Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-23

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य संजयः ।
उपप्लव्यं ययौ द्रष्टुं पाण्डवानमितौजसः ॥१॥
1. vaiśaṁpāyana uvāca ,
rājñastu vacanaṁ śrutvā dhṛtarāṣṭrasya saṁjayaḥ ,
upaplavyaṁ yayau draṣṭuṁ pāṇḍavānamitaujasaḥ.
1. vaiśampāyana uvāca | rājñaḥ tu vacanam śrutvā dhṛtarāṣṭrasya
sañjayaḥ | upaplavyam yayau draṣṭum pāṇḍavān amitaojasaḥ
1. Vaiśampāyana said: Sañjaya, having listened to the words of King Dhṛtarāṣṭra, went to Upaplāvya to see the Pāṇḍavas, who possessed immeasurable valor.
स तु राजानमासाद्य धर्मात्मानं युधिष्ठिरम् ।
प्रणिपत्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत ॥२॥
2. sa tu rājānamāsādya dharmātmānaṁ yudhiṣṭhiram ,
praṇipatya tataḥ pūrvaṁ sūtaputro'bhyabhāṣata.
2. saḥ tu rājānam āsādya dharmātmānam yudhiṣṭhiram
| praṇipatya tataḥ pūrvam sūtaputraḥ abhyabhāṣata
2. Having reached King Yudhiṣṭhira, whose intrinsic nature (ātman) was righteousness (dharma), Sañjaya, the son of the charioteer, first prostrated before him and then spoke.
गावल्गणिः संजयः सूतसूनुरजातशत्रुमवदत्प्रतीतः ।
दिष्ट्या राजंस्त्वामरोगं प्रपश्ये सहायवन्तं च महेन्द्रकल्पम् ॥३॥
3. gāvalgaṇiḥ saṁjayaḥ sūtasūnu;rajātaśatrumavadatpratītaḥ ,
diṣṭyā rājaṁstvāmarogaṁ prapaśye; sahāyavantaṁ ca mahendrakalpam.
3. gāvālgaṇiḥ saṃjayaḥ sūtasūnuḥ
ajātaśatrum avadat pratītaḥ
diṣṭyā rājan tvām arogam prapaśye
sahāyavantam ca mahendrakalpam
3. Gāvālgaṇi Sañjaya, the son of the charioteer, joyfully said to Ajātaśatru (Yudhiṣṭhira): 'Fortunately, O King, I see you free from illness, accompanied by allies, and resembling Mahendra (Indra).'
अनामयं पृच्छति त्वाम्बिकेयो वृद्धो राजा धृतराष्ट्रो मनीषी ।
कच्चिद्भीमः कुशली पाण्डवाग्र्यो धनंजयस्तौ च माद्रीतनूजौ ॥४॥
4. anāmayaṁ pṛcchati tvāmbikeyo; vṛddho rājā dhṛtarāṣṭro manīṣī ,
kaccidbhīmaḥ kuśalī pāṇḍavāgryo; dhanaṁjayastau ca mādrītanūjau.
4. anāmayam pṛcchati tvām ambikeyaḥ
vṛddhaḥ rājā dhṛtarāṣṭraḥ manīṣī
kaccit bhīmaḥ kuśalī pāṇḍavāgryaḥ
dhanaṃjayaḥ tau ca mādrītanūjau
4. The wise, elderly King Dhṛtarāṣṭra, son of Ambikā, asks about your well-being. Are Bhīma, the foremost of the Pāṇḍavas, and Dhanaṃjaya (Arjuna) well? And are those two sons of Mādrī (Nakula and Sahadeva) also well?
कच्चित्कृष्णा द्रौपदी राजपुत्री सत्यव्रता वीरपत्नी सपुत्रा ।
मनस्विनी यत्र च वाञ्छसि त्वमिष्टान्कामान्भारत स्वस्तिकामः ॥५॥
5. kaccitkṛṣṇā draupadī rājaputrī; satyavratā vīrapatnī saputrā ,
manasvinī yatra ca vāñchasi tva;miṣṭānkāmānbhārata svastikāmaḥ.
