Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-72

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
ब्रह्मोवाच ।
योऽयं प्रश्नस्त्वया पृष्टो गोप्रदानाधिकारवान् ।
नास्य प्रष्टास्ति लोकेऽस्मिंस्त्वत्तोऽन्यो हि शतक्रतो ॥१॥
1. brahmovāca ,
yo'yaṁ praśnastvayā pṛṣṭo gopradānādhikāravān ,
nāsya praṣṭāsti loke'smiṁstvatto'nyo hi śatakrato.
सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसि ।
पश्यामि यानहं लोकानेकपत्न्यश्च याः स्त्रियः ॥२॥
2. santi nānāvidhā lokā yāṁstvaṁ śakra na paśyasi ,
paśyāmi yānahaṁ lokānekapatnyaśca yāḥ striyaḥ.
कर्मभिश्चापि सुशुभैः सुव्रता ऋषयस्तथा ।
सशरीरा हि तान्यान्ति ब्राह्मणाः शुभवृत्तयः ॥३॥
3. karmabhiścāpi suśubhaiḥ suvratā ṛṣayastathā ,
saśarīrā hi tānyānti brāhmaṇāḥ śubhavṛttayaḥ.
शरीरन्यासमोक्षेण मनसा निर्मलेन च ।
स्वप्नभूतांश्च ताँल्लोकान्पश्यन्तीहापि सुव्रताः ॥४॥
4. śarīranyāsamokṣeṇa manasā nirmalena ca ,
svapnabhūtāṁśca tāँllokānpaśyantīhāpi suvratāḥ.
ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताः ।
न तत्र क्रमते कालो न जरा न च पापकम् ।
तथान्यन्नाशुभं किंचिन्न व्याधिस्तत्र न क्लमः ॥५॥
5. te tu lokāḥ sahasrākṣa śṛṇu yādṛgguṇānvitāḥ ,
na tatra kramate kālo na jarā na ca pāpakam ,
tathānyannāśubhaṁ kiṁcinna vyādhistatra na klamaḥ.
यद्यच्च गावो मनसा तस्मिन्वाञ्छन्ति वासव ।
तत्सर्वं प्रापयन्ति स्म मम प्रत्यक्षदर्शनात् ।
कामगाः कामचारिण्यः कामात्कामांश्च भुञ्जते ॥६॥
6. yadyacca gāvo manasā tasminvāñchanti vāsava ,
tatsarvaṁ prāpayanti sma mama pratyakṣadarśanāt ,
kāmagāḥ kāmacāriṇyaḥ kāmātkāmāṁśca bhuñjate.
वाप्यः सरांसि सरितो विविधानि वनानि च ।
गृहाणि पर्वताश्चैव यावद्द्रव्यं च किंचन ॥७॥
7. vāpyaḥ sarāṁsi sarito vividhāni vanāni ca ,
gṛhāṇi parvatāścaiva yāvaddravyaṁ ca kiṁcana.
मनोज्ञं सर्वभूतेभ्यः सर्वं तत्र प्रदृश्यते ।
ईदृशान्विद्धि ताँल्लोकान्नास्ति लोकस्ततोऽधिकः ॥८॥
8. manojñaṁ sarvabhūtebhyaḥ sarvaṁ tatra pradṛśyate ,
īdṛśānviddhi tāँllokānnāsti lokastato'dhikaḥ.
तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः ।
अहंकारैर्विरहिता यान्ति शक्र नरोत्तमाः ॥९॥
9. tatra sarvasahāḥ kṣāntā vatsalā guruvartinaḥ ,
ahaṁkārairvirahitā yānti śakra narottamāḥ.
यः सर्वमांसानि न भक्षयीत पुमान्सदा यावदन्ताय युक्तः ।
मातापित्रोरर्चिता सत्ययुक्तः शुश्रूषिता ब्राह्मणानामनिन्द्यः ॥१०॥
10. yaḥ sarvamāṁsāni na bhakṣayīta; pumānsadā yāvadantāya yuktaḥ ,
mātāpitrorarcitā satyayuktaḥ; śuśrūṣitā brāhmaṇānāmanindyaḥ.
