Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-25

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः ।
कथं युयुधिरे पार्था मामकाश्च तरस्विनः ॥१॥
1. dhṛtarāṣṭra uvāca ,
teṣvevaṁ saṁnivṛtteṣu pratyudyāteṣu bhāgaśaḥ ,
kathaṁ yuyudhire pārthā māmakāśca tarasvinaḥ.
1. dhṛtarāṣṭraḥ uvāca | teṣu evam saṃnivṛtteṣu pratyudyāteṣu
bhāgaśaḥ | katham yuyudhire pārthāḥ māmakāḥ ca tarasvinaḥ
1. dhṛtarāṣṭraḥ uvāca evam teṣu bhāgaśaḥ saṃnivṛtteṣu
pratyudyāteṣu pārthāḥ tarasvinaḥ māmakāḥ ca katham yuyudhire
1. Dhṛtarāṣṭra said: 'As they thus retreated and then counter-attacked in divisions, how did the Pāṇḍavas and my own mighty warriors fight?'
किमर्जुनश्चाप्यकरोत्संशप्तकबलं प्रति ।
संशप्तका वा पार्थस्य किमकुर्वत संजय ॥२॥
2. kimarjunaścāpyakarotsaṁśaptakabalaṁ prati ,
saṁśaptakā vā pārthasya kimakurvata saṁjaya.
2. kim arjunaḥ ca api akarot saṃśaptakabalam prati
saṃśaptakāḥ vā pārthasya kim akurvata sañjaya
2. sañjaya arjunaḥ ca api saṃśaptakabalam prati
kim akarot vā saṃśaptakāḥ pārthasya kim akurvata
2. O Sañjaya, what did Arjuna do against the Saṃśaptaka army? And what did the Saṃśaptakas, in turn, do to Pārtha (Arjuna)?
संजय उवाच ।
तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः ।
स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः ॥३॥
3. saṁjaya uvāca ,
tathā teṣu nivṛtteṣu pratyudyāteṣu bhāgaśaḥ ,
svayamabhyadravadbhīmaṁ nāgānīkena te sutaḥ.
3. sañjaya uvāca tathā teṣu nivṛtteṣu pratyudyāteṣu
bhāgaśaḥ svayam abhyadravat bhīmam nāgānīkena te sutaḥ
3. sañjaya uvāca tathā teṣu nivṛtteṣu bhāgaśaḥ pratyudyāteṣu
(satsu) te sutaḥ svayam nāgānīkena bhīmam abhyadravat
3. Sañjaya said: When those (warriors) had thus retreated and were being pursued in sections, your son himself advanced against Bhīma with his elephant army.
स नाग इव नागेन गोवृषेणेव गोवृषः ।
समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत् ॥४॥
4. sa nāga iva nāgena govṛṣeṇeva govṛṣaḥ ,
samāhūtaḥ svayaṁ rājñā nāgānīkamupādravat.
4. saḥ nāgaḥ iva nāgena go-vṛṣeṇa iva go-vṛṣaḥ
samāhūtaḥ svayam rājñā nāgānīkam upādravat
4. saḥ rājñā svayam samāhūtaḥ nāgaḥ nāgena iva
go-vṛṣaḥ go-vṛṣeṇa iva nāgānīkam upādravat
4. Like an elephant (challenged) by an elephant, or a bull by a bull, Bhīma, personally challenged by the king, advanced upon the elephant army.
स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः ।
अभिनत्कुञ्जरानीकमचिरेणैव मारिष ॥५॥
5. sa yuddhakuśalaḥ pārtho bāhuvīryeṇa cānvitaḥ ,
abhinatkuñjarānīkamacireṇaiva māriṣa.
5. saḥ yuddha-kuśalaḥ pārthaḥ bāhu-vīryeṇa ca
anvitaḥ abhinat kuñjarānīkam acireṇa eva māriṣa
5. māriṣ saḥ yuddha-kuśalaḥ bāhu-vīryeṇa ca
anvitaḥ pārthaḥ acireṇa eva kuñjarānīkam abhinat
5. That Pārtha (Arjuna), adept in warfare and endowed with the might of his arms, swiftly shattered the elephant army, O venerable one.
ते गजा गिरिसंकाशाः क्षरन्तः सर्वतो मदम् ।
भीमसेनस्य नाराचैर्विमुखा विमदीकृताः ॥६॥
6. te gajā girisaṁkāśāḥ kṣarantaḥ sarvato madam ,
bhīmasenasya nārācairvimukhā vimadīkṛtāḥ.
6. te gajāḥ girisaṅkāśāḥ kṣarantaḥ sarvataḥ madam
bhīmasenasya nārācaiḥ vimukhāḥ vimadīkṛtāḥ
6. te girisaṅkāśāḥ sarvataḥ madam kṣarantaḥ gajāḥ
bhīmasenasya nārācaiḥ vimukhāḥ vimadīkṛtāḥ
6. The mountain-like elephants, oozing ichor all around, were turned away and deprived of their frenzy by Bhīmasena's iron arrows.
विधमेदभ्रजालानि यथा वायुः समन्ततः ।
व्यधमत्तान्यनीकानि तथैव पवनात्मजः ॥७॥
7. vidhamedabhrajālāni yathā vāyuḥ samantataḥ ,
vyadhamattānyanīkāni tathaiva pavanātmajaḥ.
7. vidhamet abhrajālāni yathā vāyuḥ samantataḥ
vyadhamat tāni anīkāni tathā eva pavanātmajaḥ
7. yathā vāyuḥ samantataḥ abhrajālāni vidhamet
tathā eva pavanātmajaḥ tāni anīkāni vyadhamat
7. Just as the wind scatters masses of clouds from all sides, so did the son of the wind (pavanātmaja), Bhīmasena, scatter those armies.
स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत ।
भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः ॥८॥
8. sa teṣu visṛjanbāṇānbhīmo nāgeṣvaśobhata ,
bhuvaneṣviva sarveṣu gabhastīnudito raviḥ.
