महाभारतः
mahābhārataḥ
-
book-8, chapter-18
संजय उवाच ।
युयुत्सुं तव पुत्रं तु प्राद्रवन्तं महद्बलम् ।
उलूकोऽभ्यपतत्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥१॥
युयुत्सुं तव पुत्रं तु प्राद्रवन्तं महद्बलम् ।
उलूकोऽभ्यपतत्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥१॥
1. saṁjaya uvāca ,
yuyutsuṁ tava putraṁ tu prādravantaṁ mahadbalam ,
ulūko'bhyapatattūrṇaṁ tiṣṭha tiṣṭheti cābravīt.
yuyutsuṁ tava putraṁ tu prādravantaṁ mahadbalam ,
ulūko'bhyapatattūrṇaṁ tiṣṭha tiṣṭheti cābravīt.
1.
sañjaya uvāca yuyutsuṃ tava putraṃ tu prādravantaṃ mahat
balam ulūkaḥ abhyapatat tūrṇam tiṣṭha tiṣṭha iti ca abravīt
balam ulūkaḥ abhyapatat tūrṇam tiṣṭha tiṣṭha iti ca abravīt
1.
sañjaya uvāca tu ulūkaḥ tava putram yuyutsuṃ mahat balam
prādravantam tūrṇam abhyapatat ca tiṣṭha tiṣṭha iti abravīt
prādravantam tūrṇam abhyapatat ca tiṣṭha tiṣṭha iti abravīt
1.
Sañjaya said, "Ulūka quickly flew towards your son Yuyutsu, who was rushing forward with great force, and exclaimed, 'Stop! Stop!'"
युयुत्सुस्तु ततो राजञ्शितधारेण पत्रिणा ।
उलूकं ताडयामास वज्रेणेन्द्र इवाचलम् ॥२॥
उलूकं ताडयामास वज्रेणेन्द्र इवाचलम् ॥२॥
2. yuyutsustu tato rājañśitadhāreṇa patriṇā ,
ulūkaṁ tāḍayāmāsa vajreṇendra ivācalam.
ulūkaṁ tāḍayāmāsa vajreṇendra ivācalam.
2.
yuyutsuḥ tu tataḥ rājan śitadhāreṇa patrinā
ulūkam tāḍayāmāsa vajreṇa indraḥ iva acalam
ulūkam tāḍayāmāsa vajreṇa indraḥ iva acalam
2.
rājan tu tataḥ yuyutsuḥ śitadhāreṇa patrinā
ulūkam tāḍayāmāsa iva indraḥ vajreṇa acalam
ulūkam tāḍayāmāsa iva indraḥ vajreṇa acalam
2.
O King, Yuyutsu then struck Ulūka with a sharp-edged arrow, just as Indra (Indra) strikes a mountain with his thunderbolt (vajra).
उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे ।
क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना ॥३॥
क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना ॥३॥
3. ulūkastu tataḥ kruddhastava putrasya saṁyuge ,
kṣurapreṇa dhanuśchittvā tāḍayāmāsa karṇinā.
kṣurapreṇa dhanuśchittvā tāḍayāmāsa karṇinā.
3.
ulūkaḥ tu tataḥ kruddhaḥ tava putrasya saṃyuge
kṣurapreṇa dhanuḥ chittvā tāḍayāmāsa karṇinā
kṣurapreṇa dhanuḥ chittvā tāḍayāmāsa karṇinā
3.
tu tataḥ kruddhaḥ ulūkaḥ saṃyuge tava putrasya
dhanuḥ kṣurapreṇa chittvā karṇinā tāḍayāmāsa
dhanuḥ kṣurapreṇa chittvā karṇinā tāḍayāmāsa
3.
But then, enraged, Ulūka, in that battle (saṃyuga), first cut your son's bow with a razor-sharp arrow (kṣurapra), and then struck him with a barbed arrow.
तदपास्य धनुश्छिन्नं युयुत्सुर्वेगवत्तरम् ।
अन्यदादत्त सुमहच्चापं संरक्तलोचनः ॥४॥
अन्यदादत्त सुमहच्चापं संरक्तलोचनः ॥४॥
4. tadapāsya dhanuśchinnaṁ yuyutsurvegavattaram ,
anyadādatta sumahaccāpaṁ saṁraktalocanaḥ.
anyadādatta sumahaccāpaṁ saṁraktalocanaḥ.
4.
tat apāsya dhanuḥ chinnam yuyutsuḥ vegavattaram
anyat ādattat sumahat cāpam saṃraktalocanaḥ
anyat ādattat sumahat cāpam saṃraktalocanaḥ
4.
yuyutsuḥ tat chinnam dhanuḥ apāsya saṃraktalocanaḥ
vegavattaram anyat sumahat cāpam ādattat
vegavattaram anyat sumahat cāpam ādattat
4.
Having cast aside that broken bow, Yuyutsu, with eyes reddened (saṃrakta), swiftly took up another very mighty bow.
शाकुनिं च ततः षष्ट्या विव्याध भरतर्षभ ।
सारथिं त्रिभिरानर्छत्तं च भूयो व्यविध्यत ॥५॥
सारथिं त्रिभिरानर्छत्तं च भूयो व्यविध्यत ॥५॥
5. śākuniṁ ca tataḥ ṣaṣṭyā vivyādha bharatarṣabha ,
sārathiṁ tribhirānarchattaṁ ca bhūyo vyavidhyata.
sārathiṁ tribhirānarchattaṁ ca bhūyo vyavidhyata.
5.
śākuniṃ ca tataḥ ṣaṣṭyā vivyādha bharatarṣabha
sārathiṃ tribhiḥ ānarccat taṃ ca bhūyaḥ vyavidhyata
sārathiṃ tribhiḥ ānarccat taṃ ca bhūyaḥ vyavidhyata
5.
bharatarṣabha tataḥ śākuniṃ ṣaṣṭyā vivyādha ca
sārathiṃ tribhiḥ ānarccat ca bhūyaḥ taṃ vyavidhyata
sārathiṃ tribhiḥ ānarccat ca bhūyaḥ taṃ vyavidhyata
5.
O bull among the Bharatas, then he pierced Shakuni with sixty [arrows]. And he struck his charioteer with three [arrows], and pierced him again.
उलूकस्तं तु विंशत्या विद्ध्वा हेमविभूषितैः ।
अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम् ॥६॥
अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम् ॥६॥
6. ulūkastaṁ tu viṁśatyā viddhvā hemavibhūṣitaiḥ ,
athāsya samare kruddho dhvajaṁ ciccheda kāñcanam.
athāsya samare kruddho dhvajaṁ ciccheda kāñcanam.
6.
ulūkaḥ taṃ tu viṃśatyā viddhvā hemavibhūṣitaiḥ atha
asya samare kruddhaḥ dhvajaṃ ciccheda kāñcanam
asya samare kruddhaḥ dhvajaṃ ciccheda kāñcanam
6.
kruddhaḥ ulūkaḥ taṃ hemavibhūṣitaiḥ viṃśatyā
viddhvā atha asya samare kāñcanam dhvajaṃ ciccheda
viddhvā atha asya samare kāñcanam dhvajaṃ ciccheda
6.