5. kaccit kṛṣṇā draupadī rājaputrī
satyavratā vīrapatnī saputrā
manasvinī yatra ca vāñchasi tvam
iṣṭān kāmān bhārata svastikāmaḥ
5. I hope that Kṛṣṇā Draupadī, the princess, who is truthful, a wife of heroes, with her sons, and high-minded, is well? And do you, O Bhārata, desiring welfare (svastikāma), obtain your desired objects wherever you wish?
युधिष्ठिर उवाच ।
गावल्गणे संजय स्वागतं ते प्रीतात्माहं त्वाभिवदामि सूत ।
अनामयं प्रतिजाने तवाहं सहानुजैः कुशली चास्मि विद्वन् ॥६॥
6. yudhiṣṭhira uvāca ,
gāvalgaṇe saṁjaya svāgataṁ te; prītātmāhaṁ tvābhivadāmi sūta ,
anāmayaṁ pratijāne tavāhaṁ; sahānujaiḥ kuśalī cāsmi vidvan.
6. yudhiṣṭhiraḥ uvāca gāvālgaṇe saṃjaya
svāgatam te prītātmā aham tvām
abhivadāmi sūta anāmayam pratijāne tava
aham sahānujaiḥ kuśalī ca asmi vidvan
6. Yudhiṣṭhira said: 'O Gāvālgaṇi Sañjaya, welcome! I, with a joyful spirit, greet you, O son of the charioteer. I acknowledge your inquiry about my well-being. I am well, along with my younger brothers, O wise one.'
चिरादिदं कुशलं भारतस्य श्रुत्वा राज्ञः कुरुवृद्धस्य सूत ।
मन्ये साक्षाद्दृष्टमहं नरेन्द्रं दृष्ट्वैव त्वां संजय प्रीतियोगात् ॥७॥
7. cirādidaṁ kuśalaṁ bhāratasya; śrutvā rājñaḥ kuruvṛddhasya sūta ,
manye sākṣāddṛṣṭamahaṁ narendraṁ; dṛṣṭvaiva tvāṁ saṁjaya prītiyogāt.
7. cirāt idam kuśalam bhāratasya śrutvā
rājñaḥ kuruvṛddhasya sūta manye
sākṣāt dṛṣṭam aham narendram
dṛṣṭvā eva tvām sañjaya prītiyogāt
7. O Sūta, having heard this report of Bhārata's welfare from the aged Kuru king after a long time, I believe, Sañjaya, that by seeing you, I have directly seen the king himself, due to the connection of my affection.
पितामहो नः स्थविरो मनस्वी महाप्राज्ञः सर्वधर्मोपपन्नः ।
स कौरव्यः कुशली तात भीष्मो यथापूर्वं वृत्तिरप्यस्य कच्चित् ॥८॥
8. pitāmaho naḥ sthaviro manasvī; mahāprājñaḥ sarvadharmopapannaḥ ,
sa kauravyaḥ kuśalī tāta bhīṣmo; yathāpūrvaṁ vṛttirapyasya kaccit.
8. pitāmahaḥ naḥ sthaviraḥ manasvī
mahāprājñaḥ sarvadharmopapannaḥ saḥ
kauravyaḥ kuśalī tāta bhīṣmaḥ
yathāpūrvam vṛttiḥ api asya kaccit
8. O dear one, is our grandfather Bhīṣma, who is elderly, intelligent, greatly wise, and endowed with all aspects of (dharma), well? And is his livelihood (vṛtti) as it was before?
कच्चिद्राजा धृतराष्ट्रः सपुत्रो वैचित्रवीर्यः कुशली महात्मा ।
महाराजो बाह्लिकः प्रातिपेयः कच्चिद्विद्वान्कुशली सूतपुत्र ॥९॥
9. kaccidrājā dhṛtarāṣṭraḥ saputro; vaicitravīryaḥ kuśalī mahātmā ,
mahārājo bāhlikaḥ prātipeyaḥ; kaccidvidvānkuśalī sūtaputra.
9. kaccit rājā dhṛtarāṣṭraḥ saputraḥ
vaicitravīryaḥ kuśalī mahātmā
mahārājaḥ bāhlikaḥ prātipeyaḥ
kaccit vidvān kuśalī sūtaputra
9. O son of Sūta, I hope King Dhṛtarāṣṭra, the son of Vicitravīrya, along with his sons, that great soul (mahātman), is well. Is King Bāhlika, the son of Pratipa, that learned one, also well?
