महाभारतः
mahābhārataḥ
-
book-12, chapter-185
भृगुरुवाच ।
वानप्रस्थाः खलु ऋषिधर्ममनुसरन्तः पुण्यानि तीर्थानि नदीप्रस्रवणानि सुविविक्तेष्वरण्येषु मृगमहिषवराहसृमरगजाकीर्णेषु तपस्यन्तोऽनुसंचरन्ति ।
त्यक्तग्राम्यवस्त्राहारोपभोगा वन्यौषधिमूलफलपर्णपरिमितविचित्रनियताहाराः स्थानासनिनो भूमिपाषाणसिकताशर्करावालुकाभस्मशायिनः काशकुशचर्मवल्कलसंवृताङ्गाः केशश्मश्रुनखरोमधारिणो नियतकालोपस्पर्शना अस्कन्नहोमबलिकालानुष्ठायिनः समित्कुशकुसुमोपहारहोमार्जनलब्धविश्रामाः शीतोष्णपवननिष्टप्तविभिन्नसर्वत्वचो विविधनियमयोगचर्याविहितधर्मानुष्ठानहृतमांसशोणितास्त्वगस्थिभूता धृतिपराः सत्त्वयोगाच्छरीराण्युद्वहन्ति ॥१॥
वानप्रस्थाः खलु ऋषिधर्ममनुसरन्तः पुण्यानि तीर्थानि नदीप्रस्रवणानि सुविविक्तेष्वरण्येषु मृगमहिषवराहसृमरगजाकीर्णेषु तपस्यन्तोऽनुसंचरन्ति ।
त्यक्तग्राम्यवस्त्राहारोपभोगा वन्यौषधिमूलफलपर्णपरिमितविचित्रनियताहाराः स्थानासनिनो भूमिपाषाणसिकताशर्करावालुकाभस्मशायिनः काशकुशचर्मवल्कलसंवृताङ्गाः केशश्मश्रुनखरोमधारिणो नियतकालोपस्पर्शना अस्कन्नहोमबलिकालानुष्ठायिनः समित्कुशकुसुमोपहारहोमार्जनलब्धविश्रामाः शीतोष्णपवननिष्टप्तविभिन्नसर्वत्वचो विविधनियमयोगचर्याविहितधर्मानुष्ठानहृतमांसशोणितास्त्वगस्थिभूता धृतिपराः सत्त्वयोगाच्छरीराण्युद्वहन्ति ॥१॥
1. bhṛguruvāca ,
vānaprasthāḥ khalu ṛṣidharmamanusarantaḥ puṇyāni tīrthāni nadīprasravaṇāni suvivikteṣvaraṇyeṣu mṛgamahiṣavarāhasṛmaragajākīrṇeṣu tapasyanto'nusaṁcaranti ,
tyaktagrāmyavastrāhāropabhogā vanyauṣadhimūlaphalaparṇaparimitavicitraniyatāhārāḥ sthānāsanino bhūmipāṣāṇasikatāśarkarāvālukābhasmaśāyinaḥ kāśakuśacarmavalkalasaṁvṛtāṅgāḥ keśaśmaśrunakharomadhāriṇo niyatakālopasparśanā askannahomabalikālānuṣṭhāyinaḥ samitkuśakusumopahārahomārjanalabdhaviśrāmāḥ śītoṣṇapavananiṣṭaptavibhinnasarvatvaco vividhaniyamayogacaryāvihitadharmānuṣṭhānahṛtamāṁsaśoṇitāstvagasthibhūtā dhṛtiparāḥ sattvayogāccharīrāṇyudvahanti.
vānaprasthāḥ khalu ṛṣidharmamanusarantaḥ puṇyāni tīrthāni nadīprasravaṇāni suvivikteṣvaraṇyeṣu mṛgamahiṣavarāhasṛmaragajākīrṇeṣu tapasyanto'nusaṁcaranti ,
tyaktagrāmyavastrāhāropabhogā vanyauṣadhimūlaphalaparṇaparimitavicitraniyatāhārāḥ sthānāsanino bhūmipāṣāṇasikatāśarkarāvālukābhasmaśāyinaḥ kāśakuśacarmavalkalasaṁvṛtāṅgāḥ keśaśmaśrunakharomadhāriṇo niyatakālopasparśanā askannahomabalikālānuṣṭhāyinaḥ samitkuśakusumopahārahomārjanalabdhaviśrāmāḥ śītoṣṇapavananiṣṭaptavibhinnasarvatvaco vividhaniyamayogacaryāvihitadharmānuṣṭhānahṛtamāṁsaśoṇitāstvagasthibhūtā dhṛtiparāḥ sattvayogāccharīrāṇyudvahanti.
1.
bhṛguḥ uvāca vānaprasthāḥ khalu ṛṣidharmam anusarantaḥ puṇyāni tīrthāni nadīprasravaṇāni suvivikteṣu araṇyeṣu mṛgamahiṣavarāhasṛmaragajākīrṇeṣu tapasyantaḥ
anusaṃcaranti tyaktagrāmyavastrāhāropabhogāḥ vanyauṣadhimūlaphalaparṇaparimitavicitraniyitāhārāḥ sthānāsaninaḥ bhūmipāṣāṇasikatāśarkaravālukābhasmaśāyinaḥ
kāśakuśacarmavalkalasaṃvṛtāṅgāḥ keśaśmaśrunakharomadhāriṇaḥ niyatakālopasparśanāḥ askannahomabalikālānusthāyinaḥ samitkuśakusumopahārahomārjanalabdhaviśrāmāḥ
śītoṣṇapavananistaptavibhinnasarvatvacaḥ vividhaniyamayogacaryāvihitadharmānuṣṭānahṛtamāṃsaśoṇitāḥ tvagasthibhūtāḥ dhṛtiparāḥ sattvayogāt śarīrāṇi udvahanti
anusaṃcaranti tyaktagrāmyavastrāhāropabhogāḥ vanyauṣadhimūlaphalaparṇaparimitavicitraniyitāhārāḥ sthānāsaninaḥ bhūmipāṣāṇasikatāśarkaravālukābhasmaśāyinaḥ
kāśakuśacarmavalkalasaṃvṛtāṅgāḥ keśaśmaśrunakharomadhāriṇaḥ niyatakālopasparśanāḥ askannahomabalikālānusthāyinaḥ samitkuśakusumopahārahomārjanalabdhaviśrāmāḥ
śītoṣṇapavananistaptavibhinnasarvatvacaḥ vividhaniyamayogacaryāvihitadharmānuṣṭānahṛtamāṃsaśoṇitāḥ tvagasthibhūtāḥ dhṛtiparāḥ sattvayogāt śarīrāṇi udvahanti
1.
