महाभारतः
mahābhārataḥ
-
book-7, chapter-24
संजय उवाच ।
महद्भैरवमासीन्नः संनिवृत्तेषु पाण्डुषु ।
दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः ॥१॥
महद्भैरवमासीन्नः संनिवृत्तेषु पाण्डुषु ।
दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः ॥१॥
1. saṁjaya uvāca ,
mahadbhairavamāsīnnaḥ saṁnivṛtteṣu pāṇḍuṣu ,
dṛṣṭvā droṇaṁ chādyamānaṁ tairbhāskaramivāmbudaiḥ.
mahadbhairavamāsīnnaḥ saṁnivṛtteṣu pāṇḍuṣu ,
dṛṣṭvā droṇaṁ chādyamānaṁ tairbhāskaramivāmbudaiḥ.
1.
saṃjaya uvāca mahat bhairavam āsīt naḥ saṃnivṛtteṣu pāṇḍuṣu
dṛṣṭvā droṇam chādyamānam taiḥ bhāskaram iva ambudaiḥ
dṛṣṭvā droṇam chādyamānam taiḥ bhāskaram iva ambudaiḥ
1.
saṃjaya uvāca pāṇḍuṣu saṃnivṛtteṣu taiḥ ambudaiḥ bhāskaram
iva droṇam chādyamānam dṛṣṭvā naḥ mahat bhairavam āsīt
iva droṇam chādyamānam dṛṣṭvā naḥ mahat bhairavam āsīt
1.
Sanjaya said: When the Pāṇḍavas had retreated, a great and terrifying (bhairava) event occurred for us, seeing Droṇa being obscured by them, just as the sun (bhāskara) is obscured by clouds.
तैश्चोद्धूतं रजस्तीव्रमवचक्रे चमूं तव ।
ततो हतममन्याम द्रोणं दृष्टिपथे हते ॥२॥
ततो हतममन्याम द्रोणं दृष्टिपथे हते ॥२॥
2. taiścoddhūtaṁ rajastīvramavacakre camūṁ tava ,
tato hatamamanyāma droṇaṁ dṛṣṭipathe hate.
tato hatamamanyāma droṇaṁ dṛṣṭipathe hate.
2.
taiḥ ca uddhūtam rajaḥ tīvram avacakre camūm
tava tataḥ hatam amanyāma droṇam dṛṣṭipathe hate
tava tataḥ hatam amanyāma droṇam dṛṣṭipathe hate
2.
ca taiḥ uddhūtam tīvram rajaḥ tava camūm avacakre
tataḥ dṛṣṭipathe hate droṇam hatam amanyāma
tataḥ dṛṣṭipathe hate droṇam hatam amanyāma
2.
And the fierce dust raised by them enveloped your army. Then, when he was struck from our sight, we considered Droṇa slain.
तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः ।
दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत् ॥३॥
दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत् ॥३॥
3. tāṁstu śūrānmaheṣvāsānkrūraṁ karma cikīrṣataḥ ,
dṛṣṭvā duryodhanastūrṇaṁ svasainyaṁ samacūcudat.
dṛṣṭvā duryodhanastūrṇaṁ svasainyaṁ samacūcudat.
3.
tān tu śūrān maheṣvāsān krūram karma cikīrṣataḥ
dṛṣṭvā Duryodhanaḥ tūrṇam sva-sainyam samacūcudat
dṛṣṭvā Duryodhanaḥ tūrṇam sva-sainyam samacūcudat
3.
Duryodhanaḥ tūrṇam tān śūrān maheṣvāsān krūram
karma cikīrṣataḥ dṛṣṭvā sva-sainyam samacūcudat
karma cikīrṣataḥ dṛṣṭvā sva-sainyam samacūcudat
3.
Duryodhana, upon seeing those brave great archers who desired to commit cruel deeds, quickly urged on his own army.
यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः ।
वारयध्वं यथायोगं पाण्डवानामनीकिनीम् ॥४॥
वारयध्वं यथायोगं पाण्डवानामनीकिनीम् ॥४॥
4. yathāśakti yathotsāhaṁ yathāsattvaṁ narādhipāḥ ,
vārayadhvaṁ yathāyogaṁ pāṇḍavānāmanīkinīm.
vārayadhvaṁ yathāyogaṁ pāṇḍavānāmanīkinīm.
4.
yathāśakti yathā utsāham yathā sattvam narādhipāḥ
vārayadhvam yathā-yogam pāṇḍavānām anīkinīm
vārayadhvam yathā-yogam pāṇḍavānām anīkinīm
4.
narādhipāḥ yathāśakti yathā utsāham yathā sattvam
yathā-yogam pāṇḍavānām anīkinīm vārayadhvam
yathā-yogam pāṇḍavānām anīkinīm vārayadhvam
4.
O rulers of men, ward off the Pāṇḍavas' army, each according to his strength, enthusiasm, courage, and as is proper.
ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव ।
आराद्दृष्ट्वा किरन्बाणैरिच्छन्द्रोणस्य जीवितम् ॥५॥
आराद्दृष्ट्वा किरन्बाणैरिच्छन्द्रोणस्य जीवितम् ॥५॥
5. tato durmarṣaṇo bhīmamabhyagacchatsutastava ,
ārāddṛṣṭvā kiranbāṇairicchandroṇasya jīvitam.
ārāddṛṣṭvā kiranbāṇairicchandroṇasya jīvitam.
5.
tataḥ Durmarṣaṇaḥ Bhīmam abhyagacchat sutaḥ tava
ārāt dṛṣṭvā kiran bāṇaiḥ icchan Droṇasya jīvitam
ārāt dṛṣṭvā kiran bāṇaiḥ icchan Droṇasya jīvitam
5.
tataḥ tava sutaḥ Durmarṣaṇaḥ ārāt dṛṣṭvā Droṇasya
jīvitam icchan bāṇaiḥ kiran Bhīmam abhyagacchat
jīvitam icchan bāṇaiḥ kiran Bhīmam abhyagacchat
5.
Then your son, Durmarṣaṇa, seeing him from a distance, approached Bhīma, showering him with arrows, wishing for Droṇa's continued life.
तं बाणैरवतस्तार क्रुद्धो मृत्युमिवाहवे ।
तं च भीमोऽतुदद्बाणैस्तदासीत्तुमुलं महत् ॥६॥
तं च भीमोऽतुदद्बाणैस्तदासीत्तुमुलं महत् ॥६॥
6. taṁ bāṇairavatastāra kruddho mṛtyumivāhave ,
taṁ ca bhīmo'tudadbāṇaistadāsīttumulaṁ mahat.
taṁ ca bhīmo'tudadbāṇaistadāsīttumulaṁ mahat.
6.
tam bāṇaiḥ avatastāra kruddhaḥ mṛtyum iva āhave
tam ca Bhīmaḥ atudat bāṇaiḥ tad āsīt tumulam mahat
tam ca Bhīmaḥ atudat bāṇaiḥ tad āsīt tumulam mahat
6.
kruddhaḥ saḥ tam āhave mṛtyum iva bāṇaiḥ avatastāra
ca Bhīmaḥ tam bāṇaiḥ atudat tad tumulam mahat āsīt
ca Bhīmaḥ tam bāṇaiḥ atudat tad tumulam mahat āsīt
6.
Enraged, he (Durmarṣaṇa) covered him (Bhīma) with arrows in battle, like Death itself. And Bhīma, in turn, struck him (Durmarṣaṇa) with arrows. That (exchange) was indeed a great and tumultuous one.
त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः ।
बाह्यं मृत्युभयं कृत्वा प्रत्यतिष्ठन्परान्युधि ॥७॥
बाह्यं मृत्युभयं कृत्वा प्रत्यतिष्ठन्परान्युधि ॥७॥
7. ta īśvarasamādiṣṭāḥ prājñāḥ śūrāḥ prahāriṇaḥ ,
bāhyaṁ mṛtyubhayaṁ kṛtvā pratyatiṣṭhanparānyudhi.
bāhyaṁ mṛtyubhayaṁ kṛtvā pratyatiṣṭhanparānyudhi.
7.
ta īśvarasamādiṣṭāḥ prājñāḥ śūrāḥ prahāriṇaḥ
bāhyam mṛtyubhayam kṛtvā pratyatiṣṭhan parān yudhi
bāhyam mṛtyubhayam kṛtvā pratyatiṣṭhan parān yudhi
7.
īśvarasamādiṣṭāḥ te prājñāḥ śūrāḥ prahāriṇaḥ
bāhyam mṛtyubhayam kṛtvā yudhi parān pratyatiṣṭhan
bāhyam mṛtyubhayam kṛtvā yudhi parān pratyatiṣṭhan
7.