8. saḥ teṣu visṛjan bāṇān bhīmaḥ nāgeṣu aśobhata
bhuvaneṣu iva sarveṣu gabhastīn uditaḥ raviḥ
8. saḥ bhīmaḥ teṣu nāgeṣu bāṇān visṛjan aśobhata
uditaḥ raviḥ iva sarveṣu bhuvaneṣu gabhastīn
8. As he discharged arrows upon those elephants, Bhīma appeared splendid, like the rising sun (ravi) illuminating all the worlds (bhuvana) with its rays (gabhasti).
ते भीमबाणैः शतशः संस्यूता विबभुर्गजाः ।
गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः ॥९॥
9. te bhīmabāṇaiḥ śataśaḥ saṁsyūtā vibabhurgajāḥ ,
gabhastibhirivārkasya vyomni nānābalāhakāḥ.
9. te bhīmabāṇaiḥ śataśaḥ saṃsyūtāḥ vibabhuḥ gajāḥ
gabhastibhiḥ iva arkasya vyomni nānābalāhakāḥ
9. te gajāḥ bhīmabāṇaiḥ śataśaḥ saṃsyūtāḥ vibabhuḥ
arkasya gabhastibhiḥ iva vyomni nānābalāhakāḥ
9. Those elephants, pierced by hundreds of Bhīma's arrows, shone like various clouds (balāhaka) in the sky (vyoman) illuminated by the rays (gabhasti) of the sun (arka).
तथा गजानां कदनं कुर्वाणमनिलात्मजम् ।
क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः ॥१०॥
10. tathā gajānāṁ kadanaṁ kurvāṇamanilātmajam ,
kruddho duryodhano'bhyetya pratyavidhyacchitaiḥ śaraiḥ.
10. tathā gajānām kadanam kurvāṇam anilātmajam kruddhaḥ
duryodhanaḥ abhyetya pratyavidhyat śitaiḥ śaraiḥ
10. tathā kruddhaḥ duryodhanaḥ gajānām kadanam kurvāṇam
anilātmajam abhyetya śitaiḥ śaraiḥ pratyavidhyat
10. Then, enraged, Duryodhana approached Bhīma (anila-ātmajam), who was slaughtering the elephants, and in turn pierced him with sharp arrows.
ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः ।
क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः ॥११॥
11. tataḥ kṣaṇena kṣitipaṁ kṣatajapratimekṣaṇaḥ ,
kṣayaṁ ninīṣurniśitairbhīmo vivyādha patribhiḥ.
11. tataḥ kṣaṇena kṣitipam kṣataja-pratimekṣaṇaḥ
kṣayam ninīṣuḥ niśitaiḥ bhīmaḥ vivyādha patribhiḥ
11. tataḥ kṣaṇena kṣataja-pratimekṣaṇaḥ kṣayam ninīṣuḥ
bhīmaḥ kṣitipam niśitaiḥ patribhiḥ vivyādha
11. Then, in a moment, Bhīma, whose eyes were red like blood and who desired to bring the king (Duryodhana) to his destruction, pierced him with sharp arrows.
स शरार्पितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम् ।
नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव ॥१२॥
12. sa śarārpitasarvāṅgaḥ kruddho vivyādha pāṇḍavam ,
nārācairarkaraśmyābhairbhīmasenaṁ smayanniva.
12. saḥ śarārpitasarvāṅgaḥ kruddhaḥ vivyādha pāṇḍavam
nārācaiḥ arkaramyābhair bhīmasenam smayan iva
12. śarārpitasarvāṅgaḥ kruddhaḥ saḥ arkaramyābhair
nārācaiḥ pāṇḍavam bhīmasenam smayan iva vivyādha
12. Duryodhana, whose entire body had been pierced by arrows, became enraged and struck Bhīmasena with iron arrows that resembled sunbeams, as if smiling.
तस्य नागं मणिमयं रत्नचित्रं ध्वजे स्थितम् ।
भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः ॥१३॥
13. tasya nāgaṁ maṇimayaṁ ratnacitraṁ dhvaje sthitam ,
bhallābhyāṁ kārmukaṁ caiva kṣipraṁ ciccheda pāṇḍavaḥ.
13. tasya nāgam maṇimayam ratnacitram dhvaje sthitam
bhallābhyām kārmukam ca eva kṣipram ciccheda pāṇḍavaḥ
13. pāṇḍavaḥ kṣipram bhallābhyām tasya dhvaje sthitam
maṇimayam ratnacitram nāgam ca eva kārmukam ciccheda
13. Bhīma quickly severed with two broad-headed arrows his (Duryodhana's) gem-studded, jewel-laden elephant emblem that was situated on his banner, and also his bow.
दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष ।
चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः ॥१४॥
14. duryodhanaṁ pīḍyamānaṁ dṛṣṭvā bhīmena māriṣa ,
cukṣobhayiṣurabhyāgādaṅgo mātaṅgamāsthitaḥ.
14. duryodhanaṃ pīḍyamānam dṛṣṭvā bhīmena māriṣa
cukṣobhayiṣuḥ abhyāgāt aṅgaḥ mātaṅgam āsthitaḥ
14. māriṣa bhīmena pīḍyamānaṃ duryodhanaṃ dṛṣṭvā,
cukṣobhayiṣuḥ aṅgaḥ mātaṅgam āsthitaḥ abhyāgāt
14. O revered one (māriṣa), seeing Duryodhana being tormented by Bhima, Anga, desiring to agitate (the battle), approached, mounted on an elephant.
तमापतन्तं मातङ्गमम्बुदप्रतिमस्वनम् ।
कुम्भान्तरे भीमसेनो नाराचेनार्दयद्भृशम् ॥१५॥
15. tamāpatantaṁ mātaṅgamambudapratimasvanam ,
kumbhāntare bhīmaseno nārācenārdayadbhṛśam.
15. tam āpatantam mātaṅgam ambudapratimasvanam
kumbhāntare bhīmasenaḥ nārācena ardayat bhṛśam
15. bhīmasenaḥ ambudapratimasvanam āpatantam tam
mātaṅgam kumbhāntare nārācena bhṛśam ardayat
15. That approaching elephant (mātaṅga), whose roar was like thunder (ambu-da-pratima-svanam), Bhimasena violently struck with an arrow (nārāca) in the region of its temple (kumbhāntara).
