Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-8, chapter-16

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
पाण्ड्ये हते किमकरोदर्जुनो युधि संजय ।
एकवीरेण कर्णेन द्रावितेषु परेषु च ॥१॥
1. dhṛtarāṣṭra uvāca ,
pāṇḍye hate kimakarodarjuno yudhi saṁjaya ,
ekavīreṇa karṇena drāviteṣu pareṣu ca.
1. dhṛtarāṣṭraḥ uvāca pāṇḍye hate kim akarot arjunaḥ
yudhi sañjaya ekavīreṇa karṇena drāviteṣu pareṣu ca
1. dhṛtarāṣṭraḥ uvāca sañjaya,
pāṇḍye hate yudhi arjunaḥ kim akarot ca ekavīreṇa karṇena pareṣu drāviteṣu
1. Dhṛtarāṣṭra said: "O Sañjaya, what did Arjuna do in battle after the Pāṇḍya king was slain, and when the enemies had been put to flight by the singular hero Karṇa?"
समाप्तविद्यो बलवान्युक्तो वीरश्च पाण्डवः ।
सर्वभूतेष्वनुज्ञातः शंकरेण महात्मना ॥२॥
2. samāptavidyo balavānyukto vīraśca pāṇḍavaḥ ,
sarvabhūteṣvanujñātaḥ śaṁkareṇa mahātmanā.
2. samāptavidyaḥ balavān yuktaḥ vīraḥ ca pāṇḍavaḥ
sarvabhūteṣu anujñātaḥ śaṅkareṇa mahātmanā
2. pāṇḍavaḥ samāptavidyaḥ balavān yuktaḥ ca vīraḥ (āśīt).
saḥ mahātmanā śaṅkareṇa sarvabhūteṣu anujñātaḥ (āśīt).
2. The Pāṇḍava, who had completed his education (vidyā), was mighty, disciplined (yoga), and heroic. He was acknowledged by the great-souled (mahātman) Śaṅkara among all beings.
तस्मान्महद्भयं तीव्रममित्रघ्नाद्धनंजयात् ।
स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व संजय ॥३॥
3. tasmānmahadbhayaṁ tīvramamitraghnāddhanaṁjayāt ,
sa yattatrākarotpārthastanmamācakṣva saṁjaya.
3. tasmāt mahat bhayam tīvram amitragnāt dhananjayāt |
sa yat tatra akarot pārthaḥ tat mama ācakṣva saṃjaya
3. saṃjaya tasmāt amitragnāt dhananjayāt tīvram mahat
bhayam pārthaḥ yat tatra akarot tat mama ācakṣva
3. Therefore, tell me, Sañjaya, about the intense and great fear [that comes] from Dhanañjaya (Arjuna), the destroyer of enemies. Tell me what Pārtha (Arjuna) did in that situation.
संजय उवाच ।
हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम् ।
पश्यातिमान्यं राजानमपयातांश्च पाण्डवान् ॥४॥
4. saṁjaya uvāca ,
hate pāṇḍye'rjunaṁ kṛṣṇastvarannāha vaco hitam ,
paśyātimānyaṁ rājānamapayātāṁśca pāṇḍavān.
4. saṃjaya uvāca | hate pāṇḍye arjunam kṛṣṇaḥ tvaran āha
vacaḥ hitam | paśya atimānyam rājānam apayātān ca pāṇḍavān
4. saṃjaya uvāca pāṇḍye hate kṛṣṇaḥ tvaran arjunam hitam
vacaḥ āha atimānyam rājānam ca apayātān pāṇḍavān paśya
4. Sañjaya said: "When the Pāṇḍya king had been killed, Kṛṣṇa, in haste, spoke beneficial words to Arjuna: 'Behold the highly esteemed king and the Pāṇḍavas who have departed!'"
अश्वत्थाम्नश्च संकल्पाद्धताः कर्णेन सृञ्जयाः ।
तथाश्वनरनागानां कृतं च कदनं महत् ।
इत्याचष्ट सुदुर्धर्षो वासुदेवः किरीटिने ॥५॥
5. aśvatthāmnaśca saṁkalpāddhatāḥ karṇena sṛñjayāḥ ,
tathāśvanaranāgānāṁ kṛtaṁ ca kadanaṁ mahat ,
ityācaṣṭa sudurdharṣo vāsudevaḥ kirīṭine.
5. aśvatthāmnaḥ ca saṃkalpāt hatāḥ
karṇena sṛñjayāḥ | tathā aśvanaranāgānām
kṛtam ca kadanam mahat | iti ācaṣṭa
sudurdharṣaḥ vāsudevaḥ kirīṭine
5. aśvatthāmnaḥ saṃkalpāt ca sṛñjayāḥ
karṇena hatāḥ tathā aśvanaranāgānām
mahat kadanam ca kṛtam iti
sudurdharṣaḥ vāsudevaḥ kirīṭine ācaṣṭa
5. And by the resolve of Aśvatthāman, the Sṛñjayas were slain by Karṇa. Likewise, a great slaughter of horses, men, and nāgas was carried out. Thus spoke the formidable Vāsudeva (Kṛṣṇa) to the crowned one (Arjuna).
एतच्छ्रुत्वा च दृष्ट्वा च भ्रातुर्घोरं महद्भयम् ।
वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः ॥६॥
6. etacchrutvā ca dṛṣṭvā ca bhrāturghoraṁ mahadbhayam ,
vāhayāśvānhṛṣīkeśa kṣipramityāha pāṇḍavaḥ.
6. etat śrutvā ca dṛṣṭvā ca bhrātuḥ ghoram mahat bhayam
| vāhaya aśvān hṛṣīkeśa kṣipram iti āha pāṇḍavaḥ
6. pāṇḍavaḥ etat ca bhrātuḥ ghoram mahat bhayam śrutvā
ca dṛṣṭvā ca hṛṣīkeśa aśvān kṣipram vāhaya iti āha
6. Having heard and seen this dreadful and great danger (bhayam) facing his brother, the Pāṇḍava (Arjuna) then said, 'O Hṛṣīkeśa (Kṛṣṇa), drive the horses quickly!'
ततः प्रायाद्धृषीकेशो रथेनाप्रतियोधिना ।
दारुणश्च पुनस्तत्र प्रादुरासीत्समागमः ॥७॥
7. tataḥ prāyāddhṛṣīkeśo rathenāpratiyodhinā ,
dāruṇaśca punastatra prādurāsītsamāgamaḥ.
7. tataḥ prāyāt hṛṣīkeśaḥ rathena apratiyodhinā
dāruṇaḥ ca punaḥ tatra prādurāsīt samāgamaḥ
7. tataḥ hṛṣīkeśaḥ apratiyodhinā rathena prāyāt punaḥ ca tatra dāruṇaḥ samāgamaḥ prādurāsīt.
7. Then Hṛṣīkeśa (Kṛṣṇa) proceeded in his invincible chariot. And again, a dreadful engagement took place there.
ततः प्रववृते भूयः संग्रामो राजसत्तम ।
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ॥८॥
8. tataḥ pravavṛte bhūyaḥ saṁgrāmo rājasattama ,
karṇasya pāṇḍavānāṁ ca yamarāṣṭravivardhanaḥ.
8. tataḥ pravavṛte bhūyaḥ saṃgrāmaḥ rājasattama
karṇasya pāṇḍavānām ca yamarāṣṭravivardhanaḥ
8. tataḥ rājasattama! bhūyaḥ karṇasya pāṇḍavānām ca yamarāṣṭravivardhanaḥ saṃgrāmaḥ pravavṛte.
8. Then, O best of kings, the battle between Karṇa and the Pāṇḍavas began once more, a conflict that expanded the dominion of Yama, the god of death.
धनूंषि बाणान्परिघानसितोमरपट्टिशान् ।
मुसलानि भुशुण्डीश्च शक्तिऋष्टिपरश्वधान् ॥९॥
9. dhanūṁṣi bāṇānparighānasitomarapaṭṭiśān ,
musalāni bhuśuṇḍīśca śaktiṛṣṭiparaśvadhān.
9. dhanūṃṣi bāṇān parighān asitomarapaṭṭiśān
musalāni bhūśuṇḍīḥ ca śaktiṛṣṭiparaśvadhān
9. (They carried) dhanūṃṣi,
bāṇān,
parighān,
asitomarapaṭṭiśān,
musalāni,
bhūśuṇḍīḥ ca,
śaktiṛṣṭiparaśvadhān.
9. They carried bows, arrows, iron clubs, black javelins and sharp-edged spears, maces, *bhuśuṇḍīs*, as well as spears, lances, and battle-axes.
गदाः प्रासानसीन्कुन्तान्भिण्डिपालान्महाङ्कुशान् ।
प्रगृह्य क्षिप्रमापेतुः परस्परजिगीषया ॥१०॥
10. gadāḥ prāsānasīnkuntānbhiṇḍipālānmahāṅkuśān ,
pragṛhya kṣipramāpetuḥ parasparajigīṣayā.
10. gadāḥ prāsān asīn kuntān bhiṇḍipālān mahāṅkuśān
pragṛhya kṣipram āpetuḥ parasparajigīṣayā
10. (They) gadāḥ,
prāsān,
asīn,
kuntān,
bhiṇḍipālān,
mahāṅkuśān pragṛhya,
kṣipram parasparajigīṣayā āpetuḥ.
10. Seizing maces, darts, swords, lances, *bhiṇḍipālas*, and great hooks, they swiftly rushed (into battle) with the desire to conquer one another.
बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत् ।
पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान् ॥११॥
11. bāṇajyātalaśabdena dyāṁ diśaḥ pradiśo viyat ,
pṛthivīṁ nemighoṣeṇa nādayanto'bhyayuḥ parān.
11. bāṇajyātalasabdena dyām diśaḥ pradiśaḥ viyat
pṛthivīm nemighoṣeṇa nādayantaḥ abhyayuḥ parān
11. bāṇajyātalasabdena nemighoṣeṇa dyām diśaḥ
pradiśaḥ viyat pṛthivīm nādayantaḥ parān abhyayuḥ
11. They advanced upon the enemies, making the sky, the main directions, the intermediate directions, the atmosphere, and the earth resound with the twang of their bowstrings and the roar of their chariot wheels.
तेन शब्देन महता संहृष्टाश्चक्रुराहवम् ।
वीरा वीरैर्महाघोरं कलहान्तं तितीर्षवः ॥१२॥
12. tena śabdena mahatā saṁhṛṣṭāścakrurāhavam ,
vīrā vīrairmahāghoraṁ kalahāntaṁ titīrṣavaḥ.
12. tena śabdena mahatā saṁhṛṣṭāḥ cakruḥ āhavam
vīrāḥ vīraiḥ mahāghoram kalahāntam titīrṣavaḥ
12. tena mahatā śabdena saṁhṛṣṭāḥ vīrāḥ vīraiḥ
mahāghoram kalahāntam āhavam cakruḥ titīrṣavaḥ
12. Greatly emboldened by that mighty sound, the warriors, eager to conclude the terrible conflict, engaged in a dreadful battle with their opponents.
ज्यातलत्रधनुःशब्दाः कुञ्जराणां च बृंहितम् ।
ताडितानां च पततां निनादः सुमहानभूत् ॥१३॥
13. jyātalatradhanuḥśabdāḥ kuñjarāṇāṁ ca bṛṁhitam ,
tāḍitānāṁ ca patatāṁ ninādaḥ sumahānabhūt.
13. jyātalatradhanuḥśabdāḥ kuñjarāṇām ca bṛṁhitam
tāḍitānām ca patatām ninādaḥ sumahān abhūt
13. jyātalatradhanuḥśabdāḥ ca kuñjarāṇām bṛṁhitam
ca tāḍitānām patatām sumahān ninādaḥ abhūt
13. There was a mighty roar comprising the twang of bowstrings, the sounds of arm-guards and bows, the trumpeting of elephants, and the cries of those struck and falling.
बाणशब्दांश्च विविधाञ्शूराणामभिगर्जताम् ।
श्रुत्वा शब्दं भृशं त्रेसुर्जघ्नुर्मम्लुश्च भारत ॥१४॥
14. bāṇaśabdāṁśca vividhāñśūrāṇāmabhigarjatām ,
śrutvā śabdaṁ bhṛśaṁ tresurjaghnurmamluśca bhārata.
14. bāṇaśabdān ca vividhān śūrāṇām abhigarjatām śrutvā
śabdam bhṛśam tresuḥ jaghnuḥ mamluḥ ca bhārata
14. bhārata vividhān bāṇaśabdān ca śūrāṇām abhigarjatām
śrutvā śabdam bhṛśam tresuḥ jaghnuḥ mamluḥ ca
14. O descendant of Bharata, upon hearing the diverse sounds of arrows and the roaring of the warriors, they trembled greatly; some struck (at their foes), while others fainted.
तेषां नानद्यतां चैव शस्त्रवृष्टिं च मुञ्चताम् ।
बहूनाधिरथिः कर्णः प्रममाथ रणेषुभिः ॥१५॥
15. teṣāṁ nānadyatāṁ caiva śastravṛṣṭiṁ ca muñcatām ,
bahūnādhirathiḥ karṇaḥ pramamātha raṇeṣubhiḥ.
15. teṣām nānadyatām ca eva śastravṛṣṭim ca muñcatām
bahūn ādhirathiḥ karṇaḥ pramamātha raṇeṣubhiḥ
15. ādhirathiḥ karṇaḥ teṣām nānadyatām ca eva
śastravṛṣṭim ca muñcatām bahūn raṇeṣubhiḥ pramamātha
15. Adhirathi Karṇa, with his battle-arrows, slaughtered many of those warriors in battle, even as they roared and unleashed a shower of weapons.
पञ्च पाञ्चालवीराणां रथान्दश च पञ्च च ।
साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम् ॥१६॥
16. pañca pāñcālavīrāṇāṁ rathāndaśa ca pañca ca ,
sāśvasūtadhvajānkarṇaḥ śarairninye yamakṣayam.
16. pañca pāñcālavīrāṇām rathān daśa ca pañca ca
sa-aśva-sūta-dhvajān karṇaḥ śaraiḥ ninye yamakṣayam
16. karṇaḥ śaraiḥ pāñcālavīrāṇām pañca daśa ca pañca
ca rathān sa-aśva-sūta-dhvajān yamakṣayam ninye
16. Karṇa, using his arrows, dispatched fifteen chariots of the Pañchala heroes - complete with their horses, charioteers, and banners - to the abode of Yama (yamakṣayam), thus sending them to their death.
योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे ।
शीघ्रास्त्रा दिवमावृत्य परिवव्रुः समन्ततः ॥१७॥
17. yodhamukhyā mahāvīryāḥ pāṇḍūnāṁ karṇamāhave ,
śīghrāstrā divamāvṛtya parivavruḥ samantataḥ.
17. yodhamukhyāḥ mahāvīryāḥ pāṇḍūnām karṇam āhave
śīghrāstrāḥ divam āvṛtya parivavruḥ samantataḥ
17. pāṇḍūnām yodhamukhyāḥ mahāvīryāḥ śīghrāstrāḥ
āhave karṇam divam āvṛtya samantataḥ parivavruḥ
17. The chief and greatly powerful warriors of the Pāṇḍavas, who were swift with their weapons, surrounded Karṇa in battle from all sides, covering the sky as they did so.
ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडयन् ।
विजगाहेऽण्डजापूर्णां पद्मिनीमिव यूथपः ॥१८॥
18. tataḥ karṇo dviṣatsenāṁ śaravarṣairviloḍayan ,
vijagāhe'ṇḍajāpūrṇāṁ padminīmiva yūthapaḥ.
18. tataḥ karṇaḥ dviṣatsenām śaravarṣaiḥ vilodayan
vijagāhe aṇḍaja-pūrṇām padminīm iva yūthapaḥ
18. tataḥ karṇaḥ śaravarṣaiḥ dviṣatsenām vilodayan
aṇḍaja-pūrṇām padminīm yūthapaḥ iva vijagāhe
18. Then Karṇa, unsettling the enemy army with volleys of arrows, plunged into it just as a chief elephant would enter a lotus pond teeming with birds.
द्विषन्मध्यमवस्कन्द्य राधेयो धनुरुत्तमम् ।
विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत् ॥१९॥
19. dviṣanmadhyamavaskandya rādheyo dhanuruttamam ,
vidhunvānaḥ śitairbāṇaiḥ śirāṁsyunmathya pātayat.
19. dviṣat madhyam avaskandya rādheyaḥ dhanuḥ uttamam
vidhunvānaḥ śitaiḥ bāṇaiḥ śirāṃsi unmathya pātayat
19. rādheyaḥ dviṣat madhyam avaskandya uttamam dhanuḥ
vidhunvānaḥ śitaiḥ bāṇaiḥ śirāṃsi unmathya pātayat
19. Karna, having assailed the ranks of his enemies, brandished his excellent bow and, with sharp arrows, crushed and made heads fall.
चर्मवर्माणि संछिन्द्य निर्वापमिव देहिनाम् ।
विषेहुर्नास्य संपर्कं द्वितीयस्य पतत्रिणः ॥२०॥
20. carmavarmāṇi saṁchindya nirvāpamiva dehinām ,
viṣehurnāsya saṁparkaṁ dvitīyasya patatriṇaḥ.
20. carmavarmāṇi saṃchindya nirvāpam iva dehinām
viṣehuḥ na asya saṃparkam dvitīyasya patatriṇaḥ
20. (saḥ) carmavarmāṇi saṃchindya dehinām nirvāpam iva
asya dvitīyasya patatriṇaḥ saṃparkam na viṣehuḥ
20. Having ripped through shields and armors, as though bringing about the cessation (nirvāpa) of embodied beings, they could not withstand his attack, which was like a second arrow.
वर्मदेहासुमथनैर्धनुषः प्रच्युतैः शरैः ।
मौर्व्या तलत्रैर्न्यवधीत्कशया वाजिनो यथा ॥२१॥
21. varmadehāsumathanairdhanuṣaḥ pracyutaiḥ śaraiḥ ,
maurvyā talatrairnyavadhītkaśayā vājino yathā.
21. varmadehāsumathanaiḥ dhanuṣaḥ pracyutaiḥ śaraiḥ
maurvyā talatraiḥ nyavadhīt kaśayā vājinaḥ yathā
21. (saḥ) dhanuṣaḥ pracyutaiḥ varmadehāsumathanaiḥ śaraiḥ
maurvyā talatraiḥ kaśayā vājinaḥ yathā (tān) nyavadhīt
21. With arrows shot from his bow - arrows that crushed armor, bodies, and lives - he struck down [the enemies] by means of his bowstring and hand-guards, just as one controls horses with a whip.
पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमानयत् ।
ममर्द कर्णस्तरसा सिंहो मृगगणानिव ॥२२॥
22. pāṇḍusṛñjayapāñcālāñśaragocaramānayat ,
mamarda karṇastarasā siṁho mṛgagaṇāniva.
22. pāṇḍusṛñjayapāñcālān śaragocaram ānayat
mamarda karṇaḥ tarasā siṃhaḥ mṛgagaṇān iva
22. karṇaḥ pāṇḍusṛñjayapāñcālān śaragocaram
ānayat; siṃhaḥ mṛgagaṇān iva tarasā mamarda
22. Karna brought the Pandavas, Srinjayas, and Panchalas within the range of his arrows. He crushed them with great force, just as a lion overwhelms herds of deer.
ततः पाञ्चालपुत्राश्च द्रौपदेयाश्च मारिष ।
यमौ च युयुधानश्च सहिताः कर्णमभ्ययुः ॥२३॥
23. tataḥ pāñcālaputrāśca draupadeyāśca māriṣa ,
yamau ca yuyudhānaśca sahitāḥ karṇamabhyayuḥ.
23. tataḥ pāñcālaputrāḥ ca draupadeyāḥ ca māriṣa
yamau ca yuyudhānaḥ ca sahitāḥ karṇam abhyayuḥ
23. māriṣa tataḥ pāñcālaputrāḥ ca draupadeyāḥ ca
yamau ca yuyudhānaḥ ca sahitāḥ karṇam abhyayuḥ
23. Then, O revered one, the sons of Pañcāla, the sons of Draupadī, the twins (Nakula and Sahadeva), and Yuyudhāna, all together, advanced towards Karṇa.
व्यायच्छमानाः सुभृशं कुरुपाण्डवसृञ्जयाः ।
प्रियानसून्रणे त्यक्त्वा योधा जग्मुः परस्परम् ॥२४॥
24. vyāyacchamānāḥ subhṛśaṁ kurupāṇḍavasṛñjayāḥ ,
priyānasūnraṇe tyaktvā yodhā jagmuḥ parasparam.
24. vyāyacchamānāḥ subhṛśam kurupāṇḍavasṛñjayāḥ
priyān asūn raṇe tyaktvā yodhāḥ jagmuḥ parasparam
24. subhṛśam vyāyacchamānāḥ kurupāṇḍavasṛñjayāḥ
yodhāḥ priyān asūn raṇe tyaktvā parasparam jagmuḥ
24. The warriors among the Kurus, Pāṇḍavas, and Sṛñjayas, fighting very fiercely, abandoned their dear lives in battle and attacked each other.
सुसंनद्धाः कवचिनः सशिरस्त्राणभूषणाः ।
गदाभिर्मुसलैश्चान्ये परिघैश्च महारथाः ॥२५॥
25. susaṁnaddhāḥ kavacinaḥ saśirastrāṇabhūṣaṇāḥ ,
gadābhirmusalaiścānye parighaiśca mahārathāḥ.
25. susannaddhāḥ kavacinaḥ saśirastrāṇabhūṣaṇāḥ
gadābhiḥ musalaiḥ ca anye parighaiḥ ca mahārathāḥ
25. susannaddhāḥ kavacinaḥ saśirastrāṇabhūṣaṇāḥ
mahārathāḥ gadābhiḥ anye ca musalaiḥ ca parighaiḥ ca
25. Well-equipped, armored, and adorned with helmets, these great chariot-warriors [fought] with maces, and others with clubs and iron bars.
समभ्यधावन्त भृशं देवा दण्डैरिवोद्यतैः ।
नदन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष ॥२६॥
26. samabhyadhāvanta bhṛśaṁ devā daṇḍairivodyataiḥ ,
nadantaścāhvayantaśca pravalgantaśca māriṣa.
26. samabhyadhāvanta bhṛśam devāḥ daṇḍaiḥ iva udyataiḥ
nadantaḥ ca āhvayantaḥ ca pravalgantaḥ ca māriṣa
26. māriṣa bhṛśam samabhyadhāvanta udyataiḥ daṇḍaiḥ
devāḥ iva nadantaḥ ca āhvayantaḥ ca pravalgantaḥ ca
26. O revered one, they rushed forth fiercely, roaring, challenging, and exulting, like gods with upraised staffs.
ततो निजघ्नुरन्योन्यं पेतुश्चाहवताडिताः ।
वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षणा युधि ॥२७॥
27. tato nijaghnuranyonyaṁ petuścāhavatāḍitāḥ ,
vamanto rudhiraṁ gātrairvimastiṣkekṣaṇā yudhi.
27. ततः निजघ्नुः अन्योन्यम् पेतुः च आहवताडिताः
वमन्तः रुधिरम् गात्रैः विमस्तिष्केक्षणाः युधि
27. ततः आहवताडिताः अन्योन्यम् निजघ्नुः च पेतुः युधि
गात्रैः रुधिरम् वमन्तः विमस्तिष्केक्षणाः (सन्तः)
27. Then, struck by the battle, they violently struck each other, and fell. In the fight, they were vomiting blood from their bodies, their brains and eyes gushing out.
दन्तपूर्णैः सरुधिरैर्वक्त्रैर्दाडिमसंनिभैः ।
जीवन्त इव चाप्येते तस्थुः शस्त्रोपबृंहिताः ॥२८॥
28. dantapūrṇaiḥ sarudhirairvaktrairdāḍimasaṁnibhaiḥ ,
jīvanta iva cāpyete tasthuḥ śastropabṛṁhitāḥ.
28. दन्तपूर्णैः सरुधिरैः वक्त्रैः दाडिमसंनिभैः
जीवन्तः इव च अपि एते तस्थुः शस्त्रोपबृंहिताः
28. दन्तपूर्णैः सरुधिरैः दाडिमसंनिभैः वक्त्रैः (युक्ताः)
शस्त्रोपबृंहिताः एते च अपि जीवन्तः इव तस्थुः
28. With bloody mouths full of teeth, resembling pomegranates, they remained as if alive, supported by their weapons.
परस्परं चाप्यपरे पट्टिशैरसिभिस्तथा ।
शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः ॥२९॥
29. parasparaṁ cāpyapare paṭṭiśairasibhistathā ,
śaktibhirbhiṇḍipālaiśca nakharaprāsatomaraiḥ.
29. परस्परम् च अपि अपरे पट्टिशैः असिभिः तथा
शक्तिभिः भिण्डिपालैः च नखरप्रासतोमरैः
29. च अपि अपरे परस्परम् पट्टिशैः असिभिः तथा
शक्तिभिः भिण्डिपालैः च नखरप्रासतोमरैः (युक्ताः)
29. And still others attacked each other with paṭṭiśa spears, swords, śakti darts, bhiṇḍipāla javelins, and also with claws, prāsa spears, and tomara lances.
ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा ।
संचकर्तुश्च जघ्नुश्च क्रुद्धा निर्बिभिदुश्च ह ॥३०॥
30. tatakṣuścicchiduścānye bibhiduścikṣipustathā ,
saṁcakartuśca jaghnuśca kruddhā nirbibhiduśca ha.
30. ततक्षुः चिच्छिदुः च अन्ये बिभिदुः चिक्षिपुः तथा
संचकर्तुः च जघ्नुः च क्रुद्धाः निर्बिभिदुः च ह
30. क्रुद्धाः अन्ये ततक्षुः च चिच्छिदुः बिभिदुः तथा
चिक्षिपुः संचकर्तुः च जघ्नुः च निर्बिभिदुः च ह
30. And other enraged warriors hewed, cut, pierced, and threw. They also chopped up, struck down, and indeed shattered others completely.
पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः ।
क्षरन्तः स्वरसं रक्तं प्रकृताश्चन्दना इव ॥३१॥
31. peturanyonyanihatā vyasavo rudhirokṣitāḥ ,
kṣarantaḥ svarasaṁ raktaṁ prakṛtāścandanā iva.
31. petuḥ anyonyanahatāḥ vyasavaḥ rudhirokṣitāḥ
kṣarantaḥ svarasam raktam prakṛtāḥ candanāḥ iva
31. anyonyanahatāḥ vyasavaḥ rudhirokṣitāḥ (narāḥ) petuḥ
prakṛtāḥ candanāḥ iva svarasam raktam kṣarantaḥ (āsan)
31. Lifeless warriors, struck down by each other and drenched in blood, fell, their blood flowing like the sap (svarasam) from cut sandalwood trees.
रथै रथा विनिहता हस्तिनश्चापि हस्तिभिः ।
नरा नरवरैः पेतुरश्वाश्चाश्वैः सहस्रशः ॥३२॥
32. rathai rathā vinihatā hastinaścāpi hastibhiḥ ,
narā naravaraiḥ peturaśvāścāśvaiḥ sahasraśaḥ.
32. rathaiḥ rathāḥ vinihatāḥ hastinaḥ ca api hastibhiḥ
narāḥ naravaraiḥ petuḥ aśvāḥ ca aśvaiḥ sahasraśaḥ
32. rathāḥ rathaiḥ vinihatāḥ hastinaḥ ca api hastibhiḥ (vinihatāḥ)
narāḥ naravaraiḥ petuḥ aśvāḥ ca aśvaiḥ sahasraśaḥ (petuḥ)
32. Chariots were struck down by chariots, and elephants by elephants. Men, by the best of men, and horses, by horses, fell by the thousands.
ध्वजाः शिरांसि च्छत्राणि द्विपहस्ता नृणां भुजाः ।
क्षुरैर्भल्लार्धचन्द्रैश्च छिन्नाः शस्त्राणि तत्यजुः ॥३३॥
33. dhvajāḥ śirāṁsi cchatrāṇi dvipahastā nṛṇāṁ bhujāḥ ,
kṣurairbhallārdhacandraiśca chinnāḥ śastrāṇi tatyajuḥ.
33. dhvajāḥ śirāṃsi cchatrāṇi dvipahastāḥ nṛṇām bhujāḥ
kṣuraiḥ bhalla ardhacandraiḥ ca chinnāḥ śastrāṇi tatyajuḥ
33. dhvajāḥ,
śirāṃsi,
cchatrāṇi,
nṛṇām dvipahastāḥ,
(nṛṇām) bhujāḥ ca,
kṣuraiḥ bhallāḥ ardhacandraiḥ ca chinnāḥ,
śastrāṇi tatyajuḥ
33. Banners, heads, parasols, elephant trunks, and the arms of men, severed by razor-edged arrows, lances, and half-moon arrows, fell, abandoning their weapons.
नरांश्च नागांश्च रथान्हयान्ममृदुराहवे ।
अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः ॥३४॥
34. narāṁśca nāgāṁśca rathānhayānmamṛdurāhave ,
aśvārohairhatāḥ śūrāśchinnahastāśca dantinaḥ.
34. narān ca nāgān ca rathān hayān mamṛduḥ āhave
aśvārohaiḥ hatāḥ śūrāḥ chinnahastāḥ ca dantinaḥ
34. āhave (yodhāḥ) narān ca nāgān ca rathān ca hayān ca mamṛduḥ
śūrāḥ aśvārohaiḥ hatāḥ ca chinnahastāḥ dantinaḥ (api hatāḥ)
34. In battle, they crushed men, elephants, chariots, and horses. Heroes were killed by cavalry, and elephants had their trunks severed.
सपताका ध्वजाः पेतुर्विशीर्णा इव पर्वताः ।
पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा ॥३५॥
35. sapatākā dhvajāḥ peturviśīrṇā iva parvatāḥ ,
pattibhiśca samāplutya dviradāḥ syandanāstathā.
35. sapatākāḥ dhvajāḥ petuḥ viśīrṇāḥ iva parvatāḥ
pattibhiḥ ca samāplutya dviradāḥ syandanāḥ tathā
35. sapatākāḥ dhvajāḥ viśīrṇāḥ parvatāḥ iva petuḥ ca
tathā pattibhiḥ samāplutya dviradāḥ syandanāḥ
35. Banners with their flags fell like shattered mountains. Similarly, elephants and chariots, having been overwhelmed by foot-soldiers, also collapsed.
प्रहता हन्यमानाश्च पतिताश्चैव सर्वशः ।
अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः ।
सादिभिः पत्तिसंघाश्च निहता युधि शेरते ॥३६॥
36. prahatā hanyamānāśca patitāścaiva sarvaśaḥ ,
aśvārohāḥ samāsādya tvaritāḥ pattibhirhatāḥ ,
sādibhiḥ pattisaṁghāśca nihatā yudhi śerate.
36. prahataḥ hanyamānāḥ ca patitaḥ ca
eva sarvaśaḥ aśvārohāḥ samāsādya
tvaritāḥ pattibhiḥ hatāḥ sādibhiḥ
pattisaṅghāḥ ca nihatāḥ yudhi śerate
36. (janaḥ) prahataḥ hanyamānāḥ ca patitaḥ ca
eva sarvaśaḥ (āsan) tvaritāḥ aśvārohāḥ
(pattibhiḥ) samāsādya pattibhiḥ hatāḥ ca
pattisaṅghāḥ sādibhiḥ nihatāḥ yudhi śerate
36. Everywhere, some were struck down, others were being killed, and still others had already fallen. Swift horsemen, having been attacked, were slain by the infantry. And groups of foot-soldiers, struck down by the cavalry, lay dead on the battlefield.
मृदितानीव पद्मानि प्रम्लाना इव च स्रजः ।
हतानां वदनान्यासन्गात्राणि च महामते ॥३७॥
37. mṛditānīva padmāni pramlānā iva ca srajaḥ ,
hatānāṁ vadanānyāsangātrāṇi ca mahāmate.
37. mṛditāni iva padmāni pramlānāḥ iva ca srajaḥ
hatānām vadanāni āsan gātrāṇi ca mahāmate
37. mahāmate hatānām vadanāni ca gātrāṇi mṛditāni
padmāni iva ca pramlānāḥ srajaḥ iva āsan
37. O great-minded one, the faces and limbs of the slain were like trampled lotuses and withered garlands.
रूपाण्यत्यर्थकाम्यानि द्विरदाश्वनृणां नृप ।
समुन्नानीव वस्त्राणि प्रापुर्दुर्दर्शतां परम् ॥३८॥
38. rūpāṇyatyarthakāmyāni dviradāśvanṛṇāṁ nṛpa ,
samunnānīva vastrāṇi prāpurdurdarśatāṁ param.
38. rūpāṇi atyarthakāmyāni dviradāśvanṛṇām nṛpa
samunnāni iva vastrāṇi prāpuḥ durdarśatām param
38. nṛpa dviradāśvanṛṇām atyarthakāmyāni rūpāṇi
samunnāni vastrāṇi iva param durdarśatām prāpuḥ
38. O King, the once exceedingly desirable forms of elephants, horses, and men attained an extreme unattractiveness, becoming like crumpled clothes.