Commanded by the Lord (īśvara), those wise, brave, and striking warriors, having set aside the external fear of death, stood their ground against the enemies in battle.
कृतवर्मा शिनेः पुत्रं द्रोणप्रेप्सुं विशां पते ।
पर्यवारयदायान्तं शूरं समितिशोभनम् ॥८॥
पर्यवारयदायान्तं शूरं समितिशोभनम् ॥८॥
8. kṛtavarmā śineḥ putraṁ droṇaprepsuṁ viśāṁ pate ,
paryavārayadāyāntaṁ śūraṁ samitiśobhanam.
paryavārayadāyāntaṁ śūraṁ samitiśobhanam.
8.
kṛtavarmā śineḥ putram droṇaprepsum viśām pate
paryavārayat āyāntam śūram samitiśobhanam
paryavārayat āyāntam śūram samitiśobhanam
8.
pate kṛtavarmā droṇaprepsum āyāntam śineḥ
putram śūram samitiśobhanam paryavārayat
putram śūram samitiśobhanam paryavārayat
8.
O lord of men, Kṛtavarman surrounded Śini's son (Sātyaki), who was approaching, valiant, splendid in battle, and desirous of reaching Droṇa.
तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत् ।
कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम् ॥९॥
कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम् ॥९॥
9. taṁ śaineyaḥ śaravrātaiḥ kruddhaḥ kruddhamavārayat ,
kṛtavarmā ca śaineyaṁ matto mattamiva dvipam.
kṛtavarmā ca śaineyaṁ matto mattamiva dvipam.
9.
tam śaineyaḥ śaravrātāiḥ kruddhaḥ kruddham avārayat
kṛtavarmā ca śaineyam mattaḥ mattam iva dvipam
kṛtavarmā ca śaineyam mattaḥ mattam iva dvipam
9.
kruddhaḥ śaineyaḥ śaravrātāiḥ kruddham tam avārayat ca
kṛtavarmā mattaḥ mattam dvipam iva śaineyam avārayat
kṛtavarmā mattaḥ mattam dvipam iva śaineyam avārayat
9.
The enraged son of Śini (Sātyaki) with his volleys of arrows checked the enraged Kṛtavarman; and Kṛtavarman, himself like an intoxicated elephant (dvi-pa), checked Śaineya, who was also like an intoxicated elephant (dvi-pa).
सैन्धवः क्षत्रधर्माणमापतन्तं शरौघिणम् ।
उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत् ॥१०॥
उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत् ॥१०॥
10. saindhavaḥ kṣatradharmāṇamāpatantaṁ śaraughiṇam ,
ugradhanvā maheṣvāsaṁ yatto droṇādavārayat.
ugradhanvā maheṣvāsaṁ yatto droṇādavārayat.
10.
saindhavaḥ kṣatradharmāṇam āpatantam śaraughiṇam
ugradhanvā maheṣvāsam yattaḥ droṇāt avārayat
ugradhanvā maheṣvāsam yattaḥ droṇāt avārayat
10.
ugradhanvā yattaḥ saindhavaḥ droṇāt kṣatradharmāṇam
āpatantam śaraughiṇam maheṣvāsam avārayat
āpatantam śaraughiṇam maheṣvāsam avārayat
10.
The king of Sindhu (Jayadratha), wielding a fierce bow (ugradhanvā) and being diligent (yatta), kept away from Droṇa that great archer (maheṣvāsa) who was embodying the warrior's code (kṣatra-dharma), attacking, and showering arrows.
क्षत्रधर्मा सिन्धुपतेश्छित्त्वा केतनकार्मुके ।
नाराचैर्बहुभिः क्रुद्धः सर्वमर्मस्वताडयत् ॥११॥
नाराचैर्बहुभिः क्रुद्धः सर्वमर्मस्वताडयत् ॥११॥
11. kṣatradharmā sindhupateśchittvā ketanakārmuke ,
nārācairbahubhiḥ kruddhaḥ sarvamarmasvatāḍayat.
nārācairbahubhiḥ kruddhaḥ sarvamarmasvatāḍayat.
11.
kṣatradharmā sindhupateḥ chittvā ketanakārmuke
nārācaiḥ bahubhiḥ kruddhaḥ sarvamarmasu atāḍayat
nārācaiḥ bahubhiḥ kruddhaḥ sarvamarmasu atāḍayat
11.
kruddhaḥ kṣatradharmā sindhupateḥ ketanakārmuke
chittvā bahubhiḥ nārācaiḥ sarvamarmasu atāḍayat
chittvā bahubhiḥ nārācaiḥ sarvamarmasu atāḍayat
11.
Kṣatradharmā, enraged, having severed the banner and bow of the lord of Sindhu, struck him in all his vital spots with many iron arrows.
अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत् ।
विव्याध क्षत्रधर्माणं रणे सर्वायसैः शरैः ॥१२॥
विव्याध क्षत्रधर्माणं रणे सर्वायसैः शरैः ॥१२॥
12. athānyaddhanurādāya saindhavaḥ kṛtahastavat ,
vivyādha kṣatradharmāṇaṁ raṇe sarvāyasaiḥ śaraiḥ.
vivyādha kṣatradharmāṇaṁ raṇe sarvāyasaiḥ śaraiḥ.
12.
atha anyat dhanuḥ ādāya saindhavaḥ kṛtahastavat
vivyādha kṣatradharmāṇam raṇe sarvāyasaiḥ śaraiḥ
vivyādha kṣatradharmāṇam raṇe sarvāyasaiḥ śaraiḥ
12.
atha saindhavaḥ kṛtahastavat anyat dhanuḥ ādāya
raṇe kṣatradharmāṇam sarvāyasaiḥ śaraiḥ vivyādha
raṇe kṣatradharmāṇam sarvāyasaiḥ śaraiḥ vivyādha
12.
Then, the Sindhu prince, Jayadratha, skillfully taking up another bow, pierced Kṣatradharmā in battle with arrows made entirely of iron.
युयुत्सुं पाण्डवार्थाय यतमानं महारथम् ।
सुबाहुर्भ्रातरं शूरं यत्तो द्रोणादवारयत् ॥१३॥
सुबाहुर्भ्रातरं शूरं यत्तो द्रोणादवारयत् ॥१३॥
13. yuyutsuṁ pāṇḍavārthāya yatamānaṁ mahāratham ,
subāhurbhrātaraṁ śūraṁ yatto droṇādavārayat.
subāhurbhrātaraṁ śūraṁ yatto droṇādavārayat.
13.
yuyutsuṃ pāṇḍavārthāya yatamānam mahāratham
subāhuḥ bhrātaram śūram yattaḥ droṇāt avārayat
subāhuḥ bhrātaram śūram yattaḥ droṇāt avārayat
13.
yattaḥ subāhuḥ pāṇḍavārthāya yatamānam śūram
mahāratham bhrātaram yuyutsuṃ droṇāt avārayat
mahāratham bhrātaram yuyutsuṃ droṇāt avārayat
13.
Subāhu, carefully, protected his brave brother Yuyutsu, that great warrior who was striving for the cause of the Pāṇḍavas, from Droṇa.
सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ ।
युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ ॥१४॥
युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ ॥१४॥
14. subāhoḥ sadhanurbāṇāvasyataḥ parighopamau ,
yuyutsuḥ śitapītābhyāṁ kṣurābhyāmacchinadbhujau.
yuyutsuḥ śitapītābhyāṁ kṣurābhyāmacchinadbhujau.
14.
subāhoḥ sadhanurbāṇau asyataḥ parighopamau
yuyutsuḥ śitapītābhyām kṣurābhyām achinat bhujau
yuyutsuḥ śitapītābhyām kṣurābhyām achinat bhujau
14.
yuyutsuḥ śitapītābhyām kṣurābhyām subāhoḥ
asyataḥ sadhanurbāṇau parighopamau bhujau achinat
asyataḥ sadhanurbāṇau parighopamau bhujau achinat
14.
Yuyutsu, using two sharp, yellow, razor-like arrows, cut off Subāhu's two mace-like arms, as he was shooting with his bow and arrows.
राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम् ।
वेलेव सागरं क्षुब्धं मद्रराट्समवारयत् ॥१५॥
वेलेव सागरं क्षुब्धं मद्रराट्समवारयत् ॥१५॥
15. rājānaṁ pāṇḍavaśreṣṭhaṁ dharmātmānaṁ yudhiṣṭhiram ,
veleva sāgaraṁ kṣubdhaṁ madrarāṭsamavārayat.
veleva sāgaraṁ kṣubdhaṁ madrarāṭsamavārayat.
