Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-36

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
विदुर उवाच ।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ॥१॥
1. vidura uvāca ,
atraivodāharantīmamitihāsaṁ purātanam ,
ātreyasya ca saṁvādaṁ sādhyānāṁ ceti naḥ śrutam.
1. viduraḥ uvāca atra eva udāharanti imam itihāsam purātanam
ātreyasya ca saṃvādam sādhyānām ca iti naḥ śrutam
1. Vidura said: In this context, they cite this ancient narrative, which we have heard as a dialogue between Ātreya and the Sādhyas.
चरन्तं हंसरूपेण महर्षिं संशितव्रतम् ।
साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा ॥२॥
2. carantaṁ haṁsarūpeṇa maharṣiṁ saṁśitavratam ,
sādhyā devā mahāprājñaṁ paryapṛcchanta vai purā.
2. carantam haṃsarūpeṇa maharṣim saṃśitavratam
sādhyāḥ devāḥ mahāprājñam paryapṛcchanta vai purā
2. Formerly, the Sādhyas, a class of deities, indeed questioned the great sage who possessed firm vows and immense wisdom, and who was wandering in the form of a swan.
साध्या देवा वयमस्मो महर्षे दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम् ।
श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः काव्यां वाचं वक्तुमर्हस्युदाराम् ॥३॥
3. sādhyā devā vayamasmo maharṣe; dṛṣṭvā bhavantaṁ na śaknumo'numātum ,
śrutena dhīro buddhimāṁstvaṁ mato naḥ; kāvyāṁ vācaṁ vaktumarhasyudārām.
3. sādhyāḥ devāḥ vayam asmaḥ maharṣe
dṛṣṭvā bhavantam na śaknumaḥ anumātum
śrutena dhīraḥ buddhimān tvam mataḥ
naḥ kāvyām vācam vaktum arhasi udārām
3. O great sage, we are the Sādhyas, a class of deities. Even having seen you, we are unable to discern your true nature. We consider you wise and intelligent due to your knowledge, therefore you ought to speak noble and exalted words to us.
हंस उवाच ।
एतत्कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः ।
ग्रन्थिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मवशं नयीत ॥४॥
4. haṁsa uvāca ,
etatkāryamamarāḥ saṁśrutaṁ me; dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ ,
granthiṁ vinīya hṛdayasya sarvaṁ; priyāpriye cātmavaśaṁ nayīta.
4. haṃsaḥ uvāca etat kāryam amarāḥ
saṃśrutam me dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ
granthim vinīya hṛdayasya
sarvam priyāpriye ca ātmavaśam nayīta
4. The Swan said: O immortals, this is the sacred teaching I have heard: Steadfastness, mental tranquility, and adherence to truth and the intrinsic nature (dharma). Having untied all the knots of the heart, one should bring both likes and dislikes under the control of the self (ātman).
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षितः ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥५॥
5. ākruśyamāno nākrośenmanyureva titikṣitaḥ ,
ākroṣṭāraṁ nirdahati sukṛtaṁ cāsya vindati.
5. ākruśyamānaḥ na ākrośet manyuḥ eva titikṣitaḥ
ākroṣṭāram nirdahati sukṛtam ca asya vindati
5. If one is being reviled, one should not revile back. Anger, when tolerated, indeed consumes the reviler, and the one who endures obtains the reviler's good deeds.
नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी ।
न चातिमानी न च हीनवृत्तो रूक्षां वाचं रुशतीं वर्जयीत ॥६॥
6. nākrośī syānnāvamānī parasya; mitradrohī nota nīcopasevī ,
na cātimānī na ca hīnavṛtto; rūkṣāṁ vācaṁ ruśatīṁ varjayīta.
6. na ākrośī syāt na avamānī parasya
mitradrohī na uta nīcopasevī
na ca atimānī na ca hīnavṛttaḥ
rūkṣām vācam ruśatīm varjayīta
6. One should not be a reviler, nor an insulter of others, nor a betrayer of friends, nor a follower of low people. One should also not be excessively proud or of base conduct. One should always avoid speech that is harsh and hurtful.
मर्माण्यस्थीनि हृदयं तथासून्घोरा वाचो निर्दहन्तीह पुंसाम् ।
तस्माद्वाचं रुशतीं रूक्षरूपां धर्मारामो नित्यशो वर्जयीत ॥७॥
7. marmāṇyasthīni hṛdayaṁ tathāsū;nghorā vāco nirdahantīha puṁsām ,
tasmādvācaṁ ruśatīṁ rūkṣarūpāṁ; dharmārāmo nityaśo varjayīta.
7. marmāṇi asthīni hṛdayam tathā asūn
ghorāḥ vācaḥ nirdahanti iha puṃsām
tasmāt vācam ruśatīm rūkṣarūpām
dharmārāmaḥ nityaśaḥ varjayīta
7. Dreadful words here burn up men's vital organs, bones, heart, and even their vital breaths (asu). Therefore, one who delights in righteousness (dharma) should always avoid speech that is injurious and harsh in nature.
अरुंतुदं परुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान् ।
विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निरृतिं वहन्तम् ॥८॥
8. aruṁtudaṁ paruṣaṁ rūkṣavācaṁ; vākkaṇṭakairvitudantaṁ manuṣyān ,
vidyādalakṣmīkatamaṁ janānāṁ; mukhe nibaddhāṁ nirṛtiṁ vahantam.
8. arumtudam paruṣam rūkṣavācam
vākkaṇṭakaiḥ vitudantam manuṣyān
vidyāt alakṣmīkatamam janānām
mukhe nibaddhām nirṛtim vahantam
8. One should recognize a person who, with the thorns of their speech, torments others with words that are painful, harsh, and cruel. Such a person is the most unfortunate among people, carrying destruction (nirṛti) bound within their mouth.
परश्चेदेनमधिविध्येत बाणैर्भृशं सुतीक्ष्णैरनलार्कदीप्तैः ।
विरिच्यमानोऽप्यतिरिच्यमानो विद्यात्कविः सुकृतं मे दधाति ॥९॥
9. paraścedenamadhividhyeta bāṇai;rbhṛśaṁ sutīkṣṇairanalārkadīptaiḥ ,
viricyamāno'pyatiricyamāno; vidyātkaviḥ sukṛtaṁ me dadhāti.