स सोमदत्तः कुशली तात कच्चिद्भूरिश्रवाः सत्यसंधः शलश्च ।
द्रोणः सपुत्रश्च कृपश्च विप्रो महेष्वासाः कच्चिदेतेऽप्यरोगाः ॥१०॥
10. sa somadattaḥ kuśalī tāta kacci;dbhūriśravāḥ satyasaṁdhaḥ śalaśca ,
droṇaḥ saputraśca kṛpaśca vipro; maheṣvāsāḥ kaccidete'pyarogāḥ.
10. saḥ somadattaḥ kuśalī tāta kaccit
bhūriśravāḥ satyasaṃdhaḥ śalaḥ ca
droṇaḥ saputraḥ ca kṛpaḥ ca vipraḥ
mahāiṣvāsaḥ kaccit ete api arogaḥ
10. O dear one, I hope that Somadatta is well. And Bhūriśravas, who is true to his promise? And Śala? And Droṇa, along with his son? And Kṛpa, the Brahmin? Are these great archers also free from disease?
महाप्राज्ञाः सर्वशास्त्रावदाता धनुर्भृतां मुख्यतमाः पृथिव्याम् ।
कच्चिन्मानं तात लभन्त एते धनुर्भृतः कच्चिदेतेऽप्यरोगाः ॥११॥
11. mahāprājñāḥ sarvaśāstrāvadātā; dhanurbhṛtāṁ mukhyatamāḥ pṛthivyām ,
kaccinmānaṁ tāta labhanta ete; dhanurbhṛtaḥ kaccidete'pyarogāḥ.
11. mahāprājñāḥ sarvaśāstrāvadātā
dhanurbhṛtām mukhyatamāḥ pṛthivyām |
kaccit mānam tāta labhante ete
dhanurbhṛtaḥ kaccit ete api arogāḥ
11. O dear one, I hope that these highly intelligent men, who are pure in all scriptures and are the foremost bow-wielders on earth, are receiving respect. And are these bow-wielders also healthy?
सर्वे कुरुभ्यः स्पृहयन्ति संजय धनुर्धरा ये पृथिव्यां युवानः ।
येषां राष्ट्रे निवसति दर्शनीयो महेष्वासः शीलवान्द्रोणपुत्रः ॥१२॥
12. sarve kurubhyaḥ spṛhayanti saṁjaya; dhanurdharā ye pṛthivyāṁ yuvānaḥ ,
yeṣāṁ rāṣṭre nivasati darśanīyo; maheṣvāsaḥ śīlavāndroṇaputraḥ.
12. sarve kurubhyaḥ spṛhayanti saṃjaya
dhanurdharāḥ ye pṛthivyām yuvānaḥ
| yeṣām rāṣṭre nivasati darśanīyaḥ
maheṣvāsaḥ śīlavān droṇaputraḥ
12. O Sanjaya, all the young bow-wielders on earth admire the Kurus, because Drona's son – who is handsome, a great archer, and of good character – resides in their kingdom.
वैश्यापुत्रः कुशली तात कच्चिन्महाप्राज्ञो राजपुत्रो युयुत्सुः ।
कर्णोऽमात्यः कुशली तात कच्चित्सुयोधनो यस्य मन्दो विधेयः ॥१३॥
13. vaiśyāputraḥ kuśalī tāta kacci;nmahāprājño rājaputro yuyutsuḥ ,
karṇo'mātyaḥ kuśalī tāta kacci;tsuyodhano yasya mando vidheyaḥ.
13. vaiśyāputraḥ kuśalī tāta kaccit
mahāprājñaḥ rājaputraḥ yuyutsuḥ |
karṇaḥ amātyaḥ kuśalī tāta kaccit
suyodhanaḥ yasya mandaḥ vidheyaḥ
13. O dear one, I hope that Yuyutsu, the son of the Vaiśya woman and a very wise prince, is well. O dear one, I hope that Karna, the minister to whom the foolish Suyodhana (Duryodhana) is obedient, is also well.
स्त्रियो वृद्धा भारतानां जनन्यो महानस्यो दासभार्याश्च सूत ।
वध्वः पुत्रा भागिनेया भगिन्यो दौहित्रा वा कच्चिदप्यव्यलीकाः ॥१४॥
14. striyo vṛddhā bhāratānāṁ jananyo; mahānasyo dāsabhāryāśca sūta ,
vadhvaḥ putrā bhāgineyā bhaginyo; dauhitrā vā kaccidapyavyalīkāḥ.