तस्य कायं विनिर्भिद्य ममज्ज धरणीतले ।
ततः पपात द्विरदो वज्राहत इवाचलः ॥१६॥
16. tasya kāyaṁ vinirbhidya mamajja dharaṇītale ,
tataḥ papāta dvirado vajrāhata ivācalaḥ.
16. tasya kāyam vinirbhidya mamajja dharaṇītale
tataḥ papāta dviradaḥ vajrāhataḥ iva acalaḥ
16. vinirbhidya tasya kāyam (nārācaḥ) dharaṇītale mamajja.
tataḥ dviradaḥ vajrāhataḥ acalaḥ iva papāta.
16. Having pierced its body (kāya), (the arrow) sank into the ground (dharaṇī-tala). Then the elephant (dvirada) fell, like a mountain (acala) struck by a thunderbolt (vajra).
तस्यावर्जितनागस्य म्लेच्छस्यावपतिष्यतः ।
शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः ॥१७॥
17. tasyāvarjitanāgasya mlecchasyāvapatiṣyataḥ ,
śiraściccheda bhallena kṣiprakārī vṛkodaraḥ.
17. tasya āvarjitanāgasya mlecchasya avapatiṣyataḥ
śiraḥ ciccheda bhallena kṣiprakārī vṛkodaraḥ
17. kṣiprakārī vṛkodaraḥ bhallena āvarjitanāgasya avapatiṣyataḥ tasya mlecchasya śiraḥ ciccheda.
17. The swift-acting Vṛkodara (Bhima) cut off the head (śiras) of that Mleccha, whose elephant had been felled (āvarjita-nāga) and who was about to fall (avapatiṣyataḥ), with an arrow (bhalla).
तस्मिन्निपतिते वीरे संप्राद्रवत सा चमूः ।
संभ्रान्ताश्वद्विपरथा पदातीनवमृद्नती ॥१८॥
18. tasminnipatite vīre saṁprādravata sā camūḥ ,
saṁbhrāntāśvadviparathā padātīnavamṛdnatī.
18. tasmin nipatite vīre samprādravat sā camūḥ
saṃbhrāntāśvadviparathā padātīn avamṛdnatī
18. sā camūḥ tasmin vīre nipatite saṃbhrāntāśvadviparathā
padātīn avamṛdnatī samprādravat
18. When that hero fell, that army fled, its horses, elephants, and chariots in disarray, crushing its own foot soldiers.
तेष्वनीकेषु सर्वेषु विद्रवत्सु समन्ततः ।
प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत् ॥१९॥
19. teṣvanīkeṣu sarveṣu vidravatsu samantataḥ ,
prāgjyotiṣastato bhīmaṁ kuñjareṇa samādravat.
19. teṣu anīkeṣu sarveṣu vidravatsu samantataḥ
prāgjyotiṣaḥ tataḥ bhīmaṃ kuñjareṇa samādravat
19. sarveṣu teṣu anīkeṣu samantataḥ vidravatsu
tataḥ prāgjyotiṣaḥ kuñjareṇa bhīmaṃ samādravat
19. As all those armies fled in every direction, the King of Prāgjyotiṣa then charged towards Bhīma with his elephant.
येन नागेन मघवानजयद्दैत्यदानवान् ।
स नागप्रवरो भीमं सहसा समुपाद्रवत् ॥२०॥
20. yena nāgena maghavānajayaddaityadānavān ,
sa nāgapravaro bhīmaṁ sahasā samupādravat.
20. yena nāgena maghavān ajayat daityadānavān
saḥ nāgapravaraḥ bhīmaṃ sahasā samupādravat
20. yena nāgena maghavān daityadānavān ajayat,
saḥ nāgapravaraḥ sahasā bhīmaṃ samupādravat
20. That very elephant, the chief of elephants, by which Indra conquered the Daityas and Dānavas, suddenly charged towards Bhīma.
श्रवणाभ्यामथो पद्भ्यां संहतेन करेण च ।
व्यावृत्तनयनः क्रुद्धः प्रदहन्निव पाण्डवम् ॥२१॥
21. śravaṇābhyāmatho padbhyāṁ saṁhatena kareṇa ca ,
vyāvṛttanayanaḥ kruddhaḥ pradahanniva pāṇḍavam.
21. śravaṇābhyām atho padbhyām saṃhatena kareṇa ca
vyāvṛttanayanaḥ kruddhaḥ pradahan iva pāṇḍavam
21. (saḥ nāgapravaraḥ) śravaṇābhyām atho padbhyām ca saṃhatena kareṇa (sahitaḥ),
vyāvṛttanayanaḥ kruddhaḥ (san),
pāṇḍavam iva pradahan (samādravat)
21. With its ears and feet, and with its coiled trunk, its eyes rolling in fury, the enraged elephant (charged) as if to burn the Pāṇḍava (Bhīma).
ततः सर्वस्य सैन्यस्य नादः समभवन्महान् ।
हा हा विनिहतो भीमः कुञ्जरेणेति मारिष ॥२२॥
22. tataḥ sarvasya sainyasya nādaḥ samabhavanmahān ,
hā hā vinihato bhīmaḥ kuñjareṇeti māriṣa.
22. tataḥ sarvasya sainyasya nādaḥ samabhavat mahān
hā hā vinihataḥ bhīmaḥ kuñjareṇa iti māriṣa
22. māriṣa tataḥ sarvasya sainyasya mahān nādaḥ
samabhavat hā hā bhīmaḥ kuñjareṇa vinihataḥ iti
22. O respectable one, then a great cry arose from the entire army: 'Alas, alas! Bhima has been struck down by the elephant!'
तेन नादेन वित्रस्ता पाण्डवानामनीकिनी ।
सहसाभ्यद्रवद्राजन्यत्र तस्थौ वृकोदरः ॥२३॥
23. tena nādena vitrastā pāṇḍavānāmanīkinī ,
sahasābhyadravadrājanyatra tasthau vṛkodaraḥ.