9. paraḥ ca enam adhividhyeta bāṇaiḥ
bhṛśam sutīkṣṇaiḥ analārkadīptaiḥ
viricyamānaḥ api atiricyamānaḥ
vidyāt kaviḥ sukṛtam me dadhāti
9. If another person were to pierce him with exceedingly sharp arrows, blazing like fire and the sun, even while he is being depleted [of strength or life] yet still remaining [steadfast], the wise individual (kavi) should understand: 'This bestows merit (sukṛta) upon me.'
यदि सन्तं सेवते यद्यसन्तं तपस्विनं यदि वा स्तेनमेव ।
वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति ॥१०॥
10. yadi santaṁ sevate yadyasantaṁ; tapasvinaṁ yadi vā stenameva ,
vāso yathā raṅgavaśaṁ prayāti; tathā sa teṣāṁ vaśamabhyupaiti.
10. yadi santam sevate yadi asantam
tapasvinam yadi vā stenam eva
| vāsaḥ yathā raṅgavaśam prayāti
tathā saḥ teṣām vaśam abhyupaiti
10. If a person associates with a virtuous individual, or with a wicked person, or an ascetic (tapasvin), or even a thief; that person comes under their influence, just as a garment takes on the color of the dye.
वादं तु यो न प्रवदेन्न वादयेद्यो नाहतः प्रतिहन्यान्न घातयेत् ।
यो हन्तुकामस्य न पापमिच्छेत्तस्मै देवाः स्पृहयन्त्यागताय ॥११॥
11. vādaṁ tu yo na pravadenna vādaye;dyo nāhataḥ pratihanyānna ghātayet ,
yo hantukāmasya na pāpamicche;ttasmai devāḥ spṛhayantyāgatāya.
11. vādam tu yaḥ na pravadet na vādayet
yaḥ na āhataḥ pratihanyāt na ghātayet
| yaḥ hantukāmasya na pāpam icchet
tasmai devāḥ spṛhayanti āgatāya
11. But for the one who neither engages in arguments nor provokes them; who does not retaliate (pratihanyāt) even if not struck (āhata) [first], and does not cause others to be harmed; and who does not wish evil upon someone intending to kill them - for such a one who has achieved this state, the gods (deva) themselves long.
अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम् ।
प्रियं वदेद्व्याहृतं तत्तृतीयं धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् ॥१२॥
12. avyāhṛtaṁ vyāhṛtācchreya āhuḥ; satyaṁ vadedvyāhṛtaṁ taddvitīyam ,
priyaṁ vadedvyāhṛtaṁ tattṛtīyaṁ; dharmyaṁ vadedvyāhṛtaṁ taccaturtham.
12. avyāhṛtam vyāhṛtāt śreyaḥ āhuḥ satyam
vadet vyāhṛtam tat dvitīyam |
priyam vadet vyāhṛtam tat tṛtīyam
dharmyam vadet vyāhṛtam tat caturtham
12. They say that remaining silent (avyāhṛta) is superior to speaking. When speaking, one should speak the truth; this is the second aspect. One should speak what is pleasing; this is the third aspect. One should speak what is in accordance with natural law (dharma); this is the fourth aspect.
यादृशैः संविवदते यादृशांश्चोपसेवते ।
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥१३॥
13. yādṛśaiḥ saṁvivadate yādṛśāṁścopasevate ,
yādṛgicchecca bhavituṁ tādṛgbhavati pūruṣaḥ.
13. yādṛśaiḥ saṃvivadate yādṛśān ca upasevate
yādṛk icchet ca bhavitum tādṛk bhavati pūruṣaḥ
13. A person (puruṣa) becomes like those with whom he converses and whom he serves, and also like what he wishes to become.
यतो यतो निवर्तते ततस्ततो विमुच्यते ।
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥१४॥
14. yato yato nivartate tatastato vimucyate ,
nivartanāddhi sarvato na vetti duḥkhamaṇvapi.
14. yataḥ yataḥ nivartate tataḥ tataḥ vimucyate
nivartanāt hi sarvataḥ na vetti duḥkham aṇu api
14. From whatever (attachment) a person turns away, from that he is released. Indeed, by turning away from everything, one does not experience even the slightest sorrow.
न जीयते नोत जिगीषतेऽन्यान्न वैरकृच्चाप्रतिघातकश्च ।
निन्दाप्रशंसासु समस्वभावो न शोचते हृष्यति नैव चायम् ॥१५॥
15. na jīyate nota jigīṣate'nyā;nna vairakṛccāpratighātakaśca ,
nindāpraśaṁsāsu samasvabhāvo; na śocate hṛṣyati naiva cāyam.
15. na jīyate na uta jigīṣate anyān
na vairakṛt ca apratighātakaḥ
ca nindāpraśaṃsāsu samasvabhāvaḥ
na śocate hṛṣyati na eva ca ayam
15. Such a person is neither defeated nor does he wish to defeat others. He is neither an enemy-maker nor a retaliator. His intrinsic nature (dharma) remains balanced in the face of both blame and praise, and he neither grieves nor rejoices.
भावमिच्छति सर्वस्य नाभावे कुरुते मतिम् ।
सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः ॥१६॥
16. bhāvamicchati sarvasya nābhāve kurute matim ,
satyavādī mṛdurdānto yaḥ sa uttamapūruṣaḥ.
16. bhāvam icthati sarvasya na abhāve kurute matim
satyavādī mṛduḥ dāntaḥ yaḥ saḥ uttamapūruṣaḥ
16. He desires the well-being of all and does not fix his mind on their destruction. He is truthful, gentle, and self-controlled; such a one is indeed a supreme person (puruṣa).
नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च ।
राद्धापराद्धे जानाति यः स मध्यमपूरुषः ॥१७॥
17. nānarthakaṁ sāntvayati pratijñāya dadāti ca ,
rāddhāparāddhe jānāti yaḥ sa madhyamapūruṣaḥ.
17. na anarthakam sāntvayati pratijñāya dadāti ca
rāddhāparāddhe jānāti yaḥ sa madhyamapūruṣaḥ
17. A person who consoles appropriately and gives what he has promised, and who understands both successful and unsuccessful deeds, is considered a middling (madhyama puruṣa) individual.
दुःशासनस्तूपहन्ता न शास्ता नावर्तते मन्युवशात्कृतघ्नः ।
न कस्यचिन्मित्रमथो दुरात्मा कलाश्चैता अधमस्येह पुंसः ॥१८॥
18. duḥśāsanastūpahantā na śāstā; nāvartate manyuvaśātkṛtaghnaḥ ,
na kasyacinmitramatho durātmā; kalāścaitā adhamasyeha puṁsaḥ.