Enraged Uluka, having pierced him with twenty gold-adorned [arrows], then cut down his golden banner in battle.
स च्छिन्नयष्टिः सुमहाञ्शीर्यमाणो महाध्वजः ।
पपात प्रमुखे राजन्युयुत्सोः काञ्चनोज्ज्वलः ॥७॥
पपात प्रमुखे राजन्युयुत्सोः काञ्चनोज्ज्वलः ॥७॥
7. sa cchinnayaṣṭiḥ sumahāñśīryamāṇo mahādhvajaḥ ,
papāta pramukhe rājanyuyutsoḥ kāñcanojjvalaḥ.
papāta pramukhe rājanyuyutsoḥ kāñcanojjvalaḥ.
7.
saḥ chinnayaṣṭiḥ sumahān śīryamāṇaḥ mahādhvajaḥ
papāta pramukhe rājan yuyutsoḥ kāñcanojjvalaḥ
papāta pramukhe rājan yuyutsoḥ kāñcanojjvalaḥ
7.
rājan saḥ chinnayaṣṭiḥ sumahān śīryamāṇaḥ
kāñcanojjvalaḥ mahādhvajaḥ yuyutsoḥ pramukhe papāta
kāñcanojjvalaḥ mahādhvajaḥ yuyutsoḥ pramukhe papāta
7.
O King, that very great banner, with its staff cut, crumbling, and gleaming with gold, fell directly in front of Yuyutsu.
ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्छितः ।
उलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे ॥८॥
उलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे ॥८॥
8. dhvajamunmathitaṁ dṛṣṭvā yuyutsuḥ krodhamūrchitaḥ ,
ulūkaṁ pañcabhirbāṇairājaghāna stanāntare.
ulūkaṁ pañcabhirbāṇairājaghāna stanāntare.
8.
dhvajaṃ unmathitaṃ dṛṣṭvā yuyutsuḥ krodhamūrcchitaḥ
ulūkaṃ pañcabhiḥ bāṇaiḥ ājaghāna stanāntare
ulūkaṃ pañcabhiḥ bāṇaiḥ ājaghāna stanāntare
8.
yuyutsuḥ unmathitaṃ dhvajaṃ dṛṣṭvā krodhamūrcchitaḥ
pañcabhiḥ bāṇaiḥ ulūkaṃ stanāntare ājaghāna
pañcabhiḥ bāṇaiḥ ulūkaṃ stanāntare ājaghāna
8.
Having seen the shattered banner, Yuyutsu, overcome with anger, struck Uluka in the chest with five arrows.
उलूकस्तस्य भल्लेन तैलधौतेन मारिष ।
शिरश्चिच्छेद सहसा यन्तुर्भरतसत्तम ॥९॥
शिरश्चिच्छेद सहसा यन्तुर्भरतसत्तम ॥९॥
9. ulūkastasya bhallena tailadhautena māriṣa ,
śiraściccheda sahasā yanturbharatasattama.
śiraściccheda sahasā yanturbharatasattama.
9.
ulūkaḥ tasya bhallena tailadhautena māriṣa
śiraḥ ciccheda sahasā yantuḥ bharatasattama
śiraḥ ciccheda sahasā yantuḥ bharatasattama
9.
māriṣa bharatasattama ulūkaḥ tasya tailadhautena
bhallena yantuḥ śiraḥ sahasā ciccheda
bhallena yantuḥ śiraḥ sahasā ciccheda
9.
O respected one, O best of the Bharatas, Ulūka suddenly cut off the charioteer's head with his oil-polished spear.
जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः ।
सोऽतिविद्धो बलवता प्रत्यपायाद्रथान्तरम् ॥१०॥
सोऽतिविद्धो बलवता प्रत्यपायाद्रथान्तरम् ॥१०॥
10. jaghāna caturo'śvāṁśca taṁ ca vivyādha pañcabhiḥ ,
so'tividdho balavatā pratyapāyādrathāntaram.
so'tividdho balavatā pratyapāyādrathāntaram.
10.
jaghāna caturaḥ aśvān ca tam ca vivyādha pañcabhiḥ
saḥ atividdhaḥ balavatā pratyapāyāt rathāntaram
saḥ atividdhaḥ balavatā pratyapāyāt rathāntaram
10.
saḥ caturaḥ aśvān ca jaghāna tam ca pañcabhiḥ vivyādha
saḥ atividdhaḥ balavatā rathāntaram pratyapāyāt
saḥ atividdhaḥ balavatā rathāntaram pratyapāyāt
10.
He (Ulūka) killed the four horses and also pierced him (the warrior) with five (arrows). That warrior, severely wounded by the powerful (Ulūka), retreated to another chariot.
तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ ।
पाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः ॥११॥
पाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः ॥११॥
11. taṁ nirjitya raṇe rājannulūkastvarito yayau ,
pāñcālānsṛñjayāṁścaiva vinighnanniśitaiḥ śaraiḥ.
pāñcālānsṛñjayāṁścaiva vinighnanniśitaiḥ śaraiḥ.
11.
tam nirjitya raṇe rājan ulūkaḥ tvaritaḥ yayau
pāñcālān sṛñjayān ca eva vinighnan niśitaiḥ śaraiḥ
pāñcālān sṛñjayān ca eva vinighnan niśitaiḥ śaraiḥ
11.
rājan ulūkaḥ tam raṇe nirjitya tvaritaḥ yayau
pāñcālān sṛñjayān ca eva niśitaiḥ śaraiḥ vinighnan
pāñcālān sṛñjayān ca eva niśitaiḥ śaraiḥ vinighnan
11.
O King, having defeated him in battle, Ulūka swiftly went, striking down the Pāñcālas and Sṛñjayas with sharp arrows.
शतानीकं महाराज श्रुतकर्मा सुतस्तव ।
व्यश्वसूतरथं चक्रे निमेषार्धादसंभ्रमम् ॥१२॥
व्यश्वसूतरथं चक्रे निमेषार्धादसंभ्रमम् ॥१२॥
12. śatānīkaṁ mahārāja śrutakarmā sutastava ,
vyaśvasūtarathaṁ cakre nimeṣārdhādasaṁbhramam.
vyaśvasūtarathaṁ cakre nimeṣārdhādasaṁbhramam.
12.
śatānīkam mahārāja śrutakarmā sutaḥ tava
vyaśvasūtaratham cakre nimeṣārdhāt asaṃbhramam
vyaśvasūtaratham cakre nimeṣārdhāt asaṃbhramam
12.
mahārāja tava sutaḥ śrutakarmā nimeṣārdhāt
asaṃbhramam śatānīkam vyaśvasūtaratham cakre
asaṃbhramam śatānīkam vyaśvasūtaratham cakre
12.
