Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-64

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
कर्ण उवाच ।
या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः ।
तासामेतादृशं कर्म न कस्यांचन शुश्रुमः ॥१॥
1. karṇa uvāca ,
yā naḥ śrutā manuṣyeṣu striyo rūpeṇa saṁmatāḥ ,
tāsāmetādṛśaṁ karma na kasyāṁcana śuśrumaḥ.
1. karṇa uvāca yāḥ naḥ śrutāḥ manuṣyeṣu striyaḥ rūpeṇa
saṃmatāḥ tāsām etādṛśam karma na kasyāñcana śuśrumaḥ
1. Karna said: 'Among humanity, we have heard of women who are renowned for their beauty. But such a deed as this, we have not heard of from any of them.'
क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति ।
द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत् ॥२॥
2. krodhāviṣṭeṣu pārtheṣu dhārtarāṣṭreṣu cāpyati ,
draupadī pāṇḍuputrāṇāṁ kṛṣṇā śāntirihābhavat.
2. krodhāviṣṭeṣu pārtheṣu dhārtarāṣṭreṣu ca api ati
draupadī pāṇḍuputrāṇām kṛṣṇā śāntiḥ iha abhavat
2. When both the Pārthas (sons of Pṛthā) and the Dhārtarāṣṭras (sons of Dhṛtarāṣṭra) were exceedingly filled with anger, Draupadī, also known as Kṛṣṇā, became the peace for the sons of Pāṇḍu (Pandavas) in this situation.
अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम् ।
पाञ्चाली पाण्डुपुत्राणां नौरेषा पारगाभवत् ॥३॥
3. aplave'mbhasi magnānāmapratiṣṭhe nimajjatām ,
pāñcālī pāṇḍuputrāṇāṁ naureṣā pāragābhavat.
3. aplave ambhasi magnānām apratiṣṭhe nimajjatām
pāñcālī pāṇḍuputrāṇām nauḥ eṣā pāragā abhavat
3. For the sons of Pāṇḍu (Pandavas), who were submerged and sinking in unstable (apratiṣṭha), supportless (aplave) waters, this Pāñcālī (Draupadī) became the boat that carried them to the other shore.
वैशंपायन उवाच ।
तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः ।
स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः ॥४॥
4. vaiśaṁpāyana uvāca ,
tadvai śrutvā bhīmasenaḥ kurumadhye'tyamarṣaṇaḥ ,
strī gatiḥ pāṇḍuputrāṇāmityuvāca sudurmanāḥ.
4. vaiśaṃpāyanaḥ uvāca tat vai śrutvā bhīmasenaḥ kurumadhye
atyamarṣaṇaḥ strī gatiḥ pāṇḍuputrāṇām iti uvāca sudurmanāḥ
4. Vaiśampāyana said: Having indeed heard that, Bhīmasena, who was exceedingly enraged (atyamarṣaṇa) in the assembly of the Kurus and deeply dejected, said, "A woman is the only refuge (gati) for the sons of Pāṇḍu (Pandavas)!"
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् ।
अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः ॥५॥
5. trīṇi jyotīṁṣi puruṣa iti vai devalo'bravīt ,
apatyaṁ karma vidyā ca yataḥ sṛṣṭāḥ prajāstataḥ.
5. trīṇi jyotīṃṣi puruṣaḥ iti vai devalaḥ abravīt
apatyam karma vidyā ca yataḥ sṛṣṭāḥ prajāḥ tataḥ
5. Devala indeed said that a man (puruṣa) has three lights: progeny, action (karma), and knowledge (vidyā). It is from these that beings are created.
अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते ।
देहे त्रितयमेवैतत्पुरुषस्योपजायते ॥६॥
6. amedhye vai gataprāṇe śūnye jñātibhirujjhite ,
dehe tritayamevaitatpuruṣasyopajāyate.
6. amedhye vai gataprāṇe śūnye jñātibhiḥ ujjhite
dehe tritayam eva etat puruṣasya upajāyate
6. In a body that is impure, indeed lifeless, empty, and abandoned by relatives, these three qualities (of impurity, lifelessness, and emptiness) become evident concerning the individual (puruṣa).
तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात् ।
धनंजय कथं स्वित्स्यादपत्यमभिमृष्टजम् ॥७॥
7. tanno jyotirabhihataṁ dārāṇāmabhimarśanāt ,
dhanaṁjaya kathaṁ svitsyādapatyamabhimṛṣṭajam.
7. tat naḥ jyotiḥ abhihatam dārāṇām abhimaṛśanāt
dhanaṃjaya katham svit syāt apatyam abhimaṛṣṭajam
7. That luster of our lineage has been extinguished due to the violation of wives. O Dhanañjaya, how then could offspring born from such a violation possibly exist (purely)?
अर्जुन उवाच ।
न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः ।
भारताः प्रतिजल्पन्ति सदा तूत्तमपूरुषाः ॥८॥
8. arjuna uvāca ,
na caivoktā na cānuktā hīnataḥ paruṣā giraḥ ,
bhāratāḥ pratijalpanti sadā tūttamapūruṣāḥ.
8. arjunaḥ uvāca na ca eva uktāḥ na ca anuktāḥ hīnataḥ
paruṣāḥ giraḥ bhāratāḥ pratijalpanti sadā tu uttamapuruṣāḥ
8. Arjuna said: 'Noble individuals (uttamapuruṣa) among the Bhāratas never respond with harsh words - neither directly spoken nor merely implied - even when in a disadvantaged position. Indeed, they always (act nobly).'
स्मरन्ति सुकृतान्येव न वैराणि कृतानि च ।
सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः ॥९॥
9. smaranti sukṛtānyeva na vairāṇi kṛtāni ca ,
santaḥ prativijānanto labdhvā pratyayamātmanaḥ.
