Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-48

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः ।
उपायादर्जुनस्तूर्णं रथघोषेण नादयन् ॥१॥
1. vaiśaṁpāyana uvāca ,
tathā vyūḍheṣvanīkeṣu kauraveyairmahārathaiḥ ,
upāyādarjunastūrṇaṁ rathaghoṣeṇa nādayan.
1. vaiśaṃpāyana uvāca | tathā vyūḍheṣu anīkeṣu kauraveyaiḥ
mahārathaiḥ | upāyāt arjunaḥ tūrṇam rathaghoṣeṇa nādayan
1. Vaishampayana said: When the armies had thus been arrayed by the great charioteers of the Kauravas, Arjuna swiftly approached, making the ground reverberate with the roar of his chariot.
ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् ।
दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् ॥२॥
2. dadṛśuste dhvajāgraṁ vai śuśruvuśca rathasvanam ,
dodhūyamānasya bhṛśaṁ gāṇḍīvasya ca nisvanam.
2. dadṛśuḥ te dhvajāgram vai śuśruvuḥ ca rathasvanam
| dodhūyamānasya bhṛśam gāṇḍīvasya ca nisvanam
2. They indeed saw his banner-top and heard the sound of his chariot, and the intense twang of his greatly vibrating Gāṇḍīva bow.
ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत् ।
महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् ॥३॥
3. tatastatsarvamālokya droṇo vacanamabravīt ,
mahārathamanuprāptaṁ dṛṣṭvā gāṇḍīvadhanvinam.
3. tataḥ tat sarvam ālokya droṇaḥ vacanam abravīt
mahāratham anuprāptam dṛṣṭvā gāṇḍīvadhanvinam
3. Then, observing all that, and seeing the great chariot-warrior, the wielder of the Gāṇḍīva bow (Arjuna), Drona spoke.
एतद्ध्वजाग्रं पार्थस्य दूरतः संप्रकाशते ।
एष घोषः सजलदो रोरवीति च वानरः ॥४॥
4. etaddhvajāgraṁ pārthasya dūrataḥ saṁprakāśate ,
eṣa ghoṣaḥ sajalado roravīti ca vānaraḥ.
4. etat dhvajaagram pārthasya dūrataḥ saṃprakāśate
eṣaḥ ghoṣaḥ sajaladaḥ roravīti ca vānaraḥ
4. From a distance, the banner-top of Partha (Arjuna) is clearly visible. And this monkey (Hanuman), whose roar is like a thunderous cloud, bellows loudly.
एष तिष्ठन्रथश्रेष्ठो रथे रथवरप्रणुत् ।
उत्कर्षति धनुःश्रेष्ठं गाण्डीवमशनिस्वनम् ॥५॥
5. eṣa tiṣṭhanrathaśreṣṭho rathe rathavarapraṇut ,
utkarṣati dhanuḥśreṣṭhaṁ gāṇḍīvamaśanisvanam.
5. eṣaḥ tiṣṭhan rathaśreṣṭhaḥ rathe rathavarapraṇut
utkarṣati dhanuḥśreṣṭham gāṇḍīvam aśanisvanam
5. Standing in his chariot, this foremost charioteer, who skillfully drives the excellent chariot, now draws the supreme Gāṇḍīva bow, which thunders like lightning.
इमौ हि बाणौ सहितौ पादयोर्मे व्यवस्थितौ ।
अपरौ चाप्यतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ ॥६॥
6. imau hi bāṇau sahitau pādayorme vyavasthitau ,
aparau cāpyatikrāntau karṇau saṁspṛśya me śarau.
6. imau hi bāṇau sahitau pādayoḥ me vyavasthitau
aparau ca api atikrāntau karṇau saṃspṛśya me śarau
6. Indeed, these two arrows are lodged at my feet. And two other arrows have passed, grazing my ears.
निरुष्य हि वने वासं कृत्वा कर्मातिमानुषम् ।
अभिवादयते पार्थः श्रोत्रे च परिपृच्छति ॥७॥
7. niruṣya hi vane vāsaṁ kṛtvā karmātimānuṣam ,
abhivādayate pārthaḥ śrotre ca paripṛcchati.