bhṛguḥ uvāca.
khalu vānaprasthāḥ ṛṣidharmam anusarantaḥ,
puṇyāni tīrthāni nadīprasravaṇāni suvivikteṣu mṛgamahiṣavarāhasṛmaragajākīrṇeṣu araṇyeṣu tapasyantaḥ anusaṃcaranti.
tyaktagrāmyavastrāhāropabhogāḥ,
vanyauṣadhimūlaphalaparṇaparimitavicitraniyitāhārāḥ,
sthānāsaninaḥ,
bhūmipāṣāṇasikatāśarkaravālukābhasmaśāyinaḥ,
kāśakuśacarmavalkalasaṃvṛtāṅgāḥ,
keśaśmaśrunakharomadhāriṇaḥ,
niyatakālopasparśanāḥ,
askannahomabalikālānusthāyinaḥ,
samitkuśakusumopahārahomārjanalabdhaviśrāmāḥ,
śītoṣṇapavananistaptavibhinnasarvatvacaḥ,
vividhaniyamayogacaryāvihitadharmānuṣṭānahṛtamāṃsaśoṇitāḥ,
tvagasthibhūtāḥ,
dhṛtiparāḥ (santo),
sattvayogāt śarīrāṇi udvahanti.
khalu vānaprasthāḥ ṛṣidharmam anusarantaḥ,
puṇyāni tīrthāni nadīprasravaṇāni suvivikteṣu mṛgamahiṣavarāhasṛmaragajākīrṇeṣu araṇyeṣu tapasyantaḥ anusaṃcaranti.
tyaktagrāmyavastrāhāropabhogāḥ,
vanyauṣadhimūlaphalaparṇaparimitavicitraniyitāhārāḥ,
sthānāsaninaḥ,
bhūmipāṣāṇasikatāśarkaravālukābhasmaśāyinaḥ,
kāśakuśacarmavalkalasaṃvṛtāṅgāḥ,
keśaśmaśrunakharomadhāriṇaḥ,
niyatakālopasparśanāḥ,
askannahomabalikālānusthāyinaḥ,
samitkuśakusumopahārahomārjanalabdhaviśrāmāḥ,
śītoṣṇapavananistaptavibhinnasarvatvacaḥ,
vividhaniyamayogacaryāvihitadharmānuṣṭānahṛtamāṃsaśoṇitāḥ,
tvagasthibhūtāḥ,
dhṛtiparāḥ (santo),
sattvayogāt śarīrāṇi udvahanti.
1.
Bhṛgu said: Indeed, forest-dwellers (vānaprasthas), following the ascetic discipline (dharma) of sages, wander about, performing austerities (tapas) in very solitary forests—which are frequented by deer, buffaloes, boars, śṛmaras, and elephants—as well as in sacred pilgrimage places and river springs. They have forsaken the enjoyment of village clothes and food, their varied and regulated diets consisting solely of wild herbs, roots, fruits, and leaves. They observe specific vows of standing or sitting, and sleep on the ground, on stones, sand, gravel, pebbles, or ashes. Their bodies are clad in kasha grass, kuśa grass, animal hides, or bark, and they refrain from cutting their hair, beards, nails, or body hair. They perform ritual ablutions at prescribed times and diligently carry out the appointed sacrifices and offerings. They find their repose in the sacred acts of offering and purification with sacrificial twigs, kuśa grass, and flowers. Their entire skin is scorched and cracked by exposure to cold, heat, and wind. Their flesh and blood are depleted by the performance of their natural law (dharma), mandated by various vows and ascetic practices (yoga). Having become mere skin and bones, they sustain their bodies solely through profound fortitude and the power of their inner strength.
यस्त्वेतां नियतश्चर्यां ब्रह्मर्षिविहितां चरेत् ।
स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जयान् ॥२॥
स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जयान् ॥२॥
2. yastvetāṁ niyataścaryāṁ brahmarṣivihitāṁ caret ,
sa dahedagnivaddoṣāñjayellokāṁśca durjayān.
sa dahedagnivaddoṣāñjayellokāṁśca durjayān.
2.
yaḥ tu etām niyatām caryām brahmarṣivihitām caret
sa dahet agnivat doṣān jayet lokān ca durjayān
sa dahet agnivat doṣān jayet lokān ca durjayān
2.
yaḥ tu etām brahmarṣivihitām niyatām caryām caret,
sa agnivat doṣān dahet ca durjayān lokān jayet.
sa agnivat doṣān dahet ca durjayān lokān jayet.
2.
Indeed, whoever observes this disciplined conduct, which has been ordained by the Brahmarṣis (Brahmin sages), will burn away his imperfections as if with fire and conquer even those realms that are otherwise unconquerable.
परिव्राजकानां पुनराचारस्तद्यथा ।
विमुच्याग्निधनकलत्रपरिबर्हसङ्गानात्मनः स्नेहपाशानवधूय परिव्रजन्ति समलोष्टाश्मकाञ्चनास्त्रिवर्गप्रवृत्तेष्वारम्भेष्वसक्तबुद्धयोऽरिमित्रोदासीनेषु तुल्यवृत्तयः स्थावरजरायुजाण्डजस्वेदजोद्भिज्जानां भूतानां वाङ्मनःकर्मभिरनभिद्रोहिणोऽनिकेताः पर्वतपुलिनवृक्षमूलदेवतायतनान्यनुचरन्तो वासार्थमुपेयुर्नगरं ग्रामं वा नगरे पञ्चरात्रिका ग्रामैकरात्रिकाः ।
प्रविश्य च प्राणधारणमात्रार्थं द्विजातीनां भवनान्यसंकीर्णकर्मणामुपतिष्ठेयुः पात्रपतितायाचितभैक्षाः कामक्रोधदर्पमोहलोभकार्पण्यदम्भपरिवादाभिमानहिंसानिवृत्ता इति ॥३॥
विमुच्याग्निधनकलत्रपरिबर्हसङ्गानात्मनः स्नेहपाशानवधूय परिव्रजन्ति समलोष्टाश्मकाञ्चनास्त्रिवर्गप्रवृत्तेष्वारम्भेष्वसक्तबुद्धयोऽरिमित्रोदासीनेषु तुल्यवृत्तयः स्थावरजरायुजाण्डजस्वेदजोद्भिज्जानां भूतानां वाङ्मनःकर्मभिरनभिद्रोहिणोऽनिकेताः पर्वतपुलिनवृक्षमूलदेवतायतनान्यनुचरन्तो वासार्थमुपेयुर्नगरं ग्रामं वा नगरे पञ्चरात्रिका ग्रामैकरात्रिकाः ।
प्रविश्य च प्राणधारणमात्रार्थं द्विजातीनां भवनान्यसंकीर्णकर्मणामुपतिष्ठेयुः पात्रपतितायाचितभैक्षाः कामक्रोधदर्पमोहलोभकार्पण्यदम्भपरिवादाभिमानहिंसानिवृत्ता इति ॥३॥
3. parivrājakānāṁ punarācārastadyathā ,
vimucyāgnidhanakalatraparibarhasaṅgānātmanaḥ snehapāśānavadhūya parivrajanti samaloṣṭāśmakāñcanāstrivargapravṛtteṣvārambheṣvasaktabuddhayo'rimitrodāsīneṣu tulyavṛttayaḥ sthāvarajarāyujāṇḍajasvedajodbhijjānāṁ bhūtānāṁ vāṅmanaḥkarmabhiranabhidrohiṇo'niketāḥ parvatapulinavṛkṣamūladevatāyatanānyanucaranto vāsārthamupeyurnagaraṁ grāmaṁ vā nagare pañcarātrikā grāmaikarātrikāḥ ,
praviśya ca prāṇadhāraṇamātrārthaṁ dvijātīnāṁ bhavanānyasaṁkīrṇakarmaṇāmupatiṣṭheyuḥ pātrapatitāyācitabhaikṣāḥ kāmakrodhadarpamohalobhakārpaṇyadambhaparivādābhimānahiṁsānivṛttā iti.
