Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-18

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
द्रौपद्युवाच ।
इदं तु मे महद्दुःखं यत्प्रवक्ष्यामि भारत ।
न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम् ॥१॥
1. draupadyuvāca ,
idaṁ tu me mahadduḥkhaṁ yatpravakṣyāmi bhārata ,
na me'bhyasūyā kartavyā duḥkhādetadbravīmyaham.
1. draupadī uvāca idam tu me mahat duḥkham yat pravakṣyāmi
bhārata na me abhyasūyā kartavyā duḥkhāt etat bravīmi aham
1. Draupadi spoke: 'O descendant of Bharata, this indeed is my great sorrow (duḥkha) which I am about to relate. No ill-will (abhyasūyā) should be held against me; I say this out of grief.'
शार्दूलैर्महिषैः सिंहैरागारे युध्यसे यदा ।
कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलो भवेत् ॥२॥
2. śārdūlairmahiṣaiḥ siṁhairāgāre yudhyase yadā ,
kaikeyyāḥ prekṣamāṇāyāstadā me kaśmalo bhavet.
2. śārdūlaiḥ mahiṣaiḥ siṃhaiḥ āgāre yudhyase yadā
kaikeyyāḥ prekṣamāṇāyāḥ tadā me kaśmalaḥ bhavet
2. When you used to fight with tigers, buffaloes, and lions in the arena, while Kaikeyi was watching, then I would experience a feeling of great distress (kaśmala).
प्रेक्षासमुत्थिता चापि कैकेयी ताः स्त्रियो वदेत् ।
प्रेक्ष्य मामनवद्याङ्गी कश्मलोपहतामिव ॥३॥
3. prekṣāsamutthitā cāpi kaikeyī tāḥ striyo vadet ,
prekṣya māmanavadyāṅgī kaśmalopahatāmiva.
3. prekṣāsamutthitā ca api kaikeyī tāḥ striyaḥ
vadet prekṣya mām anavadyāṅgī kaśmalopahatām iva
3. And Kaikeyi, having risen to observe, would also speak to those women, after seeing me, the faultless-limbed one, as if I were overcome by distress.
स्नेहात्संवासजान्मन्ये सूदमेषा शुचिस्मिता ।
योध्यमानं महावीर्यैरिमं समनुशोचति ॥४॥
4. snehātsaṁvāsajānmanye sūdameṣā śucismitā ,
yodhyamānaṁ mahāvīryairimaṁ samanuśocati.
4. snehat saṃvāsajāt manye sūdam eṣā śucismitā
yodhyamānam mahāvīryaiḥ imam samanuśocati
4. I believe that this pure-smiling one (Draupadi), out of affection arising from our shared residence, grieves for this cook (Bhīma), who is being tormented by mighty heroes.
कल्याणरूपा सैरन्ध्री बल्लवश्चातिसुन्दरः ।
स्त्रीणां च चित्तं दुर्ज्ञेयं युक्तरूपौ च मे मतौ ॥५॥
5. kalyāṇarūpā sairandhrī ballavaścātisundaraḥ ,
strīṇāṁ ca cittaṁ durjñeyaṁ yuktarūpau ca me matau.
5. kalyāṇarūpā sairandhrī ballavaḥ ca atisundaraḥ
strīṇām ca cittam durjñeyam yuktarūpau ca me matau
5. Sairandhrī is of a beautiful form, and Ballava is exceedingly handsome. Furthermore, the minds of women are hard to know; in my opinion, these two appear well-matched.
सैरन्ध्री प्रियसंवासान्नित्यं करुणवेदिनी ।
अस्मिन्राजकुले चेमौ तुल्यकालनिवासिनौ ॥६॥
6. sairandhrī priyasaṁvāsānnityaṁ karuṇavedinī ,
asminrājakule cemau tulyakālanivāsinau.