14. striyaḥ vṛddhāḥ bhāratānām jananyaḥ
mahānasyaḥ dāsabhāryāḥ ca sūta |
vadhvaḥ putrāḥ bhāgineyāḥ bhaginyaḥ
dauhitrāḥ vā kaccit api avyalīkāḥ
14. O charioteer, I hope that the elderly women, the mothers of the Bharatas, the kitchen staff, and the slave-wives are all well. And are the daughters-in-law, sons, nephews, sisters, and grandsons also free from any harm?
कच्चिद्राजा ब्राह्मणानां यथावत्प्रवर्तते पूर्ववत्तात वृत्तिम् ।
कच्चिद्दायान्मामकान्धार्तराष्ट्रो द्विजातीनां संजय नोपहन्ति ॥१५॥
15. kaccidrājā brāhmaṇānāṁ yathāva;tpravartate pūrvavattāta vṛttim ,
kacciddāyānmāmakāndhārtarāṣṭro; dvijātīnāṁ saṁjaya nopahanti.
15. kaccit rājā brāhmaṇānām yathāvat
pravartate pūrvavat tāta vṛttim
kaccit dāyān māmakān dhārtarāṣṭraḥ
dvijātīnām sañjaya na upahanti
15. O dear Sañjaya, I hope the king (Duryodhana) properly maintains the livelihood of the brahmins as he did before. I also hope that Dhṛtarāṣṭra's sons do not seize the shares of our twice-born (dvija) people.
कच्चिद्राजा धृतराष्ट्रः सपुत्र उपेक्षते ब्राह्मणातिक्रमान्वै ।
कच्चिन्न हेतोरिव वर्त्मभूत उपेक्षते तेषु स न्यूनवृत्तिम् ॥१६॥
16. kaccidrājā dhṛtarāṣṭraḥ saputra; upekṣate brāhmaṇātikramānvai ,
kaccinna hetoriva vartmabhūta; upekṣate teṣu sa nyūnavṛttim.
16. kaccit rājā dhṛtarāṣṭraḥ sa-putraḥ
upekṣate brāhmaṇa-atikramān
vai kaccit na hetoḥ iva vartma-bhūtaḥ
upekṣate teṣu sa nyūna-vṛttim
16. I hope that King Dhṛtarāṣṭra, along with his sons, does not overlook the transgressions committed against the brahmins. I also hope that he does not, for some hidden reason or by becoming an instrument (for others), disregard the decline in their livelihood.
एतज्ज्योतिरुत्तमं जीवलोके शुक्लं प्रजानां विहितं विधात्रा ।
ते चेल्लोभं न नियच्छन्ति मन्दाः कृत्स्नो नाशो भविता कौरवाणाम् ॥१७॥
17. etajjyotiruttamaṁ jīvaloke; śuklaṁ prajānāṁ vihitaṁ vidhātrā ,
te cellobhaṁ na niyacchanti mandāḥ; kṛtsno nāśo bhavitā kauravāṇām.
17. etat jyotiḥ uttamam jīva-loke
śuklam prajānām vihitam vidhātrā te
cet lobham na niyacchanti mandāḥ
kṛtsnaḥ nāśaḥ bhavitā kauravāṇām
17. This is the supreme, pure light in the world of living beings, ordained by the Creator (vidhātṛ) for all people (prajā). If those foolish ones do not control their greed (lobha), then utter destruction will certainly come upon the Kauravas.
कच्चिद्राजा धृतराष्ट्रः सपुत्रो बुभूषते वृत्तिममात्यवर्गे ।
कच्चिन्न भेदेन जिजीविषन्ति सुहृद्रूपा दुर्हृदश्चैकमित्राः ॥१८॥
18. kaccidrājā dhṛtarāṣṭraḥ saputro; bubhūṣate vṛttimamātyavarge ,
kaccinna bhedena jijīviṣanti; suhṛdrūpā durhṛdaścaikamitrāḥ.