O great King, your son Shrutakarmā, without confusion, in half a moment, rendered Shatānīka's chariot horseless and charioteer-less.
हताश्वे तु रथे तिष्ठञ्शतानीको महाबलः ।
गदां चिक्षेप संक्रुद्धस्तव पुत्रस्य मारिष ॥१३॥
गदां चिक्षेप संक्रुद्धस्तव पुत्रस्य मारिष ॥१३॥
13. hatāśve tu rathe tiṣṭhañśatānīko mahābalaḥ ,
gadāṁ cikṣepa saṁkruddhastava putrasya māriṣa.
gadāṁ cikṣepa saṁkruddhastava putrasya māriṣa.
13.
hata-aśve tu rathe tiṣṭhan śatānīkaḥ mahābalaḥ
gadām cikṣepa saṃkruddhaḥ tava putrasya māriṣa
gadām cikṣepa saṃkruddhaḥ tava putrasya māriṣa
13.
māriṣa tu mahābalaḥ śatānīkaḥ hata-aśve rathe
tiṣṭhan saṃkruddhaḥ gadām tava putrasya cikṣepa
tiṣṭhan saṃkruddhaḥ gadām tava putrasya cikṣepa
13.
But Śatānīka, the mighty warrior, standing on his chariot after its horses had been killed, enraged, hurled his mace at your son, O venerable one.
सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन् ।
पपात धरणीं तूर्णं दारयन्तीव भारत ॥१४॥
पपात धरणीं तूर्णं दारयन्तीव भारत ॥१४॥
14. sā kṛtvā syandanaṁ bhasma hayāṁścaiva sasārathīn ,
papāta dharaṇīṁ tūrṇaṁ dārayantīva bhārata.
papāta dharaṇīṁ tūrṇaṁ dārayantīva bhārata.
14.
sā kṛtvā syandanam bhasma hayān ca eva sa-sārathīn
papāta dharaṇīm tūrṇam dārayantī iva bhārata
papāta dharaṇīm tūrṇam dārayantī iva bhārata
14.
bhārata sā syandanam hayān ca eva sa-sārathīn
bhasma kṛtvā tūrṇam dharaṇīm dārayantī iva papāta
bhasma kṛtvā tūrṇam dharaṇīm dārayantī iva papāta
14.
Having reduced the chariot, and indeed the horses along with their charioteers, to ashes, she (the mace) quickly fell to the earth, as if splitting it, O Bhārata.
तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ ।
अपाक्रमेतां युद्धार्तौ प्रेक्षमाणौ परस्परम् ॥१५॥
अपाक्रमेतां युद्धार्तौ प्रेक्षमाणौ परस्परम् ॥१५॥
15. tāvubhau virathau vīrau kurūṇāṁ kīrtivardhanau ,
apākrametāṁ yuddhārtau prekṣamāṇau parasparam.
apākrametāṁ yuddhārtau prekṣamāṇau parasparam.
15.
tau ubhau virathau vīrau kurūṇām kīrti-vardhanau
apa-akrāmetām yuddha-ārthau prekṣamāṇau parasparam
apa-akrāmetām yuddha-ārthau prekṣamāṇau parasparam
15.
tau ubhau vīrau kurūṇām kīrti-vardhanau virathau
yuddha-ārthau parasparam prekṣamāṇau apa-akrāmetām
yuddha-ārthau parasparam prekṣamāṇau apa-akrāmetām
15.
Those two heroes, both dismounted from their chariots, who were increasing the renown of the Kurus, retreated, weary from battle and looking at each other.
पुत्रस्तु तव संभ्रान्तो विवित्सो रथमाविशत् ।
शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः ॥१६॥
शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः ॥१६॥
16. putrastu tava saṁbhrānto vivitso rathamāviśat ,
śatānīko'pi tvaritaḥ prativindhyarathaṁ gataḥ.
śatānīko'pi tvaritaḥ prativindhyarathaṁ gataḥ.
16.
putraḥ tu tava saṃbhrāntaḥ vivitsaḥ ratham āviśat
śatānīkaḥ api tvaritaḥ prativindhya-ratham gataḥ
śatānīkaḥ api tvaritaḥ prativindhya-ratham gataḥ
16.
tu tava putraḥ vivitsaḥ saṃbhrāntaḥ ratham āviśat
api śatānīkaḥ tvaritaḥ prativindhya-ratham gataḥ
api śatānīkaḥ tvaritaḥ prativindhya-ratham gataḥ
16.
But your son Vivimśati, bewildered, entered a chariot. And Śatānīka, too, swiftly went to Prativindhya's chariot.
सुतसोमस्तु शकुनिं विव्याध निशितैः शरैः ।
नाकम्पयत संरब्धो वार्योघ इव पर्वतम् ॥१७॥
नाकम्पयत संरब्धो वार्योघ इव पर्वतम् ॥१७॥
17. sutasomastu śakuniṁ vivyādha niśitaiḥ śaraiḥ ,
nākampayata saṁrabdho vāryogha iva parvatam.
nākampayata saṁrabdho vāryogha iva parvatam.
17.
sutasomaḥ tu śakunim vivyādha niśitaiḥ śaraiḥ
na akampayata saṃrabdhaḥ vāryoghaḥ iva parvatam
na akampayata saṃrabdhaḥ vāryoghaḥ iva parvatam
17.
tu sutasomaḥ niśitaiḥ śaraiḥ śakunim vivyādha
saṃrabdhaḥ api vāryoghaḥ iva parvatam na akampayata
saṃrabdhaḥ api vāryoghaḥ iva parvatam na akampayata
17.
Sutasoma, however, pierced Śakuni with sharp arrows. Though enraged, he could not make him tremble, just as a flood of water cannot shake a mountain.
सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम् ।
शरैरनेकसाहस्रैश्छादयामास भारत ॥१८॥
शरैरनेकसाहस्रैश्छादयामास भारत ॥१८॥
18. sutasomastu taṁ dṛṣṭvā pituratyantavairiṇam ,
śarairanekasāhasraiśchādayāmāsa bhārata.
śarairanekasāhasraiśchādayāmāsa bhārata.
18.
sutasomaḥ tu tam dṛṣṭvā pituḥ atyantavairiṇam
anekasāhasraiḥ śaraiḥ chādayāmāsa bhārata
anekasāhasraiḥ śaraiḥ chādayāmāsa bhārata
18.
bhārata tu sutasomaḥ pituḥ atyantavairiṇam
tam dṛṣṭvā anekasāhasraiḥ śaraiḥ chādayāmāsa
tam dṛṣṭvā anekasāhasraiḥ śaraiḥ chādayāmāsa
18.
O Bhārata, Sutasoma, seeing him, the utter enemy of his father, covered him with many thousands of arrows.