18. duḥśāsanaḥ tu upahantā na śāstā na
āvartate manyuvaśāt kṛtaghnaḥ na
kasyacit mitram atha u durātmā
kalāḥ ca etāḥ adhamasya iha puṃsaḥ
18. Such a person (like Duḥśāsana, meaning a 'bad ruler') is indeed an oppressor, not a disciplinarian. He is ungrateful and does not relent from the grip of anger. He is no one's friend and is evil-minded. These are the characteristics of a lowest (adhama puruṣa) individual in this world.
न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः ।
निराकरोति मित्राणि यो वै सोऽधमपूरुषः ॥१९॥
19. na śraddadhāti kalyāṇaṁ parebhyo'pyātmaśaṅkitaḥ ,
nirākaroti mitrāṇi yo vai so'dhamapūruṣaḥ.
19. na śraddadhāti kalyāṇam parebhyaḥ api ātmaśaṅkitaḥ
nirākaroti mitrāṇi yaḥ vai saḥ adhamapūruṣaḥ
19. One who, being self-suspicious, does not have faith (śraddhā) in goodness even when it comes from others, and who rejects his friends, is indeed a person of the lowest (adhama puruṣa) character.
उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् ।
अधमांस्तु न सेवेत य इच्छेच्छ्रेय आत्मनः ॥२०॥
20. uttamāneva seveta prāpte kāle tu madhyamān ,
adhamāṁstu na seveta ya icchecchreya ātmanaḥ.
20. uttamān eva seveta prāpte kāle tu madhyamān
adhamān tu na seveta yaḥ icchet śreyaḥ ātmanaḥ
20. One should associate only with superior individuals. However, when the time is appropriate, one may associate with middling individuals. But one should never associate with the lowest individuals, if one desires one's own well-being (śreyas) for the self (ātman).
प्राप्नोति वै वित्तमसद्बलेन नित्योत्थानात्प्रज्ञया पौरुषेण ।
न त्वेव सम्यग्लभते प्रशंसां न वृत्तमाप्नोति महाकुलानाम् ॥२१॥
21. prāpnoti vai vittamasadbalena; nityotthānātprajñayā pauruṣeṇa ,
na tveva samyaglabhate praśaṁsāṁ; na vṛttamāpnoti mahākulānām.
21. prāpnoti vai vittam asadbalena
nityotthānāt prajñayā pauruṣeṇa |
na tu eva samyak labhate praśaṃsām
na vṛttam āpnoti mahākulānām
21. One certainly obtains wealth through unrighteous power, or through constant diligence, wisdom, and human effort. Yet, such a person does not truly gain praise, nor does their conduct align with that of great families.
धृतराष्ट्र उवाच ।
महाकुलानां स्पृहयन्ति देवा धर्मार्थवृद्धाश्च बहुश्रुताश्च ।
पृच्छामि त्वां विदुर प्रश्नमेतं भवन्ति वै कानि महाकुलानि ॥२२॥
22. dhṛtarāṣṭra uvāca ,
mahākulānāṁ spṛhayanti devā; dharmārthavṛddhāśca bahuśrutāśca ,
pṛcchāmi tvāṁ vidura praśnametaṁ; bhavanti vai kāni mahākulāni.
22. dhṛtarāṣṭra uvāca | mahākulānām spṛhayanti
devāḥ dharmārthavṛddhāḥ ca
bahuśrutāḥ ca | pṛcchāmi tvām vidura praśnam
etam bhavanti vai kāni mahākulāni
22. Dhritarashtra said: Even the gods admire noble families, and so do those who are advanced in righteousness (dharma) and material prosperity, and those who are highly learned. O Vidura, I ask you this question: What truly makes a family noble?
विदुर उवाच ।
तपो दमो ब्रह्मवित्त्वं वितानाः पुण्या विवाहाः सततान्नदानम् ।
येष्वेवैते सप्त गुणा भवन्ति सम्यग्वृत्तास्तानि महाकुलानि ॥२३॥
23. vidura uvāca ,
tapo damo brahmavittvaṁ vitānāḥ; puṇyā vivāhāḥ satatānnadānam ,
yeṣvevaite sapta guṇā bhavanti; samyagvṛttāstāni mahākulāni.
23. vidura uvāca | tapaḥ damaḥ brahmavittvam
vitānāḥ puṇyāḥ vivāhāḥ
satatānnadānam | yeṣu eva ete sapta guṇāḥ
bhavanti samyakvṛttāḥ tāni mahākulāni
23. Vidura said: Austerity (tapas), self-control (dama), knowledge of the ultimate reality (brahman), sacred rites, meritorious marriages, and the continuous giving of food – these seven qualities, when present in families of proper conduct, are what make them noble families.
येषां न वृत्तं व्यथते न योनिर्वृत्तप्रसादेन चरन्ति धर्मम् ।
ये कीर्तिमिच्छन्ति कुले विशिष्टां त्यक्तानृतास्तानि महाकुलानि ॥२४॥
24. yeṣāṁ na vṛttaṁ vyathate na yoni;rvṛttaprasādena caranti dharmam ,
ye kīrtimicchanti kule viśiṣṭāṁ; tyaktānṛtāstāni mahākulāni.
24. yeṣām na vṛttam vyathate na yoniḥ
vṛttaprasādena caranti dharmam
| ye kīrtim icchanti kule
viśiṣṭām tyaktānṛtāḥ tāni mahākulāni
24. Those whose conduct (vṛtta) is unblemished and whose lineage is untainted, and who uphold natural law (dharma) through the purity of their character; those who seek distinguished renown for their family, having abandoned all falsehood – these are truly noble families.
अनिज्ययाविवाहैश्च वेदस्योत्सादनेन च ।
कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च ॥२५॥
25. anijyayāvivāhaiśca vedasyotsādanena ca ,
kulānyakulatāṁ yānti dharmasyātikrameṇa ca.
25. anijyayā avivāhaiḥ ca vedasya utsādanena ca
kulāni akulatām yānti dharmasya atikrameṇa ca
25. Families descend into disgrace through the neglect of sacred rites, the absence of proper marriages, the destruction or abandonment of Vedic knowledge, and the transgression of natural law (dharma).
देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥२६॥
26. devadravyavināśena brahmasvaharaṇena ca ,
kulānyakulatāṁ yānti brāhmaṇātikrameṇa ca.
26. devadravyavināśena brahmasvaharaṇena ca
kulāni akulatām yānti brāhmaṇa atikrameṇa ca
26. Families descend into disgrace through the destruction of temple property, the theft of a Brahmin's possessions, and the transgression against Brahmins.
