Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-132

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
द्रुपदस्यात्मजान्दृष्ट्वा कुन्तिभोजसुतांस्तथा ।
द्रोणपुत्रेण निहतान्राक्षसांश्च सहस्रशः ॥१॥
1. saṁjaya uvāca ,
drupadasyātmajāndṛṣṭvā kuntibhojasutāṁstathā ,
droṇaputreṇa nihatānrākṣasāṁśca sahasraśaḥ.
1. saṃjaya uvāca drupadasya ātmajān dṛṣṭvā kuntibhojasutān
tathā droṇaputreṇa nihatān rākṣasān ca sahasraśaḥ
1. saṃjaya uvāca drupadasya ātmajān tathā kuntibhojasutān
dṛṣṭvā droṇaputreṇa nihatān rākṣasān ca sahasraśaḥ
1. Saṃjaya said: After seeing the sons of Drupada and also the sons of Kuntibhoja, along with thousands of Rākṣasas, who had been slain by the son of Droṇa (Ashvatthama)...
युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः ।
युयुधानश्च संयत्ता युद्धायैव मनो दधुः ॥२॥
2. yudhiṣṭhiro bhīmaseno dhṛṣṭadyumnaśca pārṣataḥ ,
yuyudhānaśca saṁyattā yuddhāyaiva mano dadhuḥ.
2. yudhiṣṭhiraḥ bhīmasenaḥ dhṛṣṭadyumnaḥ ca pārṣataḥ
yuyudhānaḥ ca saṃyattāḥ yuddhāya eva manaḥ dadhuḥ
2. yudhiṣṭhiraḥ bhīmasenaḥ dhṛṣṭadyumnaḥ pārṣataḥ ca
yuyudhānaḥ ca saṃyattāḥ yuddhāya eva manaḥ dadhuḥ
2. Yudhiṣṭhira, Bhīmasena, Dhṛṣṭadyumna (son of Pṛṣata), and Yuyudhāna (Satyaki), all being prepared, set their minds solely on battle.
सोमदत्तः पुनः कुर्द्धो दृष्ट्वा सात्यकिमाहवे ।
महता शरवर्षेण छादयामास सर्वतः ॥३॥
3. somadattaḥ punaḥ kurddho dṛṣṭvā sātyakimāhave ,
mahatā śaravarṣeṇa chādayāmāsa sarvataḥ.
3. somadattaḥ punaḥ kruddhaḥ dṛṣṭvā sātyakim
āhave mahatā śaravarṣeṇa chādayāmāsa sarvataḥ
3. punaḥ āhave sātyakim dṛṣṭvā kruddhaḥ somadattaḥ
mahatā śaravarṣeṇa sarvataḥ chādayāmāsa
3. Somadatta, enraged again after seeing Satyaki in battle, covered him completely from all sides with a great shower of arrows.
ततः समभवद्युद्धमतीव भयवर्धनम् ।
त्वदीयानां परेषां च घोरं विजयकाङ्क्षिणाम् ॥४॥
4. tataḥ samabhavadyuddhamatīva bhayavardhanam ,
tvadīyānāṁ pareṣāṁ ca ghoraṁ vijayakāṅkṣiṇām.
4. tataḥ samabhavat yuddham atīva bhayavardhanam
tvadīyānām pareṣām ca ghoram vijayakāṅkṣiṇām
4. tataḥ tvadīyānām ca pareṣām vijayakāṅkṣiṇām
atīva bhayavardhanam ghoram yuddham samabhavat
4. Then, a dreadful and exceedingly terrifying battle arose between your people and the enemies, both groups eager for victory.
दशभिः सात्वतस्यार्थे भीमो विव्याध कौरवम् ।
सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यत ॥५॥
5. daśabhiḥ sātvatasyārthe bhīmo vivyādha kauravam ,
somadatto'pi taṁ vīraṁ śatena pratyavidhyata.
5. daśabhiḥ sātvatasya arthe bhīmaḥ vivyādha kauravam
somadattaḥ api tam vīram śatena pratyavidhyata
5. sātvatasya arthe bhīmaḥ daśabhiḥ kauravam vivyādha
somadattaḥ api tam vīram śatena pratyavidhyata
5. For Satyaki's sake, Bhima struck the Kuru (Somadatta) with ten (arrows), and Somadatta also pierced that hero (Bhima) in return with a hundred (arrows).
सात्वतस्त्वभिसंक्रुद्धः पुत्राधिभिरभिप्लुतम् ।
वृद्धमृद्धं गुणैः सर्वैर्ययातिमिव नाहुषम् ॥६॥
6. sātvatastvabhisaṁkruddhaḥ putrādhibhirabhiplutam ,
vṛddhamṛddhaṁ guṇaiḥ sarvairyayātimiva nāhuṣam.