6. sairandhrī priyasaṃvāsāt nityam karuṇavedinī
asmin rājakule ca imau tulyakālanivāsinau
6. Sairandhrī, because of their affectionate association, constantly experiences compassion. And these two have been residing in this royal palace for the same period.
इति ब्रुवाणा वाक्यानि सा मां नित्यमवेदयत् ।
क्रुध्यन्तीं मां च संप्रेक्ष्य समशङ्कत मां त्वयि ॥७॥
7. iti bruvāṇā vākyāni sā māṁ nityamavedayat ,
krudhyantīṁ māṁ ca saṁprekṣya samaśaṅkata māṁ tvayi.
7. iti bruvāṇā vākyāni sā mām nityam avedayat
krudhyantīm mām ca saṃprekṣya samaśaṅkata mām tvayi
7. She, speaking such words, always informed me. And seeing me angry, she began to suspect me regarding you.
तस्यां तथा ब्रुवत्यां तु दुःखं मां महदाविशत् ।
शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे ॥८॥
8. tasyāṁ tathā bruvatyāṁ tu duḥkhaṁ māṁ mahadāviśat ,
śoke yaudhiṣṭhire magnā nāhaṁ jīvitumutsahe.
8. tasyām tathā bruvatyām tu duḥkham mām mahat āviśat
śoke yaudhiṣṭhire magnā na aham jīvitum utsahe
8. As she spoke thus, great sorrow (duḥkham) seized me. Plunged into grief (śoka) for Yudhiṣṭhira, I have no desire to live.
यः सदेवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत् ।
सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा ॥९॥
9. yaḥ sadevānmanuṣyāṁśca sarpāṁścaikaratho'jayat ,
so'yaṁ rājño virāṭasya kanyānāṁ nartako yuvā.
9. yaḥ sadevān manuṣyān ca sarpān ca ekarathaḥ ajayat
saḥ ayam rājñaḥ virāṭasya kanyānām nartakaḥ yuvā
9. He who, from his single chariot, conquered the gods, humans, and serpents (sarpa) — that same young man is now a dancer for the daughters of King Virāṭa.
योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम् ।
सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ॥१०॥
10. yo'tarpayadameyātmā khāṇḍave jātavedasam ,
so'ntaḥpuragataḥ pārthaḥ kūpe'gniriva saṁvṛtaḥ.
10. yaḥ atarpayat ameyātmā khāṇḍave jātavedasam saḥ
antaḥpuragataḥ pārthaḥ kūpe agniḥ iva saṃvṛtaḥ
10. He whose spirit (ātman) is immeasurable, who satisfied Agni (jātavedas) in the Khāṇḍava forest – that Pārtha (Arjuna) is now dwelling within the inner apartments, like a fire covered in a well.
यस्माद्भयममित्राणां सदैव पुरुषर्षभात् ।
स लोकपरिभूतेन वेषेणास्ते धनंजयः ॥११॥
11. yasmādbhayamamitrāṇāṁ sadaiva puruṣarṣabhāt ,
sa lokaparibhūtena veṣeṇāste dhanaṁjayaḥ.
11. yasmāt bhayam amitrāṇām sadaiva puruṣarṣabhāt
saḥ lokaparibhūtena veṣeṇa āste dhanañjayaḥ
11. Arjuna (dhanañjaya), from whom his enemies always felt fear—that best among men (puruṣarṣabha)—now remains in a guise scorned by the people.
यस्य ज्यातलनिर्घोषात्समकम्पन्त शत्रवः ।
स्त्रियो गीतस्वनं तस्य मुदिताः पर्युपासते ॥१२॥
12. yasya jyātalanirghoṣātsamakampanta śatravaḥ ,
striyo gītasvanaṁ tasya muditāḥ paryupāsate.
12. yasya jyātalanirghoṣāt samakampanta śatravaḥ
striyaḥ gītasvanam tasya muditāḥ paryupāsate
12. At the resounding twang of whose bowstring, enemies used to tremble; now, delighted women attend upon his singing.
किरीटं सूर्यसंकाशं यस्य मूर्धनि शोभते ।
वेणीविकृतकेशान्तः सोऽयमद्य धनंजयः ॥१३॥
13. kirīṭaṁ sūryasaṁkāśaṁ yasya mūrdhani śobhate ,
veṇīvikṛtakeśāntaḥ so'yamadya dhanaṁjayaḥ.
13. kirīṭam sūryasaṃkāśam yasya mūrdhani śobhate
veṇīvikṛtakeśāntaḥ saḥ ayam adya dhanañjayaḥ
13. He, on whose head a sun-like diadem used to shine, that very Arjuna (dhanañjaya) now has the ends of his hair disfigured by a braid.
यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि ।
आधारः सर्वविद्यानां स धारयति कुण्डले ॥१४॥
14. yasminnastrāṇi divyāni samastāni mahātmani ,
ādhāraḥ sarvavidyānāṁ sa dhārayati kuṇḍale.
14. yasmin astrāṇi divyāni samastāni mahātmani
ādhāraḥ sarvavidyānām saḥ dhārayati kuṇḍale
14. He, the great-souled one (mahātman), in whom all divine weapons and the foundation of all knowledge (vidyā) reside, now wears earrings.
यं स्म राजसहस्राणि तेजसाप्रतिमानि वै ।
समरे नातिवर्तन्ते वेलामिव महार्णवः ॥१५॥
15. yaṁ sma rājasahasrāṇi tejasāpratimāni vai ,
samare nātivartante velāmiva mahārṇavaḥ.
15. yam sma rājasahasrāṇi tejasā apratimāni vai
samare na ativartante velām iva mahārṇavaḥ
15. Indeed, thousands of kings, unparalleled in their might, cannot surpass him in battle, just as a great ocean cannot transgress its shore.
सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा ।
आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ॥१६॥
16. so'yaṁ rājño virāṭasya kanyānāṁ nartako yuvā ,
āste veṣapraticchannaḥ kanyānāṁ paricārakaḥ.
16. saḥ ayam rājñaḥ virāṭasya kanyānām nartakaḥ yuvā
āste veṣapraticchannaḥ kanyānām paricārakaḥ
16. This very young man, who is a dancer for King Virata's daughters, dwells here disguised, acting as an attendant to the princesses.
यस्य स्म रथघोषेण समकम्पत मेदिनी ।
सपर्वतवना भीम सहस्थावरजङ्गमा ॥१७॥
17. yasya sma rathaghoṣeṇa samakampata medinī ,
saparvatavanā bhīma sahasthāvarajaṅgamā.
17. yasya sma rathaghoṣeṇa samakampata medinī
saparvatavanā bhīma sahastāvarajaṅgamā
17. O Bhima, the earth, along with its mountains, forests, and all its stationary and moving creatures, would indeed tremble at the sound of his chariot.
यस्मिञ्जाते महाभागे कुन्त्याः शोको व्यनश्यत ।
स शोचयति मामद्य भीमसेन तवानुजः ॥१८॥
18. yasmiñjāte mahābhāge kuntyāḥ śoko vyanaśyata ,
sa śocayati māmadya bhīmasena tavānujaḥ.
18. yasmin jāte mahābhāge kuntyāḥ śokaḥ vyanaśyat
saḥ śocayati mām adya bhīmasena tava anujaḥ
18. O Bhimasena, when that great-souled (mahābhāge) one was born, Kunti's sorrow disappeared. But now, your younger brother (Arjuna) causes me grief.
भूषितं तमलंकारैः कुण्डलैः परिहाटकैः ।
कम्बुपाणिनमायान्तं दृष्ट्वा सीदति मे मनः ॥१९॥
19. bhūṣitaṁ tamalaṁkāraiḥ kuṇḍalaiḥ parihāṭakaiḥ ,
kambupāṇinamāyāntaṁ dṛṣṭvā sīdati me manaḥ.
19. bhūṣitam tam alaṃkāraiḥ kuṇḍalaiḥ parihāṭakaiḥ
kambupāṇinam āyāntam dṛṣṭvā sīdati me manaḥ
19. My heart sinks when I see him approaching, adorned with ornaments and golden earrings, holding a conch in his hand.
तं वेणीकृतकेशान्तं भीमधन्वानमर्जुनम् ।
कन्यापरिवृतं दृष्ट्वा भीम सीदति मे मनः ॥२०॥
20. taṁ veṇīkṛtakeśāntaṁ bhīmadhanvānamarjunam ,
kanyāparivṛtaṁ dṛṣṭvā bhīma sīdati me manaḥ.
20. tam veṇīkṛtakeśāntam bhīmadhanvānam arjunam
kanyāparivṛtam dṛṣṭvā bhīma sīdati me manaḥ
20. O Bhīma, my heart sinks when I see Arjuna, the one with a formidable bow, with his hair braided and surrounded by maidens.
यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम् ।
प्रभिन्नमिव मातङ्गं परिकीर्णं करेणुभिः ॥२१॥
21. yadā hyenaṁ parivṛtaṁ kanyābhirdevarūpiṇam ,
prabhinnamiva mātaṅgaṁ parikīrṇaṁ kareṇubhiḥ.
21. yadā hi enam parivṛtam kanyābhiḥ devarūpiṇam
prabhinnam iva mātaṅgam parikīrṇam kareṇubhiḥ
21. When indeed I see him, having a divine form, surrounded by maidens, just like an elephant in rut surrounded by female elephants...
मत्स्यमर्थपतिं पार्थं विराटं समुपस्थितम् ।
पश्यामि तूर्यमध्यस्थं दिशो नश्यन्ति मे तदा ॥२२॥
22. matsyamarthapatiṁ pārthaṁ virāṭaṁ samupasthitam ,
paśyāmi tūryamadhyasthaṁ diśo naśyanti me tadā.
22. matsyam arthapatim pārtham virāṭam samupasthitam
paśyāmi tūryamadhyastham diśas naśyanti me tadā
22. When I see Arjuna (pārtha), the master of purpose, present before King Matsya Virāṭa, standing amidst musical instruments, then my sense of direction vanishes.
नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनंजयम् ।
अजातशत्रुं कौरव्यं मग्नं दुर्द्यूतदेविनम् ॥२३॥
23. nūnamāryā na jānāti kṛcchraṁ prāptaṁ dhanaṁjayam ,
ajātaśatruṁ kauravyaṁ magnaṁ durdyūtadevinam.
23. nūnam āryā na jānāti kṛcchram prāptam dhanañjayam
ajātaśatrum kauravyam magnam durdyūtadevinam
23. Surely, the revered lady (Kunti) does not know the great hardship that Dhanañjaya (Arjuna) has endured, nor of Ajātaśatru (Yudhiṣṭhira), the scion of Kuru, who is steeped in misery after playing that disastrous game of dice.
तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम् ।
गोषु गोवेषमायान्तं पाण्डुभूतास्मि भारत ॥२४॥
24. tathā dṛṣṭvā yavīyāṁsaṁ sahadevaṁ yudhāṁ patim ,
goṣu goveṣamāyāntaṁ pāṇḍubhūtāsmi bhārata.
24. tathā dṛṣṭvā yavīyāṃsam sahadevam yudhām patim
goṣu goveṣam āyāntam pāṇḍubhūtā asmi bhārata
24. O descendant of Bharata (Krishna), having thus seen Sahadeva, the youngest and lord of battles, coming among the cows in the guise of a cowherd, I have become pale.
सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः ।
न विन्दामि महाबाहो सहदेवस्य दुष्कृतम् ।
यस्मिन्नेवंविधं दुःखं प्राप्नुयात्सत्यविक्रमः ॥२५॥
25. sahadevasya vṛttāni cintayantī punaḥ punaḥ ,
na vindāmi mahābāho sahadevasya duṣkṛtam ,
yasminnevaṁvidhaṁ duḥkhaṁ prāpnuyātsatyavikramaḥ.
25. sahadevasya vṛttāni cintayantī
punaḥ punaḥ na vindāmi mahābāho
sahadevasya duṣkṛtam yasmin evamvidham
duḥkham prāpnuyāt satyavikramaḥ
25. O mighty-armed one (Krishna), repeatedly pondering Sahadeva's actions, I cannot find any misdeed of his, for which the truly valorous one should experience such suffering.
दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम् ।
गोषु गोवृषसंकाशं मत्स्येनाभिनिवेशितम् ॥२६॥
26. dūyāmi bharataśreṣṭha dṛṣṭvā te bhrātaraṁ priyam ,
goṣu govṛṣasaṁkāśaṁ matsyenābhiniveśitam.
26. dūyāmi bharataśreṣṭha dṛṣṭvā te bhrātaram priyam
goṣu govṛṣasaṃkāśam matsyena abhiniveśitam
26. O best among the Bhāratas (Krishna), I grieve after seeing your dear brother (Sahadeva), who, resembling a magnificent bull among the cows, was appointed (as a cowherd) by King Matsya.
संरब्धं रक्तनेपथ्यं गोपालानां पुरोगमम् ।
विराटमभिनन्दन्तमथ मे भवति ज्वरः ॥२७॥
27. saṁrabdhaṁ raktanepathyaṁ gopālānāṁ purogamam ,
virāṭamabhinandantamatha me bhavati jvaraḥ.
27. saṃrabdham raktanepathyam gopālānām purōgamam
| virāṭam abhinandantam atha me bhavati jvaraḥ
27. When I see him, enraged and clad in red garments, leading the cowherds, and greeting King Virāṭa, then a fever (distress) arises in me.
सहदेवं हि मे वीरं नित्यमार्या प्रशंसति ।
महाभिजनसंपन्नो वृत्तवाञ्शीलवानिति ॥२८॥
28. sahadevaṁ hi me vīraṁ nityamāryā praśaṁsati ,
mahābhijanasaṁpanno vṛttavāñśīlavāniti.
28. sahadevam hi me vīram nityam āryā praśaṃsati
| mahābhijanasampannaḥ vṛttavān śīlavān iti
28. Indeed, the noble lady (Kuntī) always praises my heroic Sahadeva, saying that he is endowed with great lineage, of good conduct, and virtuous.
ह्रीनिषेधो मधुरवाग्धार्मिकश्च प्रियश्च मे ।
स तेऽरण्येषु बोद्धव्यो याज्ञसेनि क्षपास्वपि ॥२९॥
29. hrīniṣedho madhuravāgdhārmikaśca priyaśca me ,
sa te'raṇyeṣu boddhavyo yājñaseni kṣapāsvapi.
29. hrīniṣedhaḥ madhuravāk dhārmikaḥ ca priyaḥ ca me
| saḥ te araṇyeṣu boddhavyaḥ yājñaseni kṣapāsu api
29. He is restrained by modesty, sweet-spoken, righteous (dhārmika), and dear to me. O Yājñasenī, he should be recognized by you in the forests, even during the nights.
तं दृष्ट्वा व्यापृतं गोषु वत्सचर्मक्षपाशयम् ।
सहदेवं युधां श्रेष्ठं किं नु जीवामि पाण्डव ॥३०॥
30. taṁ dṛṣṭvā vyāpṛtaṁ goṣu vatsacarmakṣapāśayam ,
sahadevaṁ yudhāṁ śreṣṭhaṁ kiṁ nu jīvāmi pāṇḍava.
30. tam dṛṣṭvā vyāpṛtam goṣu vatsacarmakṣapāśayam |
sahadevam yudhām śreṣṭham kim nu jīvāmi pāṇḍava
30. Having seen him busy with the cows, sleeping at night on a calfskin—Sahadeva, the foremost among warriors—how can I possibly continue to live, O Pāṇḍava?
यस्त्रिभिर्नित्यसंपन्नो रूपेणास्त्रेण मेधया ।
सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् ॥३१॥
31. yastribhirnityasaṁpanno rūpeṇāstreṇa medhayā ,
so'śvabandho virāṭasya paśya kālasya paryayam.
31. yaḥ tribhiḥ nitya-sampannaḥ rūpeṇa astreṇa medhayā
| saḥ aśvabandhaḥ virāṭasya paśya kālasya paryayam
31. He who was always endowed with three (qualities) – beauty, skill in weaponry, and intelligence – that very one is now the horse-binder of Virāṭa. Behold the reversal of time!
अभ्यकीर्यन्त वृन्दानि दामग्रन्थिमुदीक्षताम् ।
विनयन्तं जवेनाश्वान्महाराजस्य पश्यतः ॥३२॥
32. abhyakīryanta vṛndāni dāmagranthimudīkṣatām ,
vinayantaṁ javenāśvānmahārājasya paśyataḥ.
32. abhi-akīryanta vṛndāni dāma-granthim udīkṣatām
| vinayantam javena aśvān mahārājasya paśyataḥ
32. Crowds gathered around, watching him tie the rope. Look at him controlling the horses with speed, in the presence of the great king.
अपश्यमेनं श्रीमन्तं मत्स्यं भ्राजिष्णुमुत्तमम् ।
विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनः ॥३३॥
33. apaśyamenaṁ śrīmantaṁ matsyaṁ bhrājiṣṇumuttamam ,
virāṭamupatiṣṭhantaṁ darśayantaṁ ca vājinaḥ.
33. apaśyam enam śrīmantam matsyam bhrājiṣṇum uttamam
| virāṭam upatiṣṭhantam darśayantam ca vājinaḥ
33. I saw him — glorious, excellent, and brilliant — serving Virāṭa, the Matsya king, and showing the horses.
किं नु मां मन्यसे पार्थ सुखितेति परंतप ।
एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः ॥३४॥
34. kiṁ nu māṁ manyase pārtha sukhiteti paraṁtapa ,
evaṁ duḥkhaśatāviṣṭā yudhiṣṭhiranimittataḥ.
34. kim nu mām manyase pārtha sukhitā iti parantapa
| evam duḥkha-śata-āviṣṭā yudhiṣṭhira-nimittataḥ
34. O Pārtha, tormentor of foes, what do you think of me? Do you consider me happy? Indeed, I am beset by hundreds of sorrows because of Yudhiṣṭhira.
अतः प्रतिविशिष्टानि दुःखान्यन्यानि भारत ।
वर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्यपि ॥३५॥
35. ataḥ prativiśiṣṭāni duḥkhānyanyāni bhārata ,
vartante mayi kaunteya vakṣyāmi śṛṇu tānyapi.
35. ataḥ prativisiṣṭāni duḥkhāni anyāni bhārata
vartante mayi kaunteya vakṣyāmi śṛṇu tāni api
35. Therefore, O Bhārata, O son of Kuntī, other especially distinct miseries are present in me. I will tell you about them; please listen to those as well.
युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत ।
शोषयन्ति शरीरं मे किं नु दुःखमतः परम् ॥३६॥
36. yuṣmāsu dhriyamāṇeṣu duḥkhāni vividhānyuta ,
śoṣayanti śarīraṁ me kiṁ nu duḥkhamataḥ param.
36. yuṣmāsu dhriyamāṇeṣu duḥkhāni vividhāni uta
śoṣayanti śarīram me kim nu duḥkham ataḥ param
36. While you (all) are living, various miseries indeed are drying up my body. What greater suffering (duḥkha) could there possibly be than this?