महाभारतः
mahābhārataḥ
-
book-7, chapter-127
संजय उवाच ।
ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः ।
अमर्षवशमापन्नो युद्धायैव मनो दधे ॥१॥
ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः ।
अमर्षवशमापन्नो युद्धायैव मनो दधे ॥१॥
1. saṁjaya uvāca ,
tato duryodhano rājā droṇenaivaṁ pracoditaḥ ,
amarṣavaśamāpanno yuddhāyaiva mano dadhe.
tato duryodhano rājā droṇenaivaṁ pracoditaḥ ,
amarṣavaśamāpanno yuddhāyaiva mano dadhe.
1.
sañjaya uvāca | tataḥ duryodhanaḥ rājā droṇena evam
pracoditaḥ | amarṣavaśam āpannaḥ yuddhāya eva manaḥ dadhe
pracoditaḥ | amarṣavaśam āpannaḥ yuddhāya eva manaḥ dadhe
1.
sañjaya uvāca tataḥ droṇena evam pracoditaḥ rājā
duryodhanaḥ amarṣavaśam āpannaḥ yuddhāya eva manaḥ dadhe
duryodhanaḥ amarṣavaśam āpannaḥ yuddhāya eva manaḥ dadhe
1.
Sañjaya said: Then King Duryodhana, thus urged by Droṇa, overcome by indignation, set his mind solely on battle.
अब्रवीच्च तदा कर्णं पुत्रो दुर्योधनस्तव ।
पश्य कृष्णसहायेन पाण्डवेन किरीटिना ।
आचार्यविहितं व्यूहं भिन्नं देवैः सुदुर्भिदम् ॥२॥
पश्य कृष्णसहायेन पाण्डवेन किरीटिना ।
आचार्यविहितं व्यूहं भिन्नं देवैः सुदुर्भिदम् ॥२॥
2. abravīcca tadā karṇaṁ putro duryodhanastava ,
paśya kṛṣṇasahāyena pāṇḍavena kirīṭinā ,
ācāryavihitaṁ vyūhaṁ bhinnaṁ devaiḥ sudurbhidam.
paśya kṛṣṇasahāyena pāṇḍavena kirīṭinā ,
ācāryavihitaṁ vyūhaṁ bhinnaṁ devaiḥ sudurbhidam.
2.
abravīt ca tadā karṇam putraḥ
duryodhanaḥ tava | paśya kṛṣṇasahāyena
pāṇḍavena kiriṭinā | ācāryavihitam
vyūham bhinnam devaiḥ sudurbhidam
duryodhanaḥ tava | paśya kṛṣṇasahāyena
pāṇḍavena kiriṭinā | ācāryavihitam
vyūham bhinnam devaiḥ sudurbhidam
2.
tadā tava putraḥ duryodhanaḥ karṇam
ca abravīt paśya kṛṣṇasahāyena
kiriṭinā pāṇḍavena devaiḥ sudurbhidam
ācāryavihitam vyūham bhinnam
ca abravīt paśya kṛṣṇasahāyena
kiriṭinā pāṇḍavena devaiḥ sudurbhidam
ācāryavihitam vyūham bhinnam
2.
And then your son Duryodhana spoke to Karṇa: "Behold! The battle formation (vyūha) devised by the teacher, which was extremely difficult for even the gods to penetrate, has been shattered by the Pāṇḍava, Arjuna (Kiriṭin), who has Kṛṣṇa as his ally."
तव व्यायच्छमानस्य द्रोणस्य च महात्मनः ।
मिषतां योधमुख्यानां सैन्धवो विनिपातितः ॥३॥
मिषतां योधमुख्यानां सैन्धवो विनिपातितः ॥३॥
3. tava vyāyacchamānasya droṇasya ca mahātmanaḥ ,
miṣatāṁ yodhamukhyānāṁ saindhavo vinipātitaḥ.
miṣatāṁ yodhamukhyānāṁ saindhavo vinipātitaḥ.
