Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-225

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
मन्दपाल उवाच ।
युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया ।
अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम् ॥१॥
1. mandapāla uvāca ,
yuṣmākaṁ parirakṣārthaṁ vijñapto jvalano mayā ,
agninā ca tathetyevaṁ pūrvameva pratiśrutam.
1. mandapāla uvāca yuṣmākam parirakṣārtham vijñaptaḥ jvalanaḥ
mayā agninā ca tathā iti evam pūrvam eva pratiśrutam
1. Mandapāla said: For your protection, I informed the fire-god (jvalana). And indeed, by Agni (agni) himself, "so be it" was promised beforehand.
अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः ।
युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः ॥२॥
2. agnervacanamājñāya māturdharmajñatāṁ ca vaḥ ,
yuṣmākaṁ ca paraṁ vīryaṁ nāhaṁ pūrvamihāgataḥ.
2. agneḥ vacanam ājñāya mātuḥ dharmajñatām ca vaḥ
yuṣmākam ca param vīryam na aham pūrvam iha āgataḥ
2. Having understood the word of Agni (agni), and your mother's knowledge of what is right (dharma), and your supreme valor, I did not come here earlier.
न संतापो हि वः कार्यः पुत्रका मरणं प्रति ।
ऋषीन्वेद हुताशोऽपि ब्रह्म तद्विदितं च वः ॥३॥
3. na saṁtāpo hi vaḥ kāryaḥ putrakā maraṇaṁ prati ,
ṛṣīnveda hutāśo'pi brahma tadviditaṁ ca vaḥ.
3. na saṃtāpaḥ hi vaḥ kāryaḥ putrakāḥ maraṇam prati
ṛṣīn veda hutāśaḥ api brahma tat viditam ca vaḥ
3. Indeed, my sons, you should not lament over death. Even the fire god (hutāśa) knows the sages (ṛṣi) and Brahman, and this is also known to you.
वैशंपायन उवाच ।
एवमाश्वास्य पुत्रान्स भार्यां चादाय भारत ।
मन्दपालस्ततो देशादन्यं देशं जगाम ह ॥४॥
4. vaiśaṁpāyana uvāca ,
evamāśvāsya putrānsa bhāryāṁ cādāya bhārata ,
mandapālastato deśādanyaṁ deśaṁ jagāma ha.
4. vaiśaṃpāyanaḥ uvāca evam āśvāsya putrān sa bhāryām ca
ādāya bhārata mandapālaḥ tataḥ deśāt anyam deśam jagāma ha
4. Vaiśaṃpāyana said: "Having thus comforted his sons and taking his wife, O descendant of Bharata (Bhārata), Mandapāla then indeed went from that land to another land."
भगवानपि तिग्मांशुः समिद्धं खाण्डवं वनम् ।
ददाह सह कृष्णाभ्यां जनयञ्जगतोऽभयम् ॥५॥
5. bhagavānapi tigmāṁśuḥ samiddhaṁ khāṇḍavaṁ vanam ,
dadāha saha kṛṣṇābhyāṁ janayañjagato'bhayam.
5. bhagavān api tigmāṃśuḥ samiddham khāṇḍavam vanam
dadāha saha kṛṣṇābhyām janayan jagataḥ abhayam
5. Even the glorious sun-god (tigrāṃśu), along with the two Kṛṣṇas, burned the blazing Khāṇḍava forest, thereby bringing safety to the world.
वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः ।
अगच्छत्परमां तृप्तिं दर्शयामास चार्जुनम् ॥६॥
6. vasāmedovahāḥ kulyāstatra pītvā ca pāvakaḥ ,
agacchatparamāṁ tṛptiṁ darśayāmāsa cārjunam.
6. vasāmedovahāḥ kulyāḥ tatra pītvā ca pāvakaḥ
agacchat paramām tṛptim darśayāmāsa ca arjunam
6. Having drunk from the channels (kulyā) that carried fat and marrow there, the fire god (pāvaka) attained supreme satisfaction and revealed this to Arjuna.
ततोऽन्तरिक्षाद्भगवानवतीर्य सुरेश्वरः ।
मरुद्गणवृतः पार्थं माधवं चाब्रवीदिदम् ॥७॥
7. tato'ntarikṣādbhagavānavatīrya sureśvaraḥ ,
marudgaṇavṛtaḥ pārthaṁ mādhavaṁ cābravīdidam.
7. tataḥ antarikṣāt bhagavān avatīrya sureśvaraḥ
marut-gaṇa-vṛtaḥ pārtham mādhavam ca abravīt idam
7. Then, the divine Lord (bhagavān) Indra, the chief of the gods, having descended from the sky, surrounded by the hosts of Maruts, said this to Arjuna and Krishna.
कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् ।
वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान् ॥८॥
8. kṛtaṁ yuvābhyāṁ karmedamamarairapi duṣkaram ,
varānvṛṇītaṁ tuṣṭo'smi durlabhānapyamānuṣān.
8. kṛtam yuvābhyām karma idam amaraiḥ api duṣkaram
varān vṛṇītam tuṣṭaḥ asmi durlabhān api amānuṣān
8. This deed, which is difficult to perform even for the immortals, has been accomplished by you two. I am pleased; therefore, you two may choose boons, even those that are superhuman and difficult to obtain.
पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः ।
ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह ॥९॥
9. pārthastu varayāmāsa śakrādastrāṇi sarvaśaḥ ,
grahītuṁ tacca śakro'sya tadā kālaṁ cakāra ha.
9. pārthaḥ tu varayām āsa śakrāt astrāṇi sarvaśaḥ
grahītum tat ca śakraḥ asya tadā kālam cakāra ha
9. But Arjuna chose all kinds of weapons from Indra. And Indra, for his part, then set a time for him to receive them.
यदा प्रसन्नो भगवान्महादेवो भविष्यति ।
तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः ॥१०॥
10. yadā prasanno bhagavānmahādevo bhaviṣyati ,
tubhyaṁ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ.