6. sātvataḥ tu abhisaṃkruddhaḥ putrā-ādhibhiḥ abhiplutam
vṛddham ṛddham guṇaiḥ sarvaiḥ yayātim iva nāhuṣam
6. tu sātvataḥ abhisaṃkruddhaḥ putrā-ādhibhiḥ abhiplutam
vṛddham sarvaiḥ guṇaiḥ ṛddham nāhuṣam yayātim iva
6. But Satyaki, greatly enraged, was like Yayati, the son of Nahusha, who was overwhelmed by the mental anguish concerning his sons, even though he was old and endowed with all virtues.
विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातिभिः ।
शक्त्या चैनमथाहत्य पुनर्विव्याध सप्तभिः ॥७॥
7. vivyādha daśabhistīkṣṇaiḥ śarairvajranipātibhiḥ ,
śaktyā cainamathāhatya punarvivyādha saptabhiḥ.
7. vivyādha daśabhiḥ tīkṣṇaiḥ śaraiḥ vajranipātibhiḥ
śaktyā ca enam atha āhatya punaḥ vivyādha saptabhiḥ
7. daśabhiḥ tīkṣṇaiḥ vajranipātibhiḥ śaraiḥ (saḥ) vivyādha atha
ca enam śaktyā āhatya punaḥ saptabhiḥ (śaraiḥ) vivyādha
7. He struck him with ten sharp arrows, which fell like thunderbolts. Then, having struck him with a spear (śakti), he pierced him again with seven (arrows).
ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम् ।
मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि ॥८॥
8. tatastu sātyakerarthe bhīmaseno navaṁ dṛḍham ,
mumoca parighaṁ ghoraṁ somadattasya mūrdhani.
8. tatas tu sātyakeḥ arthe bhīmasenaḥ navam dṛḍham
mumoca parigham ghoram somadattasya mūrdhani
8. tatas tu bhīmasenaḥ sātyakeḥ arthe navam dṛḍham
ghoram parigham somadattasya mūrdhani mumoca
8. Then, for Satyaki's sake, Bhimasena hurled a new, strong, dreadful mace onto Somadatta's head.
सात्यकिश्चाग्निसंकाशं मुमोच शरमुत्तमम् ।
सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि ॥९॥
9. sātyakiścāgnisaṁkāśaṁ mumoca śaramuttamam ,
somadattorasi kruddhaḥ supatraṁ niśitaṁ yudhi.
9. sātyakiḥ ca agnisaṃkāśam mumoca śaram uttamam
somadatta urasi kruddhaḥ supatram niśitam yudhi
9. ca kruddhaḥ sātyakiḥ yudhi agnisaṃkāśam uttamam
supatram niśitam śaram somadatta urasi mumoca
9. And Satyaki, enraged in battle, released an excellent, fire-like, well-feathered, sharpened arrow onto Somadatta's chest.
युगपत्पेततुरथ घोरौ परिघमार्गणौ ।
शरीरे सोमदत्तस्य स पपात महारथः ॥१०॥
10. yugapatpetaturatha ghorau parighamārgaṇau ,
śarīre somadattasya sa papāta mahārathaḥ.
10. yugapat petatuḥ atha ghorau parighamārgaṇau
śarīre somadattasya saḥ papāta mahārathaḥ
10. atha yugapat ghorau parighamārgaṇau somadattasya
śarīre petatuḥ saḥ mahārathaḥ papāta
10. Then, simultaneously, the dreadful mace and arrow (mārgaṇa) both struck Somadatta's body. That great warrior (mahāratha) then fell down.
व्यामोहिते तु तनये बाह्लीकः समुपाद्रवत् ।
विसृजञ्शरवर्षाणि कालवर्षीव तोयदः ॥११॥
11. vyāmohite tu tanaye bāhlīkaḥ samupādravat ,
visṛjañśaravarṣāṇi kālavarṣīva toyadaḥ.
11. vyāmohite tu tanaye bāhlīkaḥ samupādravat
visṛjan śaravarṣāṇi kālavarṣī iva toyadaḥ
11. tanaye vyāmohite tu bāhlīkaḥ kālavarṣī iva
toyadaḥ śaravarṣāṇi visṛjan samupādravat
11. When his son was bewildered, Bahlika rushed forward, showering arrows like a cloud raining at the right time.
भीमोऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः ।
पीडयन्वै महात्मानं विव्याध रणमूर्धनि ॥१२॥
12. bhīmo'tha sātvatasyārthe bāhlīkaṁ navabhiḥ śaraiḥ ,
pīḍayanvai mahātmānaṁ vivyādha raṇamūrdhani.