23. tena nādena vitrastā pāṇḍavānām anīkinī sahasā
abhyadravat rājan yatra tasthau vṛkodaraḥ
23. rājan tena nādena vitrastā pāṇḍavānām anīkinī
sahasā yatra vṛkodaraḥ tasthau tatra abhyadravat
23. O King, the army of the Pandavas, terrified by that cry, suddenly rushed towards where Vrikodara (Bhima) stood.
ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम् ।
भगदत्तं सपाञ्चालः सर्वतः समवारयत् ॥२४॥
24. tato yudhiṣṭhiro rājā hataṁ matvā vṛkodaram ,
bhagadattaṁ sapāñcālaḥ sarvataḥ samavārayat.
24. tataḥ yudhiṣṭhiraḥ rājā hatam matvā vṛkodaram
bhagadattam sa-pāñcālaḥ sarvataḥ samavārayat
24. tataḥ rājā yudhiṣṭhiraḥ vṛkodaram hatam matvā
sa-pāñcālaḥ sarvataḥ bhagadattam samavārayat
24. Then King Yudhishthira, believing Vrikodara (Bhima) to be slain, surrounded Bhagadatta on all sides along with the Panchalas.
तं रथै रथिनां श्रेष्ठाः परिवार्य समन्ततः ।
अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः ॥२५॥
25. taṁ rathai rathināṁ śreṣṭhāḥ parivārya samantataḥ ,
avākirañśaraistīkṣṇaiḥ śataśo'tha sahasraśaḥ.
25. tam rathaiḥ rathinām śreṣṭhāḥ parivārya samantataḥ
avākirant śaraiḥ tīkṣṇaiḥ śataśaḥ atha sahasraśaḥ
25. rathinām śreṣṭhāḥ tam rathaiḥ samantataḥ parivārya
atha śataśaḥ sahasraśaḥ tīkṣṇaiḥ śaraiḥ avākirant
25. The foremost of charioteers, having encircled him (Bhagadatta) completely with their chariots, then showered him with hundreds and thousands of sharp arrows.
स विघातं पृषत्कानामङ्कुशेन समाचरन् ।
गजेन पाण्डुपाञ्चालान्व्यधमत्पर्वतेश्वरः ॥२६॥
26. sa vighātaṁ pṛṣatkānāmaṅkuśena samācaran ,
gajena pāṇḍupāñcālānvyadhamatparvateśvaraḥ.
26. saḥ vighātam pṛṣatkānām aṅkuśena samācaran
gajena pāṇḍupāñcālān vyadhamat parvateśvaraḥ
26. saḥ parvateśvaraḥ aṅkuśena pṛṣatkānām vighātam
samācaran gajena pāṇḍupāñcālān vyadhamat
26. That King Parvateśvara, acting like an elephant driver warding off arrows with a goad, scattered the Pāṇḍavas and Pāñcālas with his elephant.
तदद्भुतमपश्याम भगदत्तस्य संयुगे ।
तथा वृद्धस्य चरितं कुञ्जरेण विशां पते ॥२७॥
27. tadadbhutamapaśyāma bhagadattasya saṁyuge ,
tathā vṛddhasya caritaṁ kuñjareṇa viśāṁ pate.
27. tat adbhutam apaśyāma bhagadattasya saṃyuge
tathā vṛddhasya caritam kuñjareṇa viśām pate
27. he viśām pate,
tat adbhutam bhagadattasya vṛddhasya tathā kuñjareṇa caritam saṃyuge apaśyāma
27. O lord of the people (king), we saw that amazing deed of Bhagadatta in battle, as well as the conduct of that old man with his elephant.
ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत् ।
तिर्यग्यातेन नागेन समदेनाशुगामिना ॥२८॥
28. tato rājā daśārṇānāṁ prāgjyotiṣamupādravat ,
tiryagyātena nāgena samadenāśugāminā.
28. tataḥ rājā daśārṇānām prāgjyotiṣam upādravat
tiryak-yātena nāgena samadena āśu-gāminā
28. tataḥ daśārṇānām rājā tiryak-yātena samadena
āśu-gāminā nāgena prāgjyotiṣam upādravat
28. Then the king of the Daśārṇas rushed towards the king of Pragjyotiṣa (Bhagadatta) with his intoxicated, swift-moving elephant that was advancing sideways.
तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः ।
सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा ॥२९॥
29. tayoryuddhaṁ samabhavannāgayorbhīmarūpayoḥ ,
sapakṣayoḥ parvatayoryathā sadrumayoḥ purā.
29. tayoḥ yuddham samabhavat nāgayoḥ bhīma-rūpayoḥ
sapakṣayoḥ parvatayoḥ yathā sa-drumayoḥ purā
29. tayoḥ bhīma-rūpayoḥ nāgayoḥ yuddham samabhavat
yathā purā sa-drumayoḥ sapakṣayoḥ parvatayoḥ
29. A battle took place between those two elephants of terrible form, just as in ancient times, between two winged mountains with trees.
प्राग्ज्योतिषपतेर्नागः संनिपत्यापवृत्य च ।
पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत् ॥३०॥
30. prāgjyotiṣapaternāgaḥ saṁnipatyāpavṛtya ca ,
pārśve daśārṇādhipaterbhittvā nāgamapātayat.
30. prāgjyotiṣapateḥ nāgaḥ saṃnipatya apavṛtya ca
pārśve daśārṇādhipateḥ bhittvā nāgam apātayat
30. prāgjyotiṣapateḥ nāgaḥ saṃnipatya apavṛtya ca
daśārṇādhipateḥ pārśve nāgam bhittvā apātayat
30. The elephant of the lord of Pragjyotisha, having charged and then maneuvered, attacked the elephant of the lord of Dasharna from its side, piercing it and causing it to fall.
तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः ।
जघान द्विरदस्थं तं शत्रुं प्रचलितासनम् ॥३१॥
31. tomaraiḥ sūryaraśmyābhairbhagadatto'tha saptabhiḥ ,
jaghāna dviradasthaṁ taṁ śatruṁ pracalitāsanam.