10. yadā prasannaḥ bhagavān mahādevaḥ bhaviṣyati
tubhyam tadā pradāsyāmi pāṇḍava astrāṇi sarvaśaḥ
10. When the divine Lord (bhagavān) Mahadeva (Lord Shiva) is pleased, then, O son of Pāṇḍu, I will give you all the weapons completely.
अहमेव च तं कालं वेत्स्यामि कुरुनन्दन ।
तपसा महता चापि दास्यामि तव तान्यहम् ॥११॥
11. ahameva ca taṁ kālaṁ vetsyāmi kurunandana ,
tapasā mahatā cāpi dāsyāmi tava tānyaham.
11. aham eva ca tam kālam vetsyāmi kurunandana
tapasā mahatā ca api dāsyāmi tava tāni aham
11. O joy of the Kurus, I myself will know that opportune time. And indeed, through great austerity (tapas), I will bestow them upon you.
आग्नेयानि च सर्वाणि वायव्यानि तथैव च ।
मदीयानि च सर्वाणि ग्रहीष्यसि धनंजय ॥१२॥
12. āgneyāni ca sarvāṇi vāyavyāni tathaiva ca ,
madīyāni ca sarvāṇi grahīṣyasi dhanaṁjaya.
12. āgneyāni ca sarvāṇi vāyavyāni tathā eva ca
madīyāni ca sarvāṇi grahīṣyasi dhanaṃjaya
12. O conqueror of wealth (dhanaṃjaya), you will receive all the weapons belonging to Agni, and similarly all those belonging to Vāyu, as well as all those that are mine.
वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् ।
ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा ॥१३॥
13. vāsudevo'pi jagrāha prītiṁ pārthena śāśvatīm ,
dadau ca tasmai devendrastaṁ varaṁ prītimāṁstadā.
13. vāsudevaḥ api jagrāha prītim pārthena śāśvatīm
dadau ca tasmai devendraḥ tam varam prītimān tadā
13. Vāsudeva (Krishna) also accepted an everlasting affection from Pārtha (Arjuna). And the lord of the gods (Indra), being pleased, then bestowed that boon upon him.
दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः ।
हुताशनमनुज्ञाप्य जगाम त्रिदिवं पुनः ॥१४॥
14. dattvā tābhyāṁ varaṁ prītaḥ saha devairmarutpatiḥ ,
hutāśanamanujñāpya jagāma tridivaṁ punaḥ.
14. dattvā tābhyām varam prītaḥ saha devaiḥ marutpatiḥ
hutāśanam anujñāpya jagāma tridivam punaḥ
14. The lord of the Maruts (Indra), delighted, having granted a boon to those two (Arjuna and Krishna) along with the other gods, and having taken leave of Agni (hutāśana), then returned to heaven (tridivam).
पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम् ।
अहानि पञ्च चैकं च विरराम सुतर्पितः ॥१५॥
15. pāvakaścāpi taṁ dāvaṁ dagdhvā samṛgapakṣiṇam ,
ahāni pañca caikaṁ ca virarāma sutarpitaḥ.
15. pāvakaḥ ca api tam dāvam dagdhvā sa-mṛga-pakṣiṇam
ahāni pañca ca ekam ca virarāma su-tarpitaḥ
15. And the Fire (pāvaka), having completely burned that forest (dāva) along with its deer and birds, rested for six days, fully satisfied.
जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च ।
युक्तः परमया प्रीत्या तावुवाच विशां पते ॥१६॥
16. jagdhvā māṁsāni pītvā ca medāṁsi rudhirāṇi ca ,
yuktaḥ paramayā prītyā tāvuvāca viśāṁ pate.
16. jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca
yuktaḥ paramayā prītyā tau uvāca viśām pate
16. Having consumed the flesh and drunk the fats and blood, [Agni], filled with supreme delight (prīti), then spoke to those two, O lord of the people (viśāṃ pati).
युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम् ।
अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् ॥१७॥
17. yuvābhyāṁ puruṣāgryābhyāṁ tarpito'smi yathāsukham ,
anujānāmi vāṁ vīrau carataṁ yatra vāñchitam.
17. yuvābhyām puruṣa-agryābhyām tarpitaḥ asmi yathā-sukham
anujānāmi vām vīrau caratam yatra vāñchitam
17. "By you two, who are the foremost among men (puruṣa), I have been satisfied to my heart's content. I grant permission to you two, O heroes, to go wherever you desire."
एवं तौ समनुज्ञातौ पावकेन महात्मना ।
अर्जुनो वासुदेवश्च दानवश्च मयस्तथा ॥१८॥
18. evaṁ tau samanujñātau pāvakena mahātmanā ,
arjuno vāsudevaśca dānavaśca mayastathā.
18. evam tau samanu-jñātau pāvakena mahā-ātmanā
arjunaḥ vāsudevaḥ ca dānavaḥ ca mayaḥ tathā
18. Thus, those two, Arjuna and Vāsudeva, along with the Dānava Maya, were granted permission by the great-souled Fire (pāvaka).
परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ ।
रमणीये नदीकूले सहिताः समुपाविशन् ॥१९॥
19. parikramya tataḥ sarve trayo'pi bharatarṣabha ,
ramaṇīye nadīkūle sahitāḥ samupāviśan.
19. parikramya tataḥ sarve trayaḥ api bharatarṣabha
ramaṇīye nadīkūle sahitāḥ samupāviśan
19. Then, O best among the Bhāratas, all three of them, having circumambulated, sat down together on the delightful riverbank.