Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-65

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
दुर्योधने धार्तराष्ट्रे तद्वचोऽप्रतिनन्दति ।
तूष्णींभूतेषु सर्वेषु समुत्तस्थुर्नरेश्वराः ॥१॥
1. vaiśaṁpāyana uvāca ,
duryodhane dhārtarāṣṭre tadvaco'pratinandati ,
tūṣṇīṁbhūteṣu sarveṣu samuttasthurnareśvarāḥ.
1. vaiśaṃpāyana uvāca duryodhane dhārtarāṣṭre tat vacas
apratinandati tūṣṇīmbhūteṣu sarveṣu samuttasthuḥ nareśvarāḥ
1. Vaiśaṃpāyana said: When Duryodhana, the son of Dhṛtarāṣṭra, did not approve those words, and all (others) had become silent, the kings stood up.
उत्थितेषु महाराज पृथिव्यां सर्वराजसु ।
रहिते संजयं राजा परिप्रष्टुं प्रचक्रमे ॥२॥
2. utthiteṣu mahārāja pṛthivyāṁ sarvarājasu ,
rahite saṁjayaṁ rājā paripraṣṭuṁ pracakrame.
2. utthiteṣu mahārāja pṛthivyām sarvarājasu
rahite sañjayam rājā paripraṣṭum pracakrame
2. O great king, when all the kings on earth had risen, and (you were) alone (with) Sañjaya, the king began to question him thoroughly.
आशंसमानो विजयं तेषां पुत्रवशानुगः ।
आत्मनश्च परेषां च पाण्डवानां च निश्चयम् ॥३॥
3. āśaṁsamāno vijayaṁ teṣāṁ putravaśānugaḥ ,
ātmanaśca pareṣāṁ ca pāṇḍavānāṁ ca niścayam.
3. āśaṃsamānaḥ vijayam teṣām putravaśānugaḥ
ātmanaḥ ca pareṣām ca pāṇḍavānām ca niścayam
3. Hoping for victory and devoted to his sons, (the king sought to know) the resolve (or situation) of himself, of others, and of the Pāṇḍavas.
धृतराष्ट्र उवाच ।
गावल्गणे ब्रूहि नः सारफल्गु स्वसेनायां यावदिहास्ति किंचित् ।
त्वं पाण्डवानां निपुणं वेत्थ सर्वं किमेषां ज्यायः किमु तेषां कनीयः ॥४॥
4. dhṛtarāṣṭra uvāca ,
gāvalgaṇe brūhi naḥ sāraphalgu; svasenāyāṁ yāvadihāsti kiṁcit ,
tvaṁ pāṇḍavānāṁ nipuṇaṁ vettha sarvaṁ; kimeṣāṁ jyāyaḥ kimu teṣāṁ kanīyaḥ.
4. dhṛtarāṣṭraḥ uvāca gāvalgaṇe brūhi naḥ
sāraphalgu svasenāyām yāvat iha asti
kiñcit tvam pāṇḍavānām nipuṇam vettha sarvam
kim eṣām jyāyaḥ kim u teṣām kanīyaḥ
4. Dhṛtarāṣṭra said: O Gāvālgaṇa, tell us about the strengths and weaknesses (sāraphalgu) in my own army, as much as there is anything here. You know everything about the Pāṇḍavas thoroughly. What is superior among them, and what is inferior among them?
त्वमेतयोः सारवित्सर्वदर्शी धर्मार्थयोर्निपुणो निश्चयज्ञः ।
स मे पृष्टः संजय ब्रूहि सर्वं युध्यमानाः कतरेऽस्मिन्न सन्ति ॥५॥
5. tvametayoḥ sāravitsarvadarśī; dharmārthayornipuṇo niścayajñaḥ ,
sa me pṛṣṭaḥ saṁjaya brūhi sarvaṁ; yudhyamānāḥ katare'sminna santi.
