Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-59

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वसुदेव उवाच ।
श्रुतवानस्मि वार्ष्णेय संग्रामं परमाद्भुतम् ।
नराणां वदतां पुत्र कथोद्घातेषु नित्यशः ॥१॥
1. vasudeva uvāca ,
śrutavānasmi vārṣṇeya saṁgrāmaṁ paramādbhutam ,
narāṇāṁ vadatāṁ putra kathodghāteṣu nityaśaḥ.
त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुज ।
तस्मात्प्रब्रूहि संग्रामं याथातथ्येन मेऽनघ ॥२॥
2. tvaṁ tu pratyakṣadarśī ca kāryajñaśca mahābhuja ,
tasmātprabrūhi saṁgrāmaṁ yāthātathyena me'nagha.
यथा तदभवद्युद्धं पाण्डवानां महात्मनाम् ।
भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम् ॥३॥
3. yathā tadabhavadyuddhaṁ pāṇḍavānāṁ mahātmanām ,
bhīṣmakarṇakṛpadroṇaśalyādibhiranuttamam.
अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः ।
नानावेषाकृतिमतां नानादेशनिवासिनाम् ॥४॥
4. anyeṣāṁ kṣatriyāṇāṁ ca kṛtāstrāṇāmanekaśaḥ ,
nānāveṣākṛtimatāṁ nānādeśanivāsinām.
इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदन्तिके ।
शशंस कुरुवीराणां संग्रामे निधनं यथा ॥५॥
5. ityuktaḥ puṇḍarīkākṣaḥ pitrā mātustadantike ,
śaśaṁsa kuruvīrāṇāṁ saṁgrāme nidhanaṁ yathā.
वासुदेव उवाच ।
अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम् ।
बहुलत्वान्न संख्यातुं शक्यान्यब्दशतैरपि ॥६॥
6. vāsudeva uvāca ,
atyadbhutāni karmāṇi kṣatriyāṇāṁ mahātmanām ,
bahulatvānna saṁkhyātuṁ śakyānyabdaśatairapi.
प्राधान्यतस्तु गदतः समासेनैव मे शृणु ।
कर्माणि पृथिवीशानां यथावदमरद्युते ॥७॥
7. prādhānyatastu gadataḥ samāsenaiva me śṛṇu ,
karmāṇi pṛthivīśānāṁ yathāvadamaradyute.
भीष्मः सेनापतिरभूदेकादशचमूपतिः ।
कौरव्यः कौरवेयाणां देवानामिव वासवः ॥८॥
8. bhīṣmaḥ senāpatirabhūdekādaśacamūpatiḥ ,
kauravyaḥ kauraveyāṇāṁ devānāmiva vāsavaḥ.
शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः ।
बभूव रक्षितो धीमान्धीमता सव्यसाचिना ॥९॥
9. śikhaṇḍī pāṇḍuputrāṇāṁ netā saptacamūpatiḥ ,
babhūva rakṣito dhīmāndhīmatā savyasācinā.
तेषां तदभवद्युद्धं दशाहानि महात्मनाम् ।
कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम् ॥१०॥
10. teṣāṁ tadabhavadyuddhaṁ daśāhāni mahātmanām ,
kurūṇāṁ pāṇḍavānāṁ ca sumahadromaharṣaṇam.
ततः शिखण्डी गाङ्गेयमयुध्यन्तं महाहवे ।
जघान बहुभिर्बाणैः सह गाण्डीवधन्वना ॥११॥
11. tataḥ śikhaṇḍī gāṅgeyamayudhyantaṁ mahāhave ,
jaghāna bahubhirbāṇaiḥ saha gāṇḍīvadhanvanā.
अकरोत्स ततः कालं शरतल्पगतो मुनिः ।
अयनं दक्षिणं हित्वा संप्राप्ते चोत्तरायणे ॥१२॥
12. akarotsa tataḥ kālaṁ śaratalpagato muniḥ ,
ayanaṁ dakṣiṇaṁ hitvā saṁprāpte cottarāyaṇe.
ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषां वरः ।
प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव ॥१३॥
13. tataḥ senāpatirabhūddroṇo'straviduṣāṁ varaḥ ,
pravīraḥ kauravendrasya kāvyo daityapateriva.
अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः ।
संवृतः समरश्लाघी गुप्तः कृपवृषादिभिः ॥१४॥
14. akṣauhiṇībhiḥ śiṣṭābhirnavabhirdvijasattamaḥ ,
saṁvṛtaḥ samaraślāghī guptaḥ kṛpavṛṣādibhiḥ.
धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित् ।
गुप्तो भीमेन तेजस्वी मित्रेण वरुणो यथा ॥१५॥
15. dhṛṣṭadyumnastvabhūnnetā pāṇḍavānāṁ mahāstravit ,
gupto bhīmena tejasvī mitreṇa varuṇo yathā.
पञ्चसेनापरिवृतो द्रोणप्रेप्सुर्महामनाः ।
पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत् ॥१६॥
16. pañcasenāparivṛto droṇaprepsurmahāmanāḥ ,
piturnikārānsaṁsmṛtya raṇe karmākaronmahat.
तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसंगरे ।
नानादिगागता वीराः प्रायशो निधनं गताः ॥१७॥
17. tasmiṁste pṛthivīpālā droṇapārṣatasaṁgare ,
nānādigāgatā vīrāḥ prāyaśo nidhanaṁ gatāḥ.
दिनानि पञ्च तद्युद्धमभूत्परमदारुणम् ।
ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः ॥१८॥
18. dināni pañca tadyuddhamabhūtparamadāruṇam ,
tato droṇaḥ pariśrānto dhṛṣṭadyumnavaśaṁ gataḥ.