अक्रोधनो गोषु तथा द्विजेषु धर्मे रतो गुरुशुश्रूषकश्च ।
यावज्जीवं सत्यवृत्ते रतश्च दाने रतो यः क्षमी चापराधे ॥११॥
11. akrodhano goṣu tathā dvijeṣu; dharme rato guruśuśrūṣakaśca ,
yāvajjīvaṁ satyavṛtte rataśca; dāne rato yaḥ kṣamī cāparādhe.
मृदुर्दान्तो देवपरायणश्च सर्वातिथिश्चापि तथा दयावान् ।
ईदृग्गुणो मानवः संप्रयाति लोकं गवां शाश्वतं चाव्ययं च ॥१२॥
12. mṛdurdānto devaparāyaṇaśca; sarvātithiścāpi tathā dayāvān ,
īdṛgguṇo mānavaḥ saṁprayāti; lokaṁ gavāṁ śāśvataṁ cāvyayaṁ ca.
न पारदारी पश्यति लोकमेनं न वै गुरुघ्नो न मृषाप्रलापी ।
सदापवादी ब्राह्मणः शान्तवेदो दोषैरन्यैर्यश्च युक्तो दुरात्मा ॥१३॥
13. na pāradārī paśyati lokamenaṁ; na vai gurughno na mṛṣāpralāpī ,
sadāpavādī brāhmaṇaḥ śāntavedo; doṣairanyairyaśca yukto durātmā.
न मित्रध्रुङ्नैकृतिकः कृतघ्नः शठोऽनृजुर्धर्मविद्वेषकश्च ।
न ब्रह्महा मनसापि प्रपश्येद्गवां लोकं पुण्यकृतां निवासम् ॥१४॥
14. na mitradhruṅnaikṛtikaḥ kṛtaghnaḥ; śaṭho'nṛjurdharmavidveṣakaśca ,
na brahmahā manasāpi prapaśye;dgavāṁ lokaṁ puṇyakṛtāṁ nivāsam.
एतत्ते सर्वमाख्यातं नैपुणेन सुरेश्वर ।
गोप्रदानरतानां तु फलं शृणु शतक्रतो ॥१५॥
15. etatte sarvamākhyātaṁ naipuṇena sureśvara ,
gopradānaratānāṁ tu phalaṁ śṛṇu śatakrato.
दायाद्यलब्धैरर्थैर्यो गाः क्रीत्वा संप्रयच्छति ।
धर्मार्जितधनक्रीतान्स लोकानश्नुतेऽक्षयान् ॥१६॥
16. dāyādyalabdhairarthairyo gāḥ krītvā saṁprayacchati ,
dharmārjitadhanakrītānsa lokānaśnute'kṣayān.
यो वै द्यूते धनं जित्वा गाः क्रीत्वा संप्रयच्छति ।
स दिव्यमयुतं शक्र वर्षाणां फलमश्नुते ॥१७॥
17. yo vai dyūte dhanaṁ jitvā gāḥ krītvā saṁprayacchati ,
sa divyamayutaṁ śakra varṣāṇāṁ phalamaśnute.
दायाद्या यस्य वै गावो न्यायपूर्वैरुपार्जिताः ।
प्रदत्तास्ताः प्रदातॄणां संभवन्त्यक्षया ध्रुवाः ॥१८॥
18. dāyādyā yasya vai gāvo nyāyapūrvairupārjitāḥ ,
pradattāstāḥ pradātṝṇāṁ saṁbhavantyakṣayā dhruvāḥ.
प्रतिगृह्य च यो दद्याद्गाः सुशुद्धेन चेतसा ।
तस्यापीहाक्षयाँल्लोकान्ध्रुवान्विद्धि शचीपते ॥१९॥
19. pratigṛhya ca yo dadyādgāḥ suśuddhena cetasā ,
tasyāpīhākṣayāँllokāndhruvānviddhi śacīpate.
जन्मप्रभृति सत्यं च यो ब्रूयान्नियतेन्द्रियः ।
गुरुद्विजसहः क्षान्तस्तस्य गोभिः समा गतिः ॥२०॥
20. janmaprabhṛti satyaṁ ca yo brūyānniyatendriyaḥ ,
gurudvijasahaḥ kṣāntastasya gobhiḥ samā gatiḥ.