7. niruṣya hi vane vāsam kṛtvā karma atimānuṣam
abhivādayate pārthaḥ śrotre ca paripṛcchati
7. Indeed, after residing in the forest and performing superhuman deeds (karma), Arjuna (Pārtha) offers his salutations and then makes inquiries of the listeners.
अर्जुन उवाच ।
इषुपाते च सेनाया हयान्संयच्छ सारथे ।
यावत्समीक्षे सैन्येऽस्मिन्क्वासौ कुरुकुलाधमः ॥८॥
8. arjuna uvāca ,
iṣupāte ca senāyā hayānsaṁyaccha sārathe ,
yāvatsamīkṣe sainye'sminkvāsau kurukulādhamaḥ.
8. arjuna uvāca iṣupāte ca senāyā hayān saṃyaccha sārathe
yāvat samīkṣe sainye asmin kva asau kurukulādhamah
8. Arjuna said: 'O charioteer! Hold the horses within the range of the army's arrows, until I can observe in this army where that disgrace of the Kuru family is.'
सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् ।
तस्य मूर्ध्नि पतिष्यामि तत एते पराजिताः ॥९॥
9. sarvānanyānanādṛtya dṛṣṭvā tamatimāninam ,
tasya mūrdhni patiṣyāmi tata ete parājitāḥ.
9. sarvān anyān anādṛtya dṛṣṭvā tam atimāninam
tasya mūrdhni patiṣyāmi tataḥ ete parājitāḥ
9. Ignoring all others, and having seen that excessively arrogant one, I shall strike him on the head; thereupon, they will be defeated.
एष व्यवस्थितो द्रोणो द्रौणिश्च तदनन्तरम् ।
भीष्मः कृपश्च कर्णश्च महेष्वासा व्यवस्थिताः ॥१०॥
10. eṣa vyavasthito droṇo drauṇiśca tadanantaram ,
bhīṣmaḥ kṛpaśca karṇaśca maheṣvāsā vyavasthitāḥ.
10. eṣa vyavasthitaḥ droṇaḥ drauṇiḥ ca tat anantaram
bhīṣmaḥ kṛpaḥ ca karṇaḥ ca maheṣvāsāḥ vyavasthitāḥ
10. Here stands Droṇa, and immediately after him, Drauṇi (Aśvatthāmā). Bhīṣma, Kṛpa, and Karṇa, all great archers, are also arrayed there.
राजानं नात्र पश्यामि गाः समादाय गच्छति ।
दक्षिणं मार्गमास्थाय शङ्के जीवपरायणः ॥११॥
11. rājānaṁ nātra paśyāmi gāḥ samādāya gacchati ,
dakṣiṇaṁ mārgamāsthāya śaṅke jīvaparāyaṇaḥ.
11. rājānam na atra paśyāmi gāḥ samādāya gacchati
dakṣiṇam mārgam āsthāya śaṅke jīvaparāyaṇaḥ
11. I do not see the king here; he is leaving, taking the cows. I suspect he has taken the southern path, intent on saving his life.
उत्सृज्यैतद्रथानीकं गच्छ यत्र सुयोधनः ।
तत्रैव योत्स्ये वैराटे नास्ति युद्धं निरामिषम् ।
तं जित्वा विनिवर्तिष्ये गाः समादाय वै पुनः ॥१२॥
12. utsṛjyaitadrathānīkaṁ gaccha yatra suyodhanaḥ ,
tatraiva yotsye vairāṭe nāsti yuddhaṁ nirāmiṣam ,
taṁ jitvā vinivartiṣye gāḥ samādāya vai punaḥ.
12. utsṛjya etat rathānīkam gaccha yatra
suyodhanaḥ tatra eva yotsye vairāṭe
na asti yuddham nirāmiṣam tam jitvā
vinivartiṣye gāḥ samādāya vai punaḥ
12. Abandon this chariot army and go to where Suyodhana is, O son of Virāṭa. There alone I will fight, for there is no battle without a true objective. Having conquered him, I will surely return, bringing the cows back again.