ब्राह्मणानां परिभवात्परिवादाच्च भारत ।
कुलान्यकुलतां यान्ति न्यासापहरणेन च ॥२७॥
27. brāhmaṇānāṁ paribhavātparivādācca bhārata ,
kulānyakulatāṁ yānti nyāsāpaharaṇena ca.
27. brāhmaṇānām paribhavāt parivādāt ca bhārata
kulāni akulatām yānti nyāsāpaharaṇena ca
27. O Bhārata, families descend into disgrace through insults and calumnies against Brahmins, and by the misappropriation of entrusted deposits.
कुलानि समुपेतानि गोभिः पुरुषतोऽश्वतः ।
कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः ॥२८॥
28. kulāni samupetāni gobhiḥ puruṣato'śvataḥ ,
kulasaṁkhyāṁ na gacchanti yāni hīnāni vṛttataḥ.
28. kulāni samupetāni gobhiḥ puruṣataḥ aśvataḥ
kulasaṃkhyām na gacchanti yāni hīnāni vṛttataḥ
28. Families, even those endowed with cattle, men, and horses, do not achieve the status of noble lineages if they are devoid of good conduct.
वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि ।
कुलसंख्यां तु गच्छन्ति कर्षन्ति च महद्यशः ॥२९॥
29. vṛttatastvavihīnāni kulānyalpadhanānyapi ,
kulasaṁkhyāṁ tu gacchanti karṣanti ca mahadyaśaḥ.
29. vṛttataḥ tu avihīnāni kulāni alpadhanāni api
kulasakhām tu gacchanti karṣanti ca mahat yaśas
29. Families that are not lacking in good conduct, even if they possess little wealth, are counted among noble families and attract great renown.
मा नः कुले वैरकृत्कश्चिदस्तु राजामात्यो मा परस्वापहारी ।
मित्रद्रोही नैकृतिकोऽनृती वा पूर्वाशी वा पितृदेवातिथिभ्यः ॥३०॥
30. mā naḥ kule vairakṛtkaścidastu; rājāmātyo mā parasvāpahārī ,
mitradrohī naikṛtiko'nṛtī vā; pūrvāśī vā pitṛdevātithibhyaḥ.
30. mā naḥ kule vairakṛt kaścit astu
rājāmātyaḥ mā parasvāpahārī
mitradrohī naikṛtikaḥ anṛtī vā
pūrvāśī vā pitṛdevātithibhyaḥ
30. In our family, may there not be anyone who creates enmity, nor a royal minister who does so, nor one who steals others' property, nor a betrayer of friends, nor one who is deceitful or untruthful, nor one who eats before the ancestors (pitṛ), deities (deva), or guests (atithi).
यश्च नो ब्राह्मणं हन्याद्यश्च नो ब्राह्मणान्द्विषेत् ।
न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम् ॥३१॥
31. yaśca no brāhmaṇaṁ hanyādyaśca no brāhmaṇāndviṣet ,
na naḥ sa samitiṁ gacchedyaśca no nirvapetkṛṣim.
31. yaḥ ca naḥ brāhmaṇam hanyāt yaḥ ca naḥ brāhmaṇān dviṣet
na naḥ sa samitim gacchet yaḥ ca naḥ nirvapet kṛṣim
31. Whoever kills one of our Brahmins, or whoever hates our Brahmins, or whoever cultivates our land (kṛṣi) for us (without proper authorization) – such a person should not enter our assembly.
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ॥३२॥
32. tṛṇāni bhūmirudakaṁ vākcaturthī ca sūnṛtā ,
satāmetāni geheṣu nocchidyante kadācana.
32. tṛṇāni bhūmiḥ udakam vāk caturthī ca sūnṛtā
satām etāni geheṣu na ucchidyante kadācana
32. Grass, land, water, and fourthly, pleasant and truthful speech (sūnṛtā) – these are never lacking in the homes of the virtuous.
श्रद्धया परया राजन्नुपनीतानि सत्कृतिम् ।
प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम् ॥३३॥
33. śraddhayā parayā rājannupanītāni satkṛtim ,
pravṛttāni mahāprājña dharmiṇāṁ puṇyakarmaṇām.
33. śraddhayā parayā rājan upanītāni satkṛtim
pravṛttāni mahāprājña dharmiṇām puṇyakarmaṇām
33. O King, O greatly wise one, [these are deeds] brought to honor with supreme faith (śraddhā) and undertaken by those who uphold natural law (dharma) and perform meritorious deeds.
सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै शक्तो वोढुं न तथान्ये महीजाः ।
एवं युक्ता भारसहा भवन्ति महाकुलीना न तथान्ये मनुष्याः ॥३४॥
34. sūkṣmo'pi bhāraṁ nṛpate syandano vai; śakto voḍhuṁ na tathānye mahījāḥ ,
evaṁ yuktā bhārasahā bhavanti; mahākulīnā na tathānye manuṣyāḥ.
34. sūkṣmaḥ api bhāram nṛpate syandanaḥ
vai śaktaḥ voḍhum na tathā anye mahījāḥ
| evam yuktāḥ bhārasahāḥ bhavanti
mahākulīnāḥ na tathā anye manuṣyāḥ
34. O King, even a delicately crafted chariot is indeed capable of bearing a burden, unlike other mere trees. Similarly, those of noble lineage, when properly endowed, become capable of bearing great responsibilities, unlike other ordinary people.
न तन्मित्रं यस्य कोपाद्बिभेति यद्वा मित्रं शङ्कितेनोपचर्यम् ।
यस्मिन्मित्रे पितरीवाश्वसीत तद्वै मित्रं संगतानीतराणि ॥३५॥
35. na tanmitraṁ yasya kopādbibheti; yadvā mitraṁ śaṅkitenopacaryam ,
yasminmitre pitarīvāśvasīta; tadvai mitraṁ saṁgatānītarāṇi.
35. na tat mitram yasya kopāt bibheti
yat vā mitram śaṅkitena upacaryam
| yasmin mitre pitari iva āśvasīta
tat vai mitram saṃgatāni itarāṇi
35. That is not a friend from whose anger one fears, nor is a friend to be approached with suspicion. That indeed is a true friend in whom one can trust as one would a father; others are mere associations.
यदि चेदप्यसंबन्धो मित्रभावेन वर्तते ।
स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् ॥३६॥
36. yadi cedapyasaṁbandho mitrabhāvena vartate ,
sa eva bandhustanmitraṁ sā gatistatparāyaṇam.
