महाभारतः
mahābhārataḥ
-
book-7, chapter-25
धृतराष्ट्र उवाच ।
तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः ।
कथं युयुधिरे पार्था मामकाश्च तरस्विनः ॥१॥
तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः ।
कथं युयुधिरे पार्था मामकाश्च तरस्विनः ॥१॥
1. dhṛtarāṣṭra uvāca ,
teṣvevaṁ saṁnivṛtteṣu pratyudyāteṣu bhāgaśaḥ ,
kathaṁ yuyudhire pārthā māmakāśca tarasvinaḥ.
teṣvevaṁ saṁnivṛtteṣu pratyudyāteṣu bhāgaśaḥ ,
kathaṁ yuyudhire pārthā māmakāśca tarasvinaḥ.
1.
dhṛtarāṣṭraḥ uvāca | teṣu evam saṃnivṛtteṣu pratyudyāteṣu
bhāgaśaḥ | katham yuyudhire pārthāḥ māmakāḥ ca tarasvinaḥ
bhāgaśaḥ | katham yuyudhire pārthāḥ māmakāḥ ca tarasvinaḥ
1.
dhṛtarāṣṭraḥ uvāca evam teṣu bhāgaśaḥ saṃnivṛtteṣu
pratyudyāteṣu pārthāḥ tarasvinaḥ māmakāḥ ca katham yuyudhire
pratyudyāteṣu pārthāḥ tarasvinaḥ māmakāḥ ca katham yuyudhire
1.
Dhṛtarāṣṭra said: 'As they thus retreated and then counter-attacked in divisions, how did the Pāṇḍavas and my own mighty warriors fight?'
किमर्जुनश्चाप्यकरोत्संशप्तकबलं प्रति ।
संशप्तका वा पार्थस्य किमकुर्वत संजय ॥२॥
संशप्तका वा पार्थस्य किमकुर्वत संजय ॥२॥
2. kimarjunaścāpyakarotsaṁśaptakabalaṁ prati ,
saṁśaptakā vā pārthasya kimakurvata saṁjaya.
saṁśaptakā vā pārthasya kimakurvata saṁjaya.
2.
kim arjunaḥ ca api akarot saṃśaptakabalam prati
saṃśaptakāḥ vā pārthasya kim akurvata sañjaya
saṃśaptakāḥ vā pārthasya kim akurvata sañjaya
2.
sañjaya arjunaḥ ca api saṃśaptakabalam prati
kim akarot vā saṃśaptakāḥ pārthasya kim akurvata
kim akarot vā saṃśaptakāḥ pārthasya kim akurvata
2.
O Sañjaya, what did Arjuna do against the Saṃśaptaka army? And what did the Saṃśaptakas, in turn, do to Pārtha (Arjuna)?
संजय उवाच ।
तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः ।
स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः ॥३॥
तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः ।
स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः ॥३॥
3. saṁjaya uvāca ,
tathā teṣu nivṛtteṣu pratyudyāteṣu bhāgaśaḥ ,
svayamabhyadravadbhīmaṁ nāgānīkena te sutaḥ.
tathā teṣu nivṛtteṣu pratyudyāteṣu bhāgaśaḥ ,
svayamabhyadravadbhīmaṁ nāgānīkena te sutaḥ.
3.
sañjaya uvāca tathā teṣu nivṛtteṣu pratyudyāteṣu
bhāgaśaḥ svayam abhyadravat bhīmam nāgānīkena te sutaḥ
bhāgaśaḥ svayam abhyadravat bhīmam nāgānīkena te sutaḥ
3.
sañjaya uvāca tathā teṣu nivṛtteṣu bhāgaśaḥ pratyudyāteṣu
(satsu) te sutaḥ svayam nāgānīkena bhīmam abhyadravat
(satsu) te sutaḥ svayam nāgānīkena bhīmam abhyadravat
3.
Sañjaya said: When those (warriors) had thus retreated and were being pursued in sections, your son himself advanced against Bhīma with his elephant army.
स नाग इव नागेन गोवृषेणेव गोवृषः ।
समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत् ॥४॥
समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत् ॥४॥
4. sa nāga iva nāgena govṛṣeṇeva govṛṣaḥ ,
samāhūtaḥ svayaṁ rājñā nāgānīkamupādravat.
samāhūtaḥ svayaṁ rājñā nāgānīkamupādravat.
4.
saḥ nāgaḥ iva nāgena go-vṛṣeṇa iva go-vṛṣaḥ
samāhūtaḥ svayam rājñā nāgānīkam upādravat
samāhūtaḥ svayam rājñā nāgānīkam upādravat
4.
saḥ rājñā svayam samāhūtaḥ nāgaḥ nāgena iva
go-vṛṣaḥ go-vṛṣeṇa iva nāgānīkam upādravat
go-vṛṣaḥ go-vṛṣeṇa iva nāgānīkam upādravat
4.
Like an elephant (challenged) by an elephant, or a bull by a bull, Bhīma, personally challenged by the king, advanced upon the elephant army.
स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः ।
अभिनत्कुञ्जरानीकमचिरेणैव मारिष ॥५॥
अभिनत्कुञ्जरानीकमचिरेणैव मारिष ॥५॥
5. sa yuddhakuśalaḥ pārtho bāhuvīryeṇa cānvitaḥ ,
abhinatkuñjarānīkamacireṇaiva māriṣa.
abhinatkuñjarānīkamacireṇaiva māriṣa.
5.
saḥ yuddha-kuśalaḥ pārthaḥ bāhu-vīryeṇa ca
anvitaḥ abhinat kuñjarānīkam acireṇa eva māriṣa
anvitaḥ abhinat kuñjarānīkam acireṇa eva māriṣa
5.
māriṣ saḥ yuddha-kuśalaḥ bāhu-vīryeṇa ca
anvitaḥ pārthaḥ acireṇa eva kuñjarānīkam abhinat
anvitaḥ pārthaḥ acireṇa eva kuñjarānīkam abhinat
5.
That Pārtha (Arjuna), adept in warfare and endowed with the might of his arms, swiftly shattered the elephant army, O venerable one.
ते गजा गिरिसंकाशाः क्षरन्तः सर्वतो मदम् ।
भीमसेनस्य नाराचैर्विमुखा विमदीकृताः ॥६॥
भीमसेनस्य नाराचैर्विमुखा विमदीकृताः ॥६॥
6. te gajā girisaṁkāśāḥ kṣarantaḥ sarvato madam ,
bhīmasenasya nārācairvimukhā vimadīkṛtāḥ.
bhīmasenasya nārācairvimukhā vimadīkṛtāḥ.
6.
te gajāḥ girisaṅkāśāḥ kṣarantaḥ sarvataḥ madam
bhīmasenasya nārācaiḥ vimukhāḥ vimadīkṛtāḥ
bhīmasenasya nārācaiḥ vimukhāḥ vimadīkṛtāḥ
6.
te girisaṅkāśāḥ sarvataḥ madam kṣarantaḥ gajāḥ
bhīmasenasya nārācaiḥ vimukhāḥ vimadīkṛtāḥ
bhīmasenasya nārācaiḥ vimukhāḥ vimadīkṛtāḥ
6.
The mountain-like elephants, oozing ichor all around, were turned away and deprived of their frenzy by Bhīmasena's iron arrows.
विधमेदभ्रजालानि यथा वायुः समन्ततः ।
व्यधमत्तान्यनीकानि तथैव पवनात्मजः ॥७॥
व्यधमत्तान्यनीकानि तथैव पवनात्मजः ॥७॥
7. vidhamedabhrajālāni yathā vāyuḥ samantataḥ ,
vyadhamattānyanīkāni tathaiva pavanātmajaḥ.
vyadhamattānyanīkāni tathaiva pavanātmajaḥ.
7.
vidhamet abhrajālāni yathā vāyuḥ samantataḥ
vyadhamat tāni anīkāni tathā eva pavanātmajaḥ
vyadhamat tāni anīkāni tathā eva pavanātmajaḥ
7.
yathā vāyuḥ samantataḥ abhrajālāni vidhamet
tathā eva pavanātmajaḥ tāni anīkāni vyadhamat
tathā eva pavanātmajaḥ tāni anīkāni vyadhamat
7.
Just as the wind scatters masses of clouds from all sides, so did the son of the wind (pavanātmaja), Bhīmasena, scatter those armies.
स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत ।
भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः ॥८॥
भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः ॥८॥
8. sa teṣu visṛjanbāṇānbhīmo nāgeṣvaśobhata ,
bhuvaneṣviva sarveṣu gabhastīnudito raviḥ.
bhuvaneṣviva sarveṣu gabhastīnudito raviḥ.