9. smaranti sukṛtāni eva na vairāṇi kṛtāni ca
santaḥ prativijānantaḥ labdhvā pratyayam ātmanaḥ
9. The virtuous (santas), having gained a firm conviction about the true self (ātman), remember only good deeds and not the enmities that have occurred.
भीम उवाच ।
इहैवैतांस्तुरा सर्वान्हन्मि शत्रून्समागतान् ।
अथ निष्क्रम्य राजेन्द्र समूलान्कृन्धि भारत ॥१०॥
10. bhīma uvāca ,
ihaivaitāṁsturā sarvānhanmi śatrūnsamāgatān ,
atha niṣkramya rājendra samūlānkṛndhi bhārata.
10. bhīma uvāca iha eva etān turā sarvān hanmi śatrūn
samāgatān atha niṣkramya rājendra samūlān kṛndhi bhārata
10. Bhima said: "I will quickly kill all these assembled enemies right here. Afterward, O King, O Bharata, you should sally forth and utterly destroy them."
किं नो विवदितेनेह किं नः क्लेशेन भारत ।
अद्यैवैतान्निहन्मीह प्रशाधि वसुधामिमाम् ॥११॥
11. kiṁ no vivaditeneha kiṁ naḥ kleśena bhārata ,
adyaivaitānnihanmīha praśādhi vasudhāmimām.
11. kim naḥ vivaditena iha kim naḥ kleśena bhārata
adya eva etān nihanmi iha praśādhi vasudhām imām
11. O Bharata, what is the use of disputing here? Why should we undergo hardship? I will slay these enemies right here, today itself. Then you govern this earth.
वैशंपायन उवाच ।
इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिर्वृतः ।
मृगमध्ये यथा सिंहो मुहुः परिघमैक्षत ॥१२॥
12. vaiśaṁpāyana uvāca ,
ityuktvā bhīmasenastu kaniṣṭhairbhrātṛbhirvṛtaḥ ,
mṛgamadhye yathā siṁho muhuḥ parighamaikṣata.
12. vaiśampāyana uvāca iti uktvā bhīmasenaḥ tu kaniṣṭhaiḥ bhrātṛbhiḥ
vṛtaḥ mṛga madhye yathā siṃhaḥ muhuḥ parigham aikṣata
12. Vaiśampāyana said: "Having spoken thus, Bhimasena, surrounded by his younger brothers, repeatedly gazed at his mace, like a lion amidst deer."
सान्त्व्यमानो वीज्यमानः पार्थेनाक्लिष्टकर्मणा ।
स्विद्यते च महाबाहुरन्तर्दाहेन वीर्यवान् ॥१३॥
13. sāntvyamāno vījyamānaḥ pārthenākliṣṭakarmaṇā ,
svidyate ca mahābāhurantardāhena vīryavān.
13. sāntvyamānaḥ vījyamānaḥ pārthena akliṣṭakarmaṇā
svidyate ca mahābāhuḥ antardāhena vīryavān
13. Though being consoled and fanned by Arjuna, the one whose actions are unwearied, the mighty-armed and valiant Bhima sweats due to an intense inner burning.
क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप ।
सधूमः सस्फुलिङ्गार्चिः पावकः समजायत ॥१४॥
14. kruddhasya tasya srotobhyaḥ karṇādibhyo narādhipa ,
sadhūmaḥ sasphuliṅgārciḥ pāvakaḥ samajāyata.
14. kruddhasya tasya srotobhyaḥ karṇādibhyaḥ narādhipa
sadhūmaḥ sasphuliṅga arciḥ pāvakaḥ samajāyata
14. O king of men, from the openings of that enraged one, such as his ears, fire arose with smoke, sparks, and flames.
भ्रुकुटीपुटदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम् ।
युगान्तकाले संप्राप्ते कृतान्तस्येव रूपिणः ॥१५॥
15. bhrukuṭīpuṭaduṣprekṣyamabhavattasya tanmukham ,
yugāntakāle saṁprāpte kṛtāntasyeva rūpiṇaḥ.
15. bhrukuṭīpuṭaduṣprekṣyam abhavat tasya tat mukham
yugāntakāle samprāpte kṛtāntasya iva rūpiṇaḥ
15. His face became difficult to look at because of the furrowed brow, just like the embodied Kr̥tānta (god of death) at the time when the dissolution of the age (yugānta) had arrived.
युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम् ।
मैवमित्यब्रवीच्चैनं जोषमास्स्वेति भारत ॥१६॥
16. yudhiṣṭhirastamāvārya bāhunā bāhuśālinam ,
maivamityabravīccainaṁ joṣamāssveti bhārata.
16. yudhiṣṭhiraḥ tam āvārya bāhunā bāhuśālinam mā
evam iti abravīt ca enam joṣam āssva iti bhārata
16. O Bhārata, Yudhiṣṭhira, restraining that mighty-armed one with his arm, said to him, "Do not do this! Remain silent!"
निवार्य तं महाबाहुं कोपसंरक्तलोचनम् ।
पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः ॥१७॥
17. nivārya taṁ mahābāhuṁ kopasaṁraktalocanam ,
pitaraṁ samupātiṣṭhaddhṛtarāṣṭraṁ kṛtāñjaliḥ.
17. nivārya tam mahābāhum kopasaṃraktalocanam
pitaram samupātiṣṭhat dhṛtarāṣṭram kṛtāñjaliḥ
17. Having restrained that mighty-armed one, whose eyes were reddened with anger, he (Yudhiṣṭhira) approached his father Dhṛtarāṣṭra with joined hands.