12. bhīmaḥ atha sātvatasya arthe bāhlīkam navabhiḥ
śaraiḥ pīḍayan vai mahātmānam vivyādha raṇamūrdhani
12. atha bhīmaḥ sātvatasya arthe navabhiḥ śaraiḥ
mahātmānam pīḍayan vai raṇamūrdhani bāhlīkam vivyādha
12. Then Bhima, on behalf of Satyaki, struck the noble Bahlika in the forefront of battle with nine arrows, truly afflicting the great-souled warrior.
प्रातिपीयस्तु संक्रुद्धः शक्तिं भीमस्य वक्षसि ।
निचखान महाबाहुः पुरंदर इवाशनिम् ॥१३॥
13. prātipīyastu saṁkruddhaḥ śaktiṁ bhīmasya vakṣasi ,
nicakhāna mahābāhuḥ puraṁdara ivāśanim.
13. prātipīyaḥ tu saṃkruddhaḥ śaktim bhīmasya
vakṣasi nicakhāna mahābāhuḥ purandaraḥ iva aśanim
13. tu saṃkruddhaḥ mahābāhuḥ prātipīyaḥ purandaraḥ
iva aśanim śaktim bhīmasya vakṣasi nicakhāna
13. But Pratipiya, enraged, the mighty-armed warrior, thrust a spear (śakti) into Bhima's chest, just as Purandara (Indra) hurls his thunderbolt.
स तयाभिहतो भीमश्चकम्पे च मुमोह च ।
प्राप्य चेतश्च बलवान्गदामस्मै ससर्ज ह ॥१४॥
14. sa tayābhihato bhīmaścakampe ca mumoha ca ,
prāpya cetaśca balavāngadāmasmai sasarja ha.
14. saḥ tayā abhihataḥ bhīmaḥ cakampye ca mumoha ca
prāpya cetaḥ ca balavān gadām asmai sasarja ha
14. saḥ bhīmaḥ tayā abhihataḥ cakampye ca mumoha ca
balavān ca cetaḥ prāpya asmai gadām sasarja ha
14. Struck by that (śakti), Bhima trembled and fainted. And having regained his consciousness, the powerful warrior hurled a mace at him (Bahlika).
सा पाण्डवेन प्रहिता बाह्लीकस्य शिरोऽहरत् ।
स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट् ॥१५॥
15. sā pāṇḍavena prahitā bāhlīkasya śiro'harat ,
sa papāta hataḥ pṛthvyāṁ vajrāhata ivādrirāṭ.
15. sā pāṇḍavena prahitā bāhlīkasya śiraḥ aharat
saḥ papāta hataḥ pṛthvyām vajrāhataḥ iva adrirāṭ
15. pāṇḍavena prahitā sā bāhlīkasya śiraḥ aharat
hataḥ saḥ pṛthvyām vajrāhataḥ adrirāṭ iva papat
15. That [arrow], dispatched by the Pandava, severed Bahlika's head. Struck down, he fell to the earth like a mighty mountain struck by a thunderbolt.
तस्मिन्विनिहते वीरे बाह्लीके पुरुषर्षभे ।
पुत्रास्तेऽभ्यर्दयन्भीमं दश दाशरथेः समाः ॥१६॥
16. tasminvinihate vīre bāhlīke puruṣarṣabhe ,
putrāste'bhyardayanbhīmaṁ daśa dāśaratheḥ samāḥ.
16. tasmin vinihate vīre bāhlīke puruṣarṣabhe putrāḥ
te abhyardayan bhīmam daśa dāśaratheḥ samāḥ
16. tasmin vīre puruṣarṣabhe bāhlīke vinihate te
daśa putrāḥ bhīmam dāśaratheḥ samāḥ abhyardayan
16. When that heroic Bahlika, the foremost among men, was slain, your ten sons attacked Bhima, with a force like ten [arrows] of Daśaratha (Rāma).
नाराचैर्दशभिर्भीमस्तान्निहत्य तवात्मजान् ।
कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत् ॥१७॥
17. nārācairdaśabhirbhīmastānnihatya tavātmajān ,
karṇasya dayitaṁ putraṁ vṛṣasenamavākirat.
17. nārācaiḥ daśabhiḥ bhīmaḥ tān nihatya tava ātmajān
karṇasya dayitam putram vṛṣasenam avākirat
17. daśabhiḥ nārācaiḥ tān tava ātmajān nihatya bhīmaḥ
karṇasya dayitam putram vṛṣasenam avākirat
17. Bhima, having struck down those ten sons of yours with ten iron arrows, then overwhelmed Vṛṣasena, Karṇa's beloved son, with [more arrows].