3.
tava vyāyacchamānasya droṇasya ca mahātmanaḥ |
miṣatām yodhamukhyānām saindhavaḥ vinipātitaḥ
miṣatām yodhamukhyānām saindhavaḥ vinipātitaḥ
3.
tava ca mahātmanaḥ droṇasya vyāyacchamānasya,
yodhamukhyānām miṣatām,
saindhavaḥ vinipātitaḥ
yodhamukhyānām miṣatām,
saindhavaḥ vinipātitaḥ
3.
Even while you and the great-souled Droṇa were striving, and as the foremost warriors (yodhamukhya) watched, the King of Sindh (Saindhava) was struck down.
पश्य राधेय राजानः पृथिव्यां प्रवरा युधि ।
पार्थेनैकेन निहताः सिंहेनेवेतरा मृगाः ॥४॥
पार्थेनैकेन निहताः सिंहेनेवेतरा मृगाः ॥४॥
4. paśya rādheya rājānaḥ pṛthivyāṁ pravarā yudhi ,
pārthenaikena nihatāḥ siṁhenevetarā mṛgāḥ.
pārthenaikena nihatāḥ siṁhenevetarā mṛgāḥ.
4.
paśya rādheya rājānaḥ pṛthivyām pravarāḥ yudhi |
pārthena ekena nihatāḥ siṃhena iva itarāḥ mṛgāḥ
pārthena ekena nihatāḥ siṃhena iva itarāḥ mṛgāḥ
4.
rādheya paśya yudhi pṛthivyām प्रवराः राजानः
एकेन पार्थेन सिंहेन इव इतराः मृगाः निहताः
एकेन पार्थेन सिंहेन इव इतराः मृगाः निहताः
4.
Behold, O son of Rādhā (Rādheya), how the foremost kings on earth were slain in battle by Arjuna (Pārtha) alone, just as other deer are killed by a lion.
मम व्यायच्छमानस्य समरे शत्रुसूदन ।
अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह ॥५॥
अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह ॥५॥
5. mama vyāyacchamānasya samare śatrusūdana ,
alpāvaśeṣaṁ sainyaṁ me kṛtaṁ śakrātmajena ha.
alpāvaśeṣaṁ sainyaṁ me kṛtaṁ śakrātmajena ha.
5.
mama vyāyacchamānasya samare śatrusūdana
alpāvaśeṣam sainyam me kṛtam śakrātmajena ha
alpāvaśeṣam sainyam me kṛtam śakrātmajena ha
5.
śatrusūdana mama samare vyāyacchamānasya me
sainyam śakrātmajena alpāvaśeṣam kṛtam ha
sainyam śakrātmajena alpāvaśeṣam kṛtam ha
5.
O destroyer of enemies, even as I struggled intensely in battle, my army was indeed reduced to a small remnant by the son of Indra (Arjuna).
कथं ह्यनिच्छमानस्य द्रोणस्य युधि फल्गुनः ।
भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे ॥६॥
भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे ॥६॥
6. kathaṁ hyanicchamānasya droṇasya yudhi phalgunaḥ ,
bhindyātsudurbhidaṁ vyūhaṁ yatamāno'pi saṁyuge.
bhindyātsudurbhidaṁ vyūhaṁ yatamāno'pi saṁyuge.
6.
katham hi anicchamanasya droṇasya yudhi phalgunaḥ
bhindyāt sudurbhidam vyūham yatamanah api saṃyuge
bhindyāt sudurbhidam vyūham yatamanah api saṃyuge
6.
katham hi droṇasya anicchamanasya yudhi phalgunaḥ
sudurbhidam vyūham saṃyuge yatamanah api bhindyāt
sudurbhidam vyūham saṃyuge yatamanah api bhindyāt
6.
How, indeed, could Arjuna break Droṇa's battle formation, which is exceedingly difficult to penetrate, even if he exerted himself in combat, if Droṇa himself was unwilling?