36. yadi cet api asaṃbandhaḥ mitrabhāvena vartate |
saḥ eva bandhuḥ tat mitram sā gatiḥ tat parāyaṇam
36. If even an unrelated person acts with friendship, he indeed is a relative, that is a friend, that is the path, and that is the ultimate refuge.
चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः ।
पारिप्लवमतेर्नित्यमध्रुवो मित्रसंग्रहः ॥३७॥
37. calacittasya vai puṁso vṛddhānanupasevataḥ ,
pāriplavamaternityamadhruvo mitrasaṁgrahaḥ.
37. calacittasya vai puṃsaḥ vṛddhān anupasevataḥ
pāriplavamateḥ nityam adhruvaḥ mitrasaṅgrahaḥ
37. Indeed, for a person whose mind is unsteady (calacitta), who does not serve elders, and whose intellect is wavering, the acquisition of friends is always unreliable.
चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् ।
अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा ॥३८॥
38. calacittamanātmānamindriyāṇāṁ vaśānugam ,
arthāḥ samativartante haṁsāḥ śuṣkaṁ saro yathā.
38. calacittam anātmānam indriyāṇām vaśānugam
arthāḥ samativartante haṃsāḥ śuṣkam saraḥ yathā
38. Just as swans abandon a dry lake, so too do all worldly possessions and objectives (artha) desert a fickle-minded person who lacks self-control (anātman) and is subservient to the senses.
अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः ।
शीलमेतदसाधूनामभ्रं पारिप्लवं यथा ॥३९॥
39. akasmādeva kupyanti prasīdantyanimittataḥ ,
śīlametadasādhūnāmabhraṁ pāriplavaṁ yathā.
39. akasmāt eva kupyanti prasīdanti animittataḥ
śīlam etat asādhūnām abhram pāriplavam yathā
39. This is the disposition of ignoble persons: they become angry without cause and pleased without reason, just like an unsteady, wandering cloud.
सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये ।
तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥४०॥
40. satkṛtāśca kṛtārthāśca mitrāṇāṁ na bhavanti ye ,
tānmṛtānapi kravyādāḥ kṛtaghnānnopabhuñjate.
40. satkṛtāḥ ca kṛtārthāḥ ca mitrāṇām na bhavanti ye
tān mṛtān api kravyādāḥ kṛtaghnān na upabhuñjate
40. Even flesh-eating creatures (kravyādāḥ) do not consume the dead bodies of those ungrateful individuals (kṛtaghnāḥ) who, after receiving honor and having their aims fulfilled, do not remain true to their friends.
अर्थयेदेव मित्राणि सति वासति वा धने ।
नानर्थयन्विजानाति मित्राणां सारफल्गुताम् ॥४१॥
41. arthayedeva mitrāṇi sati vāsati vā dhane ,
nānarthayanvijānāti mitrāṇāṁ sāraphalgutām.
41. arthayet eva mitrāṇi sati vā asati vā dhane
na arthayan vijānāti mitrāṇām sāraphalgutām
41. One should indeed make requests of friends, whether one possesses wealth or not. For, one who does not ask will not discern the value and worthlessness of friends.
संतापाद्भ्रश्यते रूपं संतापाद्भ्रश्यते बलम् ।
संतापाद्भ्रश्यते ज्ञानं संतापाद्व्याधिमृच्छति ॥४२॥
42. saṁtāpādbhraśyate rūpaṁ saṁtāpādbhraśyate balam ,
saṁtāpādbhraśyate jñānaṁ saṁtāpādvyādhimṛcchati.
42. saṃtāpāt bhraśyate rūpam saṃtāpāt bhraśyate balam
saṃtāpāt bhraśyate jñānam saṃtāpāt vyādhim ṛcchati
42. From distress, beauty is lost. From distress, strength is lost. From distress, knowledge is lost. From distress, one contracts disease.
अनवाप्यं च शोकेन शरीरं चोपतप्यते ।
अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥४३॥
43. anavāpyaṁ ca śokena śarīraṁ copatapyate ,
amitrāśca prahṛṣyanti mā sma śoke manaḥ kṛthāḥ.
43. anavāpyam ca śokena śarīram ca upatapyate
amitrāḥ ca prahṛṣyanti mā sma śoke manaḥ kṛthāḥ
43. What is unattainable is not gained through sorrow, and the body is afflicted. Moreover, enemies rejoice. Therefore, do not let your mind dwell in sorrow.
पुनर्नरो म्रियते जायते च पुनर्नरो हीयते वर्धते पुनः ।
पुनर्नरो याचति याच्यते च पुनर्नरः शोचति शोच्यते पुनः ॥४४॥
44. punarnaro mriyate jāyate ca; punarnaro hīyate vardhate punaḥ ,
punarnaro yācati yācyate ca; punarnaraḥ śocati śocyate punaḥ.
44. punaḥ naraḥ mriyate jāyate ca
punaḥ naraḥ hīyate vardhate punaḥ
punaḥ naraḥ yācati yācyate ca
punaḥ naraḥ śocati śocyate punaḥ
44. Again, a person dies and is born. Again, a person declines and grows. Again, a person asks and is asked. Again, a person grieves and is grieved for.
सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च ।
पर्यायशः सर्वमिह स्पृशन्ति तस्माद्धीरो नैव हृष्येन्न शोचेत् ॥४५॥
45. sukhaṁ ca duḥkhaṁ ca bhavābhavau ca; lābhālābhau maraṇaṁ jīvitaṁ ca ,
paryāyaśaḥ sarvamiha spṛśanti; tasmāddhīro naiva hṛṣyenna śocet.
45. sukhaṃ ca duḥkhaṃ ca bhavābhavau
ca lābhālābhau maraṇaṃ jīvitaṃ ca
paryāyaśaḥ sarvam iha spṛśanti
tasmāt dhīraḥ na eva hṛṣyet na śocet
45. Happiness and sorrow, existence and non-existence, gain and loss, death and life - all these alternately affect a person in this world. Therefore, a wise person should neither rejoice nor grieve.
चलानि हीमानि षडिन्द्रियाणि तेषां यद्यद्वर्तते यत्र यत्र ।
ततस्ततः स्रवते बुद्धिरस्य छिद्रोदकुम्भादिव नित्यमम्भः ॥४६॥
46. calāni hīmāni ṣaḍindriyāṇi; teṣāṁ yadyadvartate yatra yatra ,
tatastataḥ sravate buddhirasya; chidrodakumbhādiva nityamambhaḥ.
