Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-344

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
ब्राह्मण उवाच ।
अतिभारोद्यतस्यैव भारापनयनं महत् ।
पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम् ॥१॥
1. brāhmaṇa uvāca ,
atibhārodyatasyaiva bhārāpanayanaṁ mahat ,
parāśvāsakaraṁ vākyamidaṁ me bhavataḥ śrutam.
अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम् ।
तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम् ॥२॥
2. adhvaklāntasya śayanaṁ sthānaklāntasya cāsanam ,
tṛṣitasya ca pānīyaṁ kṣudhārtasya ca bhojanam.
ईप्सितस्येव संप्राप्तिरन्नस्य समयेऽतिथेः ।
एषितस्यात्मनः काले वृद्धस्येव सुतो यथा ॥३॥
3. īpsitasyeva saṁprāptirannasya samaye'titheḥ ,
eṣitasyātmanaḥ kāle vṛddhasyeva suto yathā.
मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम् ।
प्रह्रादयति मां वाक्यं भवता यदुदीरितम् ॥४॥
4. manasā cintitasyeva prītisnigdhasya darśanam ,
prahrādayati māṁ vākyaṁ bhavatā yadudīritam.
दत्तचक्षुरिवाकाशे पश्यामि विमृशामि च ।
प्रज्ञानवचनाद्योऽयमुपदेशो हि मे कृतः ।
बाढमेवं करिष्यामि यथा मां भाषते भवान् ॥५॥
5. dattacakṣurivākāśe paśyāmi vimṛśāmi ca ,
prajñānavacanādyo'yamupadeśo hi me kṛtaḥ ,
bāḍhamevaṁ kariṣyāmi yathā māṁ bhāṣate bhavān.
इहेमां रजनीं साधो निवसस्व मया सह ।
प्रभाते यास्यति भवान्पर्याश्वस्तः सुखोषितः ।
असौ हि भगवान्सूर्यो मन्दरश्मिरवाङ्मुखः ॥६॥
6. ihemāṁ rajanīṁ sādho nivasasva mayā saha ,
prabhāte yāsyati bhavānparyāśvastaḥ sukhoṣitaḥ ,
asau hi bhagavānsūryo mandaraśmiravāṅmukhaḥ.
भीष्म उवाच ।
ततस्तेन कृतातिथ्यः सोऽतिथिः शत्रुसूदन ।
उवास किल तां रात्रिं सह तेन द्विजेन वै ॥७॥
7. bhīṣma uvāca ,
tatastena kṛtātithyaḥ so'tithiḥ śatrusūdana ,
uvāsa kila tāṁ rātriṁ saha tena dvijena vai.
तत्तच्च धर्मसंयुक्तं तयोः कथयतोस्तदा ।
व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा ॥८॥
8. tattacca dharmasaṁyuktaṁ tayoḥ kathayatostadā ,
vyatītā sā niśā kṛtsnā sukhena divasopamā.
ततः प्रभातसमये सोऽतिथिस्तेन पूजितः ।
ब्राह्मणेन यथाशक्त्या स्वकार्यमभिकाङ्क्षता ॥९॥
9. tataḥ prabhātasamaye so'tithistena pūjitaḥ ,
brāhmaṇena yathāśaktyā svakāryamabhikāṅkṣatā.
ततः स विप्रः कृतधर्मनिश्चयः कृताभ्यनुज्ञः स्वजनेन धर्मवित् ।
यथोपदिष्टं भुजगेन्द्रसंश्रयं जगाम काले सुकृतैकनिश्चयः ॥१०॥
10. tataḥ sa vipraḥ kṛtadharmaniścayaḥ; kṛtābhyanujñaḥ svajanena dharmavit ,
yathopadiṣṭaṁ bhujagendrasaṁśrayaṁ; jagāma kāle sukṛtaikaniścayaḥ.