ततो वृषरथो नाम भ्राता कर्णस्य विश्रुतः ।
जघान भीमं नाराचैस्तमप्यभ्यवधीद्बली ॥१८॥
18. tato vṛṣaratho nāma bhrātā karṇasya viśrutaḥ ,
jaghāna bhīmaṁ nārācaistamapyabhyavadhīdbalī.
18. tataḥ vṛṣarathaḥ nāma bhrātā karṇasya viśrutaḥ
jaghāna bhīmam nārācaiḥ tam api abhyavadhīt balī
18. tataḥ karṇasya viśrutaḥ vṛṣarathaḥ nāma bhrātā
bhīmam nārācaiḥ jaghāna balī api tam abhyavadhīt
18. Then, Vṛṣaratha by name, Karṇa's renowned brother, struck Bhima with iron arrows. But the mighty [Bhima] struck even him down.
ततः सप्त रथान्वीरः स्यालानां तव भारत ।
निहत्य भीमो नाराचैः शतचन्द्रमपोथयत् ॥१९॥
19. tataḥ sapta rathānvīraḥ syālānāṁ tava bhārata ,
nihatya bhīmo nārācaiḥ śatacandramapothayat.
19. tataḥ sapta rathān vīraḥ syālānām tava bhārata
nihatya bhīmaḥ nārācaiḥ śatacandram apothayat
19. bhārata! tataḥ vīraḥ bhīmaḥ tava syālānām sapta
rathān nihatya nārācaiḥ śatacandram apothayat
19. Then, O descendant of Bharata, the hero Bhima, after striking down the seven chariots of your brothers-in-law, crushed Śatācandra with iron arrows.
अमर्षयन्तो निहतं शतचन्द्रं महारथम् ।
शकुनेर्भ्रातरो वीरा गजाक्षः शरभो विभुः ।
अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन् ॥२०॥
20. amarṣayanto nihataṁ śatacandraṁ mahāratham ,
śakunerbhrātaro vīrā gajākṣaḥ śarabho vibhuḥ ,
abhidrutya śaraistīkṣṇairbhīmasenamatāḍayan.
20. amarṣayantaḥ nihatam śatacandram
mahāratham śakuneḥ bhrātaraḥ vīrāḥ
gajākṣaḥ śarabhaḥ vibhuḥ abhidrutya
śaraiḥ tīkṣṇaiḥ bhīmasenam atāḍayan
20. śakuneḥ bhrātaraḥ vīrāḥ gajākṣaḥ
śarabhaḥ vibhuḥ nihatam mahāratham
śatacandram amarṣayantaḥ śaraiḥ
tīkṣṇaiḥ abhidrutya bhīmasenam atāḍayan
20. Enraged by the death of the great chariot-warrior Śatācandra, Shakuni's valiant brothers – Gajākṣa, Śarabha, and Vibhu – rushed towards Bhimasena and struck him with sharp arrows.
स तुद्यमानो नाराचैर्वृष्टिवेगैरिवर्षभः ।
जघान पञ्चभिर्बाणैः पञ्चैवातिबलो रथान् ।
तान्दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः ॥२१॥
21. sa tudyamāno nārācairvṛṣṭivegairivarṣabhaḥ ,
jaghāna pañcabhirbāṇaiḥ pañcaivātibalo rathān ,
tāndṛṣṭvā nihatānvīrānvicelurnṛpasattamāḥ.
21. saḥ tudyamānaḥ nārācaiḥ vṛṣṭivegaiḥ
iva ṛṣabhaḥ jaghāna pañcabhiḥ bāṇaiḥ
pañca eva atibalaḥ rathān tān dṛṣṭvā
nihatān vīrān viceluḥ nṛpasattamāḥ
21. saḥ atibalaḥ ṛṣabhaḥ iva vṛṣṭivegaiḥ
nārācaiḥ tudyamānaḥ pañcabhiḥ bāṇaiḥ
pañca eva rathān jaghāna tān nihatān
vīrān dṛṣṭvā nṛpasattamāḥ viceluḥ
21. He, the exceedingly mighty one, being tormented by iron arrows as an excellent bull is by the force of rain, struck down exactly five chariots with five arrows. Seeing those slain heroes, the best of kings scattered.
ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत् ।
मिषतः कुम्भयोनेश्च पुत्राणां च तवानघ ॥२२॥
22. tato yudhiṣṭhiraḥ kruddhastavānīkamaśātayat ,
miṣataḥ kumbhayoneśca putrāṇāṁ ca tavānagha.