न जातु ब्राह्मणो वाच्यो यदवाच्यं शचीपते ।
मनसा गोषु न द्रुह्येद्गोवृत्तिर्गोनुकम्पकः ॥२१॥
21. na jātu brāhmaṇo vācyo yadavācyaṁ śacīpate ,
manasā goṣu na druhyedgovṛttirgonukampakaḥ.
सत्ये धर्मे च निरतस्तस्य शक्र फलं शृणु ।
गोसहस्रेण समिता तस्य धेनुर्भवत्युत ॥२२॥
22. satye dharme ca niratastasya śakra phalaṁ śṛṇu ,
gosahasreṇa samitā tasya dhenurbhavatyuta.
क्षत्रियस्य गुणैरेभिरन्वितस्य फलं शृणु ।
तस्यापि शततुल्या गौर्भवतीति विनिश्चयः ॥२३॥
23. kṣatriyasya guṇairebhiranvitasya phalaṁ śṛṇu ,
tasyāpi śatatulyā gaurbhavatīti viniścayaḥ.
वैश्यस्यैते यदि गुणास्तस्य पञ्चाशतं भवेत् ।
शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम् ॥२४॥
24. vaiśyasyaite yadi guṇāstasya pañcāśataṁ bhavet ,
śūdrasyāpi vinītasya caturbhāgaphalaṁ smṛtam.
एतच्चैवं योऽनुतिष्ठेत युक्तः सत्येन युक्तो गुरुशुश्रूषया च ।
दान्तः क्षान्तो देवतार्ची प्रशान्तः शुचिर्बुद्धो धर्मशीलोऽनहंवाक् ॥२५॥
25. etaccaivaṁ yo'nutiṣṭheta yuktaḥ; satyena yukto guruśuśrūṣayā ca ,
dāntaḥ kṣānto devatārcī praśāntaḥ; śucirbuddho dharmaśīlo'nahaṁvāk.
महत्फलं प्राप्नुते स द्विजाय दत्त्वा दोग्ध्रीं विधिनानेन धेनुम् ।
नित्यं दद्यादेकभक्तः सदा च सत्ये स्थितो गुरुशुश्रूषिता च ॥२६॥
26. mahatphalaṁ prāpnute sa dvijāya; dattvā dogdhrīṁ vidhinānena dhenum ,
nityaṁ dadyādekabhaktaḥ sadā ca; satye sthito guruśuśrūṣitā ca.
वेदाध्यायी गोषु यो भक्तिमांश्च नित्यं दृष्ट्वा योऽभिनन्देत गाश्च ।
आ जातितो यश्च गवां नमेत इदं फलं शक्र निबोध तस्य ॥२७॥
27. vedādhyāyī goṣu yo bhaktimāṁśca; nityaṁ dṛṣṭvā yo'bhinandeta gāśca ,
ā jātito yaśca gavāṁ nameta; idaṁ phalaṁ śakra nibodha tasya.
यत्स्यादिष्ट्वा राजसूये फलं तु यत्स्यादिष्ट्वा बहुना काञ्चनेन ।
एतत्तुल्यं फलमस्याहुरग्र्यं सर्वे सन्तस्त्वृषयो ये च सिद्धाः ॥२८॥
28. yatsyādiṣṭvā rājasūye phalaṁ tu; yatsyādiṣṭvā bahunā kāñcanena ,
etattulyaṁ phalamasyāhuragryaṁ; sarve santastvṛṣayo ye ca siddhāḥ.
योऽग्रं भक्तान्किंचिदप्राश्य दद्याद्गोभ्यो नित्यं गोव्रती सत्यवादी ।
शान्तो बुद्धो गोसहस्रस्य पुण्यं संवत्सरेणाप्नुयात्पुण्यशीलः ॥२९॥
29. yo'graṁ bhaktānkiṁcidaprāśya dadyā;dgobhyo nityaṁ govratī satyavādī ,
śānto buddho gosahasrasya puṇyaṁ; saṁvatsareṇāpnuyātpuṇyaśīlaḥ.
य एकं भक्तमश्नीयाद्दद्यादेकं गवां च यत् ।
दश वर्षाण्यनन्तानि गोव्रती गोनुकम्पकः ॥३०॥
30. ya ekaṁ bhaktamaśnīyāddadyādekaṁ gavāṁ ca yat ,
daśa varṣāṇyanantāni govratī gonukampakaḥ.
एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति ।
यावन्ति तस्य प्रोक्तानि दिवसानि शतक्रतो ।
तावच्छतानां स गवां फलमाप्नोति शाश्वतम् ॥३१॥
31. ekenaiva ca bhaktena yaḥ krītvā gāṁ prayacchati ,
yāvanti tasya proktāni divasāni śatakrato ,
tāvacchatānāṁ sa gavāṁ phalamāpnoti śāśvatam.
ब्राह्मणस्य फलं हीदं क्षत्रियेऽभिहितं शृणु ।
पञ्चवार्षिकमेतत्तु क्षत्रियस्य फलं स्मृतम् ।
ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः ॥३२॥
32. brāhmaṇasya phalaṁ hīdaṁ kṣatriye'bhihitaṁ śṛṇu ,
pañcavārṣikametattu kṣatriyasya phalaṁ smṛtam ,
tato'rdhena tu vaiśyasya śūdro vaiśyārdhataḥ smṛtaḥ.
यश्चात्मविक्रयं कृत्वा गाः क्रीत्वा संप्रयच्छति ।
यावतीः स्पर्शयेद्गा वै तावत्तु फलमश्नुते ।
लोम्नि लोम्नि महाभाग लोकाश्चास्याक्षयाः स्मृताः ॥३३॥
33. yaścātmavikrayaṁ kṛtvā gāḥ krītvā saṁprayacchati ,
yāvatīḥ sparśayedgā vai tāvattu phalamaśnute ,
lomni lomni mahābhāga lokāścāsyākṣayāḥ smṛtāḥ.
संग्रामेष्वर्जयित्वा तु यो वै गाः संप्रयच्छति ।
आत्मविक्रयतुल्यास्ताः शाश्वता विद्धि कौशिक ॥३४॥
34. saṁgrāmeṣvarjayitvā tu yo vai gāḥ saṁprayacchati ,
ātmavikrayatulyāstāḥ śāśvatā viddhi kauśika.
अलाभे यो गवां दद्यात्तिलधेनुं यतव्रतः ।
दुर्गात्स तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥३५॥
35. alābhe yo gavāṁ dadyāttiladhenuṁ yatavrataḥ ,
durgātsa tārito dhenvā kṣīranadyāṁ pramodate.
न त्वेवासां दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विधिश्च ।
कालज्ञानं विप्र गवान्तरं हि दुःखं ज्ञातुं पावकादित्यभूतम् ॥३६॥
36. na tvevāsāṁ dānamātraṁ praśastaṁ; pātraṁ kālo goviśeṣo vidhiśca ,
kālajñānaṁ vipra gavāntaraṁ hi; duḥkhaṁ jñātuṁ pāvakādityabhūtam.
स्वाध्यायाढ्यं शुद्धयोनिं प्रशान्तं वैतानस्थं पापभीरुं कृतज्ञम् ।
गोषु क्षान्तं नातितीक्ष्णं शरण्यं वृत्तिग्लानं तादृशं पात्रमाहुः ॥३७॥
37. svādhyāyāḍhyaṁ śuddhayoniṁ praśāntaṁ; vaitānasthaṁ pāpabhīruṁ kṛtajñam ,
goṣu kṣāntaṁ nātitīkṣṇaṁ śaraṇyaṁ; vṛttiglānaṁ tādṛśaṁ pātramāhuḥ.
वृत्तिग्लाने सीदति चातिमात्रं कृष्यर्थं वा होमहेतोः प्रसूत्याम् ।
गुर्वर्थं वा बालसंवृद्धये वा धेनुं दद्याद्देशकाले विशिष्टे ॥३८॥
38. vṛttiglāne sīdati cātimātraṁ; kṛṣyarthaṁ vā homahetoḥ prasūtyām ,
gurvarthaṁ vā bālasaṁvṛddhaye vā; dhenuṁ dadyāddeśakāle viśiṣṭe.
अन्तर्जाताः सुक्रयज्ञानलब्धाः प्राणक्रीता निर्जिताश्चौकजाश्च ।
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्रशस्ताः ॥३९॥
39. antarjātāḥ sukrayajñānalabdhāḥ; prāṇakrītā nirjitāścaukajāśca ,
kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca; dvārairetairgoviśeṣāḥ praśastāḥ.
बलान्विताः शीलवयोपपन्नाः सर्वाः प्रशंसन्ति सुगन्धवत्यः ।
यथा हि गङ्गा सरितां वरिष्ठा तथार्जुनीनां कपिला वरिष्ठा ॥४०॥
40. balānvitāḥ śīlavayopapannāḥ; sarvāḥ praśaṁsanti sugandhavatyaḥ ,
yathā hi gaṅgā saritāṁ variṣṭhā; tathārjunīnāṁ kapilā variṣṭhā.
तिस्रो रात्रीस्त्वद्भिरुपोष्य भूमौ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः ।
वत्सैः पुष्टैः क्षीरपैः सुप्रचारास्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ॥४१॥
41. tisro rātrīstvadbhirupoṣya bhūmau; tṛptā gāvastarpitebhyaḥ pradeyāḥ ,
vatsaiḥ puṣṭaiḥ kṣīrapaiḥ supracārā;stryahaṁ dattvā gorasairvartitavyam.
दत्त्वा धेनुं सुव्रतां साधुवत्सां कल्याणवृत्तामपलायिनीं च ।
यावन्ति लोमानि भवन्ति तस्यास्तावन्ति वर्षाणि वसत्यमुत्र ॥४२॥
42. dattvā dhenuṁ suvratāṁ sādhuvatsāṁ; kalyāṇavṛttāmapalāyinīṁ ca ,
yāvanti lomāni bhavanti tasyā;stāvanti varṣāṇi vasatyamutra.
तथानड्वाहं ब्राह्मणायाथ धुर्यं दत्त्वा युवानं बलिनं विनीतम् ।
हलस्य वोढारमनन्तवीर्यं प्राप्नोति लोकान्दशधेनुदस्य ॥४३॥
43. tathānaḍvāhaṁ brāhmaṇāyātha dhuryaṁ; dattvā yuvānaṁ balinaṁ vinītam ,
halasya voḍhāramanantavīryaṁ; prāpnoti lokāndaśadhenudasya.
कान्तारे ब्राह्मणान्गाश्च यः परित्राति कौशिक ।
क्षेमेण च विमुच्येत तस्य पुण्यफलं शृणु ।
अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम् ॥४४॥
44. kāntāre brāhmaṇāngāśca yaḥ paritrāti kauśika ,
kṣemeṇa ca vimucyeta tasya puṇyaphalaṁ śṛṇu ,
aśvamedhakratostulyaṁ phalaṁ bhavati śāśvatam.
मृत्युकाले सहस्राक्ष यां वृत्तिमनुकाङ्क्षते ।
लोकान्बहुविधान्दिव्यान्यद्वास्य हृदि वर्तते ॥४५॥
45. mṛtyukāle sahasrākṣa yāṁ vṛttimanukāṅkṣate ,
lokānbahuvidhāndivyānyadvāsya hṛdi vartate.
तत्सर्वं समवाप्नोति कर्मणा तेन मानवः ।
गोभिश्च समनुज्ञातः सर्वत्र स महीयते ॥४६॥
46. tatsarvaṁ samavāpnoti karmaṇā tena mānavaḥ ,
gobhiśca samanujñātaḥ sarvatra sa mahīyate.
यस्त्वेतेनैव विधिना गां वनेष्वनुगच्छति ।
तृणगोमयपर्णाशी निःस्पृहो नियतः शुचिः ॥४७॥
47. yastvetenaiva vidhinā gāṁ vaneṣvanugacchati ,
tṛṇagomayaparṇāśī niḥspṛho niyataḥ śuciḥ.
अकामं तेन वस्तव्यं मुदितेन शतक्रतो ।
मम लोके सुरैः सार्धं लोके यत्रापि चेच्छति ॥४८॥
48. akāmaṁ tena vastavyaṁ muditena śatakrato ,
mama loke suraiḥ sārdhaṁ loke yatrāpi cecchati.