31. tomaraiḥ sūryaraśmyābhair bhagadattaḥ atha saptabhiḥ
jaghāna dviradastham tam śatrum pracalitāsanam
31. atha bhagadattaḥ sūryaraśmyābhair saptabhiḥ tomaraiḥ
dviradastham pracalitāsanam tam śatrum jaghāna
31. Then, Bhagadatta, with seven javelins radiant like sunbeams, struck that enemy, who was mounted on an elephant and whose seat had become unsteady.
उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः ।
रथानीकेन महता सर्वतः पर्यवारयत् ॥३२॥
32. upasṛtya tu rājānaṁ bhagadattaṁ yudhiṣṭhiraḥ ,
rathānīkena mahatā sarvataḥ paryavārayat.
32. upasṛtya tu rājānam bhagadattam yudhiṣṭhiraḥ
rathānīkena mahatā sarvataḥ paryavārayat
32. yudhiṣṭhiraḥ tu rājānam bhagadattam upasṛtya
mahatā rathānīkena sarvataḥ paryavārayat
32. Yudhishthira, having approached King Bhagadatta, then surrounded him from all sides with a large army of chariots.
स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः ।
पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः ॥३३॥
33. sa kuñjarastho rathibhiḥ śuśubhe sarvato vṛtaḥ ,
parvate vanamadhyastho jvalanniva hutāśanaḥ.
33. sa kuñjarasthaḥ rathibhiḥ śuśubhe sarvataḥ vṛtaḥ
parvate vanamadhyasthaḥ jvalan iva hutāśanaḥ
33. sa kuñjarasthaḥ rathibhiḥ sarvataḥ vṛtaḥ parvate
vanamadhyasthaḥ jvalan hutāśanaḥ iva śuśubhe
33. Mounted on his elephant and surrounded on all sides by charioteers, he (Bhagadatta) shone splendidly, like a blazing fire situated in the middle of a forest on a mountain.
मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम् ।
किरतां शरवर्षाणि स नागः पर्यवर्तत ॥३४॥
34. maṇḍalaṁ sarvataḥ śliṣṭaṁ rathināmugradhanvinām ,
kiratāṁ śaravarṣāṇi sa nāgaḥ paryavartata.
34. maṇḍalam sarvataḥ śliṣṭam rathinām ugradhanvinām
kiratām śaravarṣāṇi sa nāgaḥ paryavartata
34. sa nāgaḥ sarvataḥ ugradhanvinām rathinām
śaravarṣāṇi kiratām śliṣṭam maṇḍalam paryavartata
34. The elephant (nāga) turned around amidst a dense formation of fierce archers and charioteers, who were showering torrents of arrows from all sides.
ततः प्राग्ज्योतिषो राजा परिगृह्य द्विपर्षभम् ।
प्रेषयामास सहसा युयुधानरथं प्रति ॥३५॥
35. tataḥ prāgjyotiṣo rājā parigṛhya dviparṣabham ,
preṣayāmāsa sahasā yuyudhānarathaṁ prati.
35. tataḥ prāgjyotiṣaḥ rājā parigṛhya dviparṣabham
preṣayāmāsa sahasā yuyudhānaratham prati
35. tataḥ prāgjyotiṣaḥ rājā dviparṣabham parigṛhya
sahasā yuyudhānaratham prati preṣayāmāsa
35. Then, the King of Pragjyotisha, having seized the lordly elephant, swiftly dispatched it towards Yuyudhana's chariot.
शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः ।
अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत् ॥३६॥
36. śineḥ pautrasya tu rathaṁ parigṛhya mahādvipaḥ ,
abhicikṣepa vegena yuyudhānastvapākramat.
36. śineḥ pautrasya tu ratham parigṛhya mahādvipaḥ
abhicikṣepa vegena yuyudhānaḥ tu apākramat
36. tu mahādvipaḥ śineḥ pautrasya ratham parigṛhya
vegena abhicikṣepa tu yuyudhānaḥ apākramat
36. But the mighty elephant, having seized the chariot of Shini's grandson (Yuyudhana), attacked it with great force, and Yuyudhana, however, retreated.
बृहतः सैन्धवानश्वान्समुत्थाप्य तु सारथिः ।
तस्थौ सात्यकिमासाद्य संप्लुतस्तं रथं पुनः ॥३७॥
37. bṛhataḥ saindhavānaśvānsamutthāpya tu sārathiḥ ,
tasthau sātyakimāsādya saṁplutastaṁ rathaṁ punaḥ.
37. bṛhataḥ saindhavān aśvān samutthāpya tu sārathiḥ
tasthau sātyakim āsādya samplutaḥ tam ratham punaḥ
37. tu sārathiḥ bṛhataḥ saindhavān aśvān samutthāpya
sātyakim āsādya tasthau punaḥ tam ratham samplutaḥ
37. But the charioteer, having made the mighty Sindhu-bred horses rise, took his stand after approaching Satyaki, and then again leaped into that chariot.
स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात् ।
निश्चक्राम ततः सर्वान्परिचिक्षेप पार्थिवान् ॥३८॥
38. sa tu labdhvāntaraṁ nāgastvarito rathamaṇḍalāt ,
niścakrāma tataḥ sarvānparicikṣepa pārthivān.
38. saḥ tu labdhvā antaram nāgaḥ tvaritaḥ rathamāṇḍalāt
niścakrāma tataḥ sarvān paricikṣepa pārthivān
38. saḥ tu nāgaḥ tvaritaḥ rathamāṇḍalāt antaram labdhvā
tataḥ niścakrāma sarvān pārthivān paricikṣepa
38. But that elephant (nāga), having swiftly found an opening from the mass of chariots, then broke out and scattered all the kings.
ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः ।
तमेकं द्विरदं संख्ये मेनिरे शतशो नृपाः ॥३९॥
39. te tvāśugatinā tena trāsyamānā nararṣabhāḥ ,
tamekaṁ dviradaṁ saṁkhye menire śataśo nṛpāḥ.