प्रियो हि फल्गुनो नित्यमाचार्यस्य महात्मनः ।
ततोऽस्य दत्तवान्द्वारं नयुद्धेनारिमर्दन ॥७॥
ततोऽस्य दत्तवान्द्वारं नयुद्धेनारिमर्दन ॥७॥
7. priyo hi phalguno nityamācāryasya mahātmanaḥ ,
tato'sya dattavāndvāraṁ nayuddhenārimardana.
tato'sya dattavāndvāraṁ nayuddhenārimardana.
7.
priyaḥ hi phalgunaḥ nityam ācāryasya mahātmanaḥ
tataḥ asya dattavān dvāram na yuddhena arimardana
tataḥ asya dattavān dvāram na yuddhena arimardana
7.
arimardana hi phalgunaḥ mahātmanaḥ ācāryasya nityam
priyaḥ tataḥ asya dvāram na yuddhena dattavān
priyaḥ tataḥ asya dvāram na yuddhena dattavān
7.
For Arjuna was always dear to that great-souled teacher (ācārya). Therefore, O suppressor of enemies, he granted him an entrance, not through combat.
अभयं सैन्धवस्याजौ दत्त्वा द्रोणः परंतपः ।
प्रादात्किरीटिने द्वारं पश्य निर्गुणतां मम ॥८॥
प्रादात्किरीटिने द्वारं पश्य निर्गुणतां मम ॥८॥
8. abhayaṁ saindhavasyājau dattvā droṇaḥ paraṁtapaḥ ,
prādātkirīṭine dvāraṁ paśya nirguṇatāṁ mama.
prādātkirīṭine dvāraṁ paśya nirguṇatāṁ mama.
8.
abhayam saindhavasya ājau dattvā droṇaḥ paraṃtapaḥ
prādāt kirīṭine dvāram paśya nirguṇatām mama
prādāt kirīṭine dvāram paśya nirguṇatām mama
8.
paraṃtapaḥ droṇaḥ ājau saindhavasya abhayam dattvā
kirīṭine dvāram prādāt mama nirguṇatām paśya
kirīṭine dvāram prādāt mama nirguṇatām paśya
8.
O scorcher of enemies, after granting protection (abhaya) to the king of Sindhu (Jayadratha) in battle, Droṇa then provided an entrance to the crowned one (Arjuna). Behold my worthlessness (nirguṇatā)!
यद्यदास्यमनुज्ञां वै पूर्वमेव गृहान्प्रति ।
सिन्धुराजस्य समरे नाभविष्यज्जनक्षयः ॥९॥
सिन्धुराजस्य समरे नाभविष्यज्जनक्षयः ॥९॥
9. yadyadāsyamanujñāṁ vai pūrvameva gṛhānprati ,
sindhurājasya samare nābhaviṣyajjanakṣayaḥ.
sindhurājasya samare nābhaviṣyajjanakṣayaḥ.
9.
yat yat āsyam anujñām vai pūrvam eva gṛhān prati
sindhurājasya samare na abhaviṣyat janakṣayaḥ
sindhurājasya samare na abhaviṣyat janakṣayaḥ
9.
vai pūrvam eva yat yat āsyam anujñām sindhurājasya gṛhān prati,
samare janakṣayaḥ na abhaviṣyat
samare janakṣayaḥ na abhaviṣyat
9.
If, indeed, any verbal permission for the king of Sindhu to return home had been granted beforehand, then there would have been no destruction of people (janakṣaya) in the battle.
जयद्रथो जीवितार्थी गच्छमानो गृहान्प्रति ।
मयानार्येण संरुद्धो द्रोणात्प्राप्याभयं रणे ॥१०॥
मयानार्येण संरुद्धो द्रोणात्प्राप्याभयं रणे ॥१०॥
10. jayadratho jīvitārthī gacchamāno gṛhānprati ,
mayānāryeṇa saṁruddho droṇātprāpyābhayaṁ raṇe.
mayānāryeṇa saṁruddho droṇātprāpyābhayaṁ raṇe.