vimucyāgnidhanakalatraparibarhasaṅgānātmanaḥ snehapāśānavadhūya parivrajanti samaloṣṭāśmakāñcanāstrivargapravṛtteṣvārambheṣvasaktabuddhayo'rimitrodāsīneṣu tulyavṛttayaḥ sthāvarajarāyujāṇḍajasvedajodbhijjānāṁ bhūtānāṁ vāṅmanaḥkarmabhiranabhidrohiṇo'niketāḥ parvatapulinavṛkṣamūladevatāyatanānyanucaranto vāsārthamupeyurnagaraṁ grāmaṁ vā nagare pañcarātrikā grāmaikarātrikāḥ ,
praviśya ca prāṇadhāraṇamātrārthaṁ dvijātīnāṁ bhavanānyasaṁkīrṇakarmaṇāmupatiṣṭheyuḥ pātrapatitāyācitabhaikṣāḥ kāmakrodhadarpamohalobhakārpaṇyadambhaparivādābhimānahiṁsānivṛttā iti.
3.
parivrājakānām punaḥ ācāraḥ tat yathā vimuśya agni-dhana-kalatra-paribarha-saṅgān ātmanaḥ sneha-pāśān avadhūya parivrajanti sama-loṣṭa-aśma-kāñcanāḥ trivarga-pravṛtteṣu
ārambheṣu asakta-buddhayaḥ ari-mitra-udāsīneṣu tulya-vṛttayaḥ sthāvara-jarāyu-ja-aṇḍaja-sveda-ja-udbhij-jānām bhūtānām vāk-manaḥ-karmabhiḥ anabhidrohiṇaḥ aniketāḥ
parvata-pulina-vṛkṣa-mūla-devatā-āyatanāni anucarantaḥ vāsa-artham upeyuḥ nagaram grāmam vā nagare pañca-rātrikāḥ grāma-eka-rātrikāḥ praviśya ca prāṇa-dhāraṇa-mātra-artham
dvijātīnām bhavanāni asaṅkīrṇa-karmaṇām upatiṣṭheyuḥ pātra-patita-ayācita-bhaikṣāḥ kāma-krodha-darpa-moha-lobha-kārpaṇya-dambha-parivāda-abhimāna-hiṃsā-nivṛttāḥ iti
ārambheṣu asakta-buddhayaḥ ari-mitra-udāsīneṣu tulya-vṛttayaḥ sthāvara-jarāyu-ja-aṇḍaja-sveda-ja-udbhij-jānām bhūtānām vāk-manaḥ-karmabhiḥ anabhidrohiṇaḥ aniketāḥ
parvata-pulina-vṛkṣa-mūla-devatā-āyatanāni anucarantaḥ vāsa-artham upeyuḥ nagaram grāmam vā nagare pañca-rātrikāḥ grāma-eka-rātrikāḥ praviśya ca prāṇa-dhāraṇa-mātra-artham
dvijātīnām bhavanāni asaṅkīrṇa-karmaṇām upatiṣṭheyuḥ pātra-patita-ayācita-bhaikṣāḥ kāma-krodha-darpa-moha-lobha-kārpaṇya-dambha-parivāda-abhimāna-hiṃsā-nivṛttāḥ iti
3.
punaḥ tat yathā parivrājakānām ācāraḥ agni-dhana-kalatra-paribarha-saṅgān ātmanaḥ sneha-pāśān vimuśya avadhūya (te) parivrajanti (te) sama-loṣṭa-aśma-kāñcanāḥ trivarga-pravṛtteṣu
ārambheṣu asakta-buddhayaḥ ari-mitra-udāsīneṣu tulya-vṛttayaḥ sthāvara-jarāyu-ja-aṇḍaja-sveda-ja-udbhij-jānām bhūtānām vāk-manaḥ-karmabhiḥ anabhidrohiṇaḥ aniketāḥ
parvata-pulina-vṛkṣa-mūla-devatā-āyatanāni anucarantaḥ vāsa-artham nagaram vā grāmam upeyuḥ nagare pañca-rātrikāḥ grāma-eka-rātrikāḥ praviśya ca prāṇa-dhāraṇa-mātra-artham
dvijātīnām asaṅkīrṇa-karmaṇām bhavanāni upatiṣṭheyuḥ pātra-patita-ayācita-bhaikṣāḥ kāma-krodha-darpa-moha-lobha-kārpaṇya-dambha-parivāda-abhimāna-hiṃsā-nivṛttāḥ iti
ārambheṣu asakta-buddhayaḥ ari-mitra-udāsīneṣu tulya-vṛttayaḥ sthāvara-jarāyu-ja-aṇḍaja-sveda-ja-udbhij-jānām bhūtānām vāk-manaḥ-karmabhiḥ anabhidrohiṇaḥ aniketāḥ
parvata-pulina-vṛkṣa-mūla-devatā-āyatanāni anucarantaḥ vāsa-artham nagaram vā grāmam upeyuḥ nagare pañca-rātrikāḥ grāma-eka-rātrikāḥ praviśya ca prāṇa-dhāraṇa-mātra-artham
dvijātīnām asaṅkīrṇa-karmaṇām bhavanāni upatiṣṭheyuḥ pātra-patita-ayācita-bhaikṣāḥ kāma-krodha-darpa-moha-lobha-kārpaṇya-dambha-parivāda-abhimāna-hiṃsā-nivṛttāḥ iti
3.