39. te tu āśugatinā tena trāsyamānāḥ nararṣabhāḥ
tam ekam dviradam saṅkhye menire śataśaḥ nṛpāḥ
39. te nararṣabhāḥ tu āśugatinā tena trāsyamānāḥ
śataśaḥ nṛpāḥ tam ekam dviradam saṅkhye menire
39. Those best among men (nararṣabhāḥ), being terrified by that swiftly moving elephant, hundreds of kings (nṛpāḥ) in battle considered him to be a single (unmatched) elephant.
ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः ।
ऐरावतस्थेन यथा देवराजेन दानवाः ॥४०॥
40. te gajasthena kālyante bhagadattena pāṇḍavāḥ ,
airāvatasthena yathā devarājena dānavāḥ.
40. te gajasthena kālyante bhagadattena pāṇḍavāḥ
airāvatasthena yathā devarājena dānavāḥ
40. te pāṇḍavāḥ gajasthena bhagadattena kālyante
yathā dānavāḥ airāvatasthena devarājena (kālyante)
40. The Pāṇḍavas were being pursued by Bhagadatta, who was mounted on an elephant, just as the Dānavas are pursued by the King of Gods (devarāja) Indra, who is mounted on Airāvata.
तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः ।
गजवाजिकृतः शब्दः सुमहान्समजायत ॥४१॥
41. teṣāṁ pradravatāṁ bhīmaḥ pāñcālānāmitastataḥ ,
gajavājikṛtaḥ śabdaḥ sumahānsamajāyata.
41. teṣām pradravatām bhīmaḥ pāñcālānām itaḥ
tataḥ gajavājikṛtaḥ śabdaḥ sumahān samajāyata
41. teṣām pradravatām pāñcālānām itaḥ tataḥ
gajavājikṛtaḥ bhīmaḥ sumahān śabdaḥ samajāyata
41. As those Pāñcālas were fleeing here and there, a terrible (bhīma) and very great sound (śabda) generated by elephants and horses arose.
भगदत्तेन समरे काल्यमानेषु पाण्डुषु ।
प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात् ॥४२॥
42. bhagadattena samare kālyamāneṣu pāṇḍuṣu ,
prāgjyotiṣamabhikruddhaḥ punarbhīmaḥ samabhyayāt.
42. bhagadattena samare kālyamāneṣu pāṇḍuṣu
prāgjyotiṣam abhikruddhaḥ punar bhīmaḥ samabhyayāt
42. pāṇḍuṣu bhagadattena samare kālyamāneṣu (sat-su)
abhikruddhaḥ bhīmaḥ punar prāgjyotiṣam samabhyayāt
42. Bhima, enraged, again charged towards the king of Pragjyotisha, as the Pandavas were being pressed hard in battle by Bhagadatta.
तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा ।
सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः ॥४३॥
43. tasyābhidravato vāhānhastamuktena vāriṇā ,
siktvā vyatrāsayannāgaste pārthamaharaṁstataḥ.
43. tasya abhidravataḥ vāhān hastamuktena vāriṇā
siktvā vyatrāsayat nāgāḥ te pārtham aharan tataḥ
43. tataḥ hastamuktena vāriṇā tasya abhidravataḥ vāhān siktvā nāgāḥ vyatrāsayant,
te pārtham aharan.
43. Then, having sprinkled the horses of Bhima, who was rushing forward, with water released from their trunks, the elephants frightened them, and those (elephants) then repelled Arjuna.
ततस्तमभ्ययात्तूर्णं रुचिपर्वाकृतीसुतः ।
समुक्षञ्शरवर्षेण रथस्थोऽन्तकसंनिभः ॥४४॥
44. tatastamabhyayāttūrṇaṁ ruciparvākṛtīsutaḥ ,
samukṣañśaravarṣeṇa rathastho'ntakasaṁnibhaḥ.
44. tataḥ tam abhyayāt tūrṇam ruciparvākṛtiḥ sutaḥ
samukṣat śaravarṣeṇa rathasthaḥ antakasaṃnibhaḥ
44. tataḥ rathasthaḥ antakasaṃnibhaḥ ruciparvākṛtiḥ sutaḥ tūrṇam tam śaravarṣeṇa samukṣat abhyayāt.
44. Then, Abhimanyu, a son whose form resembled a lustrous-shafted warrior, standing on his chariot and resembling Yama (Antaka), quickly approached him, showering him with a rain of arrows.
ततो रुचिरपर्वाणं शरेण नतपर्वणा ।
सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम् ॥४५॥
45. tato ruciraparvāṇaṁ śareṇa nataparvaṇā ,
suparvā parvatapatirninye vaivasvatakṣayam.
45. tataḥ ruciraparvāṇam śareṇa nataparvaṇā
suparvā parvatapatiḥ ninye vaivasvatakṣayam
45. tataḥ suparvā parvatapatiḥ nataparvaṇā śareṇa ruciraparvāṇam vaivasvatakṣayam ninye.
45. Then, the lord of mountains (Parvatapati), who possessed excellent arrows (Suparvan), with an arrow that had a bent joint, sent that lustrous-shafted warrior (Ruciraparvan) to the abode of Yama (Vaivasvata).
तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुताः ।
चेकितानो धृष्टकेतुर्युयुत्सुश्चार्दयन्द्विपम् ॥४६॥
46. tasminnipatite vīre saubhadro draupadīsutāḥ ,
cekitāno dhṛṣṭaketuryuyutsuścārdayandvipam.
46. tasmin nipatite vīre saubhadraḥ draupadīsutāḥ
cekitānaḥ dhṛṣṭaketuḥ yuyutsuḥ ca ardayan dvipam
46. tasmin vīre nipatite,
saubhadraḥ,
draupadīsutāḥ ca,
cekitānaḥ,
dhṛṣṭaketuḥ,
yuyutsuḥ ca dvipam ardayan.
46. When that hero fell, Abhimanyu (Saubhadra), the sons of Draupadi, Chekitana, Dhristaketu, and Yuyutsu attacked the elephant.
