Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-42

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततो युधिष्ठिरो राजा ज्ञातीनां ये हता मृधे ।
श्राद्धानि कारयामास तेषां पृथगुदारधीः ॥१॥
1. vaiśaṁpāyana uvāca ,
tato yudhiṣṭhiro rājā jñātīnāṁ ye hatā mṛdhe ,
śrāddhāni kārayāmāsa teṣāṁ pṛthagudāradhīḥ.
1. vaiśaṃpāyanaḥ uvāca tataḥ yudhiṣṭhiraḥ rājā jñātīnām ye
hatāḥ mṛdhe śrāddhāni kārayāmāsa teṣām pṛthak udāradhīḥ
1. vaiśaṃpāyanaḥ uvāca tataḥ udāradhīḥ rājā yudhiṣṭhiraḥ
mṛdhe ye hatāḥ teṣām jñātīnām śrāddhāni pṛthak kārayāmāsa
1. Vaishampayana said: Thereafter, King Yudhishthira, who was noble-minded, arranged for the śrāddha rites to be performed individually for those relatives who were slain in battle.
धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम् ।
सर्वकामगुणोपेतमन्नं गाश्च धनानि च ।
रत्नानि च विचित्राणि महार्हाणि महायशाः ॥२॥
2. dhṛtarāṣṭro dadau rājā putrāṇāmaurdhvadehikam ,
sarvakāmaguṇopetamannaṁ gāśca dhanāni ca ,
ratnāni ca vicitrāṇi mahārhāṇi mahāyaśāḥ.
2. dhṛtarāṣṭraḥ dadau rājā putrāṇām
aurdhvadehikaṃ sarvakāmaguṇopetaṃ
annaṃ gāḥ ca dhanāni ca ratnāni
ca vicitrāṇi mahārhāṇi mahāyaśāḥ
2. mahāyaśāḥ rājā dhṛtarāṣṭraḥ putrāṇām
aurdhvadehikaṃ dadau (ca)
sarvakāmaguṇopetaṃ annaṃ gāḥ ca dhanāni
ca vicitrāṇi mahārhāṇi ratnāni ca
2. The greatly renowned King Dhṛtarāṣṭra performed the post-mortem rites (aurdhvadehika) for his sons. He offered food endowed with all desired qualities, cows, wealth, and various precious jewels.
युधिष्ठिरस्तु कर्णस्य द्रोणस्य च महात्मनः ।
धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः ॥३॥
3. yudhiṣṭhirastu karṇasya droṇasya ca mahātmanaḥ ,
dhṛṣṭadyumnābhimanyubhyāṁ haiḍimbasya ca rakṣasaḥ.
3. yudhiṣṭhiraḥ tu karṇasya droṇasya ca mahātmanaḥ
dhṛṣṭadyumnābhimanyubhyām haiḍimbasya ca rakṣasaḥ
3. yudhiṣṭhiraḥ tu karṇasya ca mahātmanaḥ droṇasya
dhṛṣṭadyumnābhimanyubhyām ca haiḍimbasya rakṣasaḥ
3. Yudhiṣṭhira, on his part, (gave offerings) for Karṇa, and for the great-souled Droṇa, for Dhṛṣṭadyumna and Abhimanyu, and for Hiḍimba's son, the Rākṣasa (rākṣasa) (Ghaṭotkaca).
विराटप्रभृतीनां च सुहृदामुपकारिणाम् ।
द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ ॥४॥
4. virāṭaprabhṛtīnāṁ ca suhṛdāmupakāriṇām ,
drupadadraupadeyānāṁ draupadyā sahito dadau.
4. virāṭaprabhṛtīnām ca suhṛdām upakāriṇām
drupadadraupadeyānām draupadyā sahitaḥ dadau
4. draupadyā sahitaḥ (yudhiṣṭhiraḥ) ca virāṭaprabhṛtīnām
upakāriṇām suhṛdām (ca) drupadadraupadeyānām dadau
4. (Yudhiṣṭhira,) accompanied by Draupadī, gave (rites/offerings) also for Virāṭa and other benevolent friends, as well as for Drupada and the sons of Draupadī.
ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन् ।
धनैश्च वस्त्रै रत्नैश्च गोभिश्च समतर्पयत् ॥५॥
5. brāhmaṇānāṁ sahasrāṇi pṛthagekaikamuddiśan ,
dhanaiśca vastrai ratnaiśca gobhiśca samatarpayat.
5. brāhmaṇānām sahasrāṇi pṛthak ekaikam uddiśan dhanaiḥ
ca vastraiḥ ratnaiḥ ca gobhiḥ ca samatarpayat
5. (saḥ) brāhmaṇānām sahasrāṇi pṛthak ekaikam uddiśan
dhanaiḥ ca vastraiḥ ca ratnaiḥ ca gobhiḥ ca samatarpayat
5. Focusing individually on each of thousands of Brahmins (brāhmaṇa), he completely satisfied them with wealth, clothes, jewels, and cows.
ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः ।
उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदैहिकम् ॥६॥
6. ye cānye pṛthivīpālā yeṣāṁ nāsti suhṛjjanaḥ ,
uddiśyoddiśya teṣāṁ ca cakre rājaurdhvadaihikam.