22. tataḥ yudhiṣṭhiraḥ kruddhaḥ tava anīkam aśātayat
miṣataḥ kumbhayoneḥ ca putrāṇām ca tava anagha
22. anagha! tataḥ kruddhaḥ yudhiṣṭhiraḥ kumbhayoneḥ
ca tava putrāṇām ca miṣataḥ tava anīkam aśātayat
22. Then, O sinless one, enraged Yudhishthira destroyed your army while Kumbhayoni (Drona) and your sons looked on.
अम्बष्ठान्मालवाञ्शूरांस्त्रिगर्तान्सशिबीनपि ।
प्राहिणोन्मृत्युलोकाय गणान्युद्धे युधिष्ठिरः ॥२३॥
23. ambaṣṭhānmālavāñśūrāṁstrigartānsaśibīnapi ,
prāhiṇonmṛtyulokāya gaṇānyuddhe yudhiṣṭhiraḥ.
23. ambaṣṭhān mālavān śūrān trigartān saśibīn api
prāhiṇot mṛtyulokāya gaṇān yuddhe yudhiṣṭhiraḥ
23. yudhiṣṭhiraḥ yuddhe śūrān ambaṣṭhān mālavān
trigartān saśibīn api gaṇān mṛtyulokāya prāhiṇot
23. In battle, Yudhishthira sent the brave Ambashthas, Malavas, Trigartas, and also the Shibis, their multitudes, to the world of death.
अभीषाहाञ्शूरसेनान्बाह्लीकान्सवसातिकान् ।
निकृत्य पृथिवीं राजा चक्रे शोणितकर्दमाम् ॥२४॥
24. abhīṣāhāñśūrasenānbāhlīkānsavasātikān ,
nikṛtya pṛthivīṁ rājā cakre śoṇitakardamām.
24. abhīṣāhān śūrasenān bāhlīkān savasātikān
nikṛtya pṛthivīm rājā cakre śoṇitakardamām
24. rājā abhīṣāhān śūrasenān bāhlīkān savasātikān
nikṛtya pṛthivīm śoṇitakardamām cakre
24. The king, having annihilated the Abhisahas, Shurasenas, Bahlikas, and Vasatis, made the earth thick with the mud of blood.
यौधेयारट्टराजन्यमद्रकाणां गणान्युधि ।
प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः ॥२५॥
25. yaudheyāraṭṭarājanyamadrakāṇāṁ gaṇānyudhi ,
prāhiṇonmṛtyulokāya śūrānbāṇairyudhiṣṭhiraḥ.
25. yaudheyāraṭṭarājanyamadrakāṇām gaṇān yudhi
prāhiṇot mṛtyulokāya śūrān bāṇaiḥ yudhiṣṭhiraḥ
25. yudhiṣṭhiraḥ yudhi bāṇaiḥ yaudheyāraṭṭarājanyamadrakāṇām
śūrān gaṇān mṛtyulokāya prāhiṇot
25. In battle, Yudhishthira, with his arrows, sent the brave multitudes of the Yaudheyas, Arattas, Rajanyas, and Madrakas to the world of death.
हताहरत गृह्णीत विध्यत व्यवकृन्तत ।
इत्यासीत्तुमुलः शब्दो युधिष्ठिररथं प्रति ॥२६॥
26. hatāharata gṛhṇīta vidhyata vyavakṛntata ,
ityāsīttumulaḥ śabdo yudhiṣṭhirarathaṁ prati.
26. hata āharata gṛhṇīta vidhyata vyavakṛntata iti
āsīt tumulaḥ śabdaḥ yudhiṣṭhiraratham prati
26. "hata! āharata! gṛhṇīta! vidhyata! vyavakṛntata!"
iti tumulaḥ śabdaḥ yudhiṣṭhiraratham prati āsīt
26. "Kill them! Carry them away! Seize them! Pierce them! Cut them down!" Such was the tumultuous sound that arose around Yudhishthira's chariot.
सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम् ।
चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत् ॥२७॥
27. sainyāni drāvayantaṁ taṁ droṇo dṛṣṭvā yudhiṣṭhiram ,
coditastava putreṇa sāyakairabhyavākirat.