Now, the prescribed conduct for wandering ascetics (parivrājakas) is as follows: They abandon their attachments to the sacred fire, wealth, wife, and household possessions. Shaking off the emotional bonds of the self (ātman), they wander forth. For them, clods of earth, stones, and gold are all of equal value. Their intellects remain unattached to undertakings motivated by the three aims of human life (dharma, artha, and kama). They maintain an equal disposition towards enemies, friends, and neutral persons. They refrain from harming any beings—whether immobile or born from wombs, eggs, sweat, or vegetation—through word, thought, or action. Without a fixed abode, they frequent mountains, riverbanks, tree roots, and temples. For temporary shelter, they may enter a city or a village, staying five nights in a city and only one night in a village. They should approach the homes of "twice-born" (dvija) individuals whose actions are pure, accepting alms that fall into their bowl without soliciting them, solely for the purpose of sustaining life. They are completely free from desire, anger, pride, delusion, greed, wretchedness, hypocrisy, slander, conceit, and violence.
भवति चात्र
श्लोकः ॥४॥
श्लोकः ॥४॥
4. bhavati
cātra ślokaḥ.
cātra ślokaḥ.
4.
bhavati ca
atra ślokaḥ
atra ślokaḥ
4.
ca atra ślokaḥ
bhavati
bhavati
4.
And regarding this, there is the following verse.
कृत्वाग्निहोत्रं स्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति ।
यो भैक्षचर्योपगतैर्हविर्भिश्चिताग्निनां स व्यतियाति लोकान् ॥५॥
यो भैक्षचर्योपगतैर्हविर्भिश्चिताग्निनां स व्यतियाति लोकान् ॥५॥
5. kṛtvāgnihotraṁ svaśarīrasaṁsthaṁ; śārīramagniṁ svamukhe juhoti ,
yo bhaikṣacaryopagatairhavirbhi;ścitāgnināṁ sa vyatiyāti lokān.
yo bhaikṣacaryopagatairhavirbhi;ścitāgnināṁ sa vyatiyāti lokān.
5.
kṛtvā agnihotram sva-śarīra-saṃstham
śārīram agnim sva-mukhe juhoti
yaḥ bhaikṣa-caryā-upagataiḥ havirbhiḥ
cita-agninām saḥ vyatiyāti lokān
śārīram agnim sva-mukhe juhoti
yaḥ bhaikṣa-caryā-upagataiḥ havirbhiḥ
cita-agninām saḥ vyatiyāti lokān
5.
yaḥ sva-śarīra-saṃstham agnihotram kṛtvā śārīram agnim sva-mukhe havirbhiḥ bhaikṣa-caryā-upagataiḥ juhoti,
saḥ cita-agninām lokān vyatiyāti
saḥ cita-agninām lokān vyatiyāti
5.
The ascetic who performs the fire ritual (agnihotra) that is established within his own body, and offers (food) into his own mouth—this bodily fire (agni) being his offering—using alms obtained through begging; he (such a person) surpasses the realms attained by those who maintain ritual fires.
मोक्षाश्रमं यः कुरुते यथोक्तं शुचिः सुसंकल्पितबुद्धियुक्तः ।
अनिन्धनं ज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयते द्विजातिः ॥६॥
अनिन्धनं ज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयते द्विजातिः ॥६॥
6. mokṣāśramaṁ yaḥ kurute yathoktaṁ; śuciḥ susaṁkalpitabuddhiyuktaḥ ,
anindhanaṁ jyotiriva praśāntaṁ; sa brahmalokaṁ śrayate dvijātiḥ.
anindhanaṁ jyotiriva praśāntaṁ; sa brahmalokaṁ śrayate dvijātiḥ.
6.
mokṣa-āśramam yaḥ kurute yathā-uktam
śuciḥ su-saṅkalpita-buddhi-yuktaḥ
a-nindhanam jyotiḥ iva praśāntam
saḥ brahma-lokam śrayate dvijātiḥ
śuciḥ su-saṅkalpita-buddhi-yuktaḥ
a-nindhanam jyotiḥ iva praśāntam
saḥ brahma-lokam śrayate dvijātiḥ
6.
yaḥ śuciḥ su-saṅkalpita-buddhi-yuktaḥ yathā-uktam mokṣa-āśramam kurute,
saḥ dvijātiḥ a-nindhanam praśāntam jyotiḥ iva brahma-lokam śrayate
saḥ dvijātiḥ a-nindhanam praśāntam jyotiḥ iva brahma-lokam śrayate
6.
That twice-born (dvija) individual who observes the stage of life dedicated to liberation (mokṣa) as prescribed, who is pure and endowed with a firmly resolved intellect—such a one attains the world of Brahman, becoming tranquil like a flame that is without fuel and has therefore quieted.
भरद्वाज उवाच ।
अस्माल्लोकात्परो लोकः श्रूयते नोपलभ्यते ।
तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति ॥७॥
अस्माल्लोकात्परो लोकः श्रूयते नोपलभ्यते ।
तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति ॥७॥
7. bharadvāja uvāca ,
asmāllokātparo lokaḥ śrūyate nopalabhyate ,
tamahaṁ jñātumicchāmi tadbhavānvaktumarhati.
asmāllokātparo lokaḥ śrūyate nopalabhyate ,
tamahaṁ jñātumicchāmi tadbhavānvaktumarhati.
7.
bharadvāja uvāca asmāt lokāt paraḥ lokaḥ śrūyate na
upalabhyate tam aham jñātum icchāmi tat bhavān vaktum arhati
upalabhyate tam aham jñātum icchāmi tat bhavān vaktum arhati
7.
bharadvāja uvāca asmāt lokāt paraḥ lokaḥ śrūyate na
upalabhyate aham tam jñātum icchāmi tat bhavān vaktum arhati
upalabhyate aham tam jñātum icchāmi tat bhavān vaktum arhati
7.
Bharadvāja said: "A world beyond this one is spoken of, yet it is not perceived. I wish to know about it, and you, venerable sir, are able to explain it."