6. ye ca anye pṛthivīpālāḥ yeṣām na asti suhṛjjanaḥ
uddiśya uddiśya teṣām ca cakre rājā aurdhvadehikam
6. rājā ca anye ye pṛthivīpālāḥ yeṣām suhṛjjanaḥ na
asti teṣām ca uddiśya uddiśya aurdhvadehikam cakre
6. And for those other kings who had no friends or relatives, the king performed the post-mortem rites (aurdhvadehikam) repeatedly, honoring them.
सभाः प्रपाश्च विविधास्तडागानि च पाण्डवः ।
सुहृदां कारयामास सर्वेषामौर्ध्वदैहिकम् ॥७॥
7. sabhāḥ prapāśca vividhāstaḍāgāni ca pāṇḍavaḥ ,
suhṛdāṁ kārayāmāsa sarveṣāmaurdhvadaihikam.
7. sabhāḥ prapāḥ ca vividhāḥ taḍāgāni ca pāṇḍavaḥ
suhṛdām kārayāmāsa sarveṣām aurdhvadehikam
7. pāṇḍavaḥ sarveṣām suhṛdām aurdhvadehikam ca
vividhāḥ sabhāḥ ca prapāḥ ca taḍāgāni kārayāmāsa
7. The son of Pāṇḍu (Pāṇḍava) also had various assembly halls, water-sheds, and tanks constructed for the post-mortem rites (aurdhvadehikam) of all his friends.
स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम् ।
कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालयन् ॥८॥
8. sa teṣāmanṛṇo bhūtvā gatvā lokeṣvavācyatām ,
kṛtakṛtyo'bhavadrājā prajā dharmeṇa pālayan.
8. saḥ teṣām anṛṇaḥ bhūtvā gatvā lokeṣu avācyatām
kṛtakṛtyaḥ abhavat rājā prajāḥ dharmeṇa pālayan
8. saḥ rājā teṣām anṛṇaḥ bhūtvā lokeṣu avācyatām
gatvā dharmeṇa prajāḥ pālayan kṛtakṛtyaḥ abhavat
8. Having become free from debt (anṛṇaḥ) to them and having attained blamelessness in the worlds, that king became fulfilled (kṛtakṛtyaḥ) by protecting his subjects in accordance with natural law (dharma).
धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा ।
सर्वांश्च कौरवामात्यान्भृत्यांश्च समपूजयत् ॥९॥
9. dhṛtarāṣṭraṁ yathāpūrvaṁ gāndhārīṁ viduraṁ tathā ,
sarvāṁśca kauravāmātyānbhṛtyāṁśca samapūjayat.
9. dhṛtarāṣṭram yathāpūrvam gāndhārīm viduram tathā
sarvān ca kauravāmātyān bhṛtyān ca samapūjayat
9. dhṛtarāṣṭram gāndhārīm viduram tathā ca sarvān
kauravāmātyān ca bhṛtyān yathāpūrvam samapūjayat
9. And he honored Dhṛtarāṣṭra, Gāndhārī, and Vidura as before, as well as all the Kuru ministers and servants.
याश्च तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः ।
सर्वास्ताः कौरवो राजा संपूज्यापालयद्घृणी ॥१०॥
10. yāśca tatra striyaḥ kāściddhatavīrā hatātmajāḥ ,
sarvāstāḥ kauravo rājā saṁpūjyāpālayadghṛṇī.
10. yāḥ ca tatra striyaḥ kāḥ cit hata-vīrāḥ hata-ātmajāḥ
sarvāḥ tāḥ kauravaḥ rājā saṃpūjya apālayat ghṛṇī
10. ghṛṇī kauravaḥ rājā hata-vīrāḥ hata-ātmajāḥ ca yāḥ
kāḥ cit striyaḥ tatra sarvāḥ tāḥ saṃpūjya apālayat
10. The compassionate king of the Kurus, Yudhiṣṭhira, honored and protected all those women there, some of whose husbands and sons had been slain.
दीनान्धकृपणानां च गृहाच्छादनभोजनैः ।
आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः ॥११॥
11. dīnāndhakṛpaṇānāṁ ca gṛhācchādanabhojanaiḥ ,
ānṛśaṁsyaparo rājā cakārānugrahaṁ prabhuḥ.
11. dīna-andha-kṛpaṇānām ca gṛha-ācchādana-bhojanaiḥ
ānṛśaṃsya-paraḥ rājā cakāra anugraham prabhuḥ
11. ānṛśaṃsya-paraḥ prabhuḥ rājā dīna-andha-kṛpaṇānām
ca gṛha-ācchādana-bhojanaiḥ anugraham cakāra
11. The king, a benevolent (ānṛśaṃsya) lord, showed kindness to the poor, the blind, and the helpless by providing them with homes, clothing, and food.
स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु ।
निःसपत्नः सुखी राजा विजहार युधिष्ठिरः ॥१२॥
12. sa vijitya mahīṁ kṛtsnāmānṛṇyaṁ prāpya vairiṣu ,
niḥsapatnaḥ sukhī rājā vijahāra yudhiṣṭhiraḥ.
12. sa vijitya mahīm kṛtsnām ānṛṇyam prāpya vairiṣu
niḥ-sapatnaḥ sukhī rājā vijahāra yudhiṣṭhiraḥ
12. sa rājā yudhiṣṭhiraḥ kṛtsnām mahīm vijitya
vairiṣu ānṛṇyam prāpya niḥ-sapatnaḥ sukhī vijahāra
12. Having fully conquered the entire earth and achieved freedom from obligation (ānṛṇya) concerning his enemies, King Yudhiṣṭhira, free from rivals and content, lived a joyful life.