ततः सेनापतिरभूत्कर्णो दौर्योधने बले ।
अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे ॥१९॥
19. tataḥ senāpatirabhūtkarṇo dauryodhane bale ,
akṣauhiṇībhiḥ śiṣṭābhirvṛtaḥ pañcabhirāhave.
तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः ।
हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः ॥२०॥
20. tisrastu pāṇḍuputrāṇāṁ camvo bībhatsupālitāḥ ,
hatapravīrabhūyiṣṭhā babhūvuḥ samavasthitāḥ.
ततः पार्थं समासाद्य पतंग इव पावकम् ।
पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणे ॥२१॥
21. tataḥ pārthaṁ samāsādya pataṁga iva pāvakam ,
pañcatvamagamatsautirdvitīye'hani dāruṇe.
हते कर्णे तु कौरव्या निरुत्साहा हतौजसः ।
अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन् ॥२२॥
22. hate karṇe tu kauravyā nirutsāhā hataujasaḥ ,
akṣauhiṇībhistisṛbhirmadreśaṁ paryavārayan.
हतवाहनभूयिष्ठाः पाण्डवास्तु युधिष्ठिरम् ।
अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन् ॥२३॥
23. hatavāhanabhūyiṣṭhāḥ pāṇḍavāstu yudhiṣṭhiram ,
akṣauhiṇyā nirutsāhāḥ śiṣṭayā paryavārayan.
अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः ।
तस्मिंस्तथार्धदिवसे कर्म कृत्वा सुदुष्करम् ॥२४॥
24. avadhīnmadrarājānaṁ kururājo yudhiṣṭhiraḥ ,
tasmiṁstathārdhadivase karma kṛtvā suduṣkaram.
हते शल्ये तु शकुनिं सहदेवो महामनाः ।
आहर्तारं कलेस्तस्य जघानामितविक्रमः ॥२५॥
25. hate śalye tu śakuniṁ sahadevo mahāmanāḥ ,
āhartāraṁ kalestasya jaghānāmitavikramaḥ.
निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः ।
अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः ॥२६॥
26. nihate śakunau rājā dhārtarāṣṭraḥ sudurmanāḥ ,
apākrāmadgadāpāṇirhatabhūyiṣṭhasainikaḥ.
तमन्वधावत्संक्रुद्धो भीमसेनः प्रतापवान् ।
ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम् ॥२७॥
27. tamanvadhāvatsaṁkruddho bhīmasenaḥ pratāpavān ,
hrade dvaipāyane cāpi salilasthaṁ dadarśa tam.
ततः शिष्टेन सैन्येन समन्तात्परिवार्य तम् ।
उपोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः ॥२८॥
28. tataḥ śiṣṭena sainyena samantātparivārya tam ,
upopaviviśurhṛṣṭā hradasthaṁ pañca pāṇḍavāḥ.
विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः ।
उत्थाय स गदापाणिर्युद्धाय समुपस्थितः ॥२९॥
29. vigāhya salilaṁ tvāśu vāgbāṇairbhṛśavikṣataḥ ,
utthāya sa gadāpāṇiryuddhāya samupasthitaḥ.
ततः स निहतो राजा धार्तराष्ट्रो महामृधे ।
भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम् ॥३०॥
30. tataḥ sa nihato rājā dhārtarāṣṭro mahāmṛdhe ,
bhīmasenena vikramya paśyatāṁ pṛthivīkṣitām.
ततस्तत्पाण्डवं सैन्यं संसुप्तं शिबिरे निशि ।
निहतं द्रोणपुत्रेण पितुर्वधममृष्यता ॥३१॥
31. tatastatpāṇḍavaṁ sainyaṁ saṁsuptaṁ śibire niśi ,
nihataṁ droṇaputreṇa piturvadhamamṛṣyatā.
हतपुत्रा हतबला हतमित्रा मया सह ।
युयुधानद्वितीयेन पञ्च शिष्टाः स्म पाण्डवाः ॥३२॥
32. hataputrā hatabalā hatamitrā mayā saha ,
yuyudhānadvitīyena pañca śiṣṭāḥ sma pāṇḍavāḥ.
सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत ।
युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात् ॥३३॥
33. sahaiva kṛpabhojābhyāṁ drauṇiryuddhādamucyata ,
yuyutsuścāpi kauravyo muktaḥ pāṇḍavasaṁśrayāt.
निहते कौरवेन्द्रे च सानुबन्धे सुयोधने ।
विदुरः संजयश्चैव धर्मराजमुपस्थितौ ॥३४॥
34. nihate kauravendre ca sānubandhe suyodhane ,
viduraḥ saṁjayaścaiva dharmarājamupasthitau.
एवं तदभवद्युद्धमहान्यष्टादश प्रभो ।
यत्र ते पृथिवीपाला निहताः स्वर्गमावसन् ॥३५॥
35. evaṁ tadabhavadyuddhamahānyaṣṭādaśa prabho ,
yatra te pṛthivīpālā nihatāḥ svargamāvasan.
वैशंपायन उवाच ।
शृण्वतां तु महाराज कथां तां रोमहर्षणीम् ।
दुःखहर्षपरिक्लेशा वृष्णीनामभवंस्तदा ॥३६॥
36. vaiśaṁpāyana uvāca ,
śṛṇvatāṁ tu mahārāja kathāṁ tāṁ romaharṣaṇīm ,
duḥkhaharṣaparikleśā vṛṣṇīnāmabhavaṁstadā.