ताञ्शराञ्शकुनिस्तूर्णं चिच्छेदान्यैः पतत्रिभिः ।
लघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे ॥१९॥
लघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे ॥१९॥
19. tāñśarāñśakunistūrṇaṁ cicchedānyaiḥ patatribhiḥ ,
laghvastraścitrayodhī ca jitakāśī ca saṁyuge.
laghvastraścitrayodhī ca jitakāśī ca saṁyuge.
19.
tān śarān śakuniḥ tūrṇam ciccheda anyaiḥ patatribhiḥ
laghvastraḥ citrayodhī ca jitakāśī ca saṃyuge
laghvastraḥ citrayodhī ca jitakāśī ca saṃyuge
19.
śakuniḥ yaḥ laghvastraḥ citrayodhī ca jitakāśī ca [asti]
saṃyuge tūrṇam anyaiḥ patatribhiḥ tān śarān ciccheda
saṃyuge tūrṇam anyaiḥ patatribhiḥ tān śarān ciccheda
19.
Śakuni, who was swift in wielding weapons, fought wondrously, and was victorious in battle, quickly cut down those arrows with other arrows.
निवार्य समरे चापि शरांस्तान्निशितैः शरैः ।
आजघान सुसंक्रुद्धः सुतसोमं त्रिभिः शरैः ॥२०॥
आजघान सुसंक्रुद्धः सुतसोमं त्रिभिः शरैः ॥२०॥
20. nivārya samare cāpi śarāṁstānniśitaiḥ śaraiḥ ,
ājaghāna susaṁkruddhaḥ sutasomaṁ tribhiḥ śaraiḥ.
ājaghāna susaṁkruddhaḥ sutasomaṁ tribhiḥ śaraiḥ.
20.
nivārya samare ca api śarān tān niśitaiḥ śaraiḥ
ājaghāna susaṃkruddhaḥ sutasomam tribhiḥ śaraiḥ
ājaghāna susaṃkruddhaḥ sutasomam tribhiḥ śaraiḥ
20.
ca api susaṃkruddhaḥ samare niśitaiḥ śaraiḥ tān
śarān nivārya tribhiḥ śaraiḥ sutasomam ājaghāna
śarān nivārya tribhiḥ śaraiḥ sutasomam ājaghāna
20.
And having repelled those arrows in battle with his own sharp arrows, he, greatly enraged, struck Sutasoma with three arrows.
तस्याश्वान्केतनं सूतं तिलशो व्यधमच्छरैः ।
स्यालस्तव महावीर्यस्ततस्ते चुक्रुशुर्जनाः ॥२१॥
स्यालस्तव महावीर्यस्ततस्ते चुक्रुशुर्जनाः ॥२१॥
21. tasyāśvānketanaṁ sūtaṁ tilaśo vyadhamaccharaiḥ ,
syālastava mahāvīryastataste cukruśurjanāḥ.
syālastava mahāvīryastataste cukruśurjanāḥ.
21.
tasya aśvān ketanam sūtam tilaśaḥ vyadhamat śaraiḥ
syālaḥ tava mahāvīryaḥ tataḥ te cukruśuḥ janāḥ
syālaḥ tava mahāvīryaḥ tataḥ te cukruśuḥ janāḥ
21.
tava mahāvīryaḥ syālaḥ śaraiḥ tasya aśvān ketanam
sūtam tilaśaḥ vyadhamat tataḥ te janāḥ cukruśuḥ
sūtam tilaśaḥ vyadhamat tataḥ te janāḥ cukruśuḥ
21.
Your exceedingly valorous brother-in-law shattered his opponent's horses, banner, and charioteer into tiny pieces with arrows. Then, your people cried out.
हताश्वो विरथश्चैव छिन्नधन्वा च मारिष ।
धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत ।
व्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान् ॥२२॥
धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत ।
व्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान् ॥२२॥
22. hatāśvo virathaścaiva chinnadhanvā ca māriṣa ,
dhanvī dhanurvaraṁ gṛhya rathādbhūmāvatiṣṭhata ,
vyasṛjatsāyakāṁścaiva svarṇapuṅkhāñśilāśitān.
dhanvī dhanurvaraṁ gṛhya rathādbhūmāvatiṣṭhata ,
vyasṛjatsāyakāṁścaiva svarṇapuṅkhāñśilāśitān.
22.
hatāśvaḥ virathaḥ ca eva chinnadhanvā
ca māriṣa dhanvī dhanurvaram gṛhya
rathāt bhūmau atiṣṭhata vyasṛjat
sāyakān ca eva svarṇapuṅkhān śilāśitān
ca māriṣa dhanvī dhanurvaram gṛhya
rathāt bhūmau atiṣṭhata vyasṛjat
sāyakān ca eva svarṇapuṅkhān śilāśitān
22.
māriṣa hatāśvaḥ ca virathaḥ ca eva
chinnadhanvā ca dhanvī dhanurvaram
gṛhya rathāt bhūmau atiṣṭhata ca eva
svarṇapuṅkhān śilāśitān sāyakān vyasṛjat
chinnadhanvā ca dhanvī dhanurvaram
gṛhya rathāt bhūmau atiṣṭhata ca eva
svarṇapuṅkhān śilāśitān sāyakān vyasṛjat
22.
O respected one, with his horses killed, chariot destroyed, and bow broken, the archer (the opponent warrior) then took up an excellent bow and stood on the ground. He released arrows with golden shafts, sharpened on stone.
छादयामासुरथ ते तव स्यालस्य तं रथम् ।
पतंगानामिव व्राताः शरव्राता महारथम् ॥२३॥
पतंगानामिव व्राताः शरव्राता महारथम् ॥२३॥
23. chādayāmāsuratha te tava syālasya taṁ ratham ,
pataṁgānāmiva vrātāḥ śaravrātā mahāratham.
pataṁgānāmiva vrātāḥ śaravrātā mahāratham.
23.
chādayāmāsuḥ atha te tava syālasya tam ratham
pataṅgānām iva vrātāḥ śaravrātāḥ mahāratham
pataṅgānām iva vrātāḥ śaravrātāḥ mahāratham
23.
atha te śaravrātāḥ pataṅgānām vrātāḥ iva tava
syālasya tam ratham mahāratham chādayāmāsuḥ
syālasya tam ratham mahāratham chādayāmāsuḥ
23.
Then, those multitudes of arrows, like swarms of moths, covered the chariot of your great warrior brother-in-law, and the great warrior (himself).
रथोपस्थान्समीक्ष्यापि विव्यथे नैव सौबलः ।
प्रमृद्नंश्च शरांस्तांस्ताञ्शरव्रातैर्महायशाः ॥२४॥
प्रमृद्नंश्च शरांस्तांस्ताञ्शरव्रातैर्महायशाः ॥२४॥
24. rathopasthānsamīkṣyāpi vivyathe naiva saubalaḥ ,
pramṛdnaṁśca śarāṁstāṁstāñśaravrātairmahāyaśāḥ.
pramṛdnaṁśca śarāṁstāṁstāñśaravrātairmahāyaśāḥ.