8.
saḥ teṣu visṛjan bāṇān bhīmaḥ nāgeṣu aśobhata
bhuvaneṣu iva sarveṣu gabhastīn uditaḥ raviḥ
bhuvaneṣu iva sarveṣu gabhastīn uditaḥ raviḥ
8.
saḥ bhīmaḥ teṣu nāgeṣu bāṇān visṛjan aśobhata
uditaḥ raviḥ iva sarveṣu bhuvaneṣu gabhastīn
uditaḥ raviḥ iva sarveṣu bhuvaneṣu gabhastīn
8.
As he discharged arrows upon those elephants, Bhīma appeared splendid, like the rising sun (ravi) illuminating all the worlds (bhuvana) with its rays (gabhasti).
ते भीमबाणैः शतशः संस्यूता विबभुर्गजाः ।
गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः ॥९॥
गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः ॥९॥
9. te bhīmabāṇaiḥ śataśaḥ saṁsyūtā vibabhurgajāḥ ,
gabhastibhirivārkasya vyomni nānābalāhakāḥ.
gabhastibhirivārkasya vyomni nānābalāhakāḥ.
9.
te bhīmabāṇaiḥ śataśaḥ saṃsyūtāḥ vibabhuḥ gajāḥ
gabhastibhiḥ iva arkasya vyomni nānābalāhakāḥ
gabhastibhiḥ iva arkasya vyomni nānābalāhakāḥ
9.
te gajāḥ bhīmabāṇaiḥ śataśaḥ saṃsyūtāḥ vibabhuḥ
arkasya gabhastibhiḥ iva vyomni nānābalāhakāḥ
arkasya gabhastibhiḥ iva vyomni nānābalāhakāḥ
9.
Those elephants, pierced by hundreds of Bhīma's arrows, shone like various clouds (balāhaka) in the sky (vyoman) illuminated by the rays (gabhasti) of the sun (arka).
तथा गजानां कदनं कुर्वाणमनिलात्मजम् ।
क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः ॥१०॥
क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः ॥१०॥
10. tathā gajānāṁ kadanaṁ kurvāṇamanilātmajam ,
kruddho duryodhano'bhyetya pratyavidhyacchitaiḥ śaraiḥ.
kruddho duryodhano'bhyetya pratyavidhyacchitaiḥ śaraiḥ.
10.
tathā gajānām kadanam kurvāṇam anilātmajam kruddhaḥ
duryodhanaḥ abhyetya pratyavidhyat śitaiḥ śaraiḥ
duryodhanaḥ abhyetya pratyavidhyat śitaiḥ śaraiḥ
10.
tathā kruddhaḥ duryodhanaḥ gajānām kadanam kurvāṇam
anilātmajam abhyetya śitaiḥ śaraiḥ pratyavidhyat
anilātmajam abhyetya śitaiḥ śaraiḥ pratyavidhyat
10.
Then, enraged, Duryodhana approached Bhīma (anila-ātmajam), who was slaughtering the elephants, and in turn pierced him with sharp arrows.
ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः ।
क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः ॥११॥
क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः ॥११॥
11. tataḥ kṣaṇena kṣitipaṁ kṣatajapratimekṣaṇaḥ ,
kṣayaṁ ninīṣurniśitairbhīmo vivyādha patribhiḥ.
kṣayaṁ ninīṣurniśitairbhīmo vivyādha patribhiḥ.
11.
tataḥ kṣaṇena kṣitipam kṣataja-pratimekṣaṇaḥ
kṣayam ninīṣuḥ niśitaiḥ bhīmaḥ vivyādha patribhiḥ
kṣayam ninīṣuḥ niśitaiḥ bhīmaḥ vivyādha patribhiḥ
11.
tataḥ kṣaṇena kṣataja-pratimekṣaṇaḥ kṣayam ninīṣuḥ
bhīmaḥ kṣitipam niśitaiḥ patribhiḥ vivyādha
bhīmaḥ kṣitipam niśitaiḥ patribhiḥ vivyādha
11.
Then, in a moment, Bhīma, whose eyes were red like blood and who desired to bring the king (Duryodhana) to his destruction, pierced him with sharp arrows.
स शरार्पितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम् ।
नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव ॥१२॥
नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव ॥१२॥
12. sa śarārpitasarvāṅgaḥ kruddho vivyādha pāṇḍavam ,
nārācairarkaraśmyābhairbhīmasenaṁ smayanniva.
nārācairarkaraśmyābhairbhīmasenaṁ smayanniva.
12.
saḥ śarārpitasarvāṅgaḥ kruddhaḥ vivyādha pāṇḍavam
nārācaiḥ arkaramyābhair bhīmasenam smayan iva
nārācaiḥ arkaramyābhair bhīmasenam smayan iva
12.
śarārpitasarvāṅgaḥ kruddhaḥ saḥ arkaramyābhair
nārācaiḥ pāṇḍavam bhīmasenam smayan iva vivyādha
nārācaiḥ pāṇḍavam bhīmasenam smayan iva vivyādha
12.
Duryodhana, whose entire body had been pierced by arrows, became enraged and struck Bhīmasena with iron arrows that resembled sunbeams, as if smiling.
तस्य नागं मणिमयं रत्नचित्रं ध्वजे स्थितम् ।
भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः ॥१३॥
भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः ॥१३॥
13. tasya nāgaṁ maṇimayaṁ ratnacitraṁ dhvaje sthitam ,
bhallābhyāṁ kārmukaṁ caiva kṣipraṁ ciccheda pāṇḍavaḥ.
bhallābhyāṁ kārmukaṁ caiva kṣipraṁ ciccheda pāṇḍavaḥ.
13.
tasya nāgam maṇimayam ratnacitram dhvaje sthitam
bhallābhyām kārmukam ca eva kṣipram ciccheda pāṇḍavaḥ
bhallābhyām kārmukam ca eva kṣipram ciccheda pāṇḍavaḥ
13.
pāṇḍavaḥ kṣipram bhallābhyām tasya dhvaje sthitam
maṇimayam ratnacitram nāgam ca eva kārmukam ciccheda
maṇimayam ratnacitram nāgam ca eva kārmukam ciccheda
13.
Bhīma quickly severed with two broad-headed arrows his (Duryodhana's) gem-studded, jewel-laden elephant emblem that was situated on his banner, and also his bow.
दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष ।
चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः ॥१४॥
चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः ॥१४॥
14. duryodhanaṁ pīḍyamānaṁ dṛṣṭvā bhīmena māriṣa ,
cukṣobhayiṣurabhyāgādaṅgo mātaṅgamāsthitaḥ.
cukṣobhayiṣurabhyāgādaṅgo mātaṅgamāsthitaḥ.
14.
duryodhanaṃ pīḍyamānam dṛṣṭvā bhīmena māriṣa
cukṣobhayiṣuḥ abhyāgāt aṅgaḥ mātaṅgam āsthitaḥ
cukṣobhayiṣuḥ abhyāgāt aṅgaḥ mātaṅgam āsthitaḥ
14.
māriṣa bhīmena pīḍyamānaṃ duryodhanaṃ dṛṣṭvā,
cukṣobhayiṣuḥ aṅgaḥ mātaṅgam āsthitaḥ abhyāgāt
cukṣobhayiṣuḥ aṅgaḥ mātaṅgam āsthitaḥ abhyāgāt
14.
O revered one (māriṣa), seeing Duryodhana being tormented by Bhima, Anga, desiring to agitate (the battle), approached, mounted on an elephant.
तमापतन्तं मातङ्गमम्बुदप्रतिमस्वनम् ।
कुम्भान्तरे भीमसेनो नाराचेनार्दयद्भृशम् ॥१५॥
कुम्भान्तरे भीमसेनो नाराचेनार्दयद्भृशम् ॥१५॥
15. tamāpatantaṁ mātaṅgamambudapratimasvanam ,
kumbhāntare bhīmaseno nārācenārdayadbhṛśam.
kumbhāntare bhīmaseno nārācenārdayadbhṛśam.
15.
tam āpatantam mātaṅgam ambudapratimasvanam
kumbhāntare bhīmasenaḥ nārācena ardayat bhṛśam
kumbhāntare bhīmasenaḥ nārācena ardayat bhṛśam
15.
bhīmasenaḥ ambudapratimasvanam āpatantam tam
mātaṅgam kumbhāntare nārācena bhṛśam ardayat
mātaṅgam kumbhāntare nārācena bhṛśam ardayat
15.