46. calāni hi imāni ṣaḍindriyāṇi teṣāṃ
yat yat vartate yatra yatra
tataḥ tataḥ sravate buddhiḥ asya
chidrodakumbhāt iva nityam ambhaḥ
46. Indeed, these six senses are restless. Wherever each of them operates, from that very place this person's intellect flows out, just like water constantly flows from a pot with a hole.
धृतराष्ट्र उवाच ।
तनुरुच्चः शिखी राजा मिथ्योपचरितो मया ।
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥४७॥
47. dhṛtarāṣṭra uvāca ,
tanuruccaḥ śikhī rājā mithyopacarito mayā ,
mandānāṁ mama putrāṇāṁ yuddhenāntaṁ kariṣyati.
47. dhṛtarāṣṭraḥ uvāca tanūccaḥ śikhī rājā mithyā upacaritaḥ
mayā mandānāṃ mama putrāṇāṃ yuddhena antam kariṣyati
47. Dhritarashtra said: The tall, proud king (Duryodhana), whom I wrongly indulged, will bring about the end of my foolish sons through war.
नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः ।
यत्तत्पदमनुद्विग्नं तन्मे वद महामते ॥४८॥
48. nityodvignamidaṁ sarvaṁ nityodvignamidaṁ manaḥ ,
yattatpadamanudvignaṁ tanme vada mahāmate.
48. nityodvignam idam sarvam nityodvignam idam manaḥ
yat tat padam anudvignam tat me vada mahāmate
48. This entire world is constantly agitated, and this mind is also constantly agitated. O great-minded one, tell me about that state which is free from agitation.
विदुर उवाच ।
नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात् ।
नान्यत्र लोभसंत्यागाच्छान्तिं पश्यामि तेऽनघ ॥४९॥
49. vidura uvāca ,
nānyatra vidyātapasornānyatrendriyanigrahāt ,
nānyatra lobhasaṁtyāgācchāntiṁ paśyāmi te'nagha.
49. viduraḥ uvāca | na anyatra vidyā
tapasoḥ na anyatra indriya
nigrahāt | na anyatra lobha
saṃtyāgāt śāntim paśyāmi te anagha
49. Vidura said: "O sinless one (anagha), I see no peace for you except by means of spiritual knowledge (vidyā) and ascetic practice (tapas), except by means of sense-control (indriyanigraha), and except by means of the complete renunciation (saṃtyāga) of greed."
बुद्ध्या भयं प्रणुदति तपसा विन्दते महत् ।
गुरुशुश्रूषया ज्ञानं शान्तिं त्यागेन विन्दति ॥५०॥
50. buddhyā bhayaṁ praṇudati tapasā vindate mahat ,
guruśuśrūṣayā jñānaṁ śāntiṁ tyāgena vindati.
50. buddhyā bhayam praṇudati tapasā vindate mahat
| guruśuśrūṣayā jñānam śāntim tyāgena vindati
50. Through intellect, one dispels fear; through ascetic practice (tapas), one achieves greatness; through service to a teacher (guruśuśrūṣā), one obtains knowledge; and through renunciation, one finds peace.
अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः ।
रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ॥५१॥
51. anāśritā dānapuṇyaṁ vedapuṇyamanāśritāḥ ,
rāgadveṣavinirmuktā vicarantīha mokṣiṇaḥ.
51. anāśritāḥ dāna puṇyam veda puṇyam anāśritāḥ |
rāga dveṣa vinirmuktāḥ vicaranti iha mokṣiṇaḥ
51. Those who are liberated (mokṣa) wander in this world, not relying on the merit of charity (dāna), nor on the merit of Vedic study, and are completely freed from attachment and aversion.
स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः ।
तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ॥५२॥
52. svadhītasya suyuddhasya sukṛtasya ca karmaṇaḥ ,
tapasaśca sutaptasya tasyānte sukhamedhate.
52. svadhītasya suyuddhasya sukṛtasya ca karmaṇaḥ |
tapasas ca sutaptasya tasya ante sukham edhate
52. At the conclusion of a well-studied Vedic text, a well-fought battle, a well-performed action (karma), and a well-practiced asceticism (tapas), happiness flourishes.
स्वास्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्रां लभन्ते ।
न स्त्रीषु राजन्रतिमाप्नुवन्ति न मागधैः स्तूयमाना न सूतैः ॥५३॥
53. svāstīrṇāni śayanāni prapannā; na vai bhinnā jātu nidrāṁ labhante ,
na strīṣu rājanratimāpnuvanti; na māgadhaiḥ stūyamānā na sūtaiḥ.
53. svāstīrṇāni śayanāni prapannā na
vai bhinnā jātu nidrām labhante
na strīṣu rājan ratim āpnuvanti
na māgadhaiḥ stūyamānā na sūtaiḥ
53. Those who are divided (bhinnāḥ) never truly find sleep, even on well-spread beds. Nor, O King, do they attain pleasure in women, nor are they praised by bards (māgadhas) or charioteers (sūtas).
न वै भिन्ना जातु चरन्ति धर्मं न वै सुखं प्राप्नुवन्तीह भिन्नाः ।
न वै भिन्ना गौरवं मानयन्ति न वै भिन्नाः प्रशमं रोचयन्ति ॥५४॥
54. na vai bhinnā jātu caranti dharmaṁ; na vai sukhaṁ prāpnuvantīha bhinnāḥ ,
na vai bhinnā gauravaṁ mānayanti; na vai bhinnāḥ praśamaṁ rocayanti.
54. na vai bhinnā jātu caranti dharmam
na vai sukham prāpnuvanti iha
bhinnāḥ na vai bhinnā gauravam mānayanti
na vai bhinnāḥ praśamam rocayanti
54. Divided people (bhinnāḥ) truly never uphold their natural law (dharma). Nor do such divided people attain happiness in this world. Divided people do not respect honor, nor do they desire peace.
न वै तेषां स्वदते पथ्यमुक्तं योगक्षेमं कल्पते नोत तेषाम् ।
भिन्नानां वै मनुजेन्द्र परायणं न विद्यते किंचिदन्यद्विनाशात् ॥५५॥
55. na vai teṣāṁ svadate pathyamuktaṁ; yogakṣemaṁ kalpate nota teṣām ,
bhinnānāṁ vai manujendra parāyaṇaṁ; na vidyate kiṁcidanyadvināśāt.