भृगुरुवाच ।
उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते ।
पुण्यः क्षेम्यश्च काम्यश्च स वरो लोक उच्यते ॥८॥
उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते ।
पुण्यः क्षेम्यश्च काम्यश्च स वरो लोक उच्यते ॥८॥
8. bhṛguruvāca ,
uttare himavatpārśve puṇye sarvaguṇānvite ,
puṇyaḥ kṣemyaśca kāmyaśca sa varo loka ucyate.
uttare himavatpārśve puṇye sarvaguṇānvite ,
puṇyaḥ kṣemyaśca kāmyaśca sa varo loka ucyate.
8.
bhṛgu uvāca uttare himavat-pārśve puṇye sarva-guṇa-anvite
puṇyaḥ kṣemyaḥ ca kāmyaḥ ca sa varaḥ lokaḥ ucyate
puṇyaḥ kṣemyaḥ ca kāmyaḥ ca sa varaḥ lokaḥ ucyate
8.
bhṛgu uvāca sa varaḥ lokaḥ uttare himavat-pārśve puṇye
sarva-guṇa-anvite puṇyaḥ kṣemyaḥ ca kāmyaḥ ca ucyate
sarva-guṇa-anvite puṇyaḥ kṣemyaḥ ca kāmyaḥ ca ucyate
8.
Bhṛgu said: "That supreme world is said to be situated on the northern side of the Himalayas, a sacred place endowed with all virtues, auspicious, and delightful."
तत्र ह्यपापकर्माणः शुचयोऽत्यन्तनिर्मलाः ।
लोभमोहपरित्यक्ता मानवा निरुपद्रवाः ॥९॥
लोभमोहपरित्यक्ता मानवा निरुपद्रवाः ॥९॥
9. tatra hyapāpakarmāṇaḥ śucayo'tyantanirmalāḥ ,
lobhamohaparityaktā mānavā nirupadravāḥ.
lobhamohaparityaktā mānavā nirupadravāḥ.
9.
tatra hi apāpa-karmāṇaḥ śucayaḥ atyanta-nirmalāḥ
lobha-moha-parityaktāḥ mānavāḥ nirupadravāḥ
lobha-moha-parityaktāḥ mānavāḥ nirupadravāḥ
9.
tatra hi mānavāḥ apāpa-karmāṇaḥ śucayaḥ
atyanta-nirmalāḥ lobha-moha-parityaktāḥ nirupadravāḥ
atyanta-nirmalāḥ lobha-moha-parityaktāḥ nirupadravāḥ
9.
Indeed, in that place reside people whose actions are blameless, who are pure and utterly spotless, free from greed and delusion, and undisturbed by any afflictions.
स स्वर्गसदृशो देशस्तत्र ह्युक्ताः शुभा गुणाः ।
काले मृत्युः प्रभवति स्पृशन्ति व्याधयो न च ॥१०॥
काले मृत्युः प्रभवति स्पृशन्ति व्याधयो न च ॥१०॥
10. sa svargasadṛśo deśastatra hyuktāḥ śubhā guṇāḥ ,
kāle mṛtyuḥ prabhavati spṛśanti vyādhayo na ca.
kāle mṛtyuḥ prabhavati spṛśanti vyādhayo na ca.
10.
sa svarga-sadṛśaḥ deśaḥ tatra hi uktāḥ śubhāḥ guṇāḥ
kāle mṛtyuḥ prabhavati spṛśanti vyādhayaḥ na ca
kāle mṛtyuḥ prabhavati spṛśanti vyādhayaḥ na ca
10.
sa deśaḥ svarga-sadṛśaḥ tatra hi śubhāḥ guṇāḥ uktāḥ
mṛtyuḥ kāle prabhavati ca vyādhayaḥ na spṛśanti
mṛtyuḥ kāle prabhavati ca vyādhayaḥ na spṛśanti
10.
That region is comparable to heaven; indeed, auspicious qualities are manifested there. Death occurs only at its appointed time, and diseases do not affect (the inhabitants).
न लोभः परदारेषु स्वदारनिरतो जनः ।
न चान्योन्यवधस्तत्र द्रव्येषु न च विस्मयः ।
परोक्षधर्मो नैवास्ति संदेहो नापि जायते ॥११॥
न चान्योन्यवधस्तत्र द्रव्येषु न च विस्मयः ।
परोक्षधर्मो नैवास्ति संदेहो नापि जायते ॥११॥
11. na lobhaḥ paradāreṣu svadāranirato janaḥ ,
na cānyonyavadhastatra dravyeṣu na ca vismayaḥ ,
parokṣadharmo naivāsti saṁdeho nāpi jāyate.
na cānyonyavadhastatra dravyeṣu na ca vismayaḥ ,
parokṣadharmo naivāsti saṁdeho nāpi jāyate.
11.
na lobhaḥ paradāreṣu svadāranirataḥ
janaḥ na ca anyonyavadhaḥ tatra
dravyeṣu na ca vismayaḥ parokṣadharmaḥ
na eva asti saṃdehaḥ na api jāyate
janaḥ na ca anyonyavadhaḥ tatra
dravyeṣu na ca vismayaḥ parokṣadharmaḥ
na eva asti saṃdehaḥ na api jāyate
11.
janaḥ svadāranirataḥ na lobhaḥ
paradāreṣu ca tatra anyonyavadhaḥ na ca
dravyeṣu vismayaḥ na parokṣadharmaḥ
na eva asti saṃdehaḥ na api jāyate
paradāreṣu ca tatra anyonyavadhaḥ na ca
dravyeṣu vismayaḥ na parokṣadharmaḥ
na eva asti saṃdehaḥ na api jāyate
11.
There is no greed concerning the wives of others; people are devoted to their own wives. There is no mutual killing there, nor is there astonishment or envy regarding possessions. There is no hidden (dharma) or obscure moral law (dharma), and no doubt (saṃdeha) ever arises.
कृतस्य तु फलं तत्र प्रत्यक्षमुपलभ्यते ।
शय्यायानासनोपेताः प्रासादभवनाश्रयाः ।
सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः ॥१२॥
शय्यायानासनोपेताः प्रासादभवनाश्रयाः ।
सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः ॥१२॥
12. kṛtasya tu phalaṁ tatra pratyakṣamupalabhyate ,
śayyāyānāsanopetāḥ prāsādabhavanāśrayāḥ ,
sarvakāmairvṛtāḥ keciddhemābharaṇabhūṣitāḥ.
śayyāyānāsanopetāḥ prāsādabhavanāśrayāḥ ,
sarvakāmairvṛtāḥ keciddhemābharaṇabhūṣitāḥ.