27. sainyāni drāvayantam tam droṇaḥ dṛṣṭvā yudhiṣṭhiram
coditaḥ tava putreṇa sāyakaiḥ abhyavākirat
27. droṇaḥ tava putreṇa coditaḥ tam yudhiṣṭhiram
sainyāni drāvayantam dṛṣṭvā sāyakaiḥ abhyavākirat
27. Droṇa, seeing Yudhiṣṭhira routing those armies, and urged by your son, showered him with arrows.
द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम् ।
विव्याध सोऽस्य तद्दिव्यमस्त्रमस्त्रेण जघ्निवान् ॥२८॥
28. droṇastu paramakruddho vāyavyāstreṇa pārthivam ,
vivyādha so'sya taddivyamastramastreṇa jaghnivān.
28. droṇaḥ tu paramakruddhaḥ vāyavyāstreṇa pārthivam
vivyādha saḥ asya tat divyam astram astreṇa jaghnivān
28. tu droṇaḥ paramakruddhaḥ vāyavyāstreṇa pārthivam
vivyādha saḥ asya tat divyam astram astreṇa jaghnivān
28. However, Droṇa, extremely enraged, pierced the king (pārthiva) with the Vāyavya missile. He (Yudhiṣṭhira), in turn, destroyed that divine missile with another missile.
तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे ।
वारुणं याम्यमाग्नेयं त्वाष्ट्रं सावित्रमेव च ।
चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम् ॥२९॥
29. tasminvinihate cāstre bhāradvājo yudhiṣṭhire ,
vāruṇaṁ yāmyamāgneyaṁ tvāṣṭraṁ sāvitrameva ca ,
cikṣepa paramakruddho jighāṁsuḥ pāṇḍunandanam.
29. tasmin vinihate ca astre bhāradvājaḥ
yudhiṣṭhire vāruṇam yāmyam āgneyam
tvāṣṭram sāvitram eva ca cikṣepa
paramakruddhaḥ jighāṃsuḥ pāṇḍunandanam
29. tasmin astre vinihate ca,
bhāradvājaḥ paramakruddhaḥ pāṇḍunandanam jighāṃsuḥ vāruṇam yāmyam āgneyam tvāṣṭram sāvitram eva ca yudhiṣṭhire cikṣepa
29. When that missile was destroyed, Bhāradvāja (Droṇa), extremely enraged and desiring to kill the son of Pāṇḍu (Yudhiṣṭhira), hurled the Vāruṇa, Yāmya, Āgneya, Tvāṣṭra, and Sāvitra missiles at Yudhiṣṭhira.
क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः ।
जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन् ॥३०॥
30. kṣiptāni kṣipyamāṇāni tāni cāstrāṇi dharmajaḥ ,
jaghānāstrairmahābāhuḥ kumbhayoneravitrasan.
30. kṣiptāni kṣipyāmāṇāni tāni ca astrāṇi dharmajaḥ
jaghāna astraiḥ mahābāhuḥ kumbhayoneḥ avitrasan
30. mahābāhuḥ dharmajaḥ kumbhayoneḥ avitrasan ca
kṣiptāni kṣipyāmāṇāni tāni astrāṇi astraiḥ jaghāna
30. The mighty-armed son of (dharma) (Yudhiṣṭhira), unafraid of Kumbhayoni (Droṇa), destroyed with his own missiles those missiles, both those already hurled and those being hurled.
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसंभवः ।
प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत ।
जिघांसुर्धर्मतनयं तव पुत्रहिते रतः ॥३१॥
31. satyāṁ cikīrṣamāṇastu pratijñāṁ kumbhasaṁbhavaḥ ,
prāduścakre'stramaindraṁ vai prājāpatyaṁ ca bhārata ,
jighāṁsurdharmatanayaṁ tava putrahite rataḥ.
31. satyām cikīrṣamāṇaḥ tu pratijñām
kumbhasambhavaḥ prāduḥ cakre astram aindram
vai prājāpatyam ca bhārata jighāṃsuḥ
dharmatanayam tava putrahite rataḥ
31. bhārata tu kumbhasambhavaḥ satyām
pratijñām cikīrṣamāṇaḥ tava putrahite
rataḥ dharmatanayam jighāṃsuḥ vai aindram
ca prājāpatyam astram prāduḥ cakre
31. O Bhārata, the son of Kumbha (Droṇa), wishing to fulfill his vow, indeed manifested the missile (astra) of Indra and the missile (astra) of Prajāpati. He was devoted to the welfare of your son (Duryodhana) and desired to kill the son of Dharma (Yudhiṣṭhira).
पतिः कुरूणां गजसिंहगामी विशालवक्षाः पृथुलोहिताक्षः ।
प्रादुश्चकारास्त्रमहीनतेजा माहेन्द्रमन्यत्स जघान तेऽस्त्रे ॥३२॥
32. patiḥ kurūṇāṁ gajasiṁhagāmī; viśālavakṣāḥ pṛthulohitākṣaḥ ,
prāduścakārāstramahīnatejā; māhendramanyatsa jaghāna te'stre.