55. na vai teṣām svadate pathyam uktam
yogakṣemam kalpate na uta teṣām
bhinnānām vai manujendra parāyaṇam
na vidyate kiñcit anyat vināśāt
55. Indeed, wholesome advice does not appeal to them. Nor is their welfare and security (yogakṣema) assured. Truly, O King of Men, for divided people (bhinnānām), there is no other ultimate refuge (parāyaṇam) except ruin.
संभाव्यं गोषु संपन्नं संभाव्यं ब्राह्मणे तपः ।
संभाव्यं स्त्रीषु चापल्यं संभाव्यं ज्ञातितो भयम् ॥५६॥
56. saṁbhāvyaṁ goṣu saṁpannaṁ saṁbhāvyaṁ brāhmaṇe tapaḥ ,
saṁbhāvyaṁ strīṣu cāpalyaṁ saṁbhāvyaṁ jñātito bhayam.
56. saṃbhāvyam goṣu sampannam saṃbhāvyam brāhmaṇe tapaḥ
saṃbhāvyam strīṣu cāpalyam saṃbhāvyam jñātitaḥ bhayam
56. Prosperity is to be expected among cattle. Austerity (tapas) is to be expected in a Brahmin. Fickleness is to be expected in women. Fear is to be expected from relatives.
तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः ।
बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम् ॥५७॥
57. tantavo'pyāyatā nityaṁ tantavo bahulāḥ samāḥ ,
bahūnbahutvādāyāsānsahantītyupamā satām.
57. tantavaḥ api āyatāḥ nityaṃ tantavaḥ bahulāḥ samāḥ
| bahūn bahutvāt āyāsān sahanti iti upamā satām
57. Individual threads are always long and numerous. Many threads, when united, can endure many strains due to their collective strength. This is a simile for virtuous people (satām).
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च ।
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥५८॥
58. dhūmāyante vyapetāni jvalanti sahitāni ca ,
dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha.
58. dhūmāyante vyapetāni jvalanti sahitāni ca |
dhṛtarāṣṭra ulmukāni iva jñātayaḥ bharatarṣabha
58. O best among the Bharatas (bharatarṣabha), kinsmen (jñātayaḥ) are like Dhritarashtra's embers (dhṛtarāṣṭrolmukāni): when they are separated (vyapetāni), they merely smoke (dhūmāyante), but when they are united (sahitāni), they blaze (jvalanti).
ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च ।
वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते ॥५९॥
59. brāhmaṇeṣu ca ye śūrāḥ strīṣu jñātiṣu goṣu ca ,
vṛntādiva phalaṁ pakvaṁ dhṛtarāṣṭra patanti te.
59. brāhmaṇeṣu ca ye śūrāḥ strīṣu jñātiṣu goṣu ca |
vṛntāt iva phalaṃ pakvaṃ dhṛtarāṣṭra patanti te
59. O Dhritarashtra, those who are valiant among the Brahmins, among women, among kinsmen, and among cows, they fall just like ripe fruit from its stalk.
महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः ।
प्रसह्य एव वातेन शाखास्कन्धं विमर्दितुम् ॥६०॥
60. mahānapyekajo vṛkṣo balavānsupratiṣṭhitaḥ ,
prasahya eva vātena śākhāskandhaṁ vimarditum.
60. mahān api ekajaḥ vṛkṣaḥ balavān supratiṣṭhitaḥ
| prasahya eva vātena śākhāskandhaṃ vimarditum
60. Even a single great tree, though strong and well-established, can indeed have its branches and trunk violently crushed by the wind.
अथ ये सहिता वृक्षाः संघशः सुप्रतिष्ठिताः ।
ते हि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रयात् ॥६१॥
61. atha ye sahitā vṛkṣāḥ saṁghaśaḥ supratiṣṭhitāḥ ,
te hi śīghratamānvātānsahante'nyonyasaṁśrayāt.
61. atha ye sahitāḥ vṛkṣāḥ saṅghaśaḥ supratiṣṭhitāḥ
te hi śīghratamān vātān sahante anyonyasaṃśrayāt
61. Moreover, those trees that are united, firmly rooted in groups, indeed withstand the strongest winds due to their mutual reliance.
एवं मनुष्यमप्येकं गुणैरपि समन्वितम् ।
शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम् ॥६२॥
62. evaṁ manuṣyamapyekaṁ guṇairapi samanvitam ,
śakyaṁ dviṣanto manyante vāyurdrumamivaikajam.
62. evam manuṣyam api ekam guṇaiḥ api samanvitam
śakyam dviṣantaḥ manyante vāyuḥ drumam iva ekajam
62. Similarly, enemies consider even a single man, though endowed with virtues, easy to overcome, just as the wind (overcomes) an isolated tree.
अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च ।
ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्युत ॥६३॥
63. anyonyasamupaṣṭambhādanyonyāpāśrayeṇa ca ,
jñātayaḥ saṁpravardhante sarasīvotpalānyuta.
63. anyonyasamupastambhāt anyonyāpāśrayeṇa ca
jñātayaḥ sampravardhante sarasī iva utpalāni uta
63. Through mutual support and mutual reliance on each other, relatives (jñātayaḥ) flourish, just like lotuses in a lake.
अवध्या ब्राह्मणा गावः स्त्रियो बालाश्च ज्ञातयः ।
येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥६४॥
64. avadhyā brāhmaṇā gāvaḥ striyo bālāśca jñātayaḥ ,
yeṣāṁ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ.
64. avadhyāḥ brāhmaṇāḥ gāvaḥ striyaḥ bālāḥ ca jñātayaḥ
yeṣām ca annāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ
64. Brahmins, cows, women, children, and relatives (jñātayaḥ) are inviolable. Also, those whose food one partakes, and those who have sought refuge, are inviolable.
न मनुष्ये गुणः कश्चिदन्यो धनवतामपि ।
अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः ॥६५॥
65. na manuṣye guṇaḥ kaścidanyo dhanavatāmapi ,
anāturatvādbhadraṁ te mṛtakalpā hi rogiṇaḥ.
65. na manuṣye guṇaḥ kaścit anyaḥ dhanavatām api
| anāturatvāt bhadram te mṛtakalpāḥ hi rogiṇaḥ
65. Among humans, there is no other quality - not even for the wealthy - that surpasses freedom from illness. Good fortune comes to you from being free of disease (anāturatva), for indeed, the sick are as good as dead.
अव्याधिजं कटुकं शीर्षरोगं पापानुबन्धं परुषं तीक्ष्णमुग्रम् ।
सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥६६॥
66. avyādhijaṁ kaṭukaṁ śīrṣarogaṁ; pāpānubandhaṁ paruṣaṁ tīkṣṇamugram ,
satāṁ peyaṁ yanna pibantyasanto; manyuṁ mahārāja piba praśāmya.