That approaching elephant (mātaṅga), whose roar was like thunder (ambu-da-pratima-svanam), Bhimasena violently struck with an arrow (nārāca) in the region of its temple (kumbhāntara).
तस्य कायं विनिर्भिद्य ममज्ज धरणीतले ।
ततः पपात द्विरदो वज्राहत इवाचलः ॥१६॥
ततः पपात द्विरदो वज्राहत इवाचलः ॥१६॥
16. tasya kāyaṁ vinirbhidya mamajja dharaṇītale ,
tataḥ papāta dvirado vajrāhata ivācalaḥ.
tataḥ papāta dvirado vajrāhata ivācalaḥ.
16.
tasya kāyam vinirbhidya mamajja dharaṇītale
tataḥ papāta dviradaḥ vajrāhataḥ iva acalaḥ
tataḥ papāta dviradaḥ vajrāhataḥ iva acalaḥ
16.
vinirbhidya tasya kāyam (nārācaḥ) dharaṇītale mamajja.
tataḥ dviradaḥ vajrāhataḥ acalaḥ iva papāta.
tataḥ dviradaḥ vajrāhataḥ acalaḥ iva papāta.
16.
Having pierced its body (kāya), (the arrow) sank into the ground (dharaṇī-tala). Then the elephant (dvirada) fell, like a mountain (acala) struck by a thunderbolt (vajra).
तस्यावर्जितनागस्य म्लेच्छस्यावपतिष्यतः ।
शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः ॥१७॥
शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः ॥१७॥
17. tasyāvarjitanāgasya mlecchasyāvapatiṣyataḥ ,
śiraściccheda bhallena kṣiprakārī vṛkodaraḥ.
śiraściccheda bhallena kṣiprakārī vṛkodaraḥ.
17.
tasya āvarjitanāgasya mlecchasya avapatiṣyataḥ
śiraḥ ciccheda bhallena kṣiprakārī vṛkodaraḥ
śiraḥ ciccheda bhallena kṣiprakārī vṛkodaraḥ
17.
kṣiprakārī vṛkodaraḥ bhallena āvarjitanāgasya avapatiṣyataḥ tasya mlecchasya śiraḥ ciccheda.
17.
The swift-acting Vṛkodara (Bhima) cut off the head (śiras) of that Mleccha, whose elephant had been felled (āvarjita-nāga) and who was about to fall (avapatiṣyataḥ), with an arrow (bhalla).
तस्मिन्निपतिते वीरे संप्राद्रवत सा चमूः ।
संभ्रान्ताश्वद्विपरथा पदातीनवमृद्नती ॥१८॥
संभ्रान्ताश्वद्विपरथा पदातीनवमृद्नती ॥१८॥
18. tasminnipatite vīre saṁprādravata sā camūḥ ,
saṁbhrāntāśvadviparathā padātīnavamṛdnatī.
saṁbhrāntāśvadviparathā padātīnavamṛdnatī.
18.
tasmin nipatite vīre samprādravat sā camūḥ
saṃbhrāntāśvadviparathā padātīn avamṛdnatī
saṃbhrāntāśvadviparathā padātīn avamṛdnatī
18.
sā camūḥ tasmin vīre nipatite saṃbhrāntāśvadviparathā
padātīn avamṛdnatī samprādravat
padātīn avamṛdnatī samprādravat
18.
When that hero fell, that army fled, its horses, elephants, and chariots in disarray, crushing its own foot soldiers.
तेष्वनीकेषु सर्वेषु विद्रवत्सु समन्ततः ।
प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत् ॥१९॥
प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत् ॥१९॥
19. teṣvanīkeṣu sarveṣu vidravatsu samantataḥ ,
prāgjyotiṣastato bhīmaṁ kuñjareṇa samādravat.
prāgjyotiṣastato bhīmaṁ kuñjareṇa samādravat.
19.
teṣu anīkeṣu sarveṣu vidravatsu samantataḥ
prāgjyotiṣaḥ tataḥ bhīmaṃ kuñjareṇa samādravat
prāgjyotiṣaḥ tataḥ bhīmaṃ kuñjareṇa samādravat
19.
sarveṣu teṣu anīkeṣu samantataḥ vidravatsu
tataḥ prāgjyotiṣaḥ kuñjareṇa bhīmaṃ samādravat
tataḥ prāgjyotiṣaḥ kuñjareṇa bhīmaṃ samādravat
19.
As all those armies fled in every direction, the King of Prāgjyotiṣa then charged towards Bhīma with his elephant.
येन नागेन मघवानजयद्दैत्यदानवान् ।
स नागप्रवरो भीमं सहसा समुपाद्रवत् ॥२०॥
स नागप्रवरो भीमं सहसा समुपाद्रवत् ॥२०॥
20. yena nāgena maghavānajayaddaityadānavān ,
sa nāgapravaro bhīmaṁ sahasā samupādravat.
sa nāgapravaro bhīmaṁ sahasā samupādravat.
20.
yena nāgena maghavān ajayat daityadānavān
saḥ nāgapravaraḥ bhīmaṃ sahasā samupādravat
saḥ nāgapravaraḥ bhīmaṃ sahasā samupādravat
20.
yena nāgena maghavān daityadānavān ajayat,
saḥ nāgapravaraḥ sahasā bhīmaṃ samupādravat
saḥ nāgapravaraḥ sahasā bhīmaṃ samupādravat
20.
That very elephant, the chief of elephants, by which Indra conquered the Daityas and Dānavas, suddenly charged towards Bhīma.
श्रवणाभ्यामथो पद्भ्यां संहतेन करेण च ।
व्यावृत्तनयनः क्रुद्धः प्रदहन्निव पाण्डवम् ॥२१॥
व्यावृत्तनयनः क्रुद्धः प्रदहन्निव पाण्डवम् ॥२१॥
21. śravaṇābhyāmatho padbhyāṁ saṁhatena kareṇa ca ,
vyāvṛttanayanaḥ kruddhaḥ pradahanniva pāṇḍavam.
vyāvṛttanayanaḥ kruddhaḥ pradahanniva pāṇḍavam.
21.
śravaṇābhyām atho padbhyām saṃhatena kareṇa ca
vyāvṛttanayanaḥ kruddhaḥ pradahan iva pāṇḍavam
vyāvṛttanayanaḥ kruddhaḥ pradahan iva pāṇḍavam
21.
(saḥ nāgapravaraḥ) śravaṇābhyām atho padbhyām ca saṃhatena kareṇa (sahitaḥ),
vyāvṛttanayanaḥ kruddhaḥ (san),
pāṇḍavam iva pradahan (samādravat)
vyāvṛttanayanaḥ kruddhaḥ (san),
pāṇḍavam iva pradahan (samādravat)
21.
With its ears and feet, and with its coiled trunk, its eyes rolling in fury, the enraged elephant (charged) as if to burn the Pāṇḍava (Bhīma).
ततः सर्वस्य सैन्यस्य नादः समभवन्महान् ।
हा हा विनिहतो भीमः कुञ्जरेणेति मारिष ॥२२॥
हा हा विनिहतो भीमः कुञ्जरेणेति मारिष ॥२२॥
22. tataḥ sarvasya sainyasya nādaḥ samabhavanmahān ,
hā hā vinihato bhīmaḥ kuñjareṇeti māriṣa.
hā hā vinihato bhīmaḥ kuñjareṇeti māriṣa.
22.
tataḥ sarvasya sainyasya nādaḥ samabhavat mahān
hā hā vinihataḥ bhīmaḥ kuñjareṇa iti māriṣa
hā hā vinihataḥ bhīmaḥ kuñjareṇa iti māriṣa
22.
māriṣa tataḥ sarvasya sainyasya mahān nādaḥ
samabhavat hā hā bhīmaḥ kuñjareṇa vinihataḥ iti
samabhavat hā hā bhīmaḥ kuñjareṇa vinihataḥ iti
22.
O respectable one, then a great cry arose from the entire army: 'Alas, alas! Bhima has been struck down by the elephant!'
तेन नादेन वित्रस्ता पाण्डवानामनीकिनी ।
सहसाभ्यद्रवद्राजन्यत्र तस्थौ वृकोदरः ॥२३॥
सहसाभ्यद्रवद्राजन्यत्र तस्थौ वृकोदरः ॥२३॥
23. tena nādena vitrastā pāṇḍavānāmanīkinī ,
sahasābhyadravadrājanyatra tasthau vṛkodaraḥ.
sahasābhyadravadrājanyatra tasthau vṛkodaraḥ.