32. patiḥ kurūṇām gajasiṃhagāmī
viśālavakṣāḥ pṛthulohitākṣaḥ prāduḥ
cakāra astram ahīnatejāḥ
māhendram anyat saḥ jaghāna te astre
32. kurūṇām patiḥ gajasiṃhagāmī
viśālavakṣāḥ pṛthulohitākṣaḥ ahīnatejāḥ
saḥ anyat māhendram astram
prāduḥ cakāra te astre jaghāna
32. The Lord of the Kurus (Arjuna), who moved with the gait of an elephant and a lion, broad-chested and with large reddish eyes, of undiminished splendor, manifested another Mahendra (Indra's) missile. He then destroyed those (two) missiles (manifested by Droṇa).
विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः ।
युधिष्ठिरवधप्रेप्सुर्ब्राह्ममस्त्रमुदैरयत् ॥३३॥
33. vihanyamāneṣvastreṣu droṇaḥ krodhasamanvitaḥ ,
yudhiṣṭhiravadhaprepsurbrāhmamastramudairayat.
33. vihanyamāneṣu astreṣu droṇaḥ krodhasamanvitaḥ
yudhiṣṭhiravadhaprepsuḥ brāhmam astram udairayat
33. astreṣu vihanyamāneṣu krodhasamanvitaḥ
yudhiṣṭhiravadhaprepsuḥ droṇaḥ brāhmam astram udairayat
33. As those missiles were being countered, Droṇa, filled with wrath and desiring to kill Yudhiṣṭhira, discharged the Brahmāstra.
ततो नाज्ञासिषं किंचिद्घोरेण तमसावृते ।
सर्वभूतानि च परं त्रासं जग्मुर्महीपते ॥३४॥
34. tato nājñāsiṣaṁ kiṁcidghoreṇa tamasāvṛte ,
sarvabhūtāni ca paraṁ trāsaṁ jagmurmahīpate.
34. tataḥ na ajñāsiṣam kiñcit ghoreṇa tamasā āvṛte
sarvabhūtāni ca param trāsam jagmuḥ mahīpate
34. mahīpate tataḥ ghoreṇa tamasā āvṛte aham kiñcit
na ajñāsiṣam ca sarvabhūtāni param trāsam jagmuḥ
34. Then, as everything was enveloped in dreadful darkness, I (Sañjaya) knew nothing. And all beings, O King (Dhṛtarāṣṭra), experienced extreme terror.
ब्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः ।
ब्रह्मास्त्रेणैव राजेन्द्र तदस्त्रं प्रत्यवारयत् ॥३५॥
35. brahmāstramudyataṁ dṛṣṭvā kuntīputro yudhiṣṭhiraḥ ,
brahmāstreṇaiva rājendra tadastraṁ pratyavārayat.
35. brahmāstram udyatam dṛṣṭvā kuntīputraḥ yudhiṣṭhiraḥ
brahmāstreṇa eva rājendra tat astram pratyavārayat
35. rājendra udyatam brahmāstram dṛṣṭvā kuntīputraḥ
yudhiṣṭhiraḥ brahmāstreṇa eva tat astram pratyavārayat
35. O king (rājendra), having seen the Brahmastra (brahmāstra) aimed, Yudhishthira, the son of Kunti, countered that weapon with a Brahmastra (brahmāstra) of his own.
ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ ।
द्रोणपार्थौ महेष्वासौ सर्वयुद्धविशारदौ ॥३६॥
36. tataḥ sainikamukhyāste praśaśaṁsurnararṣabhau ,
droṇapārthau maheṣvāsau sarvayuddhaviśāradau.
36. tataḥ sainikamukhyāḥ te praśaśaṃsuḥ nararṣabhau
droṇapārthau maheṣvāsau sarvayuddhoviśāradau
36. tataḥ te sainikamukhyāḥ sarvayuddhoviśāradau
maheṣvāsau droṇapārthau nararṣabhau praśaśaṃsuḥ
36. Thereupon, those chief warriors praised the two preeminent men (nararṣabhau) – Drona and Partha (Arjuna) – both great archers and experts in all aspects of warfare.
ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम् ।
व्यधमद्रोषताम्राक्षो वायव्यास्त्रेण भारत ॥३७॥
37. tataḥ pramucya kaunteyaṁ droṇo drupadavāhinīm ,
vyadhamadroṣatāmrākṣo vāyavyāstreṇa bhārata.