24.
ratha-upasthān samīkṣya api vivyathe na eva saubalaḥ
pramṛdan ca śarān tān tān śaravrātāiḥ mahāyaśāḥ
pramṛdan ca śarān tān tān śaravrātāiḥ mahāyaśāḥ
24.
api ratha-upasthān samīkṣya saubalaḥ na eva vivyathe
ca mahāyaśāḥ śaravrātāiḥ tān tān śarān pramṛdan
ca mahāyaśāḥ śaravrātāiḥ tān tān śarān pramṛdan
24.
Even upon seeing those (enemy warriors) on their chariots, Subala's son (Śakuni) was not at all disturbed. And that highly renowned warrior (Śakuni) crushed those very arrows with his own multitudes of arrows.
तत्रातुष्यन्त योधाश्च सिद्धाश्चापि दिवि स्थिताः ।
सुतसोमस्य तत्कर्म दृष्ट्वाश्रद्धेयमद्भुतम् ।
रथस्थं नृपतिं तं तु पदातिः सन्नयोधयत् ॥२५॥
सुतसोमस्य तत्कर्म दृष्ट्वाश्रद्धेयमद्भुतम् ।
रथस्थं नृपतिं तं तु पदातिः सन्नयोधयत् ॥२५॥
25. tatrātuṣyanta yodhāśca siddhāścāpi divi sthitāḥ ,
sutasomasya tatkarma dṛṣṭvāśraddheyamadbhutam ,
rathasthaṁ nṛpatiṁ taṁ tu padātiḥ sannayodhayat.
sutasomasya tatkarma dṛṣṭvāśraddheyamadbhutam ,
rathasthaṁ nṛpatiṁ taṁ tu padātiḥ sannayodhayat.
25.
tatra ātuṣyanta yodhāḥ ca siddhāḥ ca
api divi sthitāḥ sutasomasya tat karma
dṛṣṭvā aśraddheyam adbhutam rathastham
nṛpatim tam tu padātiḥ san ayodhayat
api divi sthitāḥ sutasomasya tat karma
dṛṣṭvā aśraddheyam adbhutam rathastham
nṛpatim tam tu padātiḥ san ayodhayat
25.
tatra divi sthitāḥ yodhāḥ ca siddhāḥ
ca api sutasomasya tat aśraddheyam
adbhutam karma dṛṣṭvā ātuṣyanta tu padātiḥ
san tam rathastham nṛpatim ayodhayat
ca api sutasomasya tat aśraddheyam
adbhutam karma dṛṣṭvā ātuṣyanta tu padātiḥ
san tam rathastham nṛpatim ayodhayat
25.
The warriors and even the perfected beings (siddhas) residing in heaven were greatly pleased there, having witnessed that incredible and amazing feat of Sutasoma. For, though on foot, he fought that king who was mounted on a chariot.
तस्य तीक्ष्णैर्महावेगैर्भल्लैः संनतपर्वभिः ।
व्यहनत्कार्मुकं राजा तूणीरं चैव सर्वशः ॥२६॥
व्यहनत्कार्मुकं राजा तूणीरं चैव सर्वशः ॥२६॥
26. tasya tīkṣṇairmahāvegairbhallaiḥ saṁnataparvabhiḥ ,
vyahanatkārmukaṁ rājā tūṇīraṁ caiva sarvaśaḥ.
vyahanatkārmukaṁ rājā tūṇīraṁ caiva sarvaśaḥ.
26.
tasya tīkṣṇaiḥ mahāvegaiḥ bhallaiḥ saṃnataparvabhiḥ
vi ahanat kārmukam rājā tūṇīram ca eva sarvaśaḥ
vi ahanat kārmukam rājā tūṇīram ca eva sarvaśaḥ
26.
rājā tasya kārmukam ca eva tūṇīram sarvaśaḥ tīkṣṇaiḥ
mahāvegaiḥ saṃnataparvabhiḥ bhallaiḥ vi ahanat
mahāvegaiḥ saṃnataparvabhiḥ bhallaiḥ vi ahanat
26.
The king completely shattered his (Sutasoma's) bow and also his quiver with sharp, exceedingly swift lances (bhallas) that had bent shafts.
स च्छिन्नधन्वा समरे खड्गमुद्यम्य नानदन् ।
वैडूर्योत्पलवर्णाभं हस्तिदन्तमयत्सरुम् ॥२७॥
वैडूर्योत्पलवर्णाभं हस्तिदन्तमयत्सरुम् ॥२७॥
27. sa cchinnadhanvā samare khaḍgamudyamya nānadan ,
vaiḍūryotpalavarṇābhaṁ hastidantamayatsarum.
vaiḍūryotpalavarṇābhaṁ hastidantamayatsarum.
27.
sa cchinnadhanvā samare khaḍgam udyamya nānadan
vaiḍūrya utpala varṇa ābham hastidantamayatsarum
vaiḍūrya utpala varṇa ābham hastidantamayatsarum
27.
samare cchinnadhanvā saḥ khaḍgam vaiḍūrya utpala
varṇa ābham hastidantamayatsarum udyamya nānadan
varṇa ābham hastidantamayatsarum udyamya nānadan
27.
With his bow shattered in battle, he (Sutasoma) roared, having raised a sword that shone with the color of a cat's eye gem and a blue lotus, and which had a hilt made of elephant ivory.
भ्राम्यमाणं ततस्तं तु विमलाम्बरवर्चसम् ।
कालोपमं ततो मेने सुतसोमस्य धीमतः ॥२८॥
कालोपमं ततो मेने सुतसोमस्य धीमतः ॥२८॥
28. bhrāmyamāṇaṁ tatastaṁ tu vimalāmbaravarcasam ,
kālopamaṁ tato mene sutasomasya dhīmataḥ.
kālopamaṁ tato mene sutasomasya dhīmataḥ.
28.
bhrāmyamāṇam tataḥ tam tu vimala ambara varcasam
kāla upamam tataḥ mene sutasomasya dhīmataḥ
kāla upamam tataḥ mene sutasomasya dhīmataḥ
28.
tataḥ tu tam bhrāmyamāṇam vimala ambara varcasam
kāla upamam sutasomasya dhīmataḥ tataḥ mene
kāla upamam sutasomasya dhīmataḥ tataḥ mene
28.
Then, the king considered that whirling sword of the intelligent Sutasoma – a sword that possessed the radiance of a clear sky and was comparable to the destructive power of Time (Kāla).
सोऽचरत्सहसा खड्गी मण्डलानि सहस्रशः ।
चतुर्विंशन्महाराज शिक्षाबलसमन्वितः ॥२९॥
चतुर्विंशन्महाराज शिक्षाबलसमन्वितः ॥२९॥
29. so'caratsahasā khaḍgī maṇḍalāni sahasraśaḥ ,
caturviṁśanmahārāja śikṣābalasamanvitaḥ.
caturviṁśanmahārāja śikṣābalasamanvitaḥ.