23.
tena nādena vitrastā pāṇḍavānām anīkinī sahasā
abhyadravat rājan yatra tasthau vṛkodaraḥ
abhyadravat rājan yatra tasthau vṛkodaraḥ
23.
rājan tena nādena vitrastā pāṇḍavānām anīkinī
sahasā yatra vṛkodaraḥ tasthau tatra abhyadravat
sahasā yatra vṛkodaraḥ tasthau tatra abhyadravat
23.
O King, the army of the Pandavas, terrified by that cry, suddenly rushed towards where Vrikodara (Bhima) stood.
ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम् ।
भगदत्तं सपाञ्चालः सर्वतः समवारयत् ॥२४॥
भगदत्तं सपाञ्चालः सर्वतः समवारयत् ॥२४॥
24. tato yudhiṣṭhiro rājā hataṁ matvā vṛkodaram ,
bhagadattaṁ sapāñcālaḥ sarvataḥ samavārayat.
bhagadattaṁ sapāñcālaḥ sarvataḥ samavārayat.
24.
tataḥ yudhiṣṭhiraḥ rājā hatam matvā vṛkodaram
bhagadattam sa-pāñcālaḥ sarvataḥ samavārayat
bhagadattam sa-pāñcālaḥ sarvataḥ samavārayat
24.
tataḥ rājā yudhiṣṭhiraḥ vṛkodaram hatam matvā
sa-pāñcālaḥ sarvataḥ bhagadattam samavārayat
sa-pāñcālaḥ sarvataḥ bhagadattam samavārayat
24.
Then King Yudhishthira, believing Vrikodara (Bhima) to be slain, surrounded Bhagadatta on all sides along with the Panchalas.
तं रथै रथिनां श्रेष्ठाः परिवार्य समन्ततः ।
अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः ॥२५॥
अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः ॥२५॥
25. taṁ rathai rathināṁ śreṣṭhāḥ parivārya samantataḥ ,
avākirañśaraistīkṣṇaiḥ śataśo'tha sahasraśaḥ.
avākirañśaraistīkṣṇaiḥ śataśo'tha sahasraśaḥ.
25.
tam rathaiḥ rathinām śreṣṭhāḥ parivārya samantataḥ
avākirant śaraiḥ tīkṣṇaiḥ śataśaḥ atha sahasraśaḥ
avākirant śaraiḥ tīkṣṇaiḥ śataśaḥ atha sahasraśaḥ
25.
rathinām śreṣṭhāḥ tam rathaiḥ samantataḥ parivārya
atha śataśaḥ sahasraśaḥ tīkṣṇaiḥ śaraiḥ avākirant
atha śataśaḥ sahasraśaḥ tīkṣṇaiḥ śaraiḥ avākirant
25.
The foremost of charioteers, having encircled him (Bhagadatta) completely with their chariots, then showered him with hundreds and thousands of sharp arrows.
स विघातं पृषत्कानामङ्कुशेन समाचरन् ।
गजेन पाण्डुपाञ्चालान्व्यधमत्पर्वतेश्वरः ॥२६॥
गजेन पाण्डुपाञ्चालान्व्यधमत्पर्वतेश्वरः ॥२६॥
26. sa vighātaṁ pṛṣatkānāmaṅkuśena samācaran ,
gajena pāṇḍupāñcālānvyadhamatparvateśvaraḥ.
gajena pāṇḍupāñcālānvyadhamatparvateśvaraḥ.
26.
saḥ vighātam pṛṣatkānām aṅkuśena samācaran
gajena pāṇḍupāñcālān vyadhamat parvateśvaraḥ
gajena pāṇḍupāñcālān vyadhamat parvateśvaraḥ
26.
saḥ parvateśvaraḥ aṅkuśena pṛṣatkānām vighātam
samācaran gajena pāṇḍupāñcālān vyadhamat
samācaran gajena pāṇḍupāñcālān vyadhamat
26.
That King Parvateśvara, acting like an elephant driver warding off arrows with a goad, scattered the Pāṇḍavas and Pāñcālas with his elephant.
तदद्भुतमपश्याम भगदत्तस्य संयुगे ।
तथा वृद्धस्य चरितं कुञ्जरेण विशां पते ॥२७॥
तथा वृद्धस्य चरितं कुञ्जरेण विशां पते ॥२७॥
27. tadadbhutamapaśyāma bhagadattasya saṁyuge ,
tathā vṛddhasya caritaṁ kuñjareṇa viśāṁ pate.
tathā vṛddhasya caritaṁ kuñjareṇa viśāṁ pate.
27.
tat adbhutam apaśyāma bhagadattasya saṃyuge
tathā vṛddhasya caritam kuñjareṇa viśām pate
tathā vṛddhasya caritam kuñjareṇa viśām pate
27.
he viśām pate,
tat adbhutam bhagadattasya vṛddhasya tathā kuñjareṇa caritam saṃyuge apaśyāma
tat adbhutam bhagadattasya vṛddhasya tathā kuñjareṇa caritam saṃyuge apaśyāma
27.
O lord of the people (king), we saw that amazing deed of Bhagadatta in battle, as well as the conduct of that old man with his elephant.
ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत् ।
तिर्यग्यातेन नागेन समदेनाशुगामिना ॥२८॥
तिर्यग्यातेन नागेन समदेनाशुगामिना ॥२८॥
28. tato rājā daśārṇānāṁ prāgjyotiṣamupādravat ,
tiryagyātena nāgena samadenāśugāminā.
tiryagyātena nāgena samadenāśugāminā.
28.
tataḥ rājā daśārṇānām prāgjyotiṣam upādravat
tiryak-yātena nāgena samadena āśu-gāminā
tiryak-yātena nāgena samadena āśu-gāminā
28.
tataḥ daśārṇānām rājā tiryak-yātena samadena
āśu-gāminā nāgena prāgjyotiṣam upādravat
āśu-gāminā nāgena prāgjyotiṣam upādravat
28.
Then the king of the Daśārṇas rushed towards the king of Pragjyotiṣa (Bhagadatta) with his intoxicated, swift-moving elephant that was advancing sideways.
तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः ।
सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा ॥२९॥
सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा ॥२९॥
29. tayoryuddhaṁ samabhavannāgayorbhīmarūpayoḥ ,
sapakṣayoḥ parvatayoryathā sadrumayoḥ purā.
sapakṣayoḥ parvatayoryathā sadrumayoḥ purā.
29.
tayoḥ yuddham samabhavat nāgayoḥ bhīma-rūpayoḥ
sapakṣayoḥ parvatayoḥ yathā sa-drumayoḥ purā
sapakṣayoḥ parvatayoḥ yathā sa-drumayoḥ purā
29.
tayoḥ bhīma-rūpayoḥ nāgayoḥ yuddham samabhavat
yathā purā sa-drumayoḥ sapakṣayoḥ parvatayoḥ
yathā purā sa-drumayoḥ sapakṣayoḥ parvatayoḥ
29.
A battle took place between those two elephants of terrible form, just as in ancient times, between two winged mountains with trees.
प्राग्ज्योतिषपतेर्नागः संनिपत्यापवृत्य च ।
पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत् ॥३०॥
पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत् ॥३०॥
30. prāgjyotiṣapaternāgaḥ saṁnipatyāpavṛtya ca ,
pārśve daśārṇādhipaterbhittvā nāgamapātayat.
pārśve daśārṇādhipaterbhittvā nāgamapātayat.
30.
prāgjyotiṣapateḥ nāgaḥ saṃnipatya apavṛtya ca
pārśve daśārṇādhipateḥ bhittvā nāgam apātayat
pārśve daśārṇādhipateḥ bhittvā nāgam apātayat
30.
prāgjyotiṣapateḥ nāgaḥ saṃnipatya apavṛtya ca
daśārṇādhipateḥ pārśve nāgam bhittvā apātayat
daśārṇādhipateḥ pārśve nāgam bhittvā apātayat
30.
The elephant of the lord of Pragjyotisha, having charged and then maneuvered, attacked the elephant of the lord of Dasharna from its side, piercing it and causing it to fall.
तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः ।
जघान द्विरदस्थं तं शत्रुं प्रचलितासनम् ॥३१॥
जघान द्विरदस्थं तं शत्रुं प्रचलितासनम् ॥३१॥
31. tomaraiḥ sūryaraśmyābhairbhagadatto'tha saptabhiḥ ,
jaghāna dviradasthaṁ taṁ śatruṁ pracalitāsanam.
jaghāna dviradasthaṁ taṁ śatruṁ pracalitāsanam.