66. avyādhijam kaṭukam śīrṣarogam
pāpānubandham paruṣam tīkṣṇam ugram
| satām peyam yat na pibanti asantaḥ
manyum mahārāja piba praśāmya
66. O great king, suppress that wrath (manyu) which, though not born of disease (avyādhija), is bitter, causes a headache, leads to sinful consequences (pāpānubandha), is harsh, sharp, and fierce. This is what the virtuous consume (by suppressing it), while the wicked do not. Suppress your anger!
रोगार्दिता न फलान्याद्रियन्ते न वै लभन्ते विषयेषु तत्त्वम् ।
दुःखोपेता रोगिणो नित्यमेव न बुध्यन्ते धनभोगान्न सौख्यम् ॥६७॥
67. rogārditā na phalānyādriyante; na vai labhante viṣayeṣu tattvam ,
duḥkhopetā rogiṇo nityameva; na budhyante dhanabhogānna saukhyam.
67. rogaarditāḥ na phalāni ādriyante
na vai labhante viṣayeṣu tattvam
| duḥkhopetāḥ rogiṇaḥ nityam eva
na budhyante dhanabhogān na saukhyam
67. Those afflicted by disease (rogārditāḥ) do not appreciate the good results of actions, nor do they truly comprehend the essence of sensory objects. Always overcome by suffering (duḥkhopetāḥ), sick people understand neither the enjoyments of wealth nor genuine happiness.
पुरा ह्युक्तो नाकरोस्त्वं वचो मे द्यूते जितां द्रौपदीं प्रेक्ष्य राजन् ।
दुर्योधनं वारयेत्यक्षवत्यां कितवत्वं पण्डिता वर्जयन्ति ॥६८॥
68. purā hyukto nākarostvaṁ vaco me; dyūte jitāṁ draupadīṁ prekṣya rājan ,
duryodhanaṁ vārayetyakṣavatyāṁ; kitavatvaṁ paṇḍitā varjayanti.
68. purā hi uktaḥ na akaroḥ tvam vacaḥ
me dyūte jitām draupadīm prekṣya
rājan | duryodhanam vāraya iti akṣavatyām
kitavatvam paṇḍitāḥ varjayanti
68. O king, previously, when Draupadi was won in the dice game, you did not heed my words to 'restrain Duryodhana.' Indeed, wise individuals avoid the deceitful nature (kitavatva) of gambling (akṣavatī).
न तद्बलं यन्मृदुना विरुध्यते मिश्रो धर्मस्तरसा सेवितव्यः ।
प्रध्वंसिनी क्रूरसमाहिता श्रीर्मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥६९॥
69. na tadbalaṁ yanmṛdunā virudhyate; miśro dharmastarasā sevitavyaḥ ,
pradhvaṁsinī krūrasamāhitā śrī;rmṛduprauḍhā gacchati putrapautrān.
69. na tat balam yat mṛdunā virudhyate
miśraḥ dharmaḥ tarasā sevitavyaḥ
pradhvaṃsinī krūrasamāhitā śrīḥ
mṛduprauḍhā gacchati putrapautrān
69. That is not true strength which is overcome by gentleness. A balanced natural law (dharma) should be pursued with vigor. Prosperity (śrī) acquired through cruelty is destructive, whereas that which is gently mature extends to sons and grandsons.
धार्तराष्ट्राः पाण्डवान्पालयन्तु पाण्डोः सुतास्तव पुत्रांश्च पान्तु ।
एकारिमित्राः कुरवो ह्येकमन्त्रा जीवन्तु राजन्सुखिनः समृद्धाः ॥७०॥
70. dhārtarāṣṭrāḥ pāṇḍavānpālayantu; pāṇḍoḥ sutāstava putrāṁśca pāntu ,
ekārimitrāḥ kuravo hyekamantrā; jīvantu rājansukhinaḥ samṛddhāḥ.
70. dhārtarāṣṭrāḥ pāṇḍavān pālayantu
pāṇḍoḥ sutāḥ tava putrān ca pāntu
ekārimitrāḥ kuravaḥ hi ekamantrāḥ
jīvantu rājan sukhinaḥ samṛddhāḥ
70. May the Dhārtarāṣṭras protect the Pāṇḍavas, and may Pāṇḍu's sons protect your sons. Indeed, O King, may the Kurus live happily and prosperously, having a common enemy and a single counsel.
मेढीभूतः कौरवाणां त्वमद्य त्वय्याधीनं कुरुकुलमाजमीढ ।
पार्थान्बालान्वनवासप्रतप्तान्गोपायस्व स्वं यशस्तात रक्षन् ॥७१॥
71. meḍhībhūtaḥ kauravāṇāṁ tvamadya; tvayyādhīnaṁ kurukulamājamīḍha ,
pārthānbālānvanavāsaprataptā;ngopāyasva svaṁ yaśastāta rakṣan.
71. meḍhībhūtaḥ kauravāṇām tvam adya
tvayi ādhīnam kurukulam ājamīḍha
pārthān bālān vanavāsaprataptān
gopāyasva svam yaśaḥ tāta rakṣan
71. O Ājamīḍha (Dhṛtarāṣṭra), today you have become the pillar of the Kurus; the entire Kuru lineage is dependent on you. Protect the Pārthas, who are still children and tormented by their forest exile, thus preserving your own honor, dear one.
संधत्स्व त्वं कौरवान्पाण्डुपुत्रैर्मा तेऽन्तरं रिपवः प्रार्थयन्तु ।
सत्ये स्थितास्ते नरदेव सर्वे दुर्योधनं स्थापय त्वं नरेन्द्र ॥७२॥
72. saṁdhatsva tvaṁ kauravānpāṇḍuputrai;rmā te'ntaraṁ ripavaḥ prārthayantu ,
satye sthitāste naradeva sarve; duryodhanaṁ sthāpaya tvaṁ narendra.
72. saṃdhatsva tvam kauravān pāṇḍuputraiḥ
mā te antaram ripavaḥ prārthayantu
satye sthitāḥ te naradeva sarve
duryodhanam sthāpaya tvam narendra
72. You should reconcile the Kauravas with the sons of Pāṇḍu. Do not let your enemies exploit any internal discord (antara). O king of men (naradeva), all those (Pāṇḍavas) are established in truth. O lord of men (narendra), you should establish Duryodhana.