15.
rājānam pāṇḍavaśreṣṭham dharmātmānam yudhiṣṭhiram
velā iva sāgaram kṣubdham madrarāṭ samavārayat
velā iva sāgaram kṣubdham madrarāṭ samavārayat
15.
madrarāṭ velā iva kṣubdham sāgaram pāṇḍavaśreṣṭham
dharmātmānam rājānam yudhiṣṭhiram samavārayat
dharmātmānam rājānam yudhiṣṭhiram samavārayat
15.
The king of Madras (Shalya) restrained Yudhishthira, the best of the Pandavas, whose soul (ātman) was devoted to righteousness (dharma), just as a shore restrains an agitated ocean.
तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत् ।
मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वानदद्भृशम् ॥१६॥
मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वानदद्भृशम् ॥१६॥
16. taṁ dharmarājo bahubhirmarmabhidbhiravākirat ,
madreśastaṁ catuḥṣaṣṭyā śarairviddhvānadadbhṛśam.
madreśastaṁ catuḥṣaṣṭyā śarairviddhvānadadbhṛśam.
16.
tam dharmarājaḥ bahubhiḥ marmabhitbhiḥ avākirat
madreśaḥ tam catuḥṣaṣṭyā śaraiḥ viddhvā ānadat bhṛśam
madreśaḥ tam catuḥṣaṣṭyā śaraiḥ viddhvā ānadat bhṛśam
16.
dharmarājaḥ tam bahubhiḥ marmabhitbhiḥ (śaraiḥ) avākirat
madreśaḥ tam catuḥṣaṣṭyā śaraiḥ viddhvā bhṛśam ānadat
madreśaḥ tam catuḥṣaṣṭyā śaraiḥ viddhvā bhṛśam ānadat
16.
Yudhishthira, the king of natural law (dharma), assailed him (Shalya) with many arrows that pierced vital spots. The lord of Madras (Shalya), having pierced him (Yudhishthira) with sixty-four arrows, then roared greatly.
तस्य नानदतः केतुमुच्चकर्त सकार्मुकम् ।
क्षुराभ्यां पाण्डवश्रेष्ठस्तत उच्चुक्रुशुर्जनाः ॥१७॥
क्षुराभ्यां पाण्डवश्रेष्ठस्तत उच्चुक्रुशुर्जनाः ॥१७॥
17. tasya nānadataḥ ketumuccakarta sakārmukam ,
kṣurābhyāṁ pāṇḍavaśreṣṭhastata uccukruśurjanāḥ.
kṣurābhyāṁ pāṇḍavaśreṣṭhastata uccukruśurjanāḥ.
17.
tasya nānanadataḥ ketum uccakarta sakārmukam
kṣurābhyām pāṇḍavaśreṣṭhaḥ tataḥ uccukruśuḥ janāḥ
kṣurābhyām pāṇḍavaśreṣṭhaḥ tataḥ uccukruśuḥ janāḥ
17.
pāṇḍavaśreṣṭhaḥ kṣurābhyām tasya nānanadataḥ
sakārmukam ketum uccakarta tataḥ janāḥ uccukruśuḥ
sakārmukam ketum uccakarta tataḥ janāḥ uccukruśuḥ
17.
The best of the Pandavas (Yudhishthira), with two razor-edged arrows, cut down his (Shalya's) banner along with his bow, while he (Shalya) was roaring. Then, the people shouted loudly.
तथैव राजा बाह्लीको राजानं द्रुपदं शरैः ।
आद्रवन्तं सहानीकं सहानीको न्यवारयत् ॥१८॥
आद्रवन्तं सहानीकं सहानीको न्यवारयत् ॥१८॥
18. tathaiva rājā bāhlīko rājānaṁ drupadaṁ śaraiḥ ,
ādravantaṁ sahānīkaṁ sahānīko nyavārayat.
ādravantaṁ sahānīkaṁ sahānīko nyavārayat.
18.
tathā eva rājā bāhlīkaḥ rājānam drupadaṃ śaraiḥ
ādravantam sahānīkam sahānīkaḥ nyavārayat
ādravantam sahānīkam sahānīkaḥ nyavārayat
18.
tathā eva rājā bāhlīkaḥ sahānīkaḥ rājānam
drupadaṃ śaraiḥ ādravantam sahānīkam nyavārayat
drupadaṃ śaraiḥ ādravantam sahānīkam nyavārayat
18.
Similarly, King Bahlika, along with his own army, restrained King Drupada, who was advancing with his army and showering arrows.
तद्युद्धमभवद्घोरं वृद्धयोः सहसेनयोः ।
यथा महायूथपयोर्द्विपयोः संप्रभिन्नयोः ॥१९॥
यथा महायूथपयोर्द्विपयोः संप्रभिन्नयोः ॥१९॥
19. tadyuddhamabhavadghoraṁ vṛddhayoḥ sahasenayoḥ ,
yathā mahāyūthapayordvipayoḥ saṁprabhinnayoḥ.
yathā mahāyūthapayordvipayoḥ saṁprabhinnayoḥ.
19.
tat yuddham abhavat ghoram vṛddhayoḥ sahasenayoḥ
yathā mahāyūthapayoḥ dvipayoḥ samprapinayoḥ
yathā mahāyūthapayoḥ dvipayoḥ samprapinayoḥ
19.
tat ghoram yuddham vṛddhayoḥ sahasenayoḥ abhavat yathā samprapinayoḥ mahāyūthapayoḥ dvipayoḥ (abhavat).
19.
That terrible battle occurred between the two elders with their armies, just as between two great, rutting elephant chiefs.
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम् ।
सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम् ॥२०॥
सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम् ॥२०॥
20. vindānuvindāvāvantyau virāṭaṁ matsyamārcchatām ,
sahasainyau sahānīkaṁ yathendrāgnī purā balim.
sahasainyau sahānīkaṁ yathendrāgnī purā balim.
20.
vindānuvindau āvantyau virāṭam matsyām ārchchatām
sahasainyau sahānīkam yathā indrāgnī purā balim
sahasainyau sahānīkam yathā indrāgnī purā balim
20.
āvantyau vindānuvindau sahasainyau sahānīkam virāṭam matsyām ārchchatām yathā purā indrāgnī balim (ārchchatām).
20.
Vinda and Anuvinda of Avanti, accompanied by their soldiers, attacked King Virāṭa of the Matsyas, along with their entire host, just as Indra and Agni formerly attacked Bali.
तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम् ।
मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम् ॥२१॥
मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम् ॥२१॥
21. tadutpiñjalakaṁ yuddhamāsīddevāsuropamam ,
matsyānāṁ kekayaiḥ sārdhamabhītāśvarathadvipam.
matsyānāṁ kekayaiḥ sārdhamabhītāśvarathadvipam.
21.
tat utpiñjalakam yuddham āsīt devāsurupamam
matsyānām kekayaiḥ sārdham abhītāśvarathadvipam
matsyānām kekayaiḥ sārdham abhītāśvarathadvipam
21.
tat utpiñjalakam yuddham matsyānām kekayaiḥ sārdham devāsurupamam āsīt abhītāśvarathadvipam (ca āsīt).
21.
That tumultuous battle, resembling one between gods and demons, involved the Matsyas fighting alongside the Kekayas, with horses, chariots, and elephants showing no fear.
नाकुलिं तु शतानीकं भूतकर्मा सभापतिः ।
अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत् ॥२२॥
अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत् ॥२२॥
22. nākuliṁ tu śatānīkaṁ bhūtakarmā sabhāpatiḥ ,
asyantamiṣujālāni yāntaṁ droṇādavārayat.
asyantamiṣujālāni yāntaṁ droṇādavārayat.
22.
nākulim tu śatānīkam bhūtakarmā sabhāpatiḥ
asyantam iṣujālāni yāntam droṇāt avārayat
asyantam iṣujālāni yāntam droṇāt avārayat
22.
tu bhūtakarmā sabhāpatiḥ iṣujālāni asyantam droṇāt yāntam nākulim śatānīkam avārayat.
22.
But Sabhāpati, who had accomplished great deeds, prevented Satānika, the son of Nakula, from advancing towards Droṇa, while he (Satānika) was showering him with volleys of arrows.
ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः ।
चक्रे विबाहुशिरसं भूतकर्माणमाहवे ॥२३॥
चक्रे विबाहुशिरसं भूतकर्माणमाहवे ॥२३॥
23. tato nakuladāyādastribhirbhallaiḥ susaṁśitaiḥ ,
cakre vibāhuśirasaṁ bhūtakarmāṇamāhave.
cakre vibāhuśirasaṁ bhūtakarmāṇamāhave.
