Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-142

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः ।
शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप ॥१॥
1. bhīṣma uvāca ,
tūṣṇīmāsīdarjunastu pavanastvabravītpunaḥ ,
śṛṇu me brāhmaṇeṣveva mukhyaṁ karma janādhipa.
मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः ।
तदेयं च्यवनेनेह हृता तेषां वसुंधरा ॥२॥
2. madasyāsyamanuprāptā yadā sendrā divaukasaḥ ,
tadeyaṁ cyavaneneha hṛtā teṣāṁ vasuṁdharā.
उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताभवन् ।
शोकार्ताश्च महात्मानं ब्रह्माणं शरणं ययुः ॥३॥
3. ubhau lokau hṛtau matvā te devā duḥkhitābhavan ,
śokārtāśca mahātmānaṁ brahmāṇaṁ śaraṇaṁ yayuḥ.
देवा ऊचुः ।
मदास्यव्यतिषिक्तानामस्माकं लोकपूजित ।
च्यवनेन हृता भूमिः कपैश्चापि दिवं प्रभो ॥४॥
4. devā ūcuḥ ,
madāsyavyatiṣiktānāmasmākaṁ lokapūjita ,
cyavanena hṛtā bhūmiḥ kapaiścāpi divaṁ prabho.
ब्रह्मोवाच ।
गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः ।
प्रसाद्य तानुभौ लोकाववाप्स्यथ यथा पुरा ॥५॥
5. brahmovāca ,
gacchadhvaṁ śaraṇaṁ viprānāśu sendrā divaukasaḥ ,
prasādya tānubhau lokāvavāpsyatha yathā purā.
ते ययुः शरणं विप्रांस्त ऊचुः काञ्जयामहे ।
इत्युक्तास्ते द्विजान्प्राहुर्जयतेह कपानिति ।
भूगतान्हि विजेतारो वयमित्येव पार्थिव ॥६॥
6. te yayuḥ śaraṇaṁ viprāṁsta ūcuḥ kāñjayāmahe ,
ityuktāste dvijānprāhurjayateha kapāniti ,
bhūgatānhi vijetāro vayamityeva pārthiva.
ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम् ।
तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः ॥७॥
7. tataḥ karma samārabdhaṁ brāhmaṇaiḥ kapanāśanam ,
tacchrutvā preṣito dūto brāhmaṇebhyo dhanī kapaiḥ.
स च तान्ब्राह्मणानाह धनी कपवचो यथा ।
भवद्भिः सदृशाः सर्वे कपाः किमिह वर्तते ॥८॥
8. sa ca tānbrāhmaṇānāha dhanī kapavaco yathā ,
bhavadbhiḥ sadṛśāḥ sarve kapāḥ kimiha vartate.
सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः ।
सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः ॥९॥
9. sarve vedavidaḥ prājñāḥ sarve ca kratuyājinaḥ ,
sarve satyavratāścaiva sarve tulyā maharṣibhiḥ.
श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते ।
वृथा दारान्न गच्छन्ति वृथामांसं न भुञ्जते ॥१०॥
10. śrīścaiva ramate teṣu dhārayanti śriyaṁ ca te ,
vṛthā dārānna gacchanti vṛthāmāṁsaṁ na bhuñjate.
दीप्तमग्निं जुह्वति च गुरूणां वचने स्थिताः ।
सर्वे च नियतात्मानो बालानां संविभागिनः ॥११॥
11. dīptamagniṁ juhvati ca gurūṇāṁ vacane sthitāḥ ,
sarve ca niyatātmāno bālānāṁ saṁvibhāginaḥ.
उपेत्य शकटैर्यान्ति न सेवन्ति रजस्वलाम् ।
अभुक्तवत्सु नाश्नन्ति दिवा चैव न शेरते ॥१२॥
12. upetya śakaṭairyānti na sevanti rajasvalām ,
abhuktavatsu nāśnanti divā caiva na śerate.
एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान्कथं कपान् ।
विजेष्यथ निवर्तध्वं निवृत्तानां शुभं हि वः ॥१३॥
13. etaiścānyaiśca bahubhirguṇairyuktānkathaṁ kapān ,
vijeṣyatha nivartadhvaṁ nivṛttānāṁ śubhaṁ hi vaḥ.
ब्राह्मणा ऊचुः ।
कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः ।
तस्माद्वध्याः कपास्माकं धनिन्याहि यथागतम् ॥१४॥
14. brāhmaṇā ūcuḥ ,
kapānvayaṁ vijeṣyāmo ye devāste vayaṁ smṛtāḥ ,
tasmādvadhyāḥ kapāsmākaṁ dhaninyāhi yathāgatam.
धनी गत्वा कपानाह न वो विप्राः प्रियंकराः ।
गृहीत्वास्त्राण्यथो विप्रान्कपाः सर्वे समाद्रवन् ॥१५॥
15. dhanī gatvā kapānāha na vo viprāḥ priyaṁkarāḥ ,
gṛhītvāstrāṇyatho viprānkapāḥ sarve samādravan.
समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातयः ।
व्यसृजञ्ज्वलितानग्नीन्कपानां प्राणनाशनान् ॥१६॥
16. samudagradhvajāndṛṣṭvā kapānsarve dvijātayaḥ ,
vyasṛjañjvalitānagnīnkapānāṁ prāṇanāśanān.
ब्रह्मसृष्टा हव्यभुजः कपान्भुक्त्वा सनातनाः ।
नभसीव यथाभ्राणि व्यराजन्त नराधिप ।
प्रशशंसुर्द्विजांश्चैव ब्रह्माणं च यशस्विनम् ॥१७॥
17. brahmasṛṣṭā havyabhujaḥ kapānbhuktvā sanātanāḥ ,
nabhasīva yathābhrāṇi vyarājanta narādhipa ,
praśaśaṁsurdvijāṁścaiva brahmāṇaṁ ca yaśasvinam.
तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः ।
अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम् ॥१८॥
18. teṣāṁ tejastathā vīryaṁ devānāṁ vavṛdhe tataḥ ,
avāpnuvaṁścāmaratvaṁ triṣu lokeṣu pūjitam.
इत्युक्तवचनं वायुमर्जुनः प्रत्यभाषत ।
प्रतिपूज्य महाबाहो यत्तच्छृणु नराधिप ॥१९॥
19. ityuktavacanaṁ vāyumarjunaḥ pratyabhāṣata ,
pratipūjya mahābāho yattacchṛṇu narādhipa.
जीवाम्यहं ब्राह्मणार्थे सर्वथा सततं प्रभो ।
ब्रह्मणे ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः ॥२०॥
20. jīvāmyahaṁ brāhmaṇārthe sarvathā satataṁ prabho ,
brahmaṇe brāhmaṇebhyaśca praṇamāmi ca nityaśaḥ.
दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं यशः ।
लोके च परमा कीर्तिर्धर्मश्च चरितो महान् ॥२१॥
21. dattātreyaprasādācca mayā prāptamidaṁ yaśaḥ ,
loke ca paramā kīrtirdharmaśca carito mahān.
अहो ब्राह्मणकर्माणि यथा मारुत तत्त्वतः ।
त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन ह ॥२२॥
22. aho brāhmaṇakarmāṇi yathā māruta tattvataḥ ,
tvayā proktāni kārtsnyena śrutāni prayatena ha.
वायुरुवाच ।
ब्राह्मणान्क्षत्रधर्मेण पालयस्वेन्द्रियाणि च ।
भृगुभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति ॥२३॥
23. vāyuruvāca ,
brāhmaṇānkṣatradharmeṇa pālayasvendriyāṇi ca ,
bhṛgubhyaste bhayaṁ ghoraṁ tattu kālādbhaviṣyati.