त एनं शरधाराभिर्धाराभिरिव तोयदाः ।
सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः ॥४७॥
47. ta enaṁ śaradhārābhirdhārābhiriva toyadāḥ ,
siṣicurbhairavānnādānvinadanto jighāṁsavaḥ.
47. te enam śaradhārābhiḥ dhārābhiḥ iva toyadāḥ
siṣicruḥ bhairavān nādān vinadantaḥ jighāṃsavaḥ
47. te enam śaradhārābhiḥ,
dhārābhiḥ toyadāḥ iva,
bhairavān nādān vinadantaḥ jighāṃsavaḥ siṣicruḥ.
47. They, wishing to kill, drenched him with showers of arrows, like clouds with torrents of rain, while uttering terrible roars.
ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः ।
प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम् ॥४८॥
48. tataḥ pārṣṇyaṅkuśāṅguṣṭhaiḥ kṛtinā codito dvipaḥ ,
prasāritakaraḥ prāyātstabdhakarṇekṣaṇo drutam.
48. tataḥ pārṣṇyaṅkuśāṅguṣṭhaiḥ kṛtinā coditaḥ dvipaḥ
prasāritakaraḥ prāyāt stabdhakarṇekṣaṇaḥ drutam
48. tataḥ kṛtinā pārṣṇyaṅkuśāṅguṣṭhaiḥ coditaḥ dvipaḥ,
prasāritakaraḥ [san],
stabdhakarṇekṣaṇaḥ [san],
drutam prāyāt.
48. Then, spurred by the skillful rider with heels, goad, and big toe, the elephant, with its trunk extended and ears and eyes rigid, swiftly advanced.
सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत् ।
पुत्रस्तु तव संभ्रान्तः सौभद्रस्याप्लुतो रथम् ॥४९॥
49. so'dhiṣṭhāya padā vāhānyuyutsoḥ sūtamārujat ,
putrastu tava saṁbhrāntaḥ saubhadrasyāpluto ratham.
49. saḥ adhiṣṭhāya padā vāhān yuyutsoḥ sūtam ārujat putraḥ
tu tava sambhrāntaḥ saubhadrasya āplutaḥ ratham
49. saḥ padā vāhān adhiṣṭhāya,
yuyutsoḥ sūtam ārujat.
tava putraḥ tu sambhrāntaḥ [san],
saubhadrasya ratham āplutaḥ.
49. Having subdued the horses with its foot, he (the elephant) crushed Yuyutsu's charioteer. But your son (Duryodhana), bewildered, jumped onto Abhimanyu's (Saubhadra's) chariot.
स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः ।
बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन् ॥५०॥
50. sa kuñjarastho visṛjanniṣūnariṣu pārthivaḥ ,
babhau raśmīnivādityo bhuvaneṣu samutsṛjan.
50. saḥ kuñjarasthaḥ visṛjan iṣūn ariṣu pārthivaḥ
babhau raśmīn iva ādityaḥ bhuvaneṣu samutsṛjan
50. pārthivaḥ kuñjarasthaḥ saḥ ariṣu iṣūn visṛjan
babhau ādityaḥ iva bhuvaneṣu raśmīn samutsṛjan
50. The king, positioned on his elephant, releasing arrows at his enemies, shone like the sun radiating its rays throughout the worlds.
तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः ।
त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः ॥५१॥
51. tamārjunirdvādaśabhiryuyutsurdaśabhiḥ śaraiḥ ,
tribhistribhirdraupadeyā dhṛṣṭaketuśca vivyadhuḥ.
51. tam ārjuniḥ dvādaśabhiḥ yuyutsuḥ daśabhiḥ śaraiḥ
tribhiḥ tribhiḥ draupadeyāḥ dhṛṣṭaketuḥ ca vivyadhhuḥ
51. yuyutsuḥ ārjuniḥ tam dvādaśabhiḥ śaraiḥ vivyadhuḥ
draupadeyāḥ dhṛṣṭaketuḥ ca tribhiḥ tribhiḥ [śaraiḥ] vivyadhuḥ
51. Eager for battle, Abhimanyu (Ārjuni) pierced him with twelve arrows, and Dhṛṣṭaketu, along with Draupadi's sons, each struck him with three arrows.
सोऽरियत्नार्पितैर्बाणैराचितो द्विरदो बभौ ।
संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान् ॥५२॥
52. so'riyatnārpitairbāṇairācito dvirado babhau ,
saṁsyūta iva sūryasya raśmibhirjalado mahān.
52. saḥ ari yatna arpitaiḥ bāṇaiḥ ācitaḥ dviradaḥ babhau
saṃsyūtaḥ iva sūryasya raśmibhiḥ jaladaḥ mahān
52. saḥ dviradaḥ ari yatna arpitaiḥ bāṇaiḥ ācitaḥ babhau
mahān jaladaḥ sūryasya raśmibhiḥ saṃsyūtaḥ iva
52. That elephant, covered with arrows unleashed by the enemy's efforts, shone like a great cloud interwoven with the sun's rays.
नियन्तुः शिल्पयत्नाभ्यां प्रेषितोऽरिशरार्दितः ।
परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम् ॥५३॥
53. niyantuḥ śilpayatnābhyāṁ preṣito'riśarārditaḥ ,
paricikṣepa tānnāgaḥ sa ripūnsavyadakṣiṇam.
53. niyantuḥ śilpa yatnābhyām preṣitaḥ ari śara ārditaḥ
paricikṣepa tān nāgaḥ saḥ ripūn savyadakṣiṇam
53. saḥ nāgaḥ ari śara ārditaḥ niyantuḥ śilpa yatnābhyām
preṣitaḥ tān ripūn savyadakṣiṇam paricikṣepa
53. Afflicted by the enemy's arrows, that elephant, directed by the skill and effort of its driver, flung its enemies left and right.
गोपाल इव दण्डेन यथा पशुगणान्वने ।
आवेष्टयत तां सेनां भगदत्तस्तथा मुहुः ॥५४॥
54. gopāla iva daṇḍena yathā paśugaṇānvane ,
āveṣṭayata tāṁ senāṁ bhagadattastathā muhuḥ.