23.
tataḥ nakuladāyādaḥ tribhiḥ bhallaiḥ susaṃśitaiḥ
cakre vibāhuśirasam bhūtakarmāṇam āhave
cakre vibāhuśirasam bhūtakarmāṇam āhave
23.
tataḥ nakuladāyādaḥ susaṃśitaiḥ tribhiḥ bhallaiḥ
āhave bhūtakarmāṇam vibāhuśirasam cakre
āhave bhūtakarmāṇam vibāhuśirasam cakre
23.
Then, the son of Nakula, with three extremely sharp spears, rendered Bhūtakarmā armless and headless in the battle.
सुतसोमं तु विक्रान्तमापतन्तं शरौघिणम् ।
द्रोणायाभिमुखं वीरं विविंशतिरवारयत् ॥२४॥
द्रोणायाभिमुखं वीरं विविंशतिरवारयत् ॥२४॥
24. sutasomaṁ tu vikrāntamāpatantaṁ śaraughiṇam ,
droṇāyābhimukhaṁ vīraṁ viviṁśatiravārayat.
droṇāyābhimukhaṁ vīraṁ viviṁśatiravārayat.
24.
sutasomam tu vikrāntam āpatantam śaraughiṇam
droṇāyābhimukham vīram viviṃśatiḥ avārayat
droṇāyābhimukham vīram viviṃśatiḥ avārayat
24.
tu viviṃśatiḥ vikrāntam śaraughiṇam
droṇāyābhimukham āpatantam vīram sutasomam avārayat
droṇāyābhimukham āpatantam vīram sutasomam avārayat
24.
But the valiant Sutasoma, a hero advancing with a shower of arrows and confronting Droṇa, was checked by Vīviṃśati.
सुतसोमस्तु संक्रुद्धः स्वपितृव्यमजिह्मगैः ।
विविंशतिं शरैर्विद्ध्वा नाभ्यवर्तत दंशितः ॥२५॥
विविंशतिं शरैर्विद्ध्वा नाभ्यवर्तत दंशितः ॥२५॥
25. sutasomastu saṁkruddhaḥ svapitṛvyamajihmagaiḥ ,
viviṁśatiṁ śarairviddhvā nābhyavartata daṁśitaḥ.
viviṁśatiṁ śarairviddhvā nābhyavartata daṁśitaḥ.
25.
sutasomaḥ tu saṃkruddhaḥ svapitṛvyam ajihmagaiḥ
viviṃśatim śaraiḥ viddhvā na abhyavartata daṃśitaḥ
viviṃśatim śaraiḥ viddhvā na abhyavartata daṃśitaḥ
25.
tu saṃkruddhaḥ daṃśitaḥ sutasomaḥ ajihmagaiḥ śaraiḥ
svapitṛvyam viviṃśatim viddhvā na abhyavartata
svapitṛvyam viviṃśatim viddhvā na abhyavartata
25.
But Sutasoma, enraged and armored, having pierced his own paternal uncle Vīviṃśati with straight-flying arrows, did not retreat.
अथ भीमरथः शाल्वमाशुगैरायसैः शितैः ।
षड्भिः साश्वनियन्तारमनयद्यमसादनम् ॥२६॥
षड्भिः साश्वनियन्तारमनयद्यमसादनम् ॥२६॥
26. atha bhīmarathaḥ śālvamāśugairāyasaiḥ śitaiḥ ,
ṣaḍbhiḥ sāśvaniyantāramanayadyamasādanam.
ṣaḍbhiḥ sāśvaniyantāramanayadyamasādanam.
26.
atha bhīmarathaḥ śālvam āśugaiḥ āyasaiḥ śitaiḥ
ṣaḍbhiḥ sāśvaniyantāram anayat yamasādanam
ṣaḍbhiḥ sāśvaniyantāram anayat yamasādanam
26.
atha bhīmarathaḥ ṣaḍbhiḥ āśugaiḥ āyasaiḥ śitaiḥ
sāśvaniyantāram śālvam yamasādanam anayat
sāśvaniyantāram śālvam yamasādanam anayat
26.
Then Bhīmaratha, with six swift, sharp, iron arrows, sent Śālva, along with his horses and charioteer, to the abode of Yama.
श्रुतकर्माणमायान्तं मयूरसदृशैर्हयैः ।
चैत्रसेनिर्महाराज तव पौत्रो न्यवारयत् ॥२७॥
चैत्रसेनिर्महाराज तव पौत्रो न्यवारयत् ॥२७॥
27. śrutakarmāṇamāyāntaṁ mayūrasadṛśairhayaiḥ ,
caitrasenirmahārāja tava pautro nyavārayat.
caitrasenirmahārāja tava pautro nyavārayat.
27.
śrutakarmāṇam āyāntam mayūrasadṛśaiḥ hayaiḥ
caitraseniḥ mahārāja tava pautraḥ nyavārayat
caitraseniḥ mahārāja tava pautraḥ nyavārayat
27.
mahārāja tava pautraḥ caitraseniḥ mayūrasadṛśaiḥ
hayaiḥ āyāntam śrutakarmāṇam nyavārayat
hayaiḥ āyāntam śrutakarmāṇam nyavārayat
27.
O great king, your grandson Caitraseni stopped Śrutakarman, who was approaching with horses resembling peacocks.
तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ ।
पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम् ॥२८॥
पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम् ॥२८॥
28. tau pautrau tava durdharṣau parasparavadhaiṣiṇau ,
pitṝṇāmarthasiddhyarthaṁ cakraturyuddhamuttamam.
pitṝṇāmarthasiddhyarthaṁ cakraturyuddhamuttamam.
28.
tau pautrau tava durdharṣau parasparavadheṣiṇau
pitṝṇām arthasiddhyartham cakratuḥ yuddham uttamam
pitṝṇām arthasiddhyartham cakratuḥ yuddham uttamam
28.
tava durdharṣau parasparavadheṣiṇau tau pautrau
pitṝṇām arthasiddhyartham uttamam yuddham cakratuḥ
pitṝṇām arthasiddhyartham uttamam yuddham cakratuḥ
28.
Your two formidable grandsons, intent on killing each other, engaged in an excellent battle to achieve their fathers' purpose.
तिष्ठन्तमग्रतो दृष्ट्वा प्रतिविन्ध्यं तमाहवे ।
द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत् ॥२९॥
द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत् ॥२९॥
29. tiṣṭhantamagrato dṛṣṭvā prativindhyaṁ tamāhave ,
drauṇirmānaṁ pituḥ kurvanmārgaṇaiḥ samavārayat.
drauṇirmānaṁ pituḥ kurvanmārgaṇaiḥ samavārayat.
29.
tiṣṭhantam agrataḥ dṛṣṭvā prativindhyam tam āhave
drauṇiḥ mānam pituḥ kurvan mārgaṇaiḥ samavārayat
drauṇiḥ mānam pituḥ kurvan mārgaṇaiḥ samavārayat
29.
drauṇiḥ pituḥ mānam kurvan āhave agrataḥ tiṣṭhantam
tam prativindhyam dṛṣṭvā mārgaṇaiḥ samavārayat
tam prativindhyam dṛṣṭvā mārgaṇaiḥ samavārayat
29.
Having seen Prativindhya standing before him in battle, Drauni (Ashwatthama), honoring his father, stopped him with arrows.
तं क्रुद्धः प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः ।
सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम् ॥३०॥
सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम् ॥३०॥
30. taṁ kruddhaḥ prativivyādha prativindhyaḥ śitaiḥ śaraiḥ ,
siṁhalāṅgūlalakṣmāṇaṁ piturarthe vyavasthitam.
siṁhalāṅgūlalakṣmāṇaṁ piturarthe vyavasthitam.
30.
tam kruddhaḥ prativivyādha prativindhyaḥ śitaiḥ
śaraiḥ siṃhalāṅgūlalakṣmāṇam pituḥ arthe vyavasthitam
śaraiḥ siṃhalāṅgūlalakṣmāṇam pituḥ arthe vyavasthitam
30.
kruddhaḥ prativindhyaḥ śitaiḥ śaraiḥ pituḥ arthe
vyavasthitam siṃhalāṅgūlalakṣmāṇam tam prativivyādha
vyavasthitam siṃhalāṅgūlalakṣmāṇam tam prativivyādha
30.
Enraged, Prativindhya, with sharp arrows, counter-pierced him (Drauni), who bore the mark of a lion's tail emblem and stood firm for his father's cause.