वैशंपायन उवाच ।
एवमुक्तः स वैराटिर्हयान्संयम्य यत्नतः ।
नियम्य च ततो रश्मीन्यत्र ते कुरुपुंगवाः ।
अचोदयत्ततो वाहान्यतो दुर्योधनस्ततः ॥१३॥
13. vaiśaṁpāyana uvāca ,
evamuktaḥ sa vairāṭirhayānsaṁyamya yatnataḥ ,
niyamya ca tato raśmīnyatra te kurupuṁgavāḥ ,
acodayattato vāhānyato duryodhanastataḥ.
13. vaiśaṃpāyana uvāca evam uktaḥ saḥ vairāṭiḥ
hayān saṃyamya yatnataḥ niyamya ca
tataḥ raśmīn yatra te kurupuṅgavāḥ acodayat
tataḥ vāhān yataḥ duryodhanaḥ tataḥ
13. Vaiśaṃpāyana said: Thus addressed, the son of Virāṭa, Uttara, carefully restraining the horses and then controlling the reins, drove the steeds towards where those foremost of Kurus and Duryodhana were.
उत्सृज्य रथवंशं तु प्रयाते श्वेतवाहने ।
अभिप्रायं विदित्वास्य द्रोणो वचनमब्रवीत् ॥१४॥
14. utsṛjya rathavaṁśaṁ tu prayāte śvetavāhane ,
abhiprāyaṁ viditvāsya droṇo vacanamabravīt.
14. utsṛjya rathavaṃśam tu prayāte śvetavāhane
abhiprāyam viditvā asya droṇaḥ vacanam abravīt
14. But when Śvetavāhana (Arjuna) had departed, abandoning the main line of chariots, Droṇa, having understood his intention, spoke these words.
नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमिच्छति ।
तस्य पार्ष्णिं ग्रहीष्यामो जवेनाभिप्रयास्यतः ॥१५॥
15. naiṣo'ntareṇa rājānaṁ bībhatsuḥ sthātumicchati ,
tasya pārṣṇiṁ grahīṣyāmo javenābhiprayāsyataḥ.
15. na eṣaḥ antareṇa rājānam bībhatsuḥ sthātum icchati
tasya pārṣṇim grahīṣyāmaḥ javena abhiprayāsyataḥ
15. This Bibhatsu (Arjuna) does not wish to stand idly without confronting the king. We will swiftly strike his rear flank as he advances.
न ह्येनमभिसंक्रुद्धमेको युध्येत संयुगे ।
अन्यो देवात्सहस्राक्षात्कृष्णाद्वा देवकीसुतात् ॥१६॥
16. na hyenamabhisaṁkruddhameko yudhyeta saṁyuge ,
anyo devātsahasrākṣātkṛṣṇādvā devakīsutāt.
16. na hi enam abhisaṃkruddham ekaḥ yudhyeta saṃyuge
anyaḥ devāt sahasrākṣāt kṛṣṇāt vā devakīsutāt
16. Indeed, no single person could fight him (Arjuna) in battle when he is greatly enraged, except for another god, either the thousand-eyed (Indra) or Krishna, Devaki's son.
किं नो गावः करिष्यन्ति धनं वा विपुलं तथा ।
दुर्योधनः पार्थजले पुरा नौरिव मज्जति ॥१७॥
17. kiṁ no gāvaḥ kariṣyanti dhanaṁ vā vipulaṁ tathā ,
duryodhanaḥ pārthajale purā nauriva majjati.
17. kim naḥ gāvaḥ kariṣyanti dhanam vā vipulam tathā
duryodhanaḥ pārthajale purā nauḥ iva majjati
17. What use will cows be to us, or even abundant wealth? Duryodhana will surely sink like a boat in the ocean (of prowess) of Partha (Arjuna).