29.
saḥ acarat sahasā khaḍgī maṇḍalāni sahasraśaḥ
caturviṃśan mahārāja śikṣābalasammanvitaḥ
caturviṃśan mahārāja śikṣābalasammanvitaḥ
29.
mahārāja saḥ khaḍgī sahasā sahasraśaḥ maṇḍalāni
acarat caturviṃśan śikṣābalasammanvitaḥ
acarat caturviṃśan śikṣābalasammanvitaḥ
29.
O great king, that sword-wielder quickly performed thousands of maneuvers, possessing twenty-four (skills) and endowed with the strength of training.
सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान् ।
तानापतत एवाशु चिच्छेद परमासिना ॥३०॥
तानापतत एवाशु चिच्छेद परमासिना ॥३०॥
30. saubalastu tatastasya śarāṁścikṣepa vīryavān ,
tānāpatata evāśu ciccheda paramāsinā.
tānāpatata evāśu ciccheda paramāsinā.
30.
saubalaḥ tu tataḥ tasya śarān cikṣepa vīryavān
tān āpatataḥ eva āśu ciccheda parama asinā
tān āpatataḥ eva āśu ciccheda parama asinā
30.
tu tataḥ vīryavān saubalaḥ tasya śarān cikṣepa
saḥ āśu eva tān āpatataḥ parama asinā ciccheda
saḥ āśu eva tān āpatataḥ parama asinā ciccheda
30.
But then the valorous Saubala cast arrows at him. With his excellent sword, (the sword-wielder) immediately cut down those very arrows as they approached.
ततः क्रुद्धो महाराज सौबलः परवीरहा ।
प्राहिणोत्सुतसोमस्य शरानाशीविषोपमान् ॥३१॥
प्राहिणोत्सुतसोमस्य शरानाशीविषोपमान् ॥३१॥
31. tataḥ kruddho mahārāja saubalaḥ paravīrahā ,
prāhiṇotsutasomasya śarānāśīviṣopamān.
prāhiṇotsutasomasya śarānāśīviṣopamān.
31.
tataḥ kruddhaḥ mahārāja saubalaḥ paravīrahā
prāhiṇot sutasomasya śarān āśīviṣopamān
prāhiṇot sutasomasya śarān āśīviṣopamān
31.
mahārāja tataḥ kruddhaḥ paravīrahā saubalaḥ
sutasomasya āśīviṣopamān śarān prāhiṇot
sutasomasya āśīviṣopamān śarān prāhiṇot
31.
O great king, then the enraged Saubala, the slayer of enemy heroes, dispatched arrows resembling venomous snakes towards Sutasoma.
चिच्छेद तांश्च खड्गेन शिक्षया च बलेन च ।
दर्शयँल्लाघवं युद्धे तार्क्ष्यवीर्यसमद्युतिः ॥३२॥
दर्शयँल्लाघवं युद्धे तार्क्ष्यवीर्यसमद्युतिः ॥३२॥
32. ciccheda tāṁśca khaḍgena śikṣayā ca balena ca ,
darśayaँllāghavaṁ yuddhe tārkṣyavīryasamadyutiḥ.
darśayaँllāghavaṁ yuddhe tārkṣyavīryasamadyutiḥ.
32.
ciccheda tān ca khaḍgena śikṣayā ca balena ca
darśayan lāghavam yuddhe tārkṣyavīryasamadyutiḥ
darśayan lāghavam yuddhe tārkṣyavīryasamadyutiḥ
32.
saḥ khaḍgena śikṣayā ca balena ca tān ciccheda
yuddhe lāghavam darśayan tārkṣyavīryasamadyutiḥ
yuddhe lāghavam darśayan tārkṣyavīryasamadyutiḥ
32.
He cut down those (arrows) with his sword, and with both skill and strength, displaying agility in battle, shining with a radiance equal to the valor of Garuḍa.
तस्य संचरतो राजन्मण्डलावर्तने तदा ।
क्षुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेद सुप्रभम् ॥३३॥
क्षुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेद सुप्रभम् ॥३३॥
33. tasya saṁcarato rājanmaṇḍalāvartane tadā ,
kṣurapreṇa sutīkṣṇena khaḍgaṁ ciccheda suprabham.
kṣurapreṇa sutīkṣṇena khaḍgaṁ ciccheda suprabham.
33.
tasya saṃcarataḥ rājan maṇḍalāvartane tadā
kṣurapreṇa sutīkṣṇena khaḍgam ciccheda suprabham
kṣurapreṇa sutīkṣṇena khaḍgam ciccheda suprabham
33.
rājan tadā tasya saṃcarataḥ maṇḍalāvartane
sutīkṣṇena kṣurapreṇa suprabham khaḍgam ciccheda
sutīkṣṇena kṣurapreṇa suprabham khaḍgam ciccheda
33.
O king, at that moment, as he was moving in a circular manner, he cut his splendid sword with a very sharp crescent-shaped arrow.
स च्छिन्नः सहसा भूमौ निपपात महानसिः ।
अवशस्य स्थितं हस्ते तं खड्गं सत्सरुं तदा ॥३४॥
अवशस्य स्थितं हस्ते तं खड्गं सत्सरुं तदा ॥३४॥
34. sa cchinnaḥ sahasā bhūmau nipapāta mahānasiḥ ,
avaśasya sthitaṁ haste taṁ khaḍgaṁ satsaruṁ tadā.
avaśasya sthitaṁ haste taṁ khaḍgaṁ satsaruṁ tadā.
34.
saḥ chinnaḥ sahasā bhūmau nipapāta mahān asiḥ
avaśasya sthitam haste tam khaḍgam satsarum tadā
avaśasya sthitam haste tam khaḍgam satsarum tadā
34.
saḥ mahān asiḥ chinnaḥ sahasā bhūmau nipapāta
tadā avaśasya haste sthitam tam satsarum khaḍgam
tadā avaśasya haste sthitam tam satsarum khaḍgam
34.
That great sword (asi), having been severed, suddenly fell to the ground. Then, the (remaining) sword (khaḍga) with its hilt, which was held in the hand of the powerless one (avaśa),...
छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् ।
प्राविध्यत ततः शेषं सुतसोमो महारथः ॥३५॥
प्राविध्यत ततः शेषं सुतसोमो महारथः ॥३५॥
35. chinnamājñāya nistriṁśamavaplutya padāni ṣaṭ ,
prāvidhyata tataḥ śeṣaṁ sutasomo mahārathaḥ.
prāvidhyata tataḥ śeṣaṁ sutasomo mahārathaḥ.
35.
chinnam ājñāya nistriṃśam avaplutya padāni ṣaṭ
prāvidhyata tataḥ śeṣam sutasomaḥ mahārathaḥ
prāvidhyata tataḥ śeṣam sutasomaḥ mahārathaḥ
35.
mahārathaḥ sutasomaḥ nistriṃśam chinnam ājñāya
ṣaṭ padāni avaplutya tataḥ śeṣam prāvidhyata
ṣaṭ padāni avaplutya tataḥ śeṣam prāvidhyata
35.