प्रवपन्निव बीजानि बीजकाले नरर्षभ ।
द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत् ॥३१॥
द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत् ॥३१॥
31. pravapanniva bījāni bījakāle nararṣabha ,
drauṇāyanirdraupadeyaṁ śaravarṣairavākirat.
drauṇāyanirdraupadeyaṁ śaravarṣairavākirat.
31.
pravapan iva bījāni bījakāle naraṛṣabha
drauṇāyaniḥ draupadeyam śaravarṣaiḥ avākirat
drauṇāyaniḥ draupadeyam śaravarṣaiḥ avākirat
31.
naraṛṣabha drauṇāyaniḥ draupadeyam bījakāle
bījāni pravapan iva śaravarṣaiḥ avākirat
bījāni pravapan iva śaravarṣaiḥ avākirat
31.
O best of men, Droṇa's son (Drauṇāyani) showered Draupadī's son (Draupadeya) with volleys of arrows, just as one scatters seeds at the time of sowing.
यस्तु शूरतमो राजन्सेनयोरुभयोर्मतः ।
तं पटच्चरहन्तारं लक्ष्मणः समवारयत् ॥३२॥
तं पटच्चरहन्तारं लक्ष्मणः समवारयत् ॥३२॥
32. yastu śūratamo rājansenayorubhayormataḥ ,
taṁ paṭaccarahantāraṁ lakṣmaṇaḥ samavārayat.
taṁ paṭaccarahantāraṁ lakṣmaṇaḥ samavārayat.
32.
yaḥ tu śūratamaḥ rājan senayoḥ ubhayoḥ mataḥ
tam paṭaccarahantāram lakṣmaṇaḥ samavārayat
tam paṭaccarahantāram lakṣmaṇaḥ samavārayat
32.
rājan lakṣmaṇaḥ yaḥ tu ubhayoḥ senayoḥ śūratamaḥ mataḥ,
tam paṭaccarahantāram samavārayat
tam paṭaccarahantāram samavārayat
32.
O King, Lakṣmaṇa restrained that killer of Paṭaccara, who was considered the most valorous among both armies.
स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत ।
लक्ष्मणे शरजालानि विसृजन्बह्वशोभत ॥३३॥
लक्ष्मणे शरजालानि विसृजन्बह्वशोभत ॥३३॥
33. sa lakṣmaṇasyeṣvasanaṁ chittvā lakṣma ca bhārata ,
lakṣmaṇe śarajālāni visṛjanbahvaśobhata.
lakṣmaṇe śarajālāni visṛjanbahvaśobhata.
33.
saḥ lakṣmaṇasya iṣvasanam chittvā lakṣmam ca
bhārata lakṣmaṇe śarajālāni visṛjan bahu aśobhata
bhārata lakṣmaṇe śarajālāni visṛjan bahu aśobhata
33.
bhārata saḥ lakṣmaṇasya iṣvasanam ca lakṣmam chittvā,
lakṣmaṇe śarajālāni visṛjan,
bahu aśobhata
lakṣmaṇe śarajālāni visṛjan,
bahu aśobhata
33.
O Bhārata, having cut Lakṣmaṇa's bow and his emblem, that warrior appeared magnificent, releasing volleys of arrows at Lakṣmaṇa.
विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम् ।
पर्यवारयदायान्तं युवानं समरे युवा ॥३४॥
पर्यवारयदायान्तं युवानं समरे युवा ॥३४॥
34. vikarṇastu mahāprājño yājñaseniṁ śikhaṇḍinam ,
paryavārayadāyāntaṁ yuvānaṁ samare yuvā.
paryavārayadāyāntaṁ yuvānaṁ samare yuvā.
34.
vikarṇaḥ tu mahāprājñaḥ yājñasenim śikhaṇḍinam
pari avārayat āyāntam yuvānam samare yuvā
pari avārayat āyāntam yuvānam samare yuvā
34.
tu mahāprājñaḥ yuvā vikarṇaḥ samare āyāntam
yuvānam yājñasenim śikhaṇḍinam pari avārayat
yuvānam yājñasenim śikhaṇḍinam pari avārayat
34.
But the greatly wise and young Vikarṇa confronted Śikhaṇḍī and Dhṛṣṭadyumna (son of Yajñasena), who were also young and advancing in battle.
ततस्तमिषुजालेन याज्ञसेनिः समावृणोत् ।
विधूय तद्बाणजालं बभौ तव सुतो बली ॥३५॥
विधूय तद्बाणजालं बभौ तव सुतो बली ॥३५॥
35. tatastamiṣujālena yājñaseniḥ samāvṛṇot ,
vidhūya tadbāṇajālaṁ babhau tava suto balī.
vidhūya tadbāṇajālaṁ babhau tava suto balī.
35.
tatas tam iṣujālena yājñaseniḥ samāvṛṇot |
vidhūya tat bāṇajālam babhau tava sutaḥ balī
vidhūya tat bāṇajālam babhau tava sutaḥ balī
35.
tatas yājñaseniḥ tam iṣujālena samāvṛṇot
tava balī sutaḥ tat bāṇajālam vidhūya babhau
tava balī sutaḥ tat bāṇajālam vidhūya babhau
35.
Then Dhṛṣṭadyumna enveloped him with a network of arrows. However, your powerful son, shaking off that network of arrows, shone brightly.
अङ्गदोऽभिमुखः शूरमुत्तमौजसमाहवे ।
द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत् ॥३६॥
द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत् ॥३६॥
36. aṅgado'bhimukhaḥ śūramuttamaujasamāhave ,
droṇāyābhimukhaṁ yāntaṁ vatsadantairavārayat.
droṇāyābhimukhaṁ yāntaṁ vatsadantairavārayat.
36.
aṅgadaḥ abhimukhaḥ śūram uttamaujasam āhave |
droṇāya abhimukham yāntam vatsadantaiḥ avārayat
droṇāya abhimukham yāntam vatsadantaiḥ avārayat
36.
āhave aṅgadaḥ abhimukhaḥ śūram uttamaujasam,
droṇāya abhimukham yāntam vatsadantaiḥ avārayat
droṇāya abhimukham yāntam vatsadantaiḥ avārayat
36.
Aṅgada, confronting the hero Uttamaujas in battle, stopped him with calf-tooth arrows as he advanced towards Droṇa.
स संप्रहारस्तुमुलस्तयोः पुरुषसिंहयोः ।
सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः ॥३७॥
सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः ॥३७॥
37. sa saṁprahārastumulastayoḥ puruṣasiṁhayoḥ ,
sainikānāṁ ca sarveṣāṁ tayośca prītivardhanaḥ.
sainikānāṁ ca sarveṣāṁ tayośca prītivardhanaḥ.
37.
saḥ saṃprahāraḥ tumulaḥ tayoḥ puruṣasiṃhayoḥ |
sainikānām ca sarveṣām tayoḥ ca prītivardhanaḥ
sainikānām ca sarveṣām tayoḥ ca prītivardhanaḥ
37.
saḥ tumulaḥ saṃprahāraḥ tayoḥ puruṣasiṃhayoḥ
ca sarveṣām sainikānām ca tayoḥ prītivardhanaḥ
ca sarveṣām sainikānām ca tayoḥ prītivardhanaḥ
37.
That tumultuous encounter between those two lion-like men (heroes) increased the joy of all the soldiers, and also of the two combatants themselves.
दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली ।
द्रोणायाभिमुखं यान्तं कुन्तिभोजमवारयत् ॥३८॥
द्रोणायाभिमुखं यान्तं कुन्तिभोजमवारयत् ॥३८॥
38. durmukhastu maheṣvāso vīraṁ purujitaṁ balī ,
droṇāyābhimukhaṁ yāntaṁ kuntibhojamavārayat.
droṇāyābhimukhaṁ yāntaṁ kuntibhojamavārayat.
38.
durmukhaḥ tu maheṣvāsaḥ vīram purujitam balī |
droṇāya abhimukham yāntam kuntibhojam avārayat
droṇāya abhimukham yāntam kuntibhojam avārayat
38.
tu balī maheṣvāsaḥ durmukhaḥ droṇāya abhimukham
yāntam vīram purujitam kuntibhojam avārayat
yāntam vīram purujitam kuntibhojam avārayat
38.
But the powerful Durmukha, a great archer, stopped the hero Purujit, who was Kuntibhoja, as he was advancing towards Droṇa.
स दुर्मुखं भ्रुवोर्मध्ये नाराचेन व्यताडयत् ।
तस्य तद्विबभौ वक्त्रं सनालमिव पङ्कजम् ॥३९॥
तस्य तद्विबभौ वक्त्रं सनालमिव पङ्कजम् ॥३९॥
39. sa durmukhaṁ bhruvormadhye nārācena vyatāḍayat ,
tasya tadvibabhau vaktraṁ sanālamiva paṅkajam.
tasya tadvibabhau vaktraṁ sanālamiva paṅkajam.