10.
jayadrathaḥ jīvitārthī gacchamānaḥ gṛhān prati mayā
anāryeṇa saṃruddhaḥ droṇāt prāpya abhayam raṇe
anāryeṇa saṃruddhaḥ droṇāt prāpya abhayam raṇe
10.
jīvitārthī jayadrathaḥ raṇe droṇāt abhayam prāpya gṛhān prati gacchamānaḥ,
mayā anāryeṇa saṃruddhaḥ
mayā anāryeṇa saṃruddhaḥ
10.
Jayadratha, who desired to live and had obtained assurance of safety from Drona in the battle, was proceeding towards his home, but he was obstructed by me, the ignoble one.
अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो युधि ।
भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम् ॥११॥
भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम् ॥११॥
11. adya me bhrātaraḥ kṣīṇāścitrasenādayo yudhi ,
bhīmasenaṁ samāsādya paśyatāṁ no durātmanām.
bhīmasenaṁ samāsādya paśyatāṁ no durātmanām.
11.
adya me bhrātaraḥ kṣīṇāḥ citrasenādayaḥ yudhi
bhīmasenam samāsādya paśyatām naḥ durātmanām
bhīmasenam samāsādya paśyatām naḥ durātmanām
11.
adya me bhrātaraḥ citrasenādayaḥ yudhi bhīmasenam samāsādya kṣīṇāḥ,
naḥ durātmanām paśyatām
naḥ durātmanām paśyatām
11.
Today, my brothers, Citrasena and others, have been destroyed in battle, having encountered Bhimasena, while we, the wicked souls, looked on.
कर्ण उवाच ।
आचार्यं मा विगर्हस्व शक्त्या युध्यत्यसौ द्विजः ।
अजय्यान्पाण्डवान्मन्ये द्रोणेनास्त्रविदा मृधे ॥१२॥
आचार्यं मा विगर्हस्व शक्त्या युध्यत्यसौ द्विजः ।
अजय्यान्पाण्डवान्मन्ये द्रोणेनास्त्रविदा मृधे ॥१२॥
12. karṇa uvāca ,
ācāryaṁ mā vigarhasva śaktyā yudhyatyasau dvijaḥ ,
ajayyānpāṇḍavānmanye droṇenāstravidā mṛdhe.
ācāryaṁ mā vigarhasva śaktyā yudhyatyasau dvijaḥ ,
ajayyānpāṇḍavānmanye droṇenāstravidā mṛdhe.
12.
karṇa uvāca ācāryam mā vigarhasva śaktyā yudhyati asau
dvijaḥ ajayyān pāṇḍavān manye droṇena astravidā mṛdhe
dvijaḥ ajayyān pāṇḍavān manye droṇena astravidā mṛdhe
12.
karṇa uvāca: ācāryam mā vigarhasva.
asau dvijaḥ śaktyā yudhyati.
droṇena astravidā mṛdhe pāṇḍavān ajayyān manye.
asau dvijaḥ śaktyā yudhyati.
droṇena astravidā mṛdhe pāṇḍavān ajayyān manye.
12.
Karna said: Do not criticize the preceptor! That Brahmin (dvija) fights with all his might. I consider the Pandavas to be unconquerable even by Drona, who is an expert in weapons, in battle.
तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः ।
दैवदृष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित् ॥१३॥
दैवदृष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित् ॥१३॥
13. tathā hyenamatikramya praviṣṭaḥ śvetavāhanaḥ ,
daivadṛṣṭo'nyathābhāvo na manye vidyate kvacit.
daivadṛṣṭo'nyathābhāvo na manye vidyate kvacit.
13.
tathā hi enam atikramya praviṣṭaḥ śvetavāhanaḥ
daivadṛṣṭaḥ anyathābhāvaḥ na manye vidyate kvacit
daivadṛṣṭaḥ anyathābhāvaḥ na manye vidyate kvacit
13.
hi tathā śvetavāhanaḥ enam atikramya praviṣṭaḥ
anyathābhāvaḥ daivadṛṣṭaḥ kvacit na vidyate iti manye
anyathābhāvaḥ daivadṛṣṭaḥ kvacit na vidyate iti manye
13.