12.
kṛtasya tu phalam tatra pratyakṣam
upalabhyate śayyā yāna āsana upetāḥ
prāsāda bhavana āśrayāḥ sarva kāmaiḥ
vṛtāḥ kecit hema ābharaṇa bhūṣitāḥ
upalabhyate śayyā yāna āsana upetāḥ
prāsāda bhavana āśrayāḥ sarva kāmaiḥ
vṛtāḥ kecit hema ābharaṇa bhūṣitāḥ
12.
tu kṛtasya phalam tatra pratyakṣam
upalabhyate kecit śayyā yāna āsana
upetāḥ prāsāda bhavana āśrayāḥ sarva
kāmaiḥ vṛtāḥ hema ābharaṇa bhūṣitāḥ
upalabhyate kecit śayyā yāna āsana
upetāḥ prāsāda bhavana āśrayāḥ sarva
kāmaiḥ vṛtāḥ hema ābharaṇa bhūṣitāḥ
12.
Indeed, the result (phalam) of actions (kṛtasya) is directly perceived there. Some people are endowed with beds, conveyances, and seats, dwelling in palaces and mansions, surrounded by all desirable things, and adorned with golden ornaments.
प्राणधारणमात्रं तु केषांचिदुपपद्यते ।
श्रमेण महता केचित्कुर्वन्ति प्राणधारणम् ॥१३॥
श्रमेण महता केचित्कुर्वन्ति प्राणधारणम् ॥१३॥
13. prāṇadhāraṇamātraṁ tu keṣāṁcidupapadyate ,
śrameṇa mahatā kecitkurvanti prāṇadhāraṇam.
śrameṇa mahatā kecitkurvanti prāṇadhāraṇam.
13.
prāṇadhāraṇamātram tu keṣāñcit upapadyate
śrameṇa mahatā kecit kurvanti prāṇadhāraṇam
śrameṇa mahatā kecit kurvanti prāṇadhāraṇam
13.
tu keṣāñcit prāṇadhāraṇamātram upapadyate
kecit mahatā śrameṇa prāṇadhāraṇam kurvanti
kecit mahatā śrameṇa prāṇadhāraṇam kurvanti
13.
But for some, merely the sustenance of life (prāṇadhāraṇam) is possible. Some manage to sustain their life (prāṇadhāraṇam) with great effort.
इह धर्मपराः केचित्केचिन्नैकृतिका नराः ।
सुखिता दुःखिताः केचिन्निर्धना धनिनोऽपरे ॥१४॥
सुखिता दुःखिताः केचिन्निर्धना धनिनोऽपरे ॥१४॥
14. iha dharmaparāḥ kecitkecinnaikṛtikā narāḥ ,
sukhitā duḥkhitāḥ kecinnirdhanā dhanino'pare.
sukhitā duḥkhitāḥ kecinnirdhanā dhanino'pare.
14.
iha dharmaparāḥ kecit kecit naikṛtikāḥ narāḥ
sukhitāḥ duḥkhitāḥ kecit nirdhanāḥ dhaninaḥ apare
sukhitāḥ duḥkhitāḥ kecit nirdhanāḥ dhaninaḥ apare
14.
iha kecit narāḥ dharmaparāḥ kecit naikṛtikāḥ kecit
sukhitāḥ kecit duḥkhitāḥ kecit nirdhanāḥ apare dhaninaḥ
sukhitāḥ kecit duḥkhitāḥ kecit nirdhanāḥ apare dhaninaḥ
14.
In this world, some people are devoted to moral law (dharma), while others are wicked. Some are happy, some are unhappy; some are poor, and others are wealthy.
इह श्रमो भयं मोहः क्षुधा तीव्रा च जायते ।
लोभश्चार्थकृतो नॄणां येन मुह्यन्ति पण्डिताः ॥१५॥
लोभश्चार्थकृतो नॄणां येन मुह्यन्ति पण्डिताः ॥१५॥
15. iha śramo bhayaṁ mohaḥ kṣudhā tīvrā ca jāyate ,
lobhaścārthakṛto nṝṇāṁ yena muhyanti paṇḍitāḥ.
lobhaścārthakṛto nṝṇāṁ yena muhyanti paṇḍitāḥ.
15.
iha śramaḥ bhayam mohaḥ kṣudhā tīvrā ca jāyate
lobhaḥ ca arthakṛtaḥ nṛṇām yena muhyanti paṇḍitāḥ
lobhaḥ ca arthakṛtaḥ nṛṇām yena muhyanti paṇḍitāḥ
15.
iha śramaḥ bhayam mohaḥ ca tīvrā kṣudhā ca jāyate
nṛṇām arthakṛtaḥ lobhaḥ ca yena paṇḍitāḥ muhyanti
nṛṇām arthakṛtaḥ lobhaḥ ca yena paṇḍitāḥ muhyanti
15.
Here (in this world), toil, fear, delusion, and intense hunger arise. And among people, greed caused by wealth also arises, by which even the wise (paṇḍitāḥ) become deluded.
इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः ।
यस्तद्वेदोभयं प्राज्ञः पाप्मना न स लिप्यते ॥१६॥
यस्तद्वेदोभयं प्राज्ञः पाप्मना न स लिप्यते ॥१६॥
16. iha cintā bahuvidhā dharmādharmasya karmaṇaḥ ,
yastadvedobhayaṁ prājñaḥ pāpmanā na sa lipyate.
yastadvedobhayaṁ prājñaḥ pāpmanā na sa lipyate.
16.
iha cintā bahuvidhā dharma-adharmasya karmaṇaḥ yaḥ
tat veda ubhayam prājñaḥ pāpmanā na saḥ lipyate
tat veda ubhayam prājñaḥ pāpmanā na saḥ lipyate
16.
iha bahuvidhā cintā dharma-adharmasya karmaṇaḥ [bhavati]
yaḥ prājñaḥ tat ubhayam veda saḥ pāpmanā na lipyate
yaḥ prājñaḥ tat ubhayam veda saḥ pāpmanā na lipyate
16.
Here (in this world), there are various concerns regarding the actions (karma) of what is right (dharma) and wrong (adharma). The wise person (prājñaḥ) who knows both of these is not tainted by sin.
सोपधं निकृतिः स्तेयं परिवादोऽभ्यसूयता ।
परोपघातो हिंसा च पैशुन्यमनृतं तथा ॥१७॥
परोपघातो हिंसा च पैशुन्यमनृतं तथा ॥१७॥
17. sopadhaṁ nikṛtiḥ steyaṁ parivādo'bhyasūyatā ,
paropaghāto hiṁsā ca paiśunyamanṛtaṁ tathā.
paropaghāto hiṁsā ca paiśunyamanṛtaṁ tathā.