39.
sa durmukham bhruvoḥ madhye nārācena vyatāḍayat
tasya tat bibabhau vaktram sanālam iva paṅkajam
tasya tat bibabhau vaktram sanālam iva paṅkajam
39.
sa nārācena bhruvoḥ madhye durmukham vyatāḍayat
tasya tat vaktram sanālam paṅkajam iva bibabhau
tasya tat vaktram sanālam paṅkajam iva bibabhau
39.
He struck Durmukha between the eyebrows with an iron arrow. His face then shone like a lotus with its stalk.
कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान् ।
द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत् ॥४०॥
द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत् ॥४०॥
40. karṇastu kekayānbhrātṝnpañca lohitakadhvajān ,
droṇāyābhimukhaṁ yātāñśaravarṣairavārayat.
droṇāyābhimukhaṁ yātāñśaravarṣairavārayat.
40.
karṇaḥ tu kekayān bhrātṝn pañca lohitakadhvajān
droṇāya abhimukham yātān śaravarṣaiḥ avārayat
droṇāya abhimukham yātān śaravarṣaiḥ avārayat
40.
tu karṇaḥ śaravarṣaiḥ pañca lohitakadhvajān
droṇāya abhimukham yātān kekayān bhrātṝn avārayat
droṇāya abhimukham yātān kekayān bhrātṝn avārayat
40.
Karna, however, with showers of arrows, checked the five Kekaya brothers who bore red banners and were advancing towards Drona.
ते चैनं भृशसंक्रुद्धाः शरव्रातैरवाकिरन् ।
स च तांश्छादयामास शरजालैः पुनः पुनः ॥४१॥
स च तांश्छादयामास शरजालैः पुनः पुनः ॥४१॥
41. te cainaṁ bhṛśasaṁkruddhāḥ śaravrātairavākiran ,
sa ca tāṁśchādayāmāsa śarajālaiḥ punaḥ punaḥ.
sa ca tāṁśchādayāmāsa śarajālaiḥ punaḥ punaḥ.
41.
te ca enam bhṛśasaṃkruddhāḥ śaravrātāiḥ avākirann
saḥ ca tān chādayāmāsa śarajālaiḥ punaḥ punaḥ
saḥ ca tān chādayāmāsa śarajālaiḥ punaḥ punaḥ
41.
ca te bhṛśasaṃkruddhāḥ enam śaravrātāiḥ avākirann
ca saḥ tān śarajālaiḥ punaḥ punaḥ chādayāmāsa
ca saḥ tān śarajālaiḥ punaḥ punaḥ chādayāmāsa
41.
And they, greatly enraged, showered him with multitudes of arrows. And he, in turn, covered them repeatedly with networks of arrows.
नैव कर्णो न ते पञ्च ददृशुर्बाणसंवृताः ।
साश्वसूतध्वजरथाः परस्परशराचिताः ॥४२॥
साश्वसूतध्वजरथाः परस्परशराचिताः ॥४२॥
42. naiva karṇo na te pañca dadṛśurbāṇasaṁvṛtāḥ ,
sāśvasūtadhvajarathāḥ parasparaśarācitāḥ.
sāśvasūtadhvajarathāḥ parasparaśarācitāḥ.
42.
na eva karṇaḥ na te pañca dadṛśuḥ bāṇasaṃvṛtāḥ
sa-aśva-sūta-dhvaja-rathāḥ paraspara-śara-ācitāḥ
sa-aśva-sūta-dhvaja-rathāḥ paraspara-śara-ācitāḥ
42.
na eva karṇaḥ na te pañca bāṇasaṃvṛtāḥ
sa-aśva-sūta-dhvaja-rathāḥ paraspara-śara-ācitāḥ dadṛśuḥ
sa-aśva-sūta-dhvaja-rathāḥ paraspara-śara-ācitāḥ dadṛśuḥ
42.
Neither Karna nor those five (Kekaya brothers) could be seen, for they were entirely covered by arrows. Along with their horses, charioteers, banners, and chariots, they were thickly covered by each other's arrows.
पुत्रस्ते दुर्जयश्चैव जयश्च विजयश्च ह ।
नीलं काश्यं जयं शूरास्त्रयस्त्रीन्प्रत्यवारयन् ॥४३॥
नीलं काश्यं जयं शूरास्त्रयस्त्रीन्प्रत्यवारयन् ॥४३॥
43. putraste durjayaścaiva jayaśca vijayaśca ha ,
nīlaṁ kāśyaṁ jayaṁ śūrāstrayastrīnpratyavārayan.
nīlaṁ kāśyaṁ jayaṁ śūrāstrayastrīnpratyavārayan.
43.
putraḥ te durjayaḥ ca eva jayaḥ ca vijayaḥ ca ha
nīlam kāśyam jayam śūrāḥ trayaḥ trīn prati avārayan
nīlam kāśyam jayam śūrāḥ trayaḥ trīn prati avārayan
43.
te putraḥ durjayaḥ ca eva jayaḥ ca vijayaḥ ca ha
trayaḥ śūrāḥ nīlam kāśyam jayam trīn prati avārayan
trayaḥ śūrāḥ nīlam kāśyam jayam trīn prati avārayan
43.
Three brave warriors - Nīla, Kāśya, and Jaya - indeed repelled your three sons: Durjaya, Jaya, and Vijaya.
तद्युद्धमभवद्घोरमीक्षितृप्रीतिवर्धनम् ।
सिंहव्याघ्रतरक्षूणां यथेभमहिषर्षभैः ॥४४॥
सिंहव्याघ्रतरक्षूणां यथेभमहिषर्षभैः ॥४४॥
44. tadyuddhamabhavadghoramīkṣitṛprītivardhanam ,
siṁhavyāghratarakṣūṇāṁ yathebhamahiṣarṣabhaiḥ.
siṁhavyāghratarakṣūṇāṁ yathebhamahiṣarṣabhaiḥ.
44.
tat yuddham abhavat ghoram īkṣitṛprītivardhanam
siṃhavyāghratarakṣūṇām yathā ibhamahiṣarṣabhaiḥ
siṃhavyāghratarakṣūṇām yathā ibhamahiṣarṣabhaiḥ
44.
tat yuddham ghoram īkṣitṛprītivardhanam abhavat
yathā siṃhavyāghratarakṣūṇām ibhamahiṣarṣabhaiḥ
yathā siṃhavyāghratarakṣūṇām ibhamahiṣarṣabhaiḥ
44.
That battle was terrible and increased the delight of the onlookers, resembling a fight between lions, tigers, and hyenas against elephants, buffaloes, and bulls.
क्षेमधूर्तिबृहन्तौ तौ भ्रातरौ सात्वतं युधि ।
द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः ॥४५॥
द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः ॥४५॥
45. kṣemadhūrtibṛhantau tau bhrātarau sātvataṁ yudhi ,
droṇāyābhimukhaṁ yāntaṁ śaraistīkṣṇaistatakṣatuḥ.
droṇāyābhimukhaṁ yāntaṁ śaraistīkṣṇaistatakṣatuḥ.
45.
kṣemadhūrtibṛhantau tau bhrātarau sātvatam yudhi
droṇāya abhimukham yāntam śaraiḥ tīkṣṇaiḥ tatakṣatuḥ
droṇāya abhimukham yāntam śaraiḥ tīkṣṇaiḥ tatakṣatuḥ
45.
yudhi tau bhrātarau kṣemadhūrtibṛhantau droṇāya
abhimukham yāntam sātvatam tīkṣṇaiḥ śaraiḥ tatakṣatuḥ
abhimukham yāntam sātvatam tīkṣṇaiḥ śaraiḥ tatakṣatuḥ
45.
In battle, the two brothers Kṣemadhūrti and Bṛhanta assailed Sātvata, who was advancing towards Droṇa, with sharp arrows.
तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत् ।
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ॥४६॥
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ॥४६॥
46. tayostasya ca tadyuddhamatyadbhutamivābhavat ,
siṁhasya dvipamukhyābhyāṁ prabhinnābhyāṁ yathā vane.
siṁhasya dvipamukhyābhyāṁ prabhinnābhyāṁ yathā vane.
46.
tayoḥ tasya ca tat yuddham ati adbhutam iva abhavat
siṃhasya dvipamukhyābhyām prabhinnābhyām yathā vane
siṃhasya dvipamukhyābhyām prabhinnābhyām yathā vane
46.
tayoḥ tasya ca tat yuddham ati adbhutam iva abhavat
yathā vane siṃhasya prabhinnābhyām dvipamukhyābhyām
yathā vane siṃhasya prabhinnābhyām dvipamukhyābhyām
46.