31.
tomaraiḥ sūryaraśmyābhair bhagadattaḥ atha saptabhiḥ
jaghāna dviradastham tam śatrum pracalitāsanam
jaghāna dviradastham tam śatrum pracalitāsanam
31.
atha bhagadattaḥ sūryaraśmyābhair saptabhiḥ tomaraiḥ
dviradastham pracalitāsanam tam śatrum jaghāna
dviradastham pracalitāsanam tam śatrum jaghāna
31.
Then, Bhagadatta, with seven javelins radiant like sunbeams, struck that enemy, who was mounted on an elephant and whose seat had become unsteady.
उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः ।
रथानीकेन महता सर्वतः पर्यवारयत् ॥३२॥
रथानीकेन महता सर्वतः पर्यवारयत् ॥३२॥
32. upasṛtya tu rājānaṁ bhagadattaṁ yudhiṣṭhiraḥ ,
rathānīkena mahatā sarvataḥ paryavārayat.
rathānīkena mahatā sarvataḥ paryavārayat.
32.
upasṛtya tu rājānam bhagadattam yudhiṣṭhiraḥ
rathānīkena mahatā sarvataḥ paryavārayat
rathānīkena mahatā sarvataḥ paryavārayat
32.
yudhiṣṭhiraḥ tu rājānam bhagadattam upasṛtya
mahatā rathānīkena sarvataḥ paryavārayat
mahatā rathānīkena sarvataḥ paryavārayat
32.
Yudhishthira, having approached King Bhagadatta, then surrounded him from all sides with a large army of chariots.
स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः ।
पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः ॥३३॥
पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः ॥३३॥
33. sa kuñjarastho rathibhiḥ śuśubhe sarvato vṛtaḥ ,
parvate vanamadhyastho jvalanniva hutāśanaḥ.
parvate vanamadhyastho jvalanniva hutāśanaḥ.
33.
sa kuñjarasthaḥ rathibhiḥ śuśubhe sarvataḥ vṛtaḥ
parvate vanamadhyasthaḥ jvalan iva hutāśanaḥ
parvate vanamadhyasthaḥ jvalan iva hutāśanaḥ
33.
sa kuñjarasthaḥ rathibhiḥ sarvataḥ vṛtaḥ parvate
vanamadhyasthaḥ jvalan hutāśanaḥ iva śuśubhe
vanamadhyasthaḥ jvalan hutāśanaḥ iva śuśubhe
33.
Mounted on his elephant and surrounded on all sides by charioteers, he (Bhagadatta) shone splendidly, like a blazing fire situated in the middle of a forest on a mountain.
मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम् ।
किरतां शरवर्षाणि स नागः पर्यवर्तत ॥३४॥
किरतां शरवर्षाणि स नागः पर्यवर्तत ॥३४॥
34. maṇḍalaṁ sarvataḥ śliṣṭaṁ rathināmugradhanvinām ,
kiratāṁ śaravarṣāṇi sa nāgaḥ paryavartata.
kiratāṁ śaravarṣāṇi sa nāgaḥ paryavartata.
34.
maṇḍalam sarvataḥ śliṣṭam rathinām ugradhanvinām
kiratām śaravarṣāṇi sa nāgaḥ paryavartata
kiratām śaravarṣāṇi sa nāgaḥ paryavartata
34.
sa nāgaḥ sarvataḥ ugradhanvinām rathinām
śaravarṣāṇi kiratām śliṣṭam maṇḍalam paryavartata
śaravarṣāṇi kiratām śliṣṭam maṇḍalam paryavartata
34.
The elephant (nāga) turned around amidst a dense formation of fierce archers and charioteers, who were showering torrents of arrows from all sides.
ततः प्राग्ज्योतिषो राजा परिगृह्य द्विपर्षभम् ।
प्रेषयामास सहसा युयुधानरथं प्रति ॥३५॥
प्रेषयामास सहसा युयुधानरथं प्रति ॥३५॥
35. tataḥ prāgjyotiṣo rājā parigṛhya dviparṣabham ,
preṣayāmāsa sahasā yuyudhānarathaṁ prati.
preṣayāmāsa sahasā yuyudhānarathaṁ prati.
35.
tataḥ prāgjyotiṣaḥ rājā parigṛhya dviparṣabham
preṣayāmāsa sahasā yuyudhānaratham prati
preṣayāmāsa sahasā yuyudhānaratham prati
35.
tataḥ prāgjyotiṣaḥ rājā dviparṣabham parigṛhya
sahasā yuyudhānaratham prati preṣayāmāsa
sahasā yuyudhānaratham prati preṣayāmāsa
35.
Then, the King of Pragjyotisha, having seized the lordly elephant, swiftly dispatched it towards Yuyudhana's chariot.
शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः ।
अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत् ॥३६॥
अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत् ॥३६॥
36. śineḥ pautrasya tu rathaṁ parigṛhya mahādvipaḥ ,
abhicikṣepa vegena yuyudhānastvapākramat.
abhicikṣepa vegena yuyudhānastvapākramat.
36.
śineḥ pautrasya tu ratham parigṛhya mahādvipaḥ
abhicikṣepa vegena yuyudhānaḥ tu apākramat
abhicikṣepa vegena yuyudhānaḥ tu apākramat
36.
tu mahādvipaḥ śineḥ pautrasya ratham parigṛhya
vegena abhicikṣepa tu yuyudhānaḥ apākramat
vegena abhicikṣepa tu yuyudhānaḥ apākramat
36.
But the mighty elephant, having seized the chariot of Shini's grandson (Yuyudhana), attacked it with great force, and Yuyudhana, however, retreated.
बृहतः सैन्धवानश्वान्समुत्थाप्य तु सारथिः ।
तस्थौ सात्यकिमासाद्य संप्लुतस्तं रथं पुनः ॥३७॥
तस्थौ सात्यकिमासाद्य संप्लुतस्तं रथं पुनः ॥३७॥
37. bṛhataḥ saindhavānaśvānsamutthāpya tu sārathiḥ ,
tasthau sātyakimāsādya saṁplutastaṁ rathaṁ punaḥ.
tasthau sātyakimāsādya saṁplutastaṁ rathaṁ punaḥ.
37.
bṛhataḥ saindhavān aśvān samutthāpya tu sārathiḥ
tasthau sātyakim āsādya samplutaḥ tam ratham punaḥ
tasthau sātyakim āsādya samplutaḥ tam ratham punaḥ
37.
tu sārathiḥ bṛhataḥ saindhavān aśvān samutthāpya
sātyakim āsādya tasthau punaḥ tam ratham samplutaḥ
sātyakim āsādya tasthau punaḥ tam ratham samplutaḥ
37.
But the charioteer, having made the mighty Sindhu-bred horses rise, took his stand after approaching Satyaki, and then again leaped into that chariot.
स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात् ।
निश्चक्राम ततः सर्वान्परिचिक्षेप पार्थिवान् ॥३८॥
निश्चक्राम ततः सर्वान्परिचिक्षेप पार्थिवान् ॥३८॥
38. sa tu labdhvāntaraṁ nāgastvarito rathamaṇḍalāt ,
niścakrāma tataḥ sarvānparicikṣepa pārthivān.
niścakrāma tataḥ sarvānparicikṣepa pārthivān.
38.
saḥ tu labdhvā antaram nāgaḥ tvaritaḥ rathamāṇḍalāt
niścakrāma tataḥ sarvān paricikṣepa pārthivān
niścakrāma tataḥ sarvān paricikṣepa pārthivān
38.
saḥ tu nāgaḥ tvaritaḥ rathamāṇḍalāt antaram labdhvā
tataḥ niścakrāma sarvān pārthivān paricikṣepa
tataḥ niścakrāma sarvān pārthivān paricikṣepa
38.
But that elephant (nāga), having swiftly found an opening from the mass of chariots, then broke out and scattered all the kings.
ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः ।
तमेकं द्विरदं संख्ये मेनिरे शतशो नृपाः ॥३९॥
तमेकं द्विरदं संख्ये मेनिरे शतशो नृपाः ॥३९॥
39. te tvāśugatinā tena trāsyamānā nararṣabhāḥ ,
tamekaṁ dviradaṁ saṁkhye menire śataśo nṛpāḥ.
tamekaṁ dviradaṁ saṁkhye menire śataśo nṛpāḥ.
39.
te tu āśugatinā tena trāsyamānāḥ nararṣabhāḥ
tam ekam dviradam saṅkhye menire śataśaḥ nṛpāḥ
tam ekam dviradam saṅkhye menire śataśaḥ nṛpāḥ
39.
te nararṣabhāḥ tu āśugatinā tena trāsyamānāḥ
śataśaḥ nṛpāḥ tam ekam dviradam saṅkhye menire
śataśaḥ nṛpāḥ tam ekam dviradam saṅkhye menire
39.