17.
sa-upadham nikṛtiḥ steyam parivādaḥ abhyasūyatā
para-upaghātaḥ hiṃsā ca paiśunyam anṛtam tathā
para-upaghātaḥ hiṃsā ca paiśunyam anṛtam tathā
17.
sa-upadham nikṛtiḥ steyam parivādaḥ abhyasūyatā ca
para-upaghātaḥ hiṃsā ca paiśunyam tathā anṛtam ca [ete duṣṭāḥ]
para-upaghātaḥ hiṃsā ca paiśunyam tathā anṛtam ca [ete duṣṭāḥ]
17.
Deceit, dishonesty, theft, slander, and malice; injury to others, violence, and also backbiting and falsehood.
एतानासेवते यस्तु तपस्तस्य प्रहीयते ।
यस्त्वेतान्नाचरेद्विद्वांस्तपस्तस्याभिवर्धते ॥१८॥
यस्त्वेतान्नाचरेद्विद्वांस्तपस्तस्याभिवर्धते ॥१८॥
18. etānāsevate yastu tapastasya prahīyate ,
yastvetānnācaredvidvāṁstapastasyābhivardhate.
yastvetānnācaredvidvāṁstapastasyābhivardhate.
18.
etān āsevate yaḥ tu tapaḥ tasya prahīyate yaḥ tu
etān na ācaret vidvān tapaḥ tasya abhivardhate
etān na ācaret vidvān tapaḥ tasya abhivardhate
18.
yaḥ tu etān āsevate tasya tapaḥ prahīyate yaḥ tu
vidvān etān na ācaret tasya tapaḥ abhivardhate
vidvān etān na ācaret tasya tapaḥ abhivardhate
18.
But whoever practices these (vices), his spiritual discipline (tapas) diminishes. But the wise one (vidvān) who does not practice these, his spiritual discipline (tapas) flourishes.
कर्मभूमिरियं लोक इह कृत्वा शुभाशुभम् ।
शुभैः शुभमवाप्नोति कृत्वाशुभमतोऽन्यथा ॥१९॥
शुभैः शुभमवाप्नोति कृत्वाशुभमतोऽन्यथा ॥१९॥
19. karmabhūmiriyaṁ loka iha kṛtvā śubhāśubham ,
śubhaiḥ śubhamavāpnoti kṛtvāśubhamato'nyathā.
śubhaiḥ śubhamavāpnoti kṛtvāśubhamato'nyathā.
19.
karma-bhūmiḥ iyam lokaḥ iha kṛtvā śubhāśubham
śubhaiḥ śubham avāpnoti kṛtvā aśubham ataḥ anyathā
śubhaiḥ śubham avāpnoti kṛtvā aśubham ataḥ anyathā
19.
iyam lokaḥ karma-bhūmiḥ iha śubhāśubham kṛtvā
śubhaiḥ śubham avāpnoti ataḥ aśubham kṛtvā anyathā
śubhaiḥ śubham avāpnoti ataḥ aśubham kṛtvā anyathā
19.
This world is a realm of action (karma-bhūmi). Having performed good and bad deeds here, one achieves good (results) through good actions, and conversely, (bad results) by performing bad actions.
इह प्रजापतिः पूर्वं देवाः सर्षिगणास्तथा ।
इष्ट्वेष्टतपसः पूता ब्रह्मलोकमुपाश्रिताः ॥२०॥
इष्ट्वेष्टतपसः पूता ब्रह्मलोकमुपाश्रिताः ॥२०॥
20. iha prajāpatiḥ pūrvaṁ devāḥ sarṣigaṇāstathā ,
iṣṭveṣṭatapasaḥ pūtā brahmalokamupāśritāḥ.
iṣṭveṣṭatapasaḥ pūtā brahmalokamupāśritāḥ.
20.
iha prajā-patiḥ pūrvam devāḥ sa-ṛṣi-gaṇāḥ tathā
iṣṭvā iṣṭa-tapasaḥ pūtāḥ brahma-lokam upāśritāḥ
iṣṭvā iṣṭa-tapasaḥ pūtāḥ brahma-lokam upāśritāḥ
20.
iha pūrvam prajā-patiḥ devāḥ sa-ṛṣi-gaṇāḥ tathā
iṣṭvā iṣṭa-tapasaḥ pūtāḥ brahma-lokam upāśritāḥ
iṣṭvā iṣṭa-tapasaḥ pūtāḥ brahma-lokam upāśritāḥ
20.
Here, formerly, Prajapati, the gods, and groups of sages, having performed Vedic rituals (yajña) and (through that) become purified by their desired austerities (tapas), attained the world of Brahman (brahmaloka).
उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः ।
इहत्यास्तत्र जायन्ते ये वै पुण्यकृतो जनाः ॥२१॥
इहत्यास्तत्र जायन्ते ये वै पुण्यकृतो जनाः ॥२१॥
21. uttaraḥ pṛthivībhāgaḥ sarvapuṇyatamaḥ śubhaḥ ,
ihatyāstatra jāyante ye vai puṇyakṛto janāḥ.
ihatyāstatra jāyante ye vai puṇyakṛto janāḥ.
21.
uttaraḥ pṛthivī-bhāgaḥ sarva-puṇya-tamaḥ śubhaḥ
ihatyāḥ tatra jāyante ye vai puṇya-kṛtaḥ janāḥ
ihatyāḥ tatra jāyante ye vai puṇya-kṛtaḥ janāḥ
21.
pṛthivī-bhāgaḥ uttaraḥ sarva-puṇya-tamaḥ śubhaḥ
ihatyāḥ tatra jāyante ye vai puṇya-kṛtaḥ janāḥ
ihatyāḥ tatra jāyante ye vai puṇya-kṛtaḥ janāḥ
21.
The northern part of the earth is the most sacred and auspicious of all. Those people who perform meritorious deeds (puṇya) here are born there (in that northern region, or in higher realms).
असत्कर्माणि कुर्वन्तस्तिर्यग्योनिषु चापरे ।
क्षीणायुषस्तथैवान्ये नश्यन्ति पृथिवीतले ॥२२॥
क्षीणायुषस्तथैवान्ये नश्यन्ति पृथिवीतले ॥२२॥
22. asatkarmāṇi kurvantastiryagyoniṣu cāpare ,
kṣīṇāyuṣastathaivānye naśyanti pṛthivītale.
kṣīṇāyuṣastathaivānye naśyanti pṛthivītale.