Having realized that the sword (nistriṃśa) was severed, Sutasoma, the great warrior (mahāratha), then leaped back six steps and threw away the remaining portion.
स च्छित्त्वा सगुणं चापं रणे तस्य महात्मनः ।
पपात धरणीं तूर्णं स्वर्णवज्रविभूषितः ।
सुतसोमस्ततोऽगच्छच्छ्रुतकीर्तेर्महारथम् ॥३६॥
पपात धरणीं तूर्णं स्वर्णवज्रविभूषितः ।
सुतसोमस्ततोऽगच्छच्छ्रुतकीर्तेर्महारथम् ॥३६॥
36. sa cchittvā saguṇaṁ cāpaṁ raṇe tasya mahātmanaḥ ,
papāta dharaṇīṁ tūrṇaṁ svarṇavajravibhūṣitaḥ ,
sutasomastato'gacchacchrutakīrtermahāratham.
papāta dharaṇīṁ tūrṇaṁ svarṇavajravibhūṣitaḥ ,
sutasomastato'gacchacchrutakīrtermahāratham.
36.
saḥ chittvā saguṇam cāpam raṇe tasya
mahātmanaḥ papāta dharaṇīm tūrṇam
svarṇavajravibhūṣitaḥ sutasomaḥ
tataḥ agacchat śrutakīrteḥ mahāratham
mahātmanaḥ papāta dharaṇīm tūrṇam
svarṇavajravibhūṣitaḥ sutasomaḥ
tataḥ agacchat śrutakīrteḥ mahāratham
36.
saḥ raṇe tasya mahātmanaḥ saguṇam
cāpam chittvā svarṇavajravibhūṣitaḥ
tūrṇam dharaṇīm papāta tataḥ sutasomaḥ
śrutakīrteḥ mahāratham agacchat
cāpam chittvā svarṇavajravibhūṣitaḥ
tūrṇam dharaṇīm papāta tataḥ sutasomaḥ
śrutakīrteḥ mahāratham agacchat
36.
He (Sutasoma), having cut the strung bow of that great-souled (mahātman) opponent in battle, (watched as the bow itself), adorned with gold and diamonds, quickly fell to the ground. Then Sutasoma went to Śrutakīrti, the great warrior (mahāratha).
सौबलोऽपि धनुर्गृह्य घोरमन्यत्सुदुःसहम् ।
अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्बहून् ॥३७॥
अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्बहून् ॥३७॥
37. saubalo'pi dhanurgṛhya ghoramanyatsuduḥsaham ,
abhyayātpāṇḍavānīkaṁ nighnañśatrugaṇānbahūn.
abhyayātpāṇḍavānīkaṁ nighnañśatrugaṇānbahūn.
37.
saubalaḥ api dhanuḥ gṛhya ghoram anyat suduḥsaham
abhyayāt pāṇḍavānīkam nighnan śatrugaṇān bahūn
abhyayāt pāṇḍavānīkam nighnan śatrugaṇān bahūn
37.
saubalaḥ api ghoram anyat suduḥsaham dhanuḥ gṛhya,
bahūn śatrugaṇān nighnan,
pāṇḍavānīkam abhyayāt
bahūn śatrugaṇān nighnan,
pāṇḍavānīkam abhyayāt
37.
Saubala (Śakuni) also, taking up another terrible and unbearable bow, attacked the Pāṇḍava army, striking down many hordes of enemies.
तत्र नादो महानासीत्पाण्डवानां विशां पते ।
सौबलं समरे दृष्ट्वा विचरन्तमभीतवत् ॥३८॥
सौबलं समरे दृष्ट्वा विचरन्तमभीतवत् ॥३८॥
38. tatra nādo mahānāsītpāṇḍavānāṁ viśāṁ pate ,
saubalaṁ samare dṛṣṭvā vicarantamabhītavat.
saubalaṁ samare dṛṣṭvā vicarantamabhītavat.
38.
tatra nādaḥ mahān āsīt pāṇḍavānām viśām pate
saubalam samare dṛṣṭvā vicarantam abhītavat
saubalam samare dṛṣṭvā vicarantam abhītavat
38.
viśām pate,
tatra pāṇḍavānām mahān nādaḥ āsīt,
saubalam samare abhītavat vicarantam dṛṣṭvā
tatra pāṇḍavānām mahān nādaḥ āsīt,
saubalam samare abhītavat vicarantam dṛṣṭvā
38.
O lord of the people, there was a great outcry from the Pāṇḍavas when they saw Saubala (Śakuni) moving about fearlessly in battle.
तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च ।
द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना ॥३९॥
द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना ॥३९॥
39. tānyanīkāni dṛptāni śastravanti mahānti ca ,
drāvyamāṇānyadṛśyanta saubalena mahātmanā.
drāvyamāṇānyadṛśyanta saubalena mahātmanā.
39.
tāni anīkāni dṛptāni śastravanti mahānti ca
drāvyamāṇāni adṛśyanta saubalena mahātmanā
drāvyamāṇāni adṛśyanta saubalena mahātmanā
39.
ca tāni dṛptāni śastravanti mahānti anīkāni
mahātmanā saubalena drāvyamāṇāni adṛśyanta
mahātmanā saubalena drāvyamāṇāni adṛśyanta
39.
And those proud, well-armed, great armies were seen being routed by the magnanimous Saubala (Śakuni).
यथा दैत्यचमूं राजन्देवराजो ममर्द ह ।
तथैव पाण्डवीं सेनां सौबलेयो व्यनाशयत् ॥४०॥
तथैव पाण्डवीं सेनां सौबलेयो व्यनाशयत् ॥४०॥
40. yathā daityacamūṁ rājandevarājo mamarda ha ,
tathaiva pāṇḍavīṁ senāṁ saubaleyo vyanāśayat.
tathaiva pāṇḍavīṁ senāṁ saubaleyo vyanāśayat.
40.
yathā daityacamūm rājan devarājaḥ mamarda ha
tathā eva pāṇḍavīm senām saubaleyaḥ vyanaśayat
tathā eva pāṇḍavīm senām saubaleyaḥ vyanaśayat
40.
rājan,
yathā devarājaḥ ha daityacamūm mamarda,
tathā eva saubaleyaḥ pāṇḍavīm senām vyanaśayat
yathā devarājaḥ ha daityacamūm mamarda,
tathā eva saubaleyaḥ pāṇḍavīm senām vyanaśayat
40.
O king, just as the king of the gods (Indra) once crushed the army of the Daityas, so too did Saubaleya (Śakuni) destroy the Pāṇḍava army.