Those best among men (nararṣabhāḥ), being terrified by that swiftly moving elephant, hundreds of kings (nṛpāḥ) in battle considered him to be a single (unmatched) elephant.
ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः ।
ऐरावतस्थेन यथा देवराजेन दानवाः ॥४०॥
ऐरावतस्थेन यथा देवराजेन दानवाः ॥४०॥
40. te gajasthena kālyante bhagadattena pāṇḍavāḥ ,
airāvatasthena yathā devarājena dānavāḥ.
airāvatasthena yathā devarājena dānavāḥ.
40.
te gajasthena kālyante bhagadattena pāṇḍavāḥ
airāvatasthena yathā devarājena dānavāḥ
airāvatasthena yathā devarājena dānavāḥ
40.
te pāṇḍavāḥ gajasthena bhagadattena kālyante
yathā dānavāḥ airāvatasthena devarājena (kālyante)
yathā dānavāḥ airāvatasthena devarājena (kālyante)
40.
The Pāṇḍavas were being pursued by Bhagadatta, who was mounted on an elephant, just as the Dānavas are pursued by the King of Gods (devarāja) Indra, who is mounted on Airāvata.
तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः ।
गजवाजिकृतः शब्दः सुमहान्समजायत ॥४१॥
गजवाजिकृतः शब्दः सुमहान्समजायत ॥४१॥
41. teṣāṁ pradravatāṁ bhīmaḥ pāñcālānāmitastataḥ ,
gajavājikṛtaḥ śabdaḥ sumahānsamajāyata.
gajavājikṛtaḥ śabdaḥ sumahānsamajāyata.
41.
teṣām pradravatām bhīmaḥ pāñcālānām itaḥ
tataḥ gajavājikṛtaḥ śabdaḥ sumahān samajāyata
tataḥ gajavājikṛtaḥ śabdaḥ sumahān samajāyata
41.
teṣām pradravatām pāñcālānām itaḥ tataḥ
gajavājikṛtaḥ bhīmaḥ sumahān śabdaḥ samajāyata
gajavājikṛtaḥ bhīmaḥ sumahān śabdaḥ samajāyata
41.
As those Pāñcālas were fleeing here and there, a terrible (bhīma) and very great sound (śabda) generated by elephants and horses arose.
भगदत्तेन समरे काल्यमानेषु पाण्डुषु ।
प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात् ॥४२॥
प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात् ॥४२॥
42. bhagadattena samare kālyamāneṣu pāṇḍuṣu ,
prāgjyotiṣamabhikruddhaḥ punarbhīmaḥ samabhyayāt.
prāgjyotiṣamabhikruddhaḥ punarbhīmaḥ samabhyayāt.
42.
bhagadattena samare kālyamāneṣu pāṇḍuṣu
prāgjyotiṣam abhikruddhaḥ punar bhīmaḥ samabhyayāt
prāgjyotiṣam abhikruddhaḥ punar bhīmaḥ samabhyayāt
42.
pāṇḍuṣu bhagadattena samare kālyamāneṣu (sat-su)
abhikruddhaḥ bhīmaḥ punar prāgjyotiṣam samabhyayāt
abhikruddhaḥ bhīmaḥ punar prāgjyotiṣam samabhyayāt
42.
Bhima, enraged, again charged towards the king of Pragjyotisha, as the Pandavas were being pressed hard in battle by Bhagadatta.
तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा ।
सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः ॥४३॥
सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः ॥४३॥
43. tasyābhidravato vāhānhastamuktena vāriṇā ,
siktvā vyatrāsayannāgaste pārthamaharaṁstataḥ.
siktvā vyatrāsayannāgaste pārthamaharaṁstataḥ.
43.
tasya abhidravataḥ vāhān hastamuktena vāriṇā
siktvā vyatrāsayat nāgāḥ te pārtham aharan tataḥ
siktvā vyatrāsayat nāgāḥ te pārtham aharan tataḥ
43.
tataḥ hastamuktena vāriṇā tasya abhidravataḥ vāhān siktvā nāgāḥ vyatrāsayant,
te pārtham aharan.
te pārtham aharan.
43.
Then, having sprinkled the horses of Bhima, who was rushing forward, with water released from their trunks, the elephants frightened them, and those (elephants) then repelled Arjuna.
ततस्तमभ्ययात्तूर्णं रुचिपर्वाकृतीसुतः ।
समुक्षञ्शरवर्षेण रथस्थोऽन्तकसंनिभः ॥४४॥
समुक्षञ्शरवर्षेण रथस्थोऽन्तकसंनिभः ॥४४॥
44. tatastamabhyayāttūrṇaṁ ruciparvākṛtīsutaḥ ,
samukṣañśaravarṣeṇa rathastho'ntakasaṁnibhaḥ.
samukṣañśaravarṣeṇa rathastho'ntakasaṁnibhaḥ.
44.
tataḥ tam abhyayāt tūrṇam ruciparvākṛtiḥ sutaḥ
samukṣat śaravarṣeṇa rathasthaḥ antakasaṃnibhaḥ
samukṣat śaravarṣeṇa rathasthaḥ antakasaṃnibhaḥ
44.
tataḥ rathasthaḥ antakasaṃnibhaḥ ruciparvākṛtiḥ sutaḥ tūrṇam tam śaravarṣeṇa samukṣat abhyayāt.
44.
Then, Abhimanyu, a son whose form resembled a lustrous-shafted warrior, standing on his chariot and resembling Yama (Antaka), quickly approached him, showering him with a rain of arrows.
ततो रुचिरपर्वाणं शरेण नतपर्वणा ।
सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम् ॥४५॥
सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम् ॥४५॥
45. tato ruciraparvāṇaṁ śareṇa nataparvaṇā ,
suparvā parvatapatirninye vaivasvatakṣayam.
suparvā parvatapatirninye vaivasvatakṣayam.
45.
tataḥ ruciraparvāṇam śareṇa nataparvaṇā
suparvā parvatapatiḥ ninye vaivasvatakṣayam
suparvā parvatapatiḥ ninye vaivasvatakṣayam
45.
tataḥ suparvā parvatapatiḥ nataparvaṇā śareṇa ruciraparvāṇam vaivasvatakṣayam ninye.
45.
Then, the lord of mountains (Parvatapati), who possessed excellent arrows (Suparvan), with an arrow that had a bent joint, sent that lustrous-shafted warrior (Ruciraparvan) to the abode of Yama (Vaivasvata).
तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुताः ।
चेकितानो धृष्टकेतुर्युयुत्सुश्चार्दयन्द्विपम् ॥४६॥
चेकितानो धृष्टकेतुर्युयुत्सुश्चार्दयन्द्विपम् ॥४६॥
46. tasminnipatite vīre saubhadro draupadīsutāḥ ,
cekitāno dhṛṣṭaketuryuyutsuścārdayandvipam.
cekitāno dhṛṣṭaketuryuyutsuścārdayandvipam.
46.
tasmin nipatite vīre saubhadraḥ draupadīsutāḥ
cekitānaḥ dhṛṣṭaketuḥ yuyutsuḥ ca ardayan dvipam
cekitānaḥ dhṛṣṭaketuḥ yuyutsuḥ ca ardayan dvipam
46.
tasmin vīre nipatite,
saubhadraḥ,
draupadīsutāḥ ca,
cekitānaḥ,
dhṛṣṭaketuḥ,
yuyutsuḥ ca dvipam ardayan.
saubhadraḥ,
draupadīsutāḥ ca,
cekitānaḥ,
dhṛṣṭaketuḥ,
yuyutsuḥ ca dvipam ardayan.
46.
When that hero fell, Abhimanyu (Saubhadra), the sons of Draupadi, Chekitana, Dhristaketu, and Yuyutsu attacked the elephant.
त एनं शरधाराभिर्धाराभिरिव तोयदाः ।
सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः ॥४७॥
सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः ॥४७॥
47. ta enaṁ śaradhārābhirdhārābhiriva toyadāḥ ,
siṣicurbhairavānnādānvinadanto jighāṁsavaḥ.
siṣicurbhairavānnādānvinadanto jighāṁsavaḥ.
47.
te enam śaradhārābhiḥ dhārābhiḥ iva toyadāḥ
siṣicruḥ bhairavān nādān vinadantaḥ jighāṃsavaḥ
siṣicruḥ bhairavān nādān vinadantaḥ jighāṃsavaḥ
47.
te enam śaradhārābhiḥ,
dhārābhiḥ toyadāḥ iva,
bhairavān nādān vinadantaḥ jighāṃsavaḥ siṣicruḥ.
dhārābhiḥ toyadāḥ iva,
bhairavān nādān vinadantaḥ jighāṃsavaḥ siṣicruḥ.