37. tataḥ pramucya kaunteyam droṇaḥ drupadavāhinīm
vyadhamat krodhatāmrākṣaḥ vāyavyāstreṇa bhārata
37. bhārata tataḥ droṇaḥ kaunteyam pramucya
krodhatāmrākṣaḥ vāyavyāstreṇa drupadavāhinīm vyadhamat
37. O Bharata, thereupon, Drona, releasing Kaunteya (Arjuna) and with his eyes red from anger, dispersed Drupada's army with the Vāyavya weapon (vāyavyāstra).
ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् ।
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ॥३८॥
38. te hanyamānā droṇena pāñcālāḥ prādravanbhayāt ,
paśyato bhīmasenasya pārthasya ca mahātmanaḥ.
38. te hanyamānāḥ droṇena pāñcālāḥ prādravan bhayāt
paśyataḥ bhīmasenasya pārthasya ca mahātmanaḥ
38. te pāñcālāḥ droṇena hanyamānāḥ bhayāt prādravan
bhīmasenasya mahātmanaḥ pārthasya ca paśyataḥ
38. The Pañcālas, being struck by Drona, fled in fear, even while Bhimasena and the great-souled (mahātman) Partha (Arjuna) were watching.
ततः किरीटी भीमश्च सहसा संन्यवर्तताम् ।
महद्भ्यां रथवंशाभ्यां परिगृह्य बलं तव ॥३९॥
39. tataḥ kirīṭī bhīmaśca sahasā saṁnyavartatām ,
mahadbhyāṁ rathavaṁśābhyāṁ parigṛhya balaṁ tava.
39. tataḥ kirīṭī bhīmaḥ ca sahasā sannyavartatām
mahadbhyām rathavaṃśābhyām parigṛhya balam tava
39. tataḥ kirīṭī bhīmaḥ ca sahasā tava balam mahadbhyām
rathavaṃśābhyām parigṛhya sannyavartatām
39. Then, Arjuna, the crowned one, and Bhima quickly turned back, encompassing your army with their two mighty chariot divisions.
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः ।
भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् ॥४०॥
40. bībhatsurdakṣiṇaṁ pārśvamuttaraṁ tu vṛkodaraḥ ,
bhāradvājaṁ śaraughābhyāṁ mahadbhyāmabhyavarṣatām.
40. bībhatsuḥ dakṣiṇam pārśvam uttaram tu vṛkodaraḥ
bhāradvājam śaraughābhyām mahadbhyām abhyavarṣatām
40. bībhatsuḥ dakṣiṇam pārśvam vṛkodaraḥ tu uttaram
mahadbhyām śaraughābhyām bhāradvājam abhyavarṣatām
40. Arjuna (Bībhatsu) on the right flank and Bhima (Vṛkodara) on the northern (left) flank showered Droṇa, the son of Bharadvāja, with two mighty torrents of arrows.
तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महौजसः ।
अन्वगच्छन्महाराज मत्स्याश्च सह सात्वतैः ॥४१॥
41. tau tadā sṛñjayāścaiva pāñcālāśca mahaujasaḥ ,
anvagacchanmahārāja matsyāśca saha sātvataiḥ.
41. tau tadā sṛñjayāḥ ca eva pāñcālāḥ ca mahaujasas
anvagacchan mahārāja matsyāḥ ca saha sātvataiḥ
41. mahārāja tadā tau mahaujasas sṛñjayāḥ ca eva
pāñcālāḥ ca matsyāḥ ca sātvataiḥ saha anvagacchan
41. Then, O great king, the powerful Srinjayas and Panchalas, as well as the Matsyas, accompanied by the Satvatas, followed those two (Arjuna and Bhima).
ततः सा भारती सेना वध्यमाना किरीटिना ।
द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च ।
नाशक्यन्त महाराज योधा वारयितुं तदा ॥४२॥
42. tataḥ sā bhāratī senā vadhyamānā kirīṭinā ,
droṇena vāryamāṇāste svayaṁ tava sutena ca ,
nāśakyanta mahārāja yodhā vārayituṁ tadā.
42. tataḥ sā bhāratī senā vadhyamānā
kirīṭinā droṇena vāryamāṇāḥ te
svayam tava sutena ca na aśakyanta
mahārāja yodhāḥ vārayitum tadā
42. mahārāja tadā tataḥ sā bhāratī
senā kirīṭinā vadhyamānā droṇena
ca tava sutena svayam vāryamāṇāḥ
te yodhāḥ vārayitum na aśakyanta
42. Then, O great king, that Bharata army, though being slaughtered by Arjuna (Kirīṭī) and defended by Drona and personally by your son, its warriors could not be restrained then.