ।
नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति ॥२०॥
20. evameva yaduśreṣṭhaṁ pārthaḥ kāryārthasiddhaye ,
arjunaḥ kṛṣṇamanvetu bhīmo'nvetu dhanaṁjayam ,
nayo jayo balaṁ caiva vikrame siddhimeṣyati.
20. evam eva yaduśreṣṭham pārthaḥ
kāryārthasiddhaye arjunaḥ kṛṣṇam anvetu
bhīmaḥ anvetu dhanañjayam nayaḥ jayaḥ
balam ca eva vikrame siddhim eṣyati
20. Just so, O best of the Yadus, Pārtha (Arjuna) should follow Krishna for the attainment of objectives. Bhīma should follow Dhanañjaya (Arjuna). Indeed, strategy, victory, and strength will achieve success through valor.
एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः ।
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति ॥२१॥
21. evamuktāstataḥ sarve bhrātaro vipulaujasaḥ ,
vārṣṇeyaḥ pāṇḍaveyau ca pratasthurmāgadhaṁ prati.
21. evam uktāḥ tataḥ sarve bhrātaraḥ vipulaujasaḥ
vārṣṇeyaḥ pāṇḍaveyau ca pratastuḥ māgadham prati
21. Thus addressed, all those brothers of great might, that is, Vārṣṇeya (Krishna) and the two sons of Pāṇḍu (Arjuna and Bhīma), then set out towards Māgadha.
वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदान् ।
आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः ॥२२॥
22. varcasvināṁ brāhmaṇānāṁ snātakānāṁ paricchadān ,
ācchādya suhṛdāṁ vākyairmanojñairabhinanditāḥ.
22. varcasvinām brāhmaṇānām snātakānām paricchadān
ācchādya suhṛdām vākyaiḥ manojñaiḥ abhinanditāḥ
22. Having disguised themselves in the garments of brilliant Brahmins (snātakas), they were welcomed and encouraged by the pleasing words of their friends.
अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यवाससाम् ।
रविसोमाग्निवपुषां भीममासीत्तदा वपुः ॥२३॥
23. amarṣādabhitaptānāṁ jñātyarthaṁ mukhyavāsasām ,
ravisomāgnivapuṣāṁ bhīmamāsīttadā vapuḥ.
23. amarṣāt abhitaptānām jñātyartham mukhyavāsasām
ravisomāgnivapuṣām bhīmam āsīt tadā vapuḥ
23. Then, the forms of those who were tormented by indignation for the sake of their relatives, wearing their principal garments, and whose bodies resembled the sun, moon, and fire, became fearsome.
हतं मेने जरासंधं दृष्ट्वा भीमपुरोगमौ ।
एककार्यसमुद्युक्तौ कृष्णौ युद्धेऽपराजितौ ॥२४॥
24. hataṁ mene jarāsaṁdhaṁ dṛṣṭvā bhīmapurogamau ,
ekakāryasamudyuktau kṛṣṇau yuddhe'parājitau.
24. hatam mene jarāsaṁdham dṛṣṭvā bhīmapurogamau
ekakāryasamudyuktau kṛṣṇau yuddhe aparājitau
24. Seeing Jarāsaṃdha as slain, he considered the two (Bhīma and Kṛṣṇa), who were led by Bhīma, fully engaged in a single task, and invincible in battle.
ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तने ।
धर्मार्थकामकार्याणां कार्याणामिव निग्रहे ॥२५॥
25. īśau hi tau mahātmānau sarvakāryapravartane ,
dharmārthakāmakāryāṇāṁ kāryāṇāmiva nigrahe.
25. īśau hi tau mahātmānau sarvakāryapravartane
dharmārthakāmakāryāṇām kāryāṇām iva nigrahe
25. Indeed, those two great-souled beings (mahātmānau) are capable lords in initiating all undertakings, just as they are in the restraint of actions related to natural law (dharma), material prosperity (artha), and sensual pleasure (kāma).
कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम् ।
रम्यं पद्मसरो गत्वा कालकूटमतीत्य च ॥२६॥
26. kurubhyaḥ prasthitāste tu madhyena kurujāṅgalam ,
ramyaṁ padmasaro gatvā kālakūṭamatītya ca.
26. kurubhyaḥ prasthitāḥ te tu madhyena kurujāṅgalam
ramyam padmasaraḥ gatvā kālakūṭam atītya ca
26. But having departed from the Kuru lands, they passed through the Kuru-Jāṅgala region; having reached the delightful Lotus Lake, they then crossed over Kālakūṭa.
गण्डकीयां तथा शोणं सदानीरां तथैव च ।
एकपर्वतके नद्यः क्रमेणैत्य व्रजन्ति ते ॥२७॥
27. gaṇḍakīyāṁ tathā śoṇaṁ sadānīrāṁ tathaiva ca ,
ekaparvatake nadyaḥ krameṇaitya vrajanti te.
27. gaṇḍakīyām tathā śoṇam sadānīrām tathā eva ca
ekaparvatake nadyaḥ krameṇa aitya vrajanti te
27. They (the travelers) arrived at the Gaṇḍakī, as well as the Śoṇa and Sadānīrā rivers. These rivers, originating from a single mountain, flow forth successively.
संतीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान् ।
अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम् ॥२८॥
28. saṁtīrya sarayūṁ ramyāṁ dṛṣṭvā pūrvāṁśca kosalān ,
atītya jagmurmithilāṁ mālāṁ carmaṇvatīṁ nadīm.
28. saṃtīrya sarayūm ramyām dṛṣṭvā pūrvān ca kosalān
atītya jagmuḥ mithilām mālām carmaṇvatīm nadīm
28. Having crossed the beautiful Sarayū river and seen the eastern Kośala region, they passed beyond the Mālā and Carmaṇvatī rivers and proceeded to Mithilā.
उत्तीर्य गङ्गां शोणं च सर्वे ते प्राङ्मुखास्त्रयः ।
कुरवोरश्छदं जग्मुर्मागधं क्षेत्रमच्युताः ॥२९॥
29. uttīrya gaṅgāṁ śoṇaṁ ca sarve te prāṅmukhāstrayaḥ ,
kuravoraśchadaṁ jagmurmāgadhaṁ kṣetramacyutāḥ.
29. uttīrya gaṅgām śoṇam ca sarve te prāṅmukhāḥ trayaḥ
kuravoraśchadam jagmuḥ māgadham kṣetram acyutāḥ
29. All three of them, facing east, having crossed the Gaṅgā and Śoṇa rivers, proceeded undeterred to the Magadhan region (kṣetra) known as Kuravoraśchada.
ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम् ।
गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम् ॥३०॥
30. te śaśvadgodhanākīrṇamambumantaṁ śubhadrumam ,
gorathaṁ girimāsādya dadṛśurmāgadhaṁ puram.
30. te śaśvat godhanākīrṇam ambumantam śubhadrumam
goratham girim āsādya dadṛśuḥ māgadham puram
30. Having reached the Goratha mountain, which was always teeming with cattle, rich in water, and adorned with beautiful trees, they then saw the Magadhan city.