Indeed, Arjuna (śvetavāhana), having bypassed him, entered. I do not believe that such an alteration of circumstances, ordained by destiny (daiva), exists anywhere else.
ततो नो युध्यमानानां परं शक्त्या सुयोधन ।
सैन्धवो निहतो राजन्दैवमत्र परं स्मृतम् ॥१४॥
सैन्धवो निहतो राजन्दैवमत्र परं स्मृतम् ॥१४॥
14. tato no yudhyamānānāṁ paraṁ śaktyā suyodhana ,
saindhavo nihato rājandaivamatra paraṁ smṛtam.
saindhavo nihato rājandaivamatra paraṁ smṛtam.
14.
tataḥ naḥ yudhyamānānām param śaktyā suyodhana
saindhavaḥ nihataḥ rājan daivam atra param smṛtam
saindhavaḥ nihataḥ rājan daivam atra param smṛtam
14.
suyodhana rājan tataḥ naḥ śaktyā param yudhyamānānām
api saindhavaḥ nihataḥ [ataḥ] atra daivam param smṛtam
api saindhavaḥ nihataḥ [ataḥ] atra daivam param smṛtam
14.
Therefore, O Suyodhana, for us who were fighting with utmost strength (śakti), Jayadratha (saindhava) was killed, O King. Here, destiny (daiva) is indeed considered supreme.
परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे ।
हत्वास्माकं पौरुषं हि दैवं पश्चात्करोति नः ।
सततं चेष्टमानानां निकृत्या विक्रमेण च ॥१५॥
हत्वास्माकं पौरुषं हि दैवं पश्चात्करोति नः ।
सततं चेष्टमानानां निकृत्या विक्रमेण च ॥१५॥
15. paraṁ yatnaṁ kurvatāṁ ca tvayā sārdhaṁ raṇājire ,
hatvāsmākaṁ pauruṣaṁ hi daivaṁ paścātkaroti naḥ ,
satataṁ ceṣṭamānānāṁ nikṛtyā vikrameṇa ca.
hatvāsmākaṁ pauruṣaṁ hi daivaṁ paścātkaroti naḥ ,
satataṁ ceṣṭamānānāṁ nikṛtyā vikrameṇa ca.
15.
param yatnam kurvatām ca tvayā sārdham
raṇājire hatvā asmākam pauruṣam
hi daivam paścāt karoti naḥ satatam
ceṣṭamānānām nikṛtyā vikrameṇa ca
raṇājire hatvā asmākam pauruṣam
hi daivam paścāt karoti naḥ satatam
ceṣṭamānānām nikṛtyā vikrameṇa ca
15.
hi raṇājire tvayā sārdham param yatnam
kurvatām ca nikṛtyā vikrameṇa ca
satatam ceṣṭamānānām asmākam pauruṣam
hatvā daivam naḥ paścāt karoti
kurvatām ca nikṛtyā vikrameṇa ca
satatam ceṣṭamānānām asmākam pauruṣam
hatvā daivam naḥ paścāt karoti
15.
Indeed, even for us who constantly strive with trickery and valor, exerting the utmost effort along with you on the battlefield, destiny (daiva) destroys our manliness and then places us in an inferior position.
दैवोपसृष्टः पुरुषो यत्कर्म कुरुते क्वचित् ।
कृतं कृतं स्म तत्तस्य दैवेन विनिहन्यते ॥१६॥
कृतं कृतं स्म तत्तस्य दैवेन विनिहन्यते ॥१६॥
16. daivopasṛṣṭaḥ puruṣo yatkarma kurute kvacit ,
kṛtaṁ kṛtaṁ sma tattasya daivena vinihanyate.
kṛtaṁ kṛtaṁ sma tattasya daivena vinihanyate.