18. kaccit rājā dhṛtarāṣṭraḥ sa-putraḥ
bubhūṣate vṛttim amātya-varge
kaccit na bhedena jijīviṣanti
suhṛt-rūpāḥ durhṛdaḥ ca eka-mitrāḥ
18. I hope that King Dhṛtarāṣṭra, along with his sons, desires to maintain the livelihood of the ministerial class. I also hope that those who merely appear as friends but are actually enemies, and who share common friends, do not seek to live by creating division (bheda).
कच्चिन्न पापं कथयन्ति तात ते पाण्डवानां कुरवः सर्व एव ।
कच्चिद्दृष्ट्वा दस्युसंघान्समेतान्स्मरन्ति पार्थस्य युधां प्रणेतुः ॥१९॥
19. kaccinna pāpaṁ kathayanti tāta; te pāṇḍavānāṁ kuravaḥ sarva eva ,
kacciddṛṣṭvā dasyusaṁghānsametā;nsmaranti pārthasya yudhāṁ praṇetuḥ.
19. kaccit na pāpam kathayanti tāta te
pāṇḍavānām kuravaḥ sarve eva
kaccit dṛṣṭvā dasyusaṅghān sametān
smaranti pārthasya yudhām praṇetuḥ
19. Dear father, I hope that all of your Kuru sons do not speak ill of the Pandavas. And having seen these assembled hordes of robbers, I hope they remember Partha (Arjuna), the leader in battles.
मौर्वीभुजाग्रप्रहितान्स्म तात दोधूयमानेन धनुर्धरेण ।
गाण्डीवमुक्तान्स्तनयित्नुघोषानजिह्मगान्कच्चिदनुस्मरन्ति ॥२०॥
20. maurvībhujāgraprahitānsma tāta; dodhūyamānena dhanurdhareṇa ,
gāṇḍīvamuktānstanayitnughoṣā;najihmagānkaccidanusmaranti.
20. maurvībhujāgraprahitān sma tāta dodhūyamānena dhanurdhareṇa
gāṇḍīvamuktān stanayitnughoṣān ajihmagān kaccit anusmaranti
20. Dear father, I hope they remember those unswerving, thunderous-sounding arrows, sent forth from the tip of the vibrating bowstring by that bow-wielder, and released from the Gāṇḍīva bow.
न ह्यपश्यं कंचिदहं पृथिव्यां श्रुतं समं वाधिकमर्जुनेन ।
यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः सुवाससः संमतो हस्तवापः ॥२१॥
21. na hyapaśyaṁ kaṁcidahaṁ pṛthivyāṁ; śrutaṁ samaṁ vādhikamarjunena ,
yasyaikaṣaṣṭirniśitāstīkṣṇadhārāḥ; suvāsasaḥ saṁmato hastavāpaḥ.
21. na hi apaśyam kañcit aham pṛthivyām
śrutam samam vā adhikam arjunena
yasya ekaṣaṣṭiḥ niśitāḥ tīkṣṇadhārāḥ
suvāsasaḥ saṃmataḥ hastavāpaḥ
21. Indeed, I have never seen or heard of anyone on earth equal to or greater than Arjuna, whose excellent hand-guard (hastavāpa) is [formed by] sixty-one keen, sharp-edged, well-feathered [arrows].
गदापाणिर्भीमसेनस्तरस्वी प्रवेपयञ्शत्रुसंघाननीके ।
नागः प्रभिन्न इव नड्वलासु चङ्क्रम्यते कच्चिदेनं स्मरन्ति ॥२२॥
22. gadāpāṇirbhīmasenastarasvī; pravepayañśatrusaṁghānanīke ,
nāgaḥ prabhinna iva naḍvalāsu; caṅkramyate kaccidenaṁ smaranti.
22. gadāpāṇiḥ bhīmasenaḥ tarasvī
pravepayan śatrusaṅghān anīke
nāgaḥ prabhinnaḥ iva naḍvalāsu
caṅkramyate kaccit enam smaranti
22. I hope they remember the mighty Bhimasena, mace in hand, who made the enemy hosts tremble on the battlefield, pacing about like an elephant in rut through a reed forest.
माद्रीपुत्रः सहदेवः कलिङ्गान्समागतानजयद्दन्तकूरे ।
वामेनास्यन्दक्षिणेनैव यो वै महाबलं कच्चिदेनं स्मरन्ति ॥२३॥
23. mādrīputraḥ sahadevaḥ kaliṅgā;nsamāgatānajayaddantakūre ,
vāmenāsyandakṣiṇenaiva yo vai; mahābalaṁ kaccidenaṁ smaranti.