54. gopālaḥ iva daṇḍena yathā paśugaṇān vane |
āveṣṭayata tām senām bhagadattaḥ tathā muhuḥ
54. bhagadattaḥ daṇḍena vane paśugaṇān yathā
gopālaḥ iva tām senām muhuḥ tathā āveṣṭayata
54. Just as a cowherd herds groups of cattle in the forest with a stick, so too did Bhagadatta repeatedly surround that army.
क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः ।
बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः ॥५५॥
55. kṣipraṁ śyenābhipannānāṁ vāyasānāmiva svanaḥ ,
babhūva pāṇḍaveyānāṁ bhṛśaṁ vidravatāṁ svanaḥ.
55. kṣipram śyenābhipannānām vāyasānām iva svanaḥ
| babhūva pāṇḍaveyānām bhṛśam vidravatām svanaḥ
55. śyenābhipannānām vāyasānām iva svanaḥ
vidravatām pāṇḍaveyānām kṣipram bhṛśam babhūva
55. The cry of the Pāṇḍava (Pāṇḍaveya) warriors, as they fled loudly, became like the cry of crows quickly attacked by a hawk.
स नागराजः प्रवराङ्कुशाहतः पुरा सपक्षोऽद्रिवरो यथा नृप ।
भयं तथा रिपुषु समादधद्भृशं वणिग्गणानां क्षुभितो यथार्णवः ॥५६॥
56. sa nāgarājaḥ pravarāṅkuśāhataḥ; purā sapakṣo'drivaro yathā nṛpa ,
bhayaṁ tathā ripuṣu samādadhadbhṛśaṁ; vaṇiggaṇānāṁ kṣubhito yathārṇavaḥ.
56. saḥ nāgarājaḥ pravarāṅkuśāhataḥ purā
sapakṣaḥ adrivaraḥ yathā nṛpa |
bhayam tathā ripuṣu samādadhat bhṛśam
vaṇiggṇānām kṣubhitaḥ yathā arṇavaḥ
56. nṛpa,
saḥ nāgarājaḥ pravarāṅkuśāhataḥ purā sapakṣaḥ adrivaraḥ yathā,
tathā ripuṣu bhṛśam bhayam samādadhat,
vaṇiggṇānām kṣubhitaḥ arṇavaḥ yathā
56. O king, that lord of elephants, struck by a mighty goad, like the chief of winged mountains of old, greatly instilled fear in his enemies, just as a turbulent ocean (inspires fear) in groups of merchants.
ततो ध्वनिर्द्विरदरथाश्वपार्थिवैर्भयाद्द्रवद्भिर्जनितोऽतिभैरवः ।
क्षितिं वियद्द्यां विदिशो दिशस्तथा समावृणोत्पार्थिव संयुगे तदा ॥५७॥
57. tato dhvanirdviradarathāśvapārthivai;rbhayāddravadbhirjanito'tibhairavaḥ ,
kṣitiṁ viyaddyāṁ vidiśo diśastathā; samāvṛṇotpārthiva saṁyuge tadā.
57. tataḥ dhvaniḥ dviradarathāśvapārthivaiḥ
bhayāt dravadbhiḥ janitaḥ atibhairavaḥ
| kṣitim viyat dyām vidiśaḥ diśaḥ
tathā samāvṛṇot pārthiva saṃyuge tadā
57. pārthiva,
tadā saṃyuge bhayāt dravadbhiḥ dviradarathāśvapārthivaiḥ janitaḥ atibhairavaḥ dhvaniḥ tataḥ kṣitim viyat dyām vidiśaḥ diśaḥ tathā samāvṛṇot
57. O king, then a tremendously terrifying sound, generated by the elephants, chariots, horses, and kings fleeing in fear in that battle, enveloped the earth, the sky, the heavens, and all the main and intermediate directions.
स तेन नागप्रवरेण पार्थिवो भृशं जगाहे द्विषतामनीकिनीम् ।
पुरा सुगुप्तां विबुधैरिवाहवे विरोचनो देववरूथिनीमिव ॥५८॥
58. sa tena nāgapravareṇa pārthivo; bhṛśaṁ jagāhe dviṣatāmanīkinīm ,
purā suguptāṁ vibudhairivāhave; virocano devavarūthinīmiva.
58. saḥ tena nāgapravareṇa pārthivaḥ
bhṛśam jagāhe dviṣatām anīkinīm
purā suguptām vibudhaiḥ iva
āhave virocanaḥ devavarūthinīm iva
58. saḥ pārthivaḥ tena nāgapravareṇa
bhṛśam dviṣatām anīkinīm
jagāhe purā āhave vibudhaiḥ suguptām
devavarūthinīm virocanaḥ iva
58. The king, with that magnificent elephant, fiercely plunged into the enemy army, just as Virocana formerly plunged into the army of the gods (devavarūthinī), which was well-guarded by the celestials (vibudha) in battle.
भृशं ववौ ज्वलनसखो वियद्रजः समावृणोन्मुहुरपि चैव सैनिकान् ।
तमेकनागं गणशो यथा गजाः समन्ततो द्रुतमिव मेनिरे जनाः ॥५९॥
59. bhṛśaṁ vavau jvalanasakho viyadrajaḥ; samāvṛṇonmuhurapi caiva sainikān ,
tamekanāgaṁ gaṇaśo yathā gajāḥ; samantato drutamiva menire janāḥ.
59. bhṛśam vavau jvalanasakhaḥ viyadrajaḥ
samāvṛṇot muhuḥ api ca eva sainikān
tam ekanāgam gaṇaśaḥ yathā gajāḥ
samantataḥ drutam iva menire janāḥ
59. jvalanasakhaḥ bhṛśam vavau ca viyadrajaḥ
api eva sainikān muhuḥ samāvṛṇot
janāḥ tam ekanāgam yathā gajāḥ
gaṇaśaḥ samantataḥ drutam iva menire
59. The wind, friend of fire (jvalanasakha), blew fiercely, and the sky-dust (viyadrajas) repeatedly enveloped the soldiers. People regarded that single elephant as if many elephants were swiftly attacking from all sides.