47.
They, wishing to kill, drenched him with showers of arrows, like clouds with torrents of rain, while uttering terrible roars.
ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः ।
प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम् ॥४८॥
प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम् ॥४८॥
48. tataḥ pārṣṇyaṅkuśāṅguṣṭhaiḥ kṛtinā codito dvipaḥ ,
prasāritakaraḥ prāyātstabdhakarṇekṣaṇo drutam.
prasāritakaraḥ prāyātstabdhakarṇekṣaṇo drutam.
48.
tataḥ pārṣṇyaṅkuśāṅguṣṭhaiḥ kṛtinā coditaḥ dvipaḥ
prasāritakaraḥ prāyāt stabdhakarṇekṣaṇaḥ drutam
prasāritakaraḥ prāyāt stabdhakarṇekṣaṇaḥ drutam
48.
tataḥ kṛtinā pārṣṇyaṅkuśāṅguṣṭhaiḥ coditaḥ dvipaḥ,
prasāritakaraḥ [san],
stabdhakarṇekṣaṇaḥ [san],
drutam prāyāt.
prasāritakaraḥ [san],
stabdhakarṇekṣaṇaḥ [san],
drutam prāyāt.
48.
Then, spurred by the skillful rider with heels, goad, and big toe, the elephant, with its trunk extended and ears and eyes rigid, swiftly advanced.
सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत् ।
पुत्रस्तु तव संभ्रान्तः सौभद्रस्याप्लुतो रथम् ॥४९॥
पुत्रस्तु तव संभ्रान्तः सौभद्रस्याप्लुतो रथम् ॥४९॥
49. so'dhiṣṭhāya padā vāhānyuyutsoḥ sūtamārujat ,
putrastu tava saṁbhrāntaḥ saubhadrasyāpluto ratham.
putrastu tava saṁbhrāntaḥ saubhadrasyāpluto ratham.
49.
saḥ adhiṣṭhāya padā vāhān yuyutsoḥ sūtam ārujat putraḥ
tu tava sambhrāntaḥ saubhadrasya āplutaḥ ratham
tu tava sambhrāntaḥ saubhadrasya āplutaḥ ratham
49.
saḥ padā vāhān adhiṣṭhāya,
yuyutsoḥ sūtam ārujat.
tava putraḥ tu sambhrāntaḥ [san],
saubhadrasya ratham āplutaḥ.
yuyutsoḥ sūtam ārujat.
tava putraḥ tu sambhrāntaḥ [san],
saubhadrasya ratham āplutaḥ.
49.
Having subdued the horses with its foot, he (the elephant) crushed Yuyutsu's charioteer. But your son (Duryodhana), bewildered, jumped onto Abhimanyu's (Saubhadra's) chariot.
स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः ।
बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन् ॥५०॥
बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन् ॥५०॥
50. sa kuñjarastho visṛjanniṣūnariṣu pārthivaḥ ,
babhau raśmīnivādityo bhuvaneṣu samutsṛjan.
babhau raśmīnivādityo bhuvaneṣu samutsṛjan.
50.
saḥ kuñjarasthaḥ visṛjan iṣūn ariṣu pārthivaḥ
babhau raśmīn iva ādityaḥ bhuvaneṣu samutsṛjan
babhau raśmīn iva ādityaḥ bhuvaneṣu samutsṛjan
50.
pārthivaḥ kuñjarasthaḥ saḥ ariṣu iṣūn visṛjan
babhau ādityaḥ iva bhuvaneṣu raśmīn samutsṛjan
babhau ādityaḥ iva bhuvaneṣu raśmīn samutsṛjan
50.
The king, positioned on his elephant, releasing arrows at his enemies, shone like the sun radiating its rays throughout the worlds.
तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः ।
त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः ॥५१॥
त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः ॥५१॥
51. tamārjunirdvādaśabhiryuyutsurdaśabhiḥ śaraiḥ ,
tribhistribhirdraupadeyā dhṛṣṭaketuśca vivyadhuḥ.
tribhistribhirdraupadeyā dhṛṣṭaketuśca vivyadhuḥ.
51.
tam ārjuniḥ dvādaśabhiḥ yuyutsuḥ daśabhiḥ śaraiḥ
tribhiḥ tribhiḥ draupadeyāḥ dhṛṣṭaketuḥ ca vivyadhhuḥ
tribhiḥ tribhiḥ draupadeyāḥ dhṛṣṭaketuḥ ca vivyadhhuḥ
51.
yuyutsuḥ ārjuniḥ tam dvādaśabhiḥ śaraiḥ vivyadhuḥ
draupadeyāḥ dhṛṣṭaketuḥ ca tribhiḥ tribhiḥ [śaraiḥ] vivyadhuḥ
draupadeyāḥ dhṛṣṭaketuḥ ca tribhiḥ tribhiḥ [śaraiḥ] vivyadhuḥ
51.
Eager for battle, Abhimanyu (Ārjuni) pierced him with twelve arrows, and Dhṛṣṭaketu, along with Draupadi's sons, each struck him with three arrows.
सोऽरियत्नार्पितैर्बाणैराचितो द्विरदो बभौ ।
संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान् ॥५२॥
संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान् ॥५२॥
52. so'riyatnārpitairbāṇairācito dvirado babhau ,
saṁsyūta iva sūryasya raśmibhirjalado mahān.
saṁsyūta iva sūryasya raśmibhirjalado mahān.
52.
saḥ ari yatna arpitaiḥ bāṇaiḥ ācitaḥ dviradaḥ babhau
saṃsyūtaḥ iva sūryasya raśmibhiḥ jaladaḥ mahān
saṃsyūtaḥ iva sūryasya raśmibhiḥ jaladaḥ mahān
52.
saḥ dviradaḥ ari yatna arpitaiḥ bāṇaiḥ ācitaḥ babhau
mahān jaladaḥ sūryasya raśmibhiḥ saṃsyūtaḥ iva
mahān jaladaḥ sūryasya raśmibhiḥ saṃsyūtaḥ iva
52.
That elephant, covered with arrows unleashed by the enemy's efforts, shone like a great cloud interwoven with the sun's rays.
नियन्तुः शिल्पयत्नाभ्यां प्रेषितोऽरिशरार्दितः ।
परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम् ॥५३॥
परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम् ॥५३॥
53. niyantuḥ śilpayatnābhyāṁ preṣito'riśarārditaḥ ,
paricikṣepa tānnāgaḥ sa ripūnsavyadakṣiṇam.
paricikṣepa tānnāgaḥ sa ripūnsavyadakṣiṇam.
53.
niyantuḥ śilpa yatnābhyām preṣitaḥ ari śara ārditaḥ
paricikṣepa tān nāgaḥ saḥ ripūn savyadakṣiṇam
paricikṣepa tān nāgaḥ saḥ ripūn savyadakṣiṇam
53.
saḥ nāgaḥ ari śara ārditaḥ niyantuḥ śilpa yatnābhyām
preṣitaḥ tān ripūn savyadakṣiṇam paricikṣepa
preṣitaḥ tān ripūn savyadakṣiṇam paricikṣepa
53.
Afflicted by the enemy's arrows, that elephant, directed by the skill and effort of its driver, flung its enemies left and right.
गोपाल इव दण्डेन यथा पशुगणान्वने ।
आवेष्टयत तां सेनां भगदत्तस्तथा मुहुः ॥५४॥
आवेष्टयत तां सेनां भगदत्तस्तथा मुहुः ॥५४॥
54. gopāla iva daṇḍena yathā paśugaṇānvane ,
āveṣṭayata tāṁ senāṁ bhagadattastathā muhuḥ.
āveṣṭayata tāṁ senāṁ bhagadattastathā muhuḥ.
54.
gopālaḥ iva daṇḍena yathā paśugaṇān vane |
āveṣṭayata tām senām bhagadattaḥ tathā muhuḥ
āveṣṭayata tām senām bhagadattaḥ tathā muhuḥ
54.
bhagadattaḥ daṇḍena vane paśugaṇān yathā
gopālaḥ iva tām senām muhuḥ tathā āveṣṭayata
gopālaḥ iva tām senām muhuḥ tathā āveṣṭayata
54.
Just as a cowherd herds groups of cattle in the forest with a stick, so too did Bhagadatta repeatedly surround that army.