23. mādrīputraḥ sahadevaḥ kaliṅgān
samāgatān ajayat dantakūre
vāmena asyan dakṣiṇena eva yaḥ
vai mahābalam kaccit enam smaranti
23. Sahadeva, the son of Madri, defeated the assembled Kalingas in Dantakūra. He, who was immensely strong, discharged (weapons) with his left hand and also with his right. Do they remember him?
उद्यन्नयं नकुलः प्रेषितो वै गावल्गणे संजय पश्यतस्ते ।
दिशं प्रतीचीं वशमानयन्मे माद्रीसुतं कच्चिदेनं स्मरन्ति ॥२४॥
24. udyannayaṁ nakulaḥ preṣito vai; gāvalgaṇe saṁjaya paśyataste ,
diśaṁ pratīcīṁ vaśamānayanme; mādrīsutaṁ kaccidenaṁ smaranti.
24. udyan ayam nakulaḥ preṣitaḥ vai
gāvalgaṇe saṃjaya paśyataḥ te
diśam pratīcīm vaśam ānayan me
mādrīsutam kaccit enam smaranti
24. O Saṃjaya, son of Gavalgaṇa, while you were watching, this Nakula, rising (to the occasion), was indeed sent by me. He, the son of Madri, brought the western direction under my control. Do they remember him?
अभ्याभवो द्वैतवने य आसीद्दुर्मन्त्रिते घोषयात्रागतानाम् ।
यत्र मन्दाञ्शत्रुवशं प्रयातानमोचयद्भीमसेनो जयश्च ॥२५॥
25. abhyābhavo dvaitavane ya āsī;ddurmantrite ghoṣayātrāgatānām ,
yatra mandāñśatruvaśaṁ prayātā;namocayadbhīmaseno jayaśca.
25. abhyābhavaḥ dvaitavane yaḥ āsīt
durmantrite ghoṣayātrāgatānām
yatra mandān śatruvaśam prayātān
amocayat bhīmasenaḥ jayaḥ ca
25. Do you remember the calamity (abhībhava) that occurred in the Dvaitavana forest, which was caused by the ill-advised actions of those who had come for the cattle-raid (ghoṣayātrā)? There, Bhīmasena and Jaya (Arjuna) released the foolish ones who had fallen into the enemies' power.
अहं पश्चादर्जुनमभ्यरक्षं माद्रीपुत्रौ भीमसेनश्च चक्रे ।
गाण्डीवभृच्छत्रुसंघानुदस्य स्वस्त्यागमत्कच्चिदेनं स्मरन्ति ॥२६॥
26. ahaṁ paścādarjunamabhyarakṣaṁ; mādrīputrau bhīmasenaśca cakre ,
gāṇḍīvabhṛcchatrusaṁghānudasya; svastyāgamatkaccidenaṁ smaranti.
26. aham paścāt arjunam abhyarakṣam
mādrīputrau bhīmasenaḥ ca cakre
gāṇḍīvabhṛt śatrusaṅghān udasya
svasti āgamat kaccit enam smaranti
26. Afterwards, I protected Arjuna, and the two sons of Madri and Bhīmasena also provided protection. He, bearing the Gāṇḍīva (bow), having repelled the hordes of enemies, returned safely. Do they remember him?
न कर्मणा साधुनैकेन नूनं कर्तुं शक्यं भवतीह संजय ।
सर्वात्मना परिजेतुं वयं चेन्न शक्नुमो धृतराष्ट्रस्य पुत्रम् ॥२७॥
27. na karmaṇā sādhunaikena nūnaṁ; kartuṁ śakyaṁ bhavatīha saṁjaya ,
sarvātmanā parijetuṁ vayaṁ ce;nna śaknumo dhṛtarāṣṭrasya putram.
27. na karmaṇā sādhunā ekena nūnam
kartum śakyam bhavati iha saṃjaya
sarvātmanā parijetum vayam cet
na śaknumaḥ dhṛtarāṣṭrasya putram
27. O Sanjaya, it is certainly not possible here to accomplish anything through a single virtuous action, since we are utterly unable to completely conquer Dhṛtarāṣṭra's son.