16.
daivopasṛṣṭaḥ puruṣaḥ yat karma kurute kvacit
kṛtam kṛtam sma tat tasya daivena vinihanyate
kṛtam kṛtam sma tat tasya daivena vinihanyate
16.
daivopasṛṣṭaḥ puruṣaḥ kvacit yat karma kurute,
tasya tat kṛtam kṛtam [karma] daivena eva vinihanyate sma
tasya tat kṛtam kṛtam [karma] daivena eva vinihanyate sma
16.
Whatever action (karma) a person (puruṣa), afflicted by destiny (daiva), performs anywhere, each and every deed of his that is done is destroyed by destiny (daiva).
यत्कर्तव्यं मनुष्येण व्यवसायवता सता ।
तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता ॥१७॥
तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता ॥१७॥
17. yatkartavyaṁ manuṣyeṇa vyavasāyavatā satā ,
tatkāryamaviśaṅkena siddhirdaive pratiṣṭhitā.
tatkāryamaviśaṅkena siddhirdaive pratiṣṭhitā.
17.
yat kartavyam manuṣyeṇa vyavasāyavatā satā tat
kāryam aviśaṅkena siddhiḥ daīve pratiṣṭhitā
kāryam aviśaṅkena siddhiḥ daīve pratiṣṭhitā
17.
vyavasāyavatā satā manuṣyeṇa yat kartavyam tat
aviśaṅkena kāryam siddhiḥ daīve pratiṣṭhitā
aviśaṅkena kāryam siddhiḥ daīve pratiṣṭhitā
17.
A resolute and virtuous person should perform their duty without hesitation. Success, however, rests upon destiny.
निकृत्या निकृताः पार्था विषयोगैश्च भारत ।
दग्धा जतुगृहे चापि द्यूतेन च पराजिताः ॥१८॥
दग्धा जतुगृहे चापि द्यूतेन च पराजिताः ॥१८॥
18. nikṛtyā nikṛtāḥ pārthā viṣayogaiśca bhārata ,
dagdhā jatugṛhe cāpi dyūtena ca parājitāḥ.
dagdhā jatugṛhe cāpi dyūtena ca parājitāḥ.
18.
nikṛtyā nikṛtāḥ pārthāḥ viṣayogaiḥ ca bhārata
dagdhāḥ jatugṛhe ca api dyūtena ca parājitāḥ
dagdhāḥ jatugṛhe ca api dyūtena ca parājitāḥ
18.
bhārata pārthāḥ nikṛtyā ca viṣayogaiḥ nikṛtāḥ
jatugṛhe ca api dagdhāḥ ca dyūtena पराजिताः
jatugṛhe ca api dagdhāḥ ca dyūtena पराजिताः
18.
O Pārthas, you were wronged by deceit, and by the use of poison, O descendant of Bharata. You were even burned in the lac-house, and defeated by gambling.
राजनीतिं व्यपाश्रित्य प्रहिताश्चैव काननम् ।
यत्नेन च कृतं यत्ते दैवेन विनिपातितम् ॥१९॥
यत्नेन च कृतं यत्ते दैवेन विनिपातितम् ॥१९॥
19. rājanītiṁ vyapāśritya prahitāścaiva kānanam ,
yatnena ca kṛtaṁ yatte daivena vinipātitam.
yatnena ca kṛtaṁ yatte daivena vinipātitam.
19.
rājaneetim vyapāśritya prahitāḥ ca eva kānanam
yatnena ca kṛtam yat te daīvena vinipātitam
yatnena ca kṛtam yat te daīvena vinipātitam
19.
rājaneetim vyapāśritya ca eva kānanam prahitāḥ
ca yat te yatnena kṛtam tat daīvena vinipātitam
ca yat te yatnena kṛtam tat daīvena vinipātitam
19.
Having resorted to political strategies (rājaneeti), you were indeed sent to the forest. And whatever was accomplished by your effort was then thwarted by destiny.