तथैव गत्वा बीभत्सुर्नाम विश्राव्य चात्मनः ।
शलभैरिव तां सेनां शरैः शीघ्रमवाकिरत् ॥१८॥
18. tathaiva gatvā bībhatsurnāma viśrāvya cātmanaḥ ,
śalabhairiva tāṁ senāṁ śaraiḥ śīghramavākirat.
18. tathā eva gatvā bībhatsuḥ nāma viśrāvya ca ātmanaḥ
śalabaiḥ iva tām senām śaraiḥ śīghram avākirat
18. Indeed, having gone there, Bibhatsu (Arjuna), after announcing his own name (ātman), quickly showered that army with arrows, as if with a swarm of locusts.
कीर्यमाणाः शरौघैस्तु योधास्ते पार्थचोदितैः ।
नापश्यन्नावृतां भूमिमन्तरिक्षं च पत्रिभिः ॥१९॥
19. kīryamāṇāḥ śaraughaistu yodhāste pārthacoditaiḥ ,
nāpaśyannāvṛtāṁ bhūmimantarikṣaṁ ca patribhiḥ.
19. kīryamāṇāḥ śaraughaiḥ tu yodhāḥ te pārthacoditaiḥ
na apaśyan na āvṛtām bhūmim antarikṣam ca patribhiḥ
19. Being overwhelmed by the showers of arrows unleashed by Partha (Arjuna), those warriors could not see any part of the earth or the sky that was not covered by arrows.
तेषां नात्मनिनो युद्धे नापयानेऽभवन्मतिः ।
शीघ्रत्वमेव पार्थस्य पूजयन्ति स्म चेतसा ॥२०॥
20. teṣāṁ nātmanino yuddhe nāpayāne'bhavanmatiḥ ,
śīghratvameva pārthasya pūjayanti sma cetasā.
20. teṣām na ātmaninaḥ yuddhe na apayāne abhavat matiḥ
śīghratvam eva pārthasya pūjayanti sma chetasā
20. They had no thought (mati) for their own self-preservation in battle, nor for retreat. Instead, they could only mentally praise Partha's (Arjuna's) exceptional swiftness.
ततः शङ्खं प्रदध्मौ स द्विषतां लोमहर्षणम् ।
विस्फार्य च धनुःश्रेष्ठं ध्वजे भूतान्यचोदयत् ॥२१॥
21. tataḥ śaṅkhaṁ pradadhmau sa dviṣatāṁ lomaharṣaṇam ,
visphārya ca dhanuḥśreṣṭhaṁ dhvaje bhūtānyacodayat.
21. tataḥ śaṅkham pradadhmau sa dviṣatām lomaharṣaṇam
visphārya ca dhanuḥśreṣṭham dhvaje bhūtāni acodayat
21. Then, he (Arjuna) blew his conch, which caused the enemies' hair to stand on end. And stretching his supreme bow, he animated the beings (spirits) on his banner.
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च ।
अमानुषाणां तेषां च भूतानां ध्वजवासिनाम् ॥२२॥
22. tasya śaṅkhasya śabdena rathanemisvanena ca ,
amānuṣāṇāṁ teṣāṁ ca bhūtānāṁ dhvajavāsinām.
22. tasya śaṅkhasya śabdena rathanemisvanena ca
amānuṣāṇām teṣām ca bhūtānām dhvajavāsinām
22. By the sound of his conch, and by the rumble of the chariot wheels, and by the (sound/cries) of those non-human beings (spirits) residing on the banner,
ऊर्ध्वं पुच्छान्विधुन्वाना रेभमाणाः समन्ततः ।
गावः प्रतिन्यवर्तन्त दिशमास्थाय दक्षिणाम् ॥२३॥
23. ūrdhvaṁ pucchānvidhunvānā rebhamāṇāḥ samantataḥ ,
gāvaḥ pratinyavartanta diśamāsthāya dakṣiṇām.
23. ūrdhvam pucchān vidhunvānāḥ rebhamāṇāḥ samantataḥ
gāvaḥ pratinyavartanta diśam āsthāya dakṣiṇām
23. The cows, shaking their tails upwards and bellowing all around, turned back, heading towards the southern direction.