5. tvam etayoḥ sāravit sarvadarśī
dharmārthayoḥ nipuṇaḥ niścayajñaḥ |
sa me pṛṣṭaḥ saṃjaya brūhi sarvam
yudhyamānāḥ katare asmin na santi
5. You are a discerning expert regarding these two, all-seeing, skillful in matters of natural law (dharma) and material prosperity (artha), and one who knows what is certain. Therefore, Sanjaya, being questioned by me, tell me everything: Which two among those who are fighting are not present here?
संजय उवाच ।
न त्वां ब्रूयां रहिते जातु किंचिदसूया हि त्वां प्रसहेत राजन् ।
आनयस्व पितरं संशितव्रतं गांधारीं च महिषीमाजमीढ ॥६॥
6. saṁjaya uvāca ,
na tvāṁ brūyāṁ rahite jātu kiṁci;dasūyā hi tvāṁ prasaheta rājan ,
ānayasva pitaraṁ saṁśitavrataṁ; gāṁdhārīṁ ca mahiṣīmājamīḍha.
6. saṃjaya uvāca | na tvām brūyām rahite
jātu kiṃcit asūyā hi tvām prasaheta
rājan | ānayasva pitaram
saṃśitavratam gāndhārīm ca mahiṣīm ājamīḍha
6. Sanjaya said: 'I should never tell you anything in private, O King, for disapproval might indeed overpower you. O descendant of Ajamiḍha (Dhritarashtra), summon your father, who is of firm vows, and Queen Gandhari.'
तौ तेऽसूयां विनयेतां नरेन्द्र धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ ।
तयोस्तु त्वां संनिधौ तद्वदेयं कृत्स्नं मतं वासुदेवार्जुनाभ्याम् ॥७॥
7. tau te'sūyāṁ vinayetāṁ narendra; dharmajñau tau nipuṇau niścayajñau ,
tayostu tvāṁ saṁnidhau tadvadeyaṁ; kṛtsnaṁ mataṁ vāsudevārjunābhyām.
7. tau te asūyām vinayetām narendra
dharmajñau tau nipuṇau niścayajñau
| tayoḥ tu tvām saṃnidhau tat vadeyam
kṛtsnam matam vāsudevārjunābhyām
7. O King (narendra), those two - the knowers of natural law (dharma), who are both skillful and discern what is certain - they should indeed dispel your disapproval. But in their presence, I shall then convey to you the complete counsel of Vasudeva (Krishna) and Arjuna.
वैशंपायन उवाच ।
ततस्तन्मतमाज्ञाय संजयस्यात्मजस्य च ।
अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥८॥
8. vaiśaṁpāyana uvāca ,
tatastanmatamājñāya saṁjayasyātmajasya ca ,
abhyupetya mahāprājñaḥ kṛṣṇadvaipāyano'bravīt.
8. vaiśaṃpāyana uvāca | tataḥ tat matam ājñāya saṃjayasya
ātmajasya ca | abhyupetya mahāprājñaḥ kṛṣṇadvaipāyanaḥ abravīt
8. Vaishampayana said: 'Then, having understood that counsel from Sanjaya and the thoughts of the son (ātmaja) (Dhritarashtra), the supremely wise Krishnadvaipayana (Vyasa), having come near, spoke.'
संपृच्छते धृतराष्ट्राय संजय आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते ।
सर्वं यावद्वेत्थ तस्मिन्यथावद्याथातथ्यं वासुदेवेऽर्जुने च ॥९॥
9. saṁpṛcchate dhṛtarāṣṭrāya saṁjaya; ācakṣva sarvaṁ yāvadeṣo'nuyuṅkte ,
sarvaṁ yāvadvettha tasminyathāva;dyāthātathyaṁ vāsudeve'rjune ca.
9. saṃpṛcchate dhṛtarāṣṭrāya sañjaya
ācakṣva sarvaṃ yāvat eṣaḥ anuyuṅkte
| sarvaṃ yāvat vettha tasmin
yathāvat yāthātathyaṃ vāsudeve arjune ca
9. O Sañjaya, tell Dhṛtarāṣṭra everything that he asks. And report truthfully and factually everything you know concerning Vāsudeva (Kṛṣṇa) and Arjuna.