युध्यस्व यत्नमास्थाय मृत्युं कृत्वा निवर्तनम् ।
यततस्तव तेषां च दैवं मार्गेण यास्यति ॥२०॥
यततस्तव तेषां च दैवं मार्गेण यास्यति ॥२०॥
20. yudhyasva yatnamāsthāya mṛtyuṁ kṛtvā nivartanam ,
yatatastava teṣāṁ ca daivaṁ mārgeṇa yāsyati.
yatatastava teṣāṁ ca daivaṁ mārgeṇa yāsyati.
20.
yudhyasva yatnam āsthāya mṛtyum kṛtvā nivartanam
yatataḥ tava teṣām ca daīvam mārgeṇa yāsyati
yatataḥ tava teṣām ca daīvam mārgeṇa yāsyati
20.
yatnam āsthāya mṛtyum nivartanam kṛtvā yudhyasva
yatataḥ tava ca teṣām daīvam mārgeṇa yāsyati
yatataḥ tava ca teṣām daīvam mārgeṇa yāsyati
20.
Fight, putting forth effort and accepting death as the only retreat. As you strive, your destiny and theirs will unfold in their respective paths.
न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित् ।
दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह ॥२१॥
दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह ॥२१॥
21. na teṣāṁ matipūrvaṁ hi sukṛtaṁ dṛśyate kvacit ,
duṣkṛtaṁ tava vā vīra buddhyā hīnaṁ kurūdvaha.
duṣkṛtaṁ tava vā vīra buddhyā hīnaṁ kurūdvaha.
21.
na teṣām matipūrvam hi sukṛtam dṛśyate kvacit
duṣkṛtam tava vā vīra buddhyā hīnam kurūdvaha
duṣkṛtam tava vā vīra buddhyā hīnam kurūdvaha
21.
hi teṣām matipūrvam sukṛtam kvacit na dṛśyate
vā tava vīra kurūdvaha buddhyā hīnam duṣkṛtam
vā tava vīra kurūdvaha buddhyā hīnam duṣkṛtam
21.
Indeed, neither are their intentional good deeds ever seen, nor are your bad deeds, O hero (vīra), O descendent of Kuru (Kurūdvaha), which were devoid of understanding.
दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा ।
अनन्यकर्म दैवं हि जागर्ति स्वपतामपि ॥२२॥
अनन्यकर्म दैवं हि जागर्ति स्वपतामपि ॥२२॥
22. daivaṁ pramāṇaṁ sarvasya sukṛtasyetarasya vā ,
ananyakarma daivaṁ hi jāgarti svapatāmapi.
ananyakarma daivaṁ hi jāgarti svapatāmapi.
22.
daivam pramāṇam sarvasya sukṛtasya itarasya
vā ananyakarma daivam hi jāgarti svapatām api
vā ananyakarma daivam hi jāgarti svapatām api
22.
daivam sarvasya sukṛtasya vā itarasya pramāṇam
hi ananyakarma daivam svapatām api jāgarti
hi ananyakarma daivam svapatām api jāgarti
22.
Destiny (daiva) is the ultimate authority for all actions, whether good or bad. Indeed, destiny (daiva), whose operation is independent of others, remains vigilant even while people sleep.
बहूनि तव सैन्यानि योधाश्च बहवस्तथा ।
न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत ॥२३॥
न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत ॥२३॥
23. bahūni tava sainyāni yodhāśca bahavastathā ,
na tathā pāṇḍuputrāṇāmevaṁ yuddhamavartata.
na tathā pāṇḍuputrāṇāmevaṁ yuddhamavartata.
23.
bahūni tava sainyāni yodhāḥ ca bahavaḥ tathā
na tathā pāṇḍuputrāṇām evam yuddham avartata
na tathā pāṇḍuputrāṇām evam yuddham avartata
23.
tava bahūni sainyāni ca bahavaḥ yodhāḥ tathā
pāṇḍuputrāṇām yuddham evam tathā na avartata
pāṇḍuputrāṇām yuddham evam tathā na avartata
23.