The battle between them and him was exceedingly wondrous, like a lion's encounter with two infuriated, mighty elephants in the forest.
राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम् ।
चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत् ॥४७॥
चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत् ॥४७॥
47. rājānaṁ tu tathāmbaṣṭhamekaṁ yuddhābhinandinam ,
cedirājaḥ śarānasyankruddho droṇādavārayat.
cedirājaḥ śarānasyankruddho droṇādavārayat.
47.
rājānam tu tathā ambaṣṭham ekam yuddhābhinandinam
cedirājaḥ śarān asyan kruddhaḥ droṇāt avārayat
cedirājaḥ śarān asyan kruddhaḥ droṇāt avārayat
47.
kruddhaḥ cedirājaḥ śarān asyan tathā yuddhābhinandinam
ekam ambaṣṭham rājānam droṇāt avārayat
ekam ambaṣṭham rājānam droṇāt avārayat
47.
Enraged, the Cedi king, shooting arrows, also prevented King Ambaṣṭha, who delighted in battle, from [attacking] Droṇa.
तमम्बष्ठोऽस्थिभेदिन्या निरविध्यच्छलाकया ।
स त्यक्त्वा सशरं चापं रथाद्भूमिमथापतत् ॥४८॥
स त्यक्त्वा सशरं चापं रथाद्भूमिमथापतत् ॥४८॥
48. tamambaṣṭho'sthibhedinyā niravidhyacchalākayā ,
sa tyaktvā saśaraṁ cāpaṁ rathādbhūmimathāpatat.
sa tyaktvā saśaraṁ cāpaṁ rathādbhūmimathāpatat.
48.
tam ambaṣṭhaḥ asthibhedinyā niravidhyat śalākayā
saḥ tyaktvā saśaram cāpam rathāt bhūmim atha apatat
saḥ tyaktvā saśaram cāpam rathāt bhūmim atha apatat
48.
ambaṣṭhaḥ tam asthibhedinyā śalākayā niravidhyat
saḥ saśaram cāpam tyaktvā atha rathāt bhūmim apatat
saḥ saśaram cāpam tyaktvā atha rathāt bhūmim apatat
48.
Ambaṣṭha pierced him with a bone-piercing dart. He, having abandoned his bow and arrows, then fell from his chariot to the ground.
वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः ।
अक्षुद्रः क्षुद्रकैर्द्रोणात्क्रुद्धरूपमवारयत् ॥४९॥
अक्षुद्रः क्षुद्रकैर्द्रोणात्क्रुद्धरूपमवारयत् ॥४९॥
49. vārdhakṣemiṁ tu vārṣṇeyaṁ kṛpaḥ śāradvataḥ śaraiḥ ,
akṣudraḥ kṣudrakairdroṇātkruddharūpamavārayat.
akṣudraḥ kṣudrakairdroṇātkruddharūpamavārayat.
49.
vārdhakṣemim tu vārṣṇeyam kṛpaḥ śāradvataḥ śaraiḥ
akṣudraḥ kṣudrakaiḥ droṇāt kruddharūpam avārayat
akṣudraḥ kṣudrakaiḥ droṇāt kruddharūpam avārayat
49.
tu akṣudraḥ kṛpaḥ śāradvataḥ śaraiḥ kṣudrakaiḥ
kruddharūpam vārdhakṣemim vārṣṇeyam droṇāt avārayat
kruddharūpam vārdhakṣemim vārṣṇeyam droṇāt avārayat
49.
But Kṛpa, son of Śaradvat, a mighty warrior, with arrows, specifically "kṣudraka" arrows, prevented Vārdhakṣemi, the Vārṣṇeya, who was in an enraged state, from [attacking] Droṇa.
युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ ।
ते युद्धसक्तमनसो नान्या बुबुधिरे क्रियाः ॥५०॥
ते युद्धसक्तमनसो नान्या बुबुधिरे क्रियाः ॥५०॥
50. yudhyantau kṛpavārṣṇeyau ye'paśyaṁścitrayodhinau ,
te yuddhasaktamanaso nānyā bubudhire kriyāḥ.
te yuddhasaktamanaso nānyā bubudhire kriyāḥ.
50.
yudhyantau kṛpavārṣṇeyau ye apaśyan citrayodhinau
te yuddhasaktamanasaḥ na anyāḥ bubudhire kriyāḥ
te yuddhasaktamanasaḥ na anyāḥ bubudhire kriyāḥ
50.
ye citrayodhinau yudhyantau kṛpavārṣṇeyau apaśyan
te yuddhasaktamanasaḥ anyāḥ kriyāḥ na bubudhire
te yuddhasaktamanasaḥ anyāḥ kriyāḥ na bubudhire
50.
Those who saw Kṛpa and Vārṣṇeya, both fighting skillfully, had their minds so absorbed in the battle that they did not perceive any other activities.
सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम् ।
पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन् ॥५१॥
पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन् ॥५१॥
51. saumadattistu rājānaṁ maṇimantamatandritam ,
paryavārayadāyāntaṁ yaśo droṇasya vardhayan.
paryavārayadāyāntaṁ yaśo droṇasya vardhayan.
51.
saumadattiḥ tu rājānam maṇimantam atandritam
paryavārayat āyāntam yaśaḥ droṇasya vardhayan
paryavārayat āyāntam yaśaḥ droṇasya vardhayan
51.
tu saumadattiḥ atandritam āyāntam rājānam
maṇimantam paryavārayat droṇasya yaśaḥ vardhayan
maṇimantam paryavārayat droṇasya yaśaḥ vardhayan
51.
But Saumadatti (Bhuriśravas), vigilant and unwearied, surrounded King Maṇimat as he approached, thereby augmenting Droṇa's fame.
स सौमदत्तेस्त्वरितश्छित्त्वेष्वसनकेतने ।
पुनः पताकां सूतं च छत्रं चापातयद्रथात् ॥५२॥
पुनः पताकां सूतं च छत्रं चापातयद्रथात् ॥५२॥
52. sa saumadattestvaritaśchittveṣvasanaketane ,
punaḥ patākāṁ sūtaṁ ca chatraṁ cāpātayadrathāt.
punaḥ patākāṁ sūtaṁ ca chatraṁ cāpātayadrathāt.
52.
sa saumadatteḥ tvaritaḥ chittvā iṣvāsana-ketane
punaḥ patākām sūtam ca chatram ca apātayat rathāt
punaḥ patākām sūtam ca chatram ca apātayat rathāt
52.
sa tvaritaḥ saumadatteḥ iṣvāsana-ketane chittvā,
punaḥ patākām ca sūtam ca chatram ca rathāt apātayat
punaḥ patākām ca sūtam ca chatram ca rathāt apātayat
52.
He (Arjuna) quickly cut the bow and banner of Saumadatti. Moreover, he also made the banner, charioteer, and umbrella fall from the chariot.
अथाप्लुत्य रथात्तूर्णं यूपकेतुरमित्रहा ।
साश्वसूतध्वजरथं तं चकर्त वरासिना ॥५३॥
साश्वसूतध्वजरथं तं चकर्त वरासिना ॥५३॥
53. athāplutya rathāttūrṇaṁ yūpaketuramitrahā ,
sāśvasūtadhvajarathaṁ taṁ cakarta varāsinā.
sāśvasūtadhvajarathaṁ taṁ cakarta varāsinā.
53.
atha āplutya rathāt tūrṇam yūpaketuḥ amitrahā
sa-aśva-sūta-dhvaja-ratham tam cakarta vara-asinā
sa-aśva-sūta-dhvaja-ratham tam cakarta vara-asinā
53.
atha amitrahā yūpaketuḥ tūrṇam rathāt āplutya,
sa-aśva-sūta-dhvaja-ratham tam vara-asinā cakarta
sa-aśva-sūta-dhvaja-ratham tam vara-asinā cakarta
53.
Then, quickly jumping down from his chariot, Yūpaketu (Bhima), the slayer of enemies, chopped that chariot - along with its horses, charioteer, and banner - with an excellent sword.
रथं च स्वं समास्थाय धनुरादाय चापरम् ।
स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम् ॥५४॥
स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम् ॥५४॥
54. rathaṁ ca svaṁ samāsthāya dhanurādāya cāparam ,
svayaṁ yacchanhayānrājanvyadhamatpāṇḍavīṁ camūm.
svayaṁ yacchanhayānrājanvyadhamatpāṇḍavīṁ camūm.