धृष्टद्युम्नं कृपो राजन्वारयामास संयुगे ।
यथा दृप्तं वने नागं शरभो वारयेद्युधि ॥४१॥
यथा दृप्तं वने नागं शरभो वारयेद्युधि ॥४१॥
41. dhṛṣṭadyumnaṁ kṛpo rājanvārayāmāsa saṁyuge ,
yathā dṛptaṁ vane nāgaṁ śarabho vārayedyudhi.
yathā dṛptaṁ vane nāgaṁ śarabho vārayedyudhi.
41.
dhṛṣṭadyumnaṃ kṛpaḥ rājan vārayāmāsa saṃyuge
yathā dṛptaṃ vane nāgaṃ śarabhaḥ vārayet yudhi
yathā dṛptaṃ vane nāgaṃ śarabhaḥ vārayet yudhi
41.
rājan kṛpaḥ saṃyuge dhṛṣṭadyumnaṃ vārayāmāsa
yathā śarabhaḥ yudhi vane dṛptaṃ nāgaṃ vārayet
yathā śarabhaḥ yudhi vane dṛptaṃ nāgaṃ vārayet
41.
O king, Kṛpa restrained Dhṛṣṭadyumna in battle, just as a śarabha (mythical eight-legged beast) would check an enraged elephant in a forest during a fight.
निरुद्धः पार्षतस्तेन गौतमेन बलीयसा ।
पदात्पदं विचलितुं नाशक्नोत्तत्र भारत ॥४२॥
पदात्पदं विचलितुं नाशक्नोत्तत्र भारत ॥४२॥
42. niruddhaḥ pārṣatastena gautamena balīyasā ,
padātpadaṁ vicalituṁ nāśaknottatra bhārata.
padātpadaṁ vicalituṁ nāśaknottatra bhārata.
42.
niruddhaḥ pārṣataḥ tena gautamena balīyasā
padāt padaṃ vicalituṃ na aśaknot tatra bhārata
padāt padaṃ vicalituṃ na aśaknot tatra bhārata
42.
bhārata tena balīyasā gautamena niruddhaḥ
pārṣataḥ tatra padāt padaṃ vicalituṃ na aśaknot
pārṣataḥ tatra padāt padaṃ vicalituṃ na aśaknot
42.
O Bhārata, Dhṛṣṭadyumna (pārṣata), restrained by that strong Gautama (Kṛpa), was unable to move even a single step there.
गौतमस्य वपुर्दृष्ट्वा धृष्टद्युम्नरथं प्रति ।
वित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे ॥४३॥
वित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे ॥४३॥
43. gautamasya vapurdṛṣṭvā dhṛṣṭadyumnarathaṁ prati ,
vitresuḥ sarvabhūtāni kṣayaṁ prāptaṁ ca menire.
vitresuḥ sarvabhūtāni kṣayaṁ prāptaṁ ca menire.
43.
gautamasya vapuḥ dṛṣṭvā dhṛṣṭadyumnarathaṃ prati
vitresuḥ sarvabhūtāni kṣayaṃ prāptaṃ ca menire
vitresuḥ sarvabhūtāni kṣayaṃ prāptaṃ ca menire
43.
dhṛṣṭadyumnarathaṃ prati gautamasya vapuḥ dṛṣṭvā
sarvabhūtāni vitresuḥ ca kṣayaṃ prāptaṃ menire
sarvabhūtāni vitresuḥ ca kṣayaṃ prāptaṃ menire
43.
Seeing the form of Gautama (Kṛpa) facing Dhṛṣṭadyumna's chariot, all beings trembled and considered that destruction had arrived.
तत्रावोचन्विमनसो रथिनः सादिनस्तथा ।
द्रोणस्य निधने नूनं संक्रुद्धो द्विपदां वरः ॥४४॥
द्रोणस्य निधने नूनं संक्रुद्धो द्विपदां वरः ॥४४॥
44. tatrāvocanvimanaso rathinaḥ sādinastathā ,
droṇasya nidhane nūnaṁ saṁkruddho dvipadāṁ varaḥ.
droṇasya nidhane nūnaṁ saṁkruddho dvipadāṁ varaḥ.
44.
tatra avocan vimanasaḥ rathinaḥ sādinaḥ tathā
droṇasya nidhane nūnaṃ saṃkruddhaḥ dvipadāṃ varaḥ
droṇasya nidhane nūnaṃ saṃkruddhaḥ dvipadāṃ varaḥ
44.
tatra vimanasaḥ rathinaḥ tathā sādinaḥ avocan
nūnaṃ droṇasya nidhane dvipadāṃ varaḥ saṃkruddhaḥ
nūnaṃ droṇasya nidhane dvipadāṃ varaḥ saṃkruddhaḥ
44.
There, the disheartened charioteers and cavalrymen also said: 'Surely, this best among men is greatly enraged by the death of Droṇa.'
शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः ।
अपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात् ॥४५॥
अपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात् ॥४५॥
45. śāradvato mahātejā divyāstravidudāradhīḥ ,
api svasti bhavedadya dhṛṣṭadyumnasya gautamāt.
api svasti bhavedadya dhṛṣṭadyumnasya gautamāt.
45.
śāradvataḥ mahātejāḥ divyāstravit udāradhīḥ
api svasti bhavet adya dhṛṣṭadyumnasya gautamāt
api svasti bhavet adya dhṛṣṭadyumnasya gautamāt
45.
api adya dhṛṣṭadyumnasya gautamāt śāradvataḥ
mahātejāḥ divyāstravit udāradhīḥ svasti bhavet
mahātejāḥ divyāstravit udāradhīḥ svasti bhavet
45.
Will Dhṛṣṭadyumna be safe today from Gautama (Kṛpācārya), who is greatly brilliant, a knower of divine weapons, and noble-minded?
अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात् ।
अप्ययं ब्राह्मणः सर्वान्न नो हन्यात्समागतान् ॥४६॥
अप्ययं ब्राह्मणः सर्वान्न नो हन्यात्समागतान् ॥४६॥
46. apīyaṁ vāhinī kṛtsnā mucyeta mahato bhayāt ,
apyayaṁ brāhmaṇaḥ sarvānna no hanyātsamāgatān.
apyayaṁ brāhmaṇaḥ sarvānna no hanyātsamāgatān.
46.
api iyam vāhinī kṛtsnā mucyeta mahataḥ bhayāt
api ayam brāhmaṇaḥ sarvān na naḥ hanyāt samāgatān
api ayam brāhmaṇaḥ sarvān na naḥ hanyāt samāgatān
46.
api iyam kṛtsnā vāhinī mahataḥ bhayāt mucyeta
api ayam brāhmaṇaḥ samāgatān sarvān na naḥ hanyāt
api ayam brāhmaṇaḥ samāgatān sarvān na naḥ hanyāt
46.
Will this entire army be freed from great danger? And will this Brahmin (Kṛpācārya) not kill all of us who have gathered?
यादृशं दृश्यते रूपमन्तकप्रतिमं भृशम् ।
गमिष्यत्यद्य पदवीं भारद्वाजस्य संयुगे ॥४७॥
गमिष्यत्यