महाभारतः
mahābhārataḥ
-
book-8, chapter-16
धृतराष्ट्र उवाच ।
पाण्ड्ये हते किमकरोदर्जुनो युधि संजय ।
एकवीरेण कर्णेन द्रावितेषु परेषु च ॥१॥
पाण्ड्ये हते किमकरोदर्जुनो युधि संजय ।
एकवीरेण कर्णेन द्रावितेषु परेषु च ॥१॥
1. dhṛtarāṣṭra uvāca ,
pāṇḍye hate kimakarodarjuno yudhi saṁjaya ,
ekavīreṇa karṇena drāviteṣu pareṣu ca.
pāṇḍye hate kimakarodarjuno yudhi saṁjaya ,
ekavīreṇa karṇena drāviteṣu pareṣu ca.
1.
dhṛtarāṣṭraḥ uvāca pāṇḍye hate kim akarot arjunaḥ
yudhi sañjaya ekavīreṇa karṇena drāviteṣu pareṣu ca
yudhi sañjaya ekavīreṇa karṇena drāviteṣu pareṣu ca
1.
dhṛtarāṣṭraḥ uvāca sañjaya,
pāṇḍye hate yudhi arjunaḥ kim akarot ca ekavīreṇa karṇena pareṣu drāviteṣu
pāṇḍye hate yudhi arjunaḥ kim akarot ca ekavīreṇa karṇena pareṣu drāviteṣu
1.
Dhṛtarāṣṭra said: "O Sañjaya, what did Arjuna do in battle after the Pāṇḍya king was slain, and when the enemies had been put to flight by the singular hero Karṇa?"
समाप्तविद्यो बलवान्युक्तो वीरश्च पाण्डवः ।
सर्वभूतेष्वनुज्ञातः शंकरेण महात्मना ॥२॥
सर्वभूतेष्वनुज्ञातः शंकरेण महात्मना ॥२॥
2. samāptavidyo balavānyukto vīraśca pāṇḍavaḥ ,
sarvabhūteṣvanujñātaḥ śaṁkareṇa mahātmanā.
sarvabhūteṣvanujñātaḥ śaṁkareṇa mahātmanā.
2.
samāptavidyaḥ balavān yuktaḥ vīraḥ ca pāṇḍavaḥ
sarvabhūteṣu anujñātaḥ śaṅkareṇa mahātmanā
sarvabhūteṣu anujñātaḥ śaṅkareṇa mahātmanā
2.
pāṇḍavaḥ samāptavidyaḥ balavān yuktaḥ ca vīraḥ (āśīt).
saḥ mahātmanā śaṅkareṇa sarvabhūteṣu anujñātaḥ (āśīt).
saḥ mahātmanā śaṅkareṇa sarvabhūteṣu anujñātaḥ (āśīt).
2.
The Pāṇḍava, who had completed his education (vidyā), was mighty, disciplined (yoga), and heroic. He was acknowledged by the great-souled (mahātman) Śaṅkara among all beings.
तस्मान्महद्भयं तीव्रममित्रघ्नाद्धनंजयात् ।
स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व संजय ॥३॥
स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व संजय ॥३॥
3. tasmānmahadbhayaṁ tīvramamitraghnāddhanaṁjayāt ,
sa yattatrākarotpārthastanmamācakṣva saṁjaya.
sa yattatrākarotpārthastanmamācakṣva saṁjaya.
3.
tasmāt mahat bhayam tīvram amitragnāt dhananjayāt |
sa yat tatra akarot pārthaḥ tat mama ācakṣva saṃjaya
sa yat tatra akarot pārthaḥ tat mama ācakṣva saṃjaya
3.
saṃjaya tasmāt amitragnāt dhananjayāt tīvram mahat
bhayam pārthaḥ yat tatra akarot tat mama ācakṣva
bhayam pārthaḥ yat tatra akarot tat mama ācakṣva
3.
Therefore, tell me, Sañjaya, about the intense and great fear [that comes] from Dhanañjaya (Arjuna), the destroyer of enemies. Tell me what Pārtha (Arjuna) did in that situation.
संजय उवाच ।
हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम् ।
पश्यातिमान्यं राजानमपयातांश्च पाण्डवान् ॥४॥
हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम् ।
पश्यातिमान्यं राजानमपयातांश्च पाण्डवान् ॥४॥
4. saṁjaya uvāca ,
hate pāṇḍye'rjunaṁ kṛṣṇastvarannāha vaco hitam ,
paśyātimānyaṁ rājānamapayātāṁśca pāṇḍavān.
hate pāṇḍye'rjunaṁ kṛṣṇastvarannāha vaco hitam ,
paśyātimānyaṁ rājānamapayātāṁśca pāṇḍavān.
4.
saṃjaya uvāca | hate pāṇḍye arjunam kṛṣṇaḥ tvaran āha
vacaḥ hitam | paśya atimānyam rājānam apayātān ca pāṇḍavān
vacaḥ hitam | paśya atimānyam rājānam apayātān ca pāṇḍavān
4.
saṃjaya uvāca pāṇḍye hate kṛṣṇaḥ tvaran arjunam hitam
vacaḥ āha atimānyam rājānam ca apayātān pāṇḍavān paśya
vacaḥ āha atimānyam rājānam ca apayātān pāṇḍavān paśya
4.
Sañjaya said: "When the Pāṇḍya king had been killed, Kṛṣṇa, in haste, spoke beneficial words to Arjuna: 'Behold the highly esteemed king and the Pāṇḍavas who have departed!'"
अश्वत्थाम्नश्च संकल्पाद्धताः कर्णेन सृञ्जयाः ।
तथाश्वनरनागानां कृतं च कदनं महत् ।
इत्याचष्ट सुदुर्धर्षो वासुदेवः किरीटिने ॥५॥
तथाश्वनरनागानां कृतं च कदनं महत् ।
इत्याचष्ट सुदुर्धर्षो वासुदेवः किरीटिने ॥५॥
5. aśvatthāmnaśca saṁkalpāddhatāḥ karṇena sṛñjayāḥ ,
tathāśvanaranāgānāṁ kṛtaṁ ca kadanaṁ mahat ,
ityācaṣṭa sudurdharṣo vāsudevaḥ kirīṭine.
tathāśvanaranāgānāṁ kṛtaṁ ca kadanaṁ mahat ,
ityācaṣṭa sudurdharṣo vāsudevaḥ kirīṭine.
5.
aśvatthāmnaḥ ca saṃkalpāt hatāḥ
karṇena sṛñjayāḥ | tathā aśvanaranāgānām
kṛtam ca kadanam mahat | iti ācaṣṭa
sudurdharṣaḥ vāsudevaḥ kirīṭine
karṇena sṛñjayāḥ | tathā aśvanaranāgānām
kṛtam ca kadanam mahat | iti ācaṣṭa
sudurdharṣaḥ vāsudevaḥ kirīṭine
5.
aśvatthāmnaḥ saṃkalpāt ca sṛñjayāḥ
karṇena hatāḥ tathā aśvanaranāgānām
mahat kadanam ca kṛtam iti
sudurdharṣaḥ vāsudevaḥ kirīṭine ācaṣṭa
karṇena hatāḥ tathā aśvanaranāgānām
mahat kadanam ca kṛtam iti
sudurdharṣaḥ vāsudevaḥ kirīṭine ācaṣṭa
5.
And by the resolve of Aśvatthāman, the Sṛñjayas were slain by Karṇa. Likewise, a great slaughter of horses, men, and nāgas was carried out. Thus spoke the formidable Vāsudeva (Kṛṣṇa) to the crowned one (Arjuna).
एतच्छ्रुत्वा च दृष्ट्वा च भ्रातुर्घोरं महद्भयम् ।
वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः ॥६॥
वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः ॥६॥
6. etacchrutvā ca dṛṣṭvā ca bhrāturghoraṁ mahadbhayam ,
vāhayāśvānhṛṣīkeśa kṣipramityāha pāṇḍavaḥ.
vāhayāśvānhṛṣīkeśa kṣipramityāha pāṇḍavaḥ.
6.
etat śrutvā ca dṛṣṭvā ca bhrātuḥ ghoram mahat bhayam
| vāhaya aśvān hṛṣīkeśa kṣipram iti āha pāṇḍavaḥ
| vāhaya aśvān hṛṣīkeśa kṣipram iti āha pāṇḍavaḥ
6.
pāṇḍavaḥ etat ca bhrātuḥ ghoram mahat bhayam śrutvā
ca dṛṣṭvā ca hṛṣīkeśa aśvān kṣipram vāhaya iti āha
ca dṛṣṭvā ca hṛṣīkeśa aśvān kṣipram vāhaya iti āha
6.
Having heard and seen this dreadful and great danger (bhayam) facing his brother, the Pāṇḍava (Arjuna) then said, 'O Hṛṣīkeśa (Kṛṣṇa), drive the horses quickly!'
ततः प्रायाद्धृषीकेशो रथेनाप्रतियोधिना ।
दारुणश्च पुनस्तत्र प्रादुरासीत्समागमः ॥७॥
दारुणश्च पुनस्तत्र प्रादुरासीत्समागमः ॥७॥
7. tataḥ prāyāddhṛṣīkeśo rathenāpratiyodhinā ,
dāruṇaśca punastatra prādurāsītsamāgamaḥ.
dāruṇaśca punastatra prādurāsītsamāgamaḥ.
7.
tataḥ prāyāt hṛṣīkeśaḥ rathena apratiyodhinā
dāruṇaḥ ca punaḥ tatra prādurāsīt samāgamaḥ
dāruṇaḥ ca punaḥ tatra prādurāsīt samāgamaḥ
7.
tataḥ hṛṣīkeśaḥ apratiyodhinā rathena prāyāt punaḥ ca tatra dāruṇaḥ samāgamaḥ prādurāsīt.
7.
Then Hṛṣīkeśa (Kṛṣṇa) proceeded in his invincible chariot. And again, a dreadful engagement took place there.
ततः प्रववृते भूयः संग्रामो राजसत्तम ।
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ॥८॥
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ॥८॥
8. tataḥ pravavṛte bhūyaḥ saṁgrāmo rājasattama ,
karṇasya pāṇḍavānāṁ ca yamarāṣṭravivardhanaḥ.
karṇasya pāṇḍavānāṁ ca yamarāṣṭravivardhanaḥ.
8.
tataḥ pravavṛte bhūyaḥ saṃgrāmaḥ rājasattama
karṇasya pāṇḍavānām ca yamarāṣṭravivardhanaḥ
karṇasya pāṇḍavānām ca yamarāṣṭravivardhanaḥ
8.
tataḥ rājasattama! bhūyaḥ karṇasya pāṇḍavānām ca yamarāṣṭravivardhanaḥ saṃgrāmaḥ pravavṛte.
8.
Then, O best of kings, the battle between Karṇa and the Pāṇḍavas began once more, a conflict that expanded the dominion of Yama, the god of death.
धनूंषि बाणान्परिघानसितोमरपट्टिशान् ।
मुसलानि भुशुण्डीश्च शक्तिऋष्टिपरश्वधान् ॥९॥
मुसलानि भुशुण्डीश्च शक्तिऋष्टिपरश्वधान् ॥९॥
9. dhanūṁṣi bāṇānparighānasitomarapaṭṭiśān ,
musalāni bhuśuṇḍīśca śaktiṛṣṭiparaśvadhān.
musalāni bhuśuṇḍīśca śaktiṛṣṭiparaśvadhān.
9.
dhanūṃṣi bāṇān parighān asitomarapaṭṭiśān
musalāni bhūśuṇḍīḥ ca śaktiṛṣṭiparaśvadhān
musalāni bhūśuṇḍīḥ ca śaktiṛṣṭiparaśvadhān
9.
(They carried) dhanūṃṣi,
bāṇān,
parighān,
asitomarapaṭṭiśān,
musalāni,
bhūśuṇḍīḥ ca,
śaktiṛṣṭiparaśvadhān.
bāṇān,
parighān,
asitomarapaṭṭiśān,
musalāni,
bhūśuṇḍīḥ ca,
śaktiṛṣṭiparaśvadhān.
9.
They carried bows, arrows, iron clubs, black javelins and sharp-edged spears, maces, *bhuśuṇḍīs*, as well as spears, lances, and battle-axes.
गदाः प्रासानसीन्कुन्तान्भिण्डिपालान्महाङ्कुशान् ।
प्रगृह्य क्षिप्रमापेतुः परस्परजिगीषया ॥१०॥
प्रगृह्य क्षिप्रमापेतुः परस्परजिगीषया ॥१०॥
10. gadāḥ prāsānasīnkuntānbhiṇḍipālānmahāṅkuśān ,
pragṛhya kṣipramāpetuḥ parasparajigīṣayā.
pragṛhya kṣipramāpetuḥ parasparajigīṣayā.
10.
gadāḥ prāsān asīn kuntān bhiṇḍipālān mahāṅkuśān
pragṛhya kṣipram āpetuḥ parasparajigīṣayā
pragṛhya kṣipram āpetuḥ parasparajigīṣayā
10.
(They) gadāḥ,
prāsān,
asīn,
kuntān,
bhiṇḍipālān,
mahāṅkuśān pragṛhya,
kṣipram parasparajigīṣayā āpetuḥ.
prāsān,
asīn,
kuntān,
bhiṇḍipālān,
mahāṅkuśān pragṛhya,
kṣipram parasparajigīṣayā āpetuḥ.
10.
Seizing maces, darts, swords, lances, *bhiṇḍipālas*, and great hooks, they swiftly rushed (into battle) with the desire to conquer one another.
बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत् ।
पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान् ॥११॥
पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान् ॥११॥
11. bāṇajyātalaśabdena dyāṁ diśaḥ pradiśo viyat ,
pṛthivīṁ nemighoṣeṇa nādayanto'bhyayuḥ parān.
pṛthivīṁ nemighoṣeṇa nādayanto'bhyayuḥ parān.
11.
bāṇajyātalasabdena dyām diśaḥ pradiśaḥ viyat
pṛthivīm nemighoṣeṇa nādayantaḥ abhyayuḥ parān
pṛthivīm nemighoṣeṇa nādayantaḥ abhyayuḥ parān
11.
bāṇajyātalasabdena nemighoṣeṇa dyām diśaḥ
pradiśaḥ viyat pṛthivīm nādayantaḥ parān abhyayuḥ
pradiśaḥ viyat pṛthivīm nādayantaḥ parān abhyayuḥ
11.
They advanced upon the enemies, making the sky, the main directions, the intermediate directions, the atmosphere, and the earth resound with the twang of their bowstrings and the roar of their chariot wheels.
तेन शब्देन महता संहृष्टाश्चक्रुराहवम् ।
वीरा वीरैर्महाघोरं कलहान्तं तितीर्षवः ॥१२॥
वीरा वीरैर्महाघोरं कलहान्तं तितीर्षवः ॥१२॥
12. tena śabdena mahatā saṁhṛṣṭāścakrurāhavam ,
vīrā vīrairmahāghoraṁ kalahāntaṁ titīrṣavaḥ.
vīrā vīrairmahāghoraṁ kalahāntaṁ titīrṣavaḥ.
12.
tena śabdena mahatā saṁhṛṣṭāḥ cakruḥ āhavam
vīrāḥ vīraiḥ mahāghoram kalahāntam titīrṣavaḥ
vīrāḥ vīraiḥ mahāghoram kalahāntam titīrṣavaḥ
12.
tena mahatā śabdena saṁhṛṣṭāḥ vīrāḥ vīraiḥ
mahāghoram kalahāntam āhavam cakruḥ titīrṣavaḥ
mahāghoram kalahāntam āhavam cakruḥ titīrṣavaḥ
12.
Greatly emboldened by that mighty sound, the warriors, eager to conclude the terrible conflict, engaged in a dreadful battle with their opponents.
ज्यातलत्रधनुःशब्दाः कुञ्जराणां च बृंहितम् ।
ताडितानां च पततां निनादः सुमहानभूत् ॥१३॥
ताडितानां च पततां निनादः सुमहानभूत् ॥१३॥
13. jyātalatradhanuḥśabdāḥ kuñjarāṇāṁ ca bṛṁhitam ,
tāḍitānāṁ ca patatāṁ ninādaḥ sumahānabhūt.
tāḍitānāṁ ca patatāṁ ninādaḥ sumahānabhūt.
13.
jyātalatradhanuḥśabdāḥ kuñjarāṇām ca bṛṁhitam
tāḍitānām ca patatām ninādaḥ sumahān abhūt
tāḍitānām ca patatām ninādaḥ sumahān abhūt
13.
jyātalatradhanuḥśabdāḥ ca kuñjarāṇām bṛṁhitam
ca tāḍitānām patatām sumahān ninādaḥ abhūt
ca tāḍitānām patatām sumahān ninādaḥ abhūt
13.
There was a mighty roar comprising the twang of bowstrings, the sounds of arm-guards and bows, the trumpeting of elephants, and the cries of those struck and falling.
बाणशब्दांश्च विविधाञ्शूराणामभिगर्जताम् ।
श्रुत्वा शब्दं भृशं त्रेसुर्जघ्नुर्मम्लुश्च भारत ॥१४॥
श्रुत्वा शब्दं भृशं त्रेसुर्जघ्नुर्मम्लुश्च भारत ॥१४॥
14. bāṇaśabdāṁśca vividhāñśūrāṇāmabhigarjatām ,
śrutvā śabdaṁ bhṛśaṁ tresurjaghnurmamluśca bhārata.
śrutvā śabdaṁ bhṛśaṁ tresurjaghnurmamluśca bhārata.
14.
bāṇaśabdān ca vividhān śūrāṇām abhigarjatām śrutvā
śabdam bhṛśam tresuḥ jaghnuḥ mamluḥ ca bhārata
śabdam bhṛśam tresuḥ jaghnuḥ mamluḥ ca bhārata
14.
bhārata vividhān bāṇaśabdān ca śūrāṇām abhigarjatām
śrutvā śabdam bhṛśam tresuḥ jaghnuḥ mamluḥ ca
śrutvā śabdam bhṛśam tresuḥ jaghnuḥ mamluḥ ca
14.
O descendant of Bharata, upon hearing the diverse sounds of arrows and the roaring of the warriors, they trembled greatly; some struck (at their foes), while others fainted.
तेषां नानद्यतां चैव शस्त्रवृष्टिं च मुञ्चताम् ।
बहूनाधिरथिः कर्णः प्रममाथ रणेषुभिः ॥१५॥
बहूनाधिरथिः कर्णः प्रममाथ रणेषुभिः ॥१५॥
15. teṣāṁ nānadyatāṁ caiva śastravṛṣṭiṁ ca muñcatām ,
bahūnādhirathiḥ karṇaḥ pramamātha raṇeṣubhiḥ.
bahūnādhirathiḥ karṇaḥ pramamātha raṇeṣubhiḥ.
15.
teṣām nānadyatām ca eva śastravṛṣṭim ca muñcatām
bahūn ādhirathiḥ karṇaḥ pramamātha raṇeṣubhiḥ
bahūn ādhirathiḥ karṇaḥ pramamātha raṇeṣubhiḥ
15.
ādhirathiḥ karṇaḥ teṣām nānadyatām ca eva
śastravṛṣṭim ca muñcatām bahūn raṇeṣubhiḥ pramamātha
śastravṛṣṭim ca muñcatām bahūn raṇeṣubhiḥ pramamātha
15.
Adhirathi Karṇa, with his battle-arrows, slaughtered many of those warriors in battle, even as they roared and unleashed a shower of weapons.
पञ्च पाञ्चालवीराणां रथान्दश च पञ्च च ।
साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम् ॥१६॥
साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम् ॥१६॥
16. pañca pāñcālavīrāṇāṁ rathāndaśa ca pañca ca ,
sāśvasūtadhvajānkarṇaḥ śarairninye yamakṣayam.
sāśvasūtadhvajānkarṇaḥ śarairninye yamakṣayam.
16.
pañca pāñcālavīrāṇām rathān daśa ca pañca ca
sa-aśva-sūta-dhvajān karṇaḥ śaraiḥ ninye yamakṣayam
sa-aśva-sūta-dhvajān karṇaḥ śaraiḥ ninye yamakṣayam
16.
karṇaḥ śaraiḥ pāñcālavīrāṇām pañca daśa ca pañca
ca rathān sa-aśva-sūta-dhvajān yamakṣayam ninye
ca rathān sa-aśva-sūta-dhvajān yamakṣayam ninye
16.
Karṇa, using his arrows, dispatched fifteen chariots of the Pañchala heroes - complete with their horses, charioteers, and banners - to the abode of Yama (yamakṣayam), thus sending them to their death.
योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे ।
शीघ्रास्त्रा दिवमावृत्य परिवव्रुः समन्ततः ॥१७॥
शीघ्रास्त्रा दिवमावृत्य परिवव्रुः समन्ततः ॥१७॥
17. yodhamukhyā mahāvīryāḥ pāṇḍūnāṁ karṇamāhave ,
śīghrāstrā divamāvṛtya parivavruḥ samantataḥ.
śīghrāstrā divamāvṛtya parivavruḥ samantataḥ.
17.
yodhamukhyāḥ mahāvīryāḥ pāṇḍūnām karṇam āhave
śīghrāstrāḥ divam āvṛtya parivavruḥ samantataḥ
śīghrāstrāḥ divam āvṛtya parivavruḥ samantataḥ
17.
pāṇḍūnām yodhamukhyāḥ mahāvīryāḥ śīghrāstrāḥ
āhave karṇam divam āvṛtya samantataḥ parivavruḥ
āhave karṇam divam āvṛtya samantataḥ parivavruḥ
17.
The chief and greatly powerful warriors of the Pāṇḍavas, who were swift with their weapons, surrounded Karṇa in battle from all sides, covering the sky as they did so.
ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडयन् ।
विजगाहेऽण्डजापूर्णां पद्मिनीमिव यूथपः ॥१८॥
विजगाहेऽण्डजापूर्णां पद्मिनीमिव यूथपः ॥१८॥
18. tataḥ karṇo dviṣatsenāṁ śaravarṣairviloḍayan ,
vijagāhe'ṇḍajāpūrṇāṁ padminīmiva yūthapaḥ.
vijagāhe'ṇḍajāpūrṇāṁ padminīmiva yūthapaḥ.
18.
tataḥ karṇaḥ dviṣatsenām śaravarṣaiḥ vilodayan
vijagāhe aṇḍaja-pūrṇām padminīm iva yūthapaḥ
vijagāhe aṇḍaja-pūrṇām padminīm iva yūthapaḥ
18.
tataḥ karṇaḥ śaravarṣaiḥ dviṣatsenām vilodayan
aṇḍaja-pūrṇām padminīm yūthapaḥ iva vijagāhe
aṇḍaja-pūrṇām padminīm yūthapaḥ iva vijagāhe
18.
Then Karṇa, unsettling the enemy army with volleys of arrows, plunged into it just as a chief elephant would enter a lotus pond teeming with birds.
द्विषन्मध्यमवस्कन्द्य राधेयो धनुरुत्तमम् ।
विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत् ॥१९॥
विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत् ॥१९॥
19. dviṣanmadhyamavaskandya rādheyo dhanuruttamam ,
vidhunvānaḥ śitairbāṇaiḥ śirāṁsyunmathya pātayat.
vidhunvānaḥ śitairbāṇaiḥ śirāṁsyunmathya pātayat.
19.
dviṣat madhyam avaskandya rādheyaḥ dhanuḥ uttamam
vidhunvānaḥ śitaiḥ bāṇaiḥ śirāṃsi unmathya pātayat
vidhunvānaḥ śitaiḥ bāṇaiḥ śirāṃsi unmathya pātayat
19.
rādheyaḥ dviṣat madhyam avaskandya uttamam dhanuḥ
vidhunvānaḥ śitaiḥ bāṇaiḥ śirāṃsi unmathya pātayat
vidhunvānaḥ śitaiḥ bāṇaiḥ śirāṃsi unmathya pātayat
19.
Karna, having assailed the ranks of his enemies, brandished his excellent bow and, with sharp arrows, crushed and made heads fall.
चर्मवर्माणि संछिन्द्य निर्वापमिव देहिनाम् ।
विषेहुर्नास्य संपर्कं द्वितीयस्य पतत्रिणः ॥२०॥
विषेहुर्नास्य संपर्कं द्वितीयस्य पतत्रिणः ॥२०॥
20. carmavarmāṇi saṁchindya nirvāpamiva dehinām ,
viṣehurnāsya saṁparkaṁ dvitīyasya patatriṇaḥ.
viṣehurnāsya saṁparkaṁ dvitīyasya patatriṇaḥ.
20.
carmavarmāṇi saṃchindya nirvāpam iva dehinām
viṣehuḥ na asya saṃparkam dvitīyasya patatriṇaḥ
viṣehuḥ na asya saṃparkam dvitīyasya patatriṇaḥ
20.
(saḥ) carmavarmāṇi saṃchindya dehinām nirvāpam iva
asya dvitīyasya patatriṇaḥ saṃparkam na viṣehuḥ
asya dvitīyasya patatriṇaḥ saṃparkam na viṣehuḥ
20.
Having ripped through shields and armors, as though bringing about the cessation (nirvāpa) of embodied beings, they could not withstand his attack, which was like a second arrow.
वर्मदेहासुमथनैर्धनुषः प्रच्युतैः शरैः ।
मौर्व्या तलत्रैर्न्यवधीत्कशया वाजिनो यथा ॥२१॥
मौर्व्या तलत्रैर्न्यवधीत्कशया वाजिनो यथा ॥२१॥
21. varmadehāsumathanairdhanuṣaḥ pracyutaiḥ śaraiḥ ,
maurvyā talatrairnyavadhītkaśayā vājino yathā.
maurvyā talatrairnyavadhītkaśayā vājino yathā.
21.
varmadehāsumathanaiḥ dhanuṣaḥ pracyutaiḥ śaraiḥ
maurvyā talatraiḥ nyavadhīt kaśayā vājinaḥ yathā
maurvyā talatraiḥ nyavadhīt kaśayā vājinaḥ yathā
21.
(saḥ) dhanuṣaḥ pracyutaiḥ varmadehāsumathanaiḥ śaraiḥ
maurvyā talatraiḥ kaśayā vājinaḥ yathā (tān) nyavadhīt
maurvyā talatraiḥ kaśayā vājinaḥ yathā (tān) nyavadhīt
21.
With arrows shot from his bow - arrows that crushed armor, bodies, and lives - he struck down [the enemies] by means of his bowstring and hand-guards, just as one controls horses with a whip.
पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमानयत् ।
ममर्द कर्णस्तरसा सिंहो मृगगणानिव ॥२२॥
ममर्द कर्णस्तरसा सिंहो मृगगणानिव ॥२२॥
22. pāṇḍusṛñjayapāñcālāñśaragocaramānayat ,
mamarda karṇastarasā siṁho mṛgagaṇāniva.
mamarda karṇastarasā siṁho mṛgagaṇāniva.
22.
pāṇḍusṛñjayapāñcālān śaragocaram ānayat
mamarda karṇaḥ tarasā siṃhaḥ mṛgagaṇān iva
mamarda karṇaḥ tarasā siṃhaḥ mṛgagaṇān iva
22.
karṇaḥ pāṇḍusṛñjayapāñcālān śaragocaram
ānayat; siṃhaḥ mṛgagaṇān iva tarasā mamarda
ānayat; siṃhaḥ mṛgagaṇān iva tarasā mamarda
22.
Karna brought the Pandavas, Srinjayas, and Panchalas within the range of his arrows. He crushed them with great force, just as a lion overwhelms herds of deer.
ततः पाञ्चालपुत्राश्च द्रौपदेयाश्च मारिष ।
यमौ च युयुधानश्च सहिताः कर्णमभ्ययुः ॥२३॥
यमौ च युयुधानश्च सहिताः कर्णमभ्ययुः ॥२३॥
23. tataḥ pāñcālaputrāśca draupadeyāśca māriṣa ,
yamau ca yuyudhānaśca sahitāḥ karṇamabhyayuḥ.
yamau ca yuyudhānaśca sahitāḥ karṇamabhyayuḥ.
23.
tataḥ pāñcālaputrāḥ ca draupadeyāḥ ca māriṣa
yamau ca yuyudhānaḥ ca sahitāḥ karṇam abhyayuḥ
yamau ca yuyudhānaḥ ca sahitāḥ karṇam abhyayuḥ
23.
māriṣa tataḥ pāñcālaputrāḥ ca draupadeyāḥ ca
yamau ca yuyudhānaḥ ca sahitāḥ karṇam abhyayuḥ
yamau ca yuyudhānaḥ ca sahitāḥ karṇam abhyayuḥ
23.
Then, O revered one, the sons of Pañcāla, the sons of Draupadī, the twins (Nakula and Sahadeva), and Yuyudhāna, all together, advanced towards Karṇa.
व्यायच्छमानाः सुभृशं कुरुपाण्डवसृञ्जयाः ।
प्रियानसून्रणे त्यक्त्वा योधा जग्मुः परस्परम् ॥२४॥
प्रियानसून्रणे त्यक्त्वा योधा जग्मुः परस्परम् ॥२४॥
24. vyāyacchamānāḥ subhṛśaṁ kurupāṇḍavasṛñjayāḥ ,
priyānasūnraṇe tyaktvā yodhā jagmuḥ parasparam.
priyānasūnraṇe tyaktvā yodhā jagmuḥ parasparam.
24.
vyāyacchamānāḥ subhṛśam kurupāṇḍavasṛñjayāḥ
priyān asūn raṇe tyaktvā yodhāḥ jagmuḥ parasparam
priyān asūn raṇe tyaktvā yodhāḥ jagmuḥ parasparam
24.
subhṛśam vyāyacchamānāḥ kurupāṇḍavasṛñjayāḥ
yodhāḥ priyān asūn raṇe tyaktvā parasparam jagmuḥ
yodhāḥ priyān asūn raṇe tyaktvā parasparam jagmuḥ
24.
The warriors among the Kurus, Pāṇḍavas, and Sṛñjayas, fighting very fiercely, abandoned their dear lives in battle and attacked each other.
सुसंनद्धाः कवचिनः सशिरस्त्राणभूषणाः ।
गदाभिर्मुसलैश्चान्ये परिघैश्च महारथाः ॥२५॥
गदाभिर्मुसलैश्चान्ये परिघैश्च महारथाः ॥२५॥
25. susaṁnaddhāḥ kavacinaḥ saśirastrāṇabhūṣaṇāḥ ,
gadābhirmusalaiścānye parighaiśca mahārathāḥ.
gadābhirmusalaiścānye parighaiśca mahārathāḥ.
25.
susannaddhāḥ kavacinaḥ saśirastrāṇabhūṣaṇāḥ
gadābhiḥ musalaiḥ ca anye parighaiḥ ca mahārathāḥ
gadābhiḥ musalaiḥ ca anye parighaiḥ ca mahārathāḥ
25.
susannaddhāḥ kavacinaḥ saśirastrāṇabhūṣaṇāḥ
mahārathāḥ gadābhiḥ anye ca musalaiḥ ca parighaiḥ ca
mahārathāḥ gadābhiḥ anye ca musalaiḥ ca parighaiḥ ca
25.
Well-equipped, armored, and adorned with helmets, these great chariot-warriors [fought] with maces, and others with clubs and iron bars.
समभ्यधावन्त भृशं देवा दण्डैरिवोद्यतैः ।
नदन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष ॥२६॥
नदन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष ॥२६॥
26. samabhyadhāvanta bhṛśaṁ devā daṇḍairivodyataiḥ ,
nadantaścāhvayantaśca pravalgantaśca māriṣa.
nadantaścāhvayantaśca pravalgantaśca māriṣa.
26.
samabhyadhāvanta bhṛśam devāḥ daṇḍaiḥ iva udyataiḥ
nadantaḥ ca āhvayantaḥ ca pravalgantaḥ ca māriṣa
nadantaḥ ca āhvayantaḥ ca pravalgantaḥ ca māriṣa
26.
māriṣa bhṛśam samabhyadhāvanta udyataiḥ daṇḍaiḥ
devāḥ iva nadantaḥ ca āhvayantaḥ ca pravalgantaḥ ca
devāḥ iva nadantaḥ ca āhvayantaḥ ca pravalgantaḥ ca
26.
O revered one, they rushed forth fiercely, roaring, challenging, and exulting, like gods with upraised staffs.
ततो निजघ्नुरन्योन्यं पेतुश्चाहवताडिताः ।
वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षणा युधि ॥२७॥
वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षणा युधि ॥२७॥
27. tato nijaghnuranyonyaṁ petuścāhavatāḍitāḥ ,
vamanto rudhiraṁ gātrairvimastiṣkekṣaṇā yudhi.
vamanto rudhiraṁ gātrairvimastiṣkekṣaṇā yudhi.
27.
ततः निजघ्नुः अन्योन्यम् पेतुः च आहवताडिताः
वमन्तः रुधिरम् गात्रैः विमस्तिष्केक्षणाः युधि
वमन्तः रुधिरम् गात्रैः विमस्तिष्केक्षणाः युधि
27.
ततः आहवताडिताः अन्योन्यम् निजघ्नुः च पेतुः युधि
गात्रैः रुधिरम् वमन्तः विमस्तिष्केक्षणाः (सन्तः)
गात्रैः रुधिरम् वमन्तः विमस्तिष्केक्षणाः (सन्तः)
27.
Then, struck by the battle, they violently struck each other, and fell. In the fight, they were vomiting blood from their bodies, their brains and eyes gushing out.
दन्तपूर्णैः सरुधिरैर्वक्त्रैर्दाडिमसंनिभैः ।
जीवन्त इव चाप्येते तस्थुः शस्त्रोपबृंहिताः ॥२८॥
जीवन्त इव चाप्येते तस्थुः शस्त्रोपबृंहिताः ॥२८॥
28. dantapūrṇaiḥ sarudhirairvaktrairdāḍimasaṁnibhaiḥ ,
jīvanta iva cāpyete tasthuḥ śastropabṛṁhitāḥ.
jīvanta iva cāpyete tasthuḥ śastropabṛṁhitāḥ.
28.
दन्तपूर्णैः सरुधिरैः वक्त्रैः दाडिमसंनिभैः
जीवन्तः इव च अपि एते तस्थुः शस्त्रोपबृंहिताः
जीवन्तः इव च अपि एते तस्थुः शस्त्रोपबृंहिताः
28.
दन्तपूर्णैः सरुधिरैः दाडिमसंनिभैः वक्त्रैः (युक्ताः)
शस्त्रोपबृंहिताः एते च अपि जीवन्तः इव तस्थुः
शस्त्रोपबृंहिताः एते च अपि जीवन्तः इव तस्थुः
28.
With bloody mouths full of teeth, resembling pomegranates, they remained as if alive, supported by their weapons.
परस्परं चाप्यपरे पट्टिशैरसिभिस्तथा ।
शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः ॥२९॥
शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः ॥२९॥
29. parasparaṁ cāpyapare paṭṭiśairasibhistathā ,
śaktibhirbhiṇḍipālaiśca nakharaprāsatomaraiḥ.
śaktibhirbhiṇḍipālaiśca nakharaprāsatomaraiḥ.
29.
परस्परम् च अपि अपरे पट्टिशैः असिभिः तथा
शक्तिभिः भिण्डिपालैः च नखरप्रासतोमरैः
शक्तिभिः भिण्डिपालैः च नखरप्रासतोमरैः
29.
च अपि अपरे परस्परम् पट्टिशैः असिभिः तथा
शक्तिभिः भिण्डिपालैः च नखरप्रासतोमरैः (युक्ताः)
शक्तिभिः भिण्डिपालैः च नखरप्रासतोमरैः (युक्ताः)
29.
And still others attacked each other with paṭṭiśa spears, swords, śakti darts, bhiṇḍipāla javelins, and also with claws, prāsa spears, and tomara lances.
ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा ।
संचकर्तुश्च जघ्नुश्च क्रुद्धा निर्बिभिदुश्च ह ॥३०॥
संचकर्तुश्च जघ्नुश्च क्रुद्धा निर्बिभिदुश्च ह ॥३०॥
30. tatakṣuścicchiduścānye bibhiduścikṣipustathā ,
saṁcakartuśca jaghnuśca kruddhā nirbibhiduśca ha.
saṁcakartuśca jaghnuśca kruddhā nirbibhiduśca ha.
30.
ततक्षुः चिच्छिदुः च अन्ये बिभिदुः चिक्षिपुः तथा
संचकर्तुः च जघ्नुः च क्रुद्धाः निर्बिभिदुः च ह
संचकर्तुः च जघ्नुः च क्रुद्धाः निर्बिभिदुः च ह
30.
क्रुद्धाः अन्ये ततक्षुः च चिच्छिदुः बिभिदुः तथा
चिक्षिपुः संचकर्तुः च जघ्नुः च निर्बिभिदुः च ह
चिक्षिपुः संचकर्तुः च जघ्नुः च निर्बिभिदुः च ह
30.
And other enraged warriors hewed, cut, pierced, and threw. They also chopped up, struck down, and indeed shattered others completely.
पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः ।
क्षरन्तः स्वरसं रक्तं प्रकृताश्चन्दना इव ॥३१॥
क्षरन्तः स्वरसं रक्तं प्रकृताश्चन्दना इव ॥३१॥
31. peturanyonyanihatā vyasavo rudhirokṣitāḥ ,
kṣarantaḥ svarasaṁ raktaṁ prakṛtāścandanā iva.
kṣarantaḥ svarasaṁ raktaṁ prakṛtāścandanā iva.
31.
petuḥ anyonyanahatāḥ vyasavaḥ rudhirokṣitāḥ
kṣarantaḥ svarasam raktam prakṛtāḥ candanāḥ iva
kṣarantaḥ svarasam raktam prakṛtāḥ candanāḥ iva
31.
anyonyanahatāḥ vyasavaḥ rudhirokṣitāḥ (narāḥ) petuḥ
prakṛtāḥ candanāḥ iva svarasam raktam kṣarantaḥ (āsan)
prakṛtāḥ candanāḥ iva svarasam raktam kṣarantaḥ (āsan)
31.
Lifeless warriors, struck down by each other and drenched in blood, fell, their blood flowing like the sap (svarasam) from cut sandalwood trees.
रथै रथा विनिहता हस्तिनश्चापि हस्तिभिः ।
नरा नरवरैः पेतुरश्वाश्चाश्वैः सहस्रशः ॥३२॥
नरा नरवरैः पेतुरश्वाश्चाश्वैः सहस्रशः ॥३२॥
32. rathai rathā vinihatā hastinaścāpi hastibhiḥ ,
narā naravaraiḥ peturaśvāścāśvaiḥ sahasraśaḥ.
narā naravaraiḥ peturaśvāścāśvaiḥ sahasraśaḥ.
32.
rathaiḥ rathāḥ vinihatāḥ hastinaḥ ca api hastibhiḥ
narāḥ naravaraiḥ petuḥ aśvāḥ ca aśvaiḥ sahasraśaḥ
narāḥ naravaraiḥ petuḥ aśvāḥ ca aśvaiḥ sahasraśaḥ
32.
rathāḥ rathaiḥ vinihatāḥ hastinaḥ ca api hastibhiḥ (vinihatāḥ)
narāḥ naravaraiḥ petuḥ aśvāḥ ca aśvaiḥ sahasraśaḥ (petuḥ)
narāḥ naravaraiḥ petuḥ aśvāḥ ca aśvaiḥ sahasraśaḥ (petuḥ)
32.
Chariots were struck down by chariots, and elephants by elephants. Men, by the best of men, and horses, by horses, fell by the thousands.
ध्वजाः शिरांसि च्छत्राणि द्विपहस्ता नृणां भुजाः ।
क्षुरैर्भल्लार्धचन्द्रैश्च छिन्नाः शस्त्राणि तत्यजुः ॥३३॥
क्षुरैर्भल्लार्धचन्द्रैश्च छिन्नाः शस्त्राणि तत्यजुः ॥३३॥
33. dhvajāḥ śirāṁsi cchatrāṇi dvipahastā nṛṇāṁ bhujāḥ ,
kṣurairbhallārdhacandraiśca chinnāḥ śastrāṇi tatyajuḥ.
kṣurairbhallārdhacandraiśca chinnāḥ śastrāṇi tatyajuḥ.
33.
dhvajāḥ śirāṃsi cchatrāṇi dvipahastāḥ nṛṇām bhujāḥ
kṣuraiḥ bhalla ardhacandraiḥ ca chinnāḥ śastrāṇi tatyajuḥ
kṣuraiḥ bhalla ardhacandraiḥ ca chinnāḥ śastrāṇi tatyajuḥ
33.
dhvajāḥ,
śirāṃsi,
cchatrāṇi,
nṛṇām dvipahastāḥ,
(nṛṇām) bhujāḥ ca,
kṣuraiḥ bhallāḥ ardhacandraiḥ ca chinnāḥ,
śastrāṇi tatyajuḥ
śirāṃsi,
cchatrāṇi,
nṛṇām dvipahastāḥ,
(nṛṇām) bhujāḥ ca,
kṣuraiḥ bhallāḥ ardhacandraiḥ ca chinnāḥ,
śastrāṇi tatyajuḥ
33.
Banners, heads, parasols, elephant trunks, and the arms of men, severed by razor-edged arrows, lances, and half-moon arrows, fell, abandoning their weapons.
नरांश्च नागांश्च रथान्हयान्ममृदुराहवे ।
अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः ॥३४॥
अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः ॥३४॥
34. narāṁśca nāgāṁśca rathānhayānmamṛdurāhave ,
aśvārohairhatāḥ śūrāśchinnahastāśca dantinaḥ.
aśvārohairhatāḥ śūrāśchinnahastāśca dantinaḥ.
34.
narān ca nāgān ca rathān hayān mamṛduḥ āhave
aśvārohaiḥ hatāḥ śūrāḥ chinnahastāḥ ca dantinaḥ
aśvārohaiḥ hatāḥ śūrāḥ chinnahastāḥ ca dantinaḥ
34.
āhave (yodhāḥ) narān ca nāgān ca rathān ca hayān ca mamṛduḥ
śūrāḥ aśvārohaiḥ hatāḥ ca chinnahastāḥ dantinaḥ (api hatāḥ)
śūrāḥ aśvārohaiḥ hatāḥ ca chinnahastāḥ dantinaḥ (api hatāḥ)
34.
In battle, they crushed men, elephants, chariots, and horses. Heroes were killed by cavalry, and elephants had their trunks severed.
सपताका ध्वजाः पेतुर्विशीर्णा इव पर्वताः ।
पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा ॥३५॥
पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा ॥३५॥
35. sapatākā dhvajāḥ peturviśīrṇā iva parvatāḥ ,
pattibhiśca samāplutya dviradāḥ syandanāstathā.
pattibhiśca samāplutya dviradāḥ syandanāstathā.
35.
sapatākāḥ dhvajāḥ petuḥ viśīrṇāḥ iva parvatāḥ
pattibhiḥ ca samāplutya dviradāḥ syandanāḥ tathā
pattibhiḥ ca samāplutya dviradāḥ syandanāḥ tathā
35.
sapatākāḥ dhvajāḥ viśīrṇāḥ parvatāḥ iva petuḥ ca
tathā pattibhiḥ samāplutya dviradāḥ syandanāḥ
tathā pattibhiḥ samāplutya dviradāḥ syandanāḥ
35.
Banners with their flags fell like shattered mountains. Similarly, elephants and chariots, having been overwhelmed by foot-soldiers, also collapsed.
प्रहता हन्यमानाश्च पतिताश्चैव सर्वशः ।
अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः ।
सादिभिः पत्तिसंघाश्च निहता युधि शेरते ॥३६॥
अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः ।
सादिभिः पत्तिसंघाश्च निहता युधि शेरते ॥३६॥
36. prahatā hanyamānāśca patitāścaiva sarvaśaḥ ,
aśvārohāḥ samāsādya tvaritāḥ pattibhirhatāḥ ,
sādibhiḥ pattisaṁghāśca nihatā yudhi śerate.
aśvārohāḥ samāsādya tvaritāḥ pattibhirhatāḥ ,
sādibhiḥ pattisaṁghāśca nihatā yudhi śerate.
36.
prahataḥ hanyamānāḥ ca patitaḥ ca
eva sarvaśaḥ aśvārohāḥ samāsādya
tvaritāḥ pattibhiḥ hatāḥ sādibhiḥ
pattisaṅghāḥ ca nihatāḥ yudhi śerate
eva sarvaśaḥ aśvārohāḥ samāsādya
tvaritāḥ pattibhiḥ hatāḥ sādibhiḥ
pattisaṅghāḥ ca nihatāḥ yudhi śerate
36.
(janaḥ) prahataḥ hanyamānāḥ ca patitaḥ ca
eva sarvaśaḥ (āsan) tvaritāḥ aśvārohāḥ
(pattibhiḥ) samāsādya pattibhiḥ hatāḥ ca
pattisaṅghāḥ sādibhiḥ nihatāḥ yudhi śerate
eva sarvaśaḥ (āsan) tvaritāḥ aśvārohāḥ
(pattibhiḥ) samāsādya pattibhiḥ hatāḥ ca
pattisaṅghāḥ sādibhiḥ nihatāḥ yudhi śerate
36.
Everywhere, some were struck down, others were being killed, and still others had already fallen. Swift horsemen, having been attacked, were slain by the infantry. And groups of foot-soldiers, struck down by the cavalry, lay dead on the battlefield.
मृदितानीव पद्मानि प्रम्लाना इव च स्रजः ।
हतानां वदनान्यासन्गात्राणि च महामते ॥३७॥
हतानां वदनान्यासन्गात्राणि च महामते ॥३७॥
37. mṛditānīva padmāni pramlānā iva ca srajaḥ ,
hatānāṁ vadanānyāsangātrāṇi ca mahāmate.
hatānāṁ vadanānyāsangātrāṇi ca mahāmate.
37.
mṛditāni iva padmāni pramlānāḥ iva ca srajaḥ
hatānām vadanāni āsan gātrāṇi ca mahāmate
hatānām vadanāni āsan gātrāṇi ca mahāmate
37.
mahāmate hatānām vadanāni ca gātrāṇi mṛditāni
padmāni iva ca pramlānāḥ srajaḥ iva āsan
padmāni iva ca pramlānāḥ srajaḥ iva āsan
37.
O great-minded one, the faces and limbs of the slain were like trampled lotuses and withered garlands.
रूपाण्यत्यर्थकाम्यानि द्विरदाश्वनृणां नृप ।
समुन्नानीव वस्त्राणि प्रापुर्दुर्दर्शतां परम् ॥३८॥
समुन्नानीव वस्त्राणि प्रापुर्दुर्दर्शतां परम् ॥३८॥
38. rūpāṇyatyarthakāmyāni dviradāśvanṛṇāṁ nṛpa ,
samunnānīva vastrāṇi prāpurdurdarśatāṁ param.
samunnānīva vastrāṇi prāpurdurdarśatāṁ param.
38.
rūpāṇi atyarthakāmyāni dviradāśvanṛṇām nṛpa
samunnāni iva vastrāṇi prāpuḥ durdarśatām param
samunnāni iva vastrāṇi prāpuḥ durdarśatām param
38.
nṛpa dviradāśvanṛṇām atyarthakāmyāni rūpāṇi
samunnāni vastrāṇi iva param durdarśatām prāpuḥ
samunnāni vastrāṇi iva param durdarśatām prāpuḥ
38.
O King, the once exceedingly desirable forms of elephants, horses, and men attained an extreme unattractiveness, becoming like crumpled clothes.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16 (current chapter)
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47