You had many armies and similarly many warriors, but the war for the sons of Pāṇḍu did not proceed in that manner.
तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः ।
शङ्के दैवस्य तत्कर्म पौरुषं येन नाशितम् ॥२४॥
शङ्के दैवस्य तत्कर्म पौरुषं येन नाशितम् ॥२४॥
24. tairalpairbahavo yūyaṁ kṣayaṁ nītāḥ prahāriṇaḥ ,
śaṅke daivasya tatkarma pauruṣaṁ yena nāśitam.
śaṅke daivasya tatkarma pauruṣaṁ yena nāśitam.
24.
taiḥ alpaiḥ bahavaḥ yūyam kṣayam nītāḥ prahāriṇaḥ
śaṅke daivasya tat karma pauruṣam yena nāśitam
śaṅke daivasya tat karma pauruṣam yena nāśitam
24.
alpaiḥ taiḥ yūyam bahavaḥ prahāriṇaḥ kṣayam nītāḥ
śaṅke tat daivasya karma yena pauruṣam nāśitam
śaṅke tat daivasya karma yena pauruṣam nāśitam
24.
You, though many powerful warriors, were brought to destruction by those few. I suspect that this was the action of destiny (daiva), by which human effort (pauruṣa) was annihilated.
संजय उवाच ।
एवं संभाषमाणानां बहु तत्तज्जनाधिप ।
पाण्डवानामनीकानि समदृश्यन्त संयुगे ॥२५॥
एवं संभाषमाणानां बहु तत्तज्जनाधिप ।
पाण्डवानामनीकानि समदृश्यन्त संयुगे ॥२५॥
25. saṁjaya uvāca ,
evaṁ saṁbhāṣamāṇānāṁ bahu tattajjanādhipa ,
pāṇḍavānāmanīkāni samadṛśyanta saṁyuge.
evaṁ saṁbhāṣamāṇānāṁ bahu tattajjanādhipa ,
pāṇḍavānāmanīkāni samadṛśyanta saṁyuge.
25.
saṃjaya uvāca evam saṃbhāṣamāṇānām bahu tattat
janādhipa pāṇḍavānām anīkāni samadṛśyanta saṃyuge
janādhipa pāṇḍavānām anīkāni samadṛśyanta saṃyuge
25.
saṃjaya uvāca janādhipa evam bahu tattat
saṃbhāṣamāṇānām saṃyuge pāṇḍavānām anīkāni samadṛśyanta
saṃbhāṣamāṇānām saṃyuge pāṇḍavānām anīkāni samadṛśyanta
25.
Saṃjaya said: O ruler of men (janādhipa), while they were speaking much about various matters, the armies of the Pāṇḍavas became visible on the battlefield.
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् ।
तावकानां परैः सार्धं राजन्दुर्मन्त्रिते तव ॥२६॥
तावकानां परैः सार्धं राजन्दुर्मन्त्रिते तव ॥२६॥
26. tataḥ pravavṛte yuddhaṁ vyatiṣaktarathadvipam ,
tāvakānāṁ paraiḥ sārdhaṁ rājandurmantrite tava.
tāvakānāṁ paraiḥ sārdhaṁ rājandurmantrite tava.
26.
tataḥ pravavṛte yuddham vyatiṣakta-ratha-dvipam
tāvakānām paraiḥ sārdham rājan durmantrite tava
tāvakānām paraiḥ sārdham rājan durmantrite tava
26.
rājan tataḥ tava durmantrite vyatiṣakta-ratha-dvipam
yuddham tāvakānām sārdham paraiḥ pravavṛte
yuddham tāvakānām sārdham paraiḥ pravavṛte
26.
Saṃjaya said: Then, O King (rājan), the battle began between your forces and the enemies, a battle in which chariots and elephants were intermingled, all due to your misguided counsel.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127 (current chapter)
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47