22.
asat-karmāṇi kurvantaḥ tiryak-yoniṣu ca apare
kṣīṇa-āyuṣaḥ tathā eva anye naśyanti pṛthivī-tale
kṣīṇa-āyuṣaḥ tathā eva anye naśyanti pṛthivī-tale
22.
apare ca asat-karmāṇi kurvantaḥ tiryak-yoniṣu
tathā eva anye kṣīṇa-āyuṣaḥ pṛthivī-tale naśyanti
tathā eva anye kṣīṇa-āyuṣaḥ pṛthivī-tale naśyanti
22.
But others, performing evil deeds (karma), are reborn in animal wombs (tiryak-yoni), while still others, whose life-spans (āyuṣ) are exhausted, perish on the surface of the earth.
अन्योन्यभक्षणे सक्ता लोभमोहसमन्विताः ।
इहैव परिवर्तन्ते न ते यान्त्युत्तरां दिशम् ॥२३॥
इहैव परिवर्तन्ते न ते यान्त्युत्तरां दिशम् ॥२३॥
23. anyonyabhakṣaṇe saktā lobhamohasamanvitāḥ ,
ihaiva parivartante na te yāntyuttarāṁ diśam.
ihaiva parivartante na te yāntyuttarāṁ diśam.
23.
anyonya-bhakṣaṇe saktāḥ lobha-moha-samanvitāḥ
iha eva parivartante na te yānti uttarām diśam
iha eva parivartante na te yānti uttarām diśam
23.
lobha-moha-samanvitāḥ anyonya-bhakṣaṇe saktāḥ
te iha eva parivartante na uttarām diśam yānti
te iha eva parivartante na uttarām diśam yānti
23.
Those who are engrossed in mutually destroying each other, filled with greed and delusion, continue to revolve in this very world (saṃsāra) and do not attain the northern path (a metaphorical direction often associated with liberation or higher realms).
ये गुरूनुपसेवन्ते नियता ब्रह्मचारिणः ।
पन्थानं सर्वलोकानां ते जानन्ति मनीषिणः ॥२४॥
पन्थानं सर्वलोकानां ते जानन्ति मनीषिणः ॥२४॥
24. ye gurūnupasevante niyatā brahmacāriṇaḥ ,
panthānaṁ sarvalokānāṁ te jānanti manīṣiṇaḥ.
panthānaṁ sarvalokānāṁ te jānanti manīṣiṇaḥ.
24.
ye gurūn upasevante niyatāḥ brahmacāriṇaḥ
panthānam sarva-lokānām te jānanti manīṣiṇaḥ
panthānam sarva-lokānām te jānanti manīṣiṇaḥ
24.
ye niyatāḥ brahmacāriṇaḥ gurūn upasevante te
manīṣiṇaḥ sarva-lokānām panthānam jānanti
manīṣiṇaḥ sarva-lokānām panthānam jānanti
24.
Those disciplined celibate students (brahmacāriṇaḥ) who devotedly serve their teachers (guru), they are truly the wise ones who know the path for all beings.
इत्युक्तोऽयं मया धर्मः संक्षेपाद्ब्रह्मनिर्मितः ।
धर्माधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान् ॥२५॥
धर्माधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान् ॥२५॥
25. ityukto'yaṁ mayā dharmaḥ saṁkṣepādbrahmanirmitaḥ ,
dharmādharmau hi lokasya yo vai vetti sa buddhimān.
dharmādharmau hi lokasya yo vai vetti sa buddhimān.
25.
iti uktaḥ ayam mayā dharmaḥ saṃkṣepāt brahma-nirmitaḥ
dharma-adharmau hi lokasya yaḥ vai vetti saḥ buddhimān
dharma-adharmau hi lokasya yaḥ vai vetti saḥ buddhimān
25.
iti ayam brahma-nirmitaḥ dharmaḥ mayā saṃkṣepāt uktaḥ
hi yaḥ lokasya dharma-adharmau vai vetti saḥ buddhimān
hi yaḥ lokasya dharma-adharmau vai vetti saḥ buddhimān
25.
This natural law (dharma), divinely ordained (brahma-nirmita), has thus been briefly explained by me. Indeed, whoever truly understands the principles of right (dharma) and wrong (adharma) for humanity is truly intelligent.
भीष्म उवाच ।
इत्युक्तो भृगुणा राजन्भरद्वाजः प्रतापवान् ।
भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत् ॥२६॥
इत्युक्तो भृगुणा राजन्भरद्वाजः प्रतापवान् ।
भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत् ॥२६॥
26. bhīṣma uvāca ,
ityukto bhṛguṇā rājanbharadvājaḥ pratāpavān ,
bhṛguṁ paramadharmātmā vismitaḥ pratyapūjayat.
ityukto bhṛguṇā rājanbharadvājaḥ pratāpavān ,
bhṛguṁ paramadharmātmā vismitaḥ pratyapūjayat.
26.
bhīṣmaḥ uvāca iti uktaḥ bhṛguṇā rājan bharadvājaḥ pratāpavān
bhṛgum parama-dharma-ātmā vismitaḥ prati-apūjayat
bhṛgum parama-dharma-ātmā vismitaḥ prati-apūjayat
26.
bhīṣmaḥ uvāca rājan iti bhṛguṇā uktaḥ pratāpavān
parama-dharma-ātmā bharadvājaḥ vismitaḥ bhṛgum prati-apūjayat
parama-dharma-ātmā bharadvājaḥ vismitaḥ bhṛgum prati-apūjayat
26.
Bhishma said: "O King, when the powerful Bharadvaja was thus addressed by Bhrigu, he, whose soul was supremely devoted to natural law (dharma), became astonished and reverently honored Bhrigu in return."
एष ते प्रभवो राजञ्जगतः संप्रकीर्तितः ।
निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि ॥२७॥
निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि ॥२७॥
27. eṣa te prabhavo rājañjagataḥ saṁprakīrtitaḥ ,
nikhilena mahāprājña kiṁ bhūyaḥ śrotumicchasi.
nikhilena mahāprājña kiṁ bhūyaḥ śrotumicchasi.
27.
eṣaḥ te prabhavaḥ rājan jagataḥ saṃprakīrtitaḥ
nikhilena mahāprājña kim bhūyaḥ śrotum icchasi
nikhilena mahāprājña kim bhūyaḥ śrotum icchasi
27.
rājan mahāprājña,
te jagataḥ eṣaḥ prabhavaḥ nikhilena saṃprakīrtitaḥ.
kim bhūyaḥ śrotum icchasi?
te jagataḥ eṣaḥ prabhavaḥ nikhilena saṃprakīrtitaḥ.
kim bhūyaḥ śrotum icchasi?
27.
O King, O greatly wise one, this origin of the world has been fully described to you in its entirety. What more do you wish to hear?
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185 (current chapter)
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47