क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः ।
बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः ॥५५॥
बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः ॥५५॥
55. kṣipraṁ śyenābhipannānāṁ vāyasānāmiva svanaḥ ,
babhūva pāṇḍaveyānāṁ bhṛśaṁ vidravatāṁ svanaḥ.
babhūva pāṇḍaveyānāṁ bhṛśaṁ vidravatāṁ svanaḥ.
55.
kṣipram śyenābhipannānām vāyasānām iva svanaḥ
| babhūva pāṇḍaveyānām bhṛśam vidravatām svanaḥ
| babhūva pāṇḍaveyānām bhṛśam vidravatām svanaḥ
55.
śyenābhipannānām vāyasānām iva svanaḥ
vidravatām pāṇḍaveyānām kṣipram bhṛśam babhūva
vidravatām pāṇḍaveyānām kṣipram bhṛśam babhūva
55.
The cry of the Pāṇḍava (Pāṇḍaveya) warriors, as they fled loudly, became like the cry of crows quickly attacked by a hawk.
स नागराजः प्रवराङ्कुशाहतः पुरा सपक्षोऽद्रिवरो यथा नृप ।
भयं तथा रिपुषु समादधद्भृशं वणिग्गणानां क्षुभितो यथार्णवः ॥५६॥
भयं तथा रिपुषु समादधद्भृशं वणिग्गणानां क्षुभितो यथार्णवः ॥५६॥
56. sa nāgarājaḥ pravarāṅkuśāhataḥ; purā sapakṣo'drivaro yathā nṛpa ,
bhayaṁ tathā ripuṣu samādadhadbhṛśaṁ; vaṇiggaṇānāṁ kṣubhito yathārṇavaḥ.
bhayaṁ tathā ripuṣu samādadhadbhṛśaṁ; vaṇiggaṇānāṁ kṣubhito yathārṇavaḥ.
56.
saḥ nāgarājaḥ pravarāṅkuśāhataḥ purā
sapakṣaḥ adrivaraḥ yathā nṛpa |
bhayam tathā ripuṣu samādadhat bhṛśam
vaṇiggṇānām kṣubhitaḥ yathā arṇavaḥ
sapakṣaḥ adrivaraḥ yathā nṛpa |
bhayam tathā ripuṣu samādadhat bhṛśam
vaṇiggṇānām kṣubhitaḥ yathā arṇavaḥ
56.
nṛpa,
saḥ nāgarājaḥ pravarāṅkuśāhataḥ purā sapakṣaḥ adrivaraḥ yathā,
tathā ripuṣu bhṛśam bhayam samādadhat,
vaṇiggṇānām kṣubhitaḥ arṇavaḥ yathā
saḥ nāgarājaḥ pravarāṅkuśāhataḥ purā sapakṣaḥ adrivaraḥ yathā,
tathā ripuṣu bhṛśam bhayam samādadhat,
vaṇiggṇānām kṣubhitaḥ arṇavaḥ yathā
56.
O king, that lord of elephants, struck by a mighty goad, like the chief of winged mountains of old, greatly instilled fear in his enemies, just as a turbulent ocean (inspires fear) in groups of merchants.
ततो ध्वनिर्द्विरदरथाश्वपार्थिवैर्भयाद्द्रवद्भिर्जनितोऽतिभैरवः ।
क्षितिं वियद्द्यां विदिशो दिशस्तथा समावृणोत्पार्थिव संयुगे तदा ॥५७॥
क्षितिं वियद्द्यां विदिशो दिशस्तथा समावृणोत्पार्थिव संयुगे तदा ॥५७॥
57. tato dhvanirdviradarathāśvapārthivai;rbhayāddravadbhirjanito'tibhairavaḥ ,
kṣitiṁ viyaddyāṁ vidiśo diśastathā; samāvṛṇotpārthiva saṁyuge tadā.
kṣitiṁ viyaddyāṁ vidiśo diśastathā; samāvṛṇotpārthiva saṁyuge tadā.
57.
tataḥ dhvaniḥ dviradarathāśvapārthivaiḥ
bhayāt dravadbhiḥ janitaḥ atibhairavaḥ
| kṣitim viyat dyām vidiśaḥ diśaḥ
tathā samāvṛṇot pārthiva saṃyuge tadā
bhayāt dravadbhiḥ janitaḥ atibhairavaḥ
| kṣitim viyat dyām vidiśaḥ diśaḥ
tathā samāvṛṇot pārthiva saṃyuge tadā
57.
pārthiva,
tadā saṃyuge bhayāt dravadbhiḥ dviradarathāśvapārthivaiḥ janitaḥ atibhairavaḥ dhvaniḥ tataḥ kṣitim viyat dyām vidiśaḥ diśaḥ tathā samāvṛṇot
tadā saṃyuge bhayāt dravadbhiḥ dviradarathāśvapārthivaiḥ janitaḥ atibhairavaḥ dhvaniḥ tataḥ kṣitim viyat dyām vidiśaḥ diśaḥ tathā samāvṛṇot
57.
O king, then a tremendously terrifying sound, generated by the elephants, chariots, horses, and kings fleeing in fear in that battle, enveloped the earth, the sky, the heavens, and all the main and intermediate directions.
स तेन नागप्रवरेण पार्थिवो भृशं जगाहे द्विषतामनीकिनीम् ।
पुरा सुगुप्तां विबुधैरिवाहवे विरोचनो देववरूथिनीमिव ॥५८॥
पुरा सुगुप्तां विबुधैरिवाहवे विरोचनो देववरूथिनीमिव ॥५८॥
58. sa tena nāgapravareṇa pārthivo; bhṛśaṁ jagāhe dviṣatāmanīkinīm ,
purā suguptāṁ vibudhairivāhave; virocano devavarūthinīmiva.
purā suguptāṁ vibudhairivāhave; virocano devavarūthinīmiva.
58.
saḥ tena nāgapravareṇa pārthivaḥ
bhṛśam jagāhe dviṣatām anīkinīm
purā suguptām vibudhaiḥ iva
āhave virocanaḥ devavarūthinīm iva
bhṛśam jagāhe dviṣatām anīkinīm
purā suguptām vibudhaiḥ iva
āhave virocanaḥ devavarūthinīm iva
58.
saḥ pārthivaḥ tena nāgapravareṇa
bhṛśam dviṣatām anīkinīm
jagāhe purā āhave vibudhaiḥ suguptām
devavarūthinīm virocanaḥ iva
bhṛśam dviṣatām anīkinīm
jagāhe purā āhave vibudhaiḥ suguptām
devavarūthinīm virocanaḥ iva
58.
The king, with that magnificent elephant, fiercely plunged into the enemy army, just as Virocana formerly plunged into the army of the gods (devavarūthinī), which was well-guarded by the celestials (vibudha) in battle.
भृशं ववौ ज्वलनसखो वियद्रजः समावृणोन्मुहुरपि चैव सैनिकान् ।
तमेकनागं गणशो यथा गजाः समन्ततो द्रुतमिव मेनिरे जनाः ॥५९॥
तमेकनागं गणशो यथा गजाः समन्ततो द्रुतमिव मेनिरे जनाः ॥५९॥
59. bhṛśaṁ vavau jvalanasakho viyadrajaḥ; samāvṛṇonmuhurapi caiva sainikān ,
tamekanāgaṁ gaṇaśo yathā gajāḥ; samantato drutamiva menire janāḥ.
tamekanāgaṁ gaṇaśo yathā gajāḥ; samantato drutamiva menire janāḥ.
59.
bhṛśam vavau jvalanasakhaḥ viyadrajaḥ
samāvṛṇot muhuḥ api ca eva sainikān
tam ekanāgam gaṇaśaḥ yathā gajāḥ
samantataḥ drutam iva menire janāḥ
samāvṛṇot muhuḥ api ca eva sainikān
tam ekanāgam gaṇaśaḥ yathā gajāḥ
samantataḥ drutam iva menire janāḥ
59.
jvalanasakhaḥ bhṛśam vavau ca viyadrajaḥ
api eva sainikān muhuḥ samāvṛṇot
janāḥ tam ekanāgam yathā gajāḥ
gaṇaśaḥ samantataḥ drutam iva menire
api eva sainikān muhuḥ samāvṛṇot
janāḥ tam ekanāgam yathā gajāḥ
gaṇaśaḥ samantataḥ drutam iva menire
59.
The wind, friend of fire (jvalanasakha), blew fiercely, and the sky-dust (viyadrajas) repeatedly enveloped the soldiers. People regarded that single elephant as if many elephants were swiftly attacking from all sides.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25 (current chapter)
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47