54.
ratham ca svam samāsthāya dhanuḥ ādāya ca aparam
svayam yacchan hayān rājan vyadhamat pāṇḍavīm camūm
svayam yacchan hayān rājan vyadhamat pāṇḍavīm camūm
54.
rājan,
svam ratham samāsthāya ca aparam dhanuḥ ādāya,
svayam hayān yacchan,
pāṇḍavīm camūm vyadhamat
svam ratham samāsthāya ca aparam dhanuḥ ādāya,
svayam hayān yacchan,
pāṇḍavīm camūm vyadhamat
54.
Having mounted his own chariot and taken another bow, O King, he himself, guiding the horses, then dispersed the Pāṇḍava army.
मुसलैर्मुद्गरैश्चक्रैर्भिण्डिपालैः परश्वधैः ।
पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः ॥५५॥
पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः ॥५५॥
55. musalairmudgaraiścakrairbhiṇḍipālaiḥ paraśvadhaiḥ ,
pāṁsuvātāgnisalilairbhasmaloṣṭhatṛṇadrumaiḥ.
pāṁsuvātāgnisalilairbhasmaloṣṭhatṛṇadrumaiḥ.
55.
musalaiḥ mudgaraiḥ cakraiḥ bhiṇḍipālaiḥ paraśvadaiḥ
pāṃsuvātāgnisalilaiḥ bhasmaloṣṭatṛṇadrumaiḥ
pāṃsuvātāgnisalilaiḥ bhasmaloṣṭatṛṇadrumaiḥ
55.
musalaiḥ mudgaraiḥ cakraiḥ bhiṇḍipālaiḥ paraśvadaiḥ
pāṃsuvātāgnisalilaiḥ bhasmaloṣṭatṛṇadrumaiḥ
pāṃsuvātāgnisalilaiḥ bhasmaloṣṭatṛṇadrumaiḥ
55.
With maces, hammers, discus, javelins, and axes; with dust, wind, fire, water, ashes, clods of earth, grass, and trees (Ghatotkacha attacked).
आरुजन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन् ।
सेनां विभीषयन्नायाद्द्रोणप्रेप्सुर्घटोत्कचः ॥५६॥
सेनां विभीषयन्नायाद्द्रोणप्रेप्सुर्घटोत्कचः ॥५६॥
56. ārujanprarujanbhañjannighnanvidrāvayankṣipan ,
senāṁ vibhīṣayannāyāddroṇaprepsurghaṭotkacaḥ.
senāṁ vibhīṣayannāyāddroṇaprepsurghaṭotkacaḥ.
56.
ārujan prarujan bhañjan nighnan vidrāvayan kṣipan
senām vibhīṣayan āyāt droṇaprepsuḥ ghaṭotkacaḥ
senām vibhīṣayan āyāt droṇaprepsuḥ ghaṭotkacaḥ
56.
ghaṭotkacaḥ droṇaprepsuḥ senām ārujan prarujan
bhañjan nighnan vidrāvayan kṣipan vibhīṣayan āyāt
bhañjan nighnan vidrāvayan kṣipan vibhīṣayan āyāt
56.
Crushing, violently breaking, shattering, striking down, scattering, hurling, and terrifying the army, Ghatotkacha advanced, desirous of seizing Drona.
तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः ।
राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः ॥५७॥
राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः ॥५७॥
57. taṁ tu nānāpraharaṇairnānāyuddhaviśeṣaṇaiḥ ,
rākṣasaṁ rākṣasaḥ kruddhaḥ samājaghne hyalambusaḥ.
rākṣasaṁ rākṣasaḥ kruddhaḥ samājaghne hyalambusaḥ.
57.
tam tu nānāpraharaṇaiḥ nānāyuddhaviśeṣaṇaiḥ
rākṣasam rākṣasaḥ kruddhaḥ samājaghne hi alambusaḥ
rākṣasam rākṣasaḥ kruddhaḥ samājaghne hi alambusaḥ
57.
tu kruddhaḥ rākṣasaḥ alambusaḥ hi tam rākṣasam
nānāpraharaṇaiḥ nānāyuddhaviśeṣaṇaiḥ samājaghne
nānāpraharaṇaiḥ nānāyuddhaviśeṣaṇaiḥ samājaghne
57.
But the enraged demon Alambusa indeed struck that demon (Ghatotkacha) with various weapons and various special fighting techniques.
तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः ।
तादृग्यादृक्पुरा वृत्तं शम्बरामरराजयोः ॥५८॥
तादृग्यादृक्पुरा वृत्तं शम्बरामरराजयोः ॥५८॥
58. tayostadabhavadyuddhaṁ rakṣogrāmaṇimukhyayoḥ ,
tādṛgyādṛkpurā vṛttaṁ śambarāmararājayoḥ.
tādṛgyādṛkpurā vṛttaṁ śambarāmararājayoḥ.
58.
tayoḥ tat abhavat yuddham rakṣogrāmaṇimukhyayoḥ
tādṛk yādṛk purā vṛttam śambarāmararājayoh
tādṛk yādṛk purā vṛttam śambarāmararājayoh
58.
tayoḥ rakṣogrāmaṇimukhyayoḥ tat yuddham tādṛk
abhavat yādṛk purā śambarāmararājayoh vṛttam
abhavat yādṛk purā śambarāmararājayoh vṛttam
58.
That battle between those two, the chief leaders of the rākṣasas (demons), was such as previously occurred between Śambara and the king of gods (Indra).
एवं द्वंद्वशतान्यासन्रथवारणवाजिनाम् ।
पदातीनां च भद्रं ते तव तेषां च संकुलम् ॥५९॥
पदातीनां च भद्रं ते तव तेषां च संकुलम् ॥५९॥
59. evaṁ dvaṁdvaśatānyāsanrathavāraṇavājinām ,
padātīnāṁ ca bhadraṁ te tava teṣāṁ ca saṁkulam.
padātīnāṁ ca bhadraṁ te tava teṣāṁ ca saṁkulam.
59.
evam dvandvaśatāni āsan rathavāraṇavājinām
padātīnām ca bhadram te tava teṣām ca saṃkulam
padātīnām ca bhadram te tava teṣām ca saṃkulam
59.
evam rathavāraṇavājinām padātīnām ca dvandvaśatāni
āsan teṣām ca tava saṃkulam te bhadram
āsan teṣām ca tava saṃkulam te bhadram
59.
Thus, hundreds of duels occurred among charioteers, elephant-riders, and horsemen, and also among infantrymen. May good fortune be to you regarding that dense conflict of theirs.
नैतादृशो दृष्टपूर्वः संग्रामो नैव च श्रुतः ।
द्रोणस्याभावभावेषु प्रसक्तानां यथाभवत् ॥६०॥
द्रोणस्याभावभावेषु प्रसक्तानां यथाभवत् ॥६०॥
60. naitādṛśo dṛṣṭapūrvaḥ saṁgrāmo naiva ca śrutaḥ ,
droṇasyābhāvabhāveṣu prasaktānāṁ yathābhavat.
droṇasyābhāvabhāveṣu prasaktānāṁ yathābhavat.
60.
na etādṛśaḥ dṛṣṭapūrvaḥ saṃgrāmaḥ na eva ca śrutaḥ
| droṇasya abhāvabhāveṣu prasaktānām yathā abhavat
| droṇasya abhāvabhāveṣu prasaktānām yathā abhavat
60.
droṇasya abhāvabhāveṣu prasaktānām yathā abhavat
etādṛśaḥ saṃgrāmaḥ na dṛṣṭapūrvaḥ na eva ca śrutaḥ
etādṛśaḥ saṃgrāmaḥ na dṛṣṭapūrvaḥ na eva ca śrutaḥ
60.
Never before has such a battle been seen or heard of, as occurred among those intensely engaged in the matters of Droṇa's presence and absence.
इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो ।
तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च ॥६१॥
तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च ॥६१॥
61. idaṁ ghoramidaṁ citramidaṁ raudramiti prabho ,
tatra yuddhānyadṛśyanta pratatāni bahūni ca.
tatra yuddhānyadṛśyanta pratatāni bahūni ca.
61.
idam ghoram idam citram idam raudram iti prabho
| tatra yuddhāni adṛśyanta pratata bahūni ca
| tatra yuddhāni adṛśyanta pratata bahūni ca
61.
prabho idam ghoram idam citram idam raudram iti
tatra bahūni pratatatāni ca yuddhāni adṛśyanta
tatra bahūni pratatatāni ca yuddhāni adṛśyanta
61.
O Lord, thinking, 'This is terrible! This is astonishing! This is dreadful!' - many prolonged battles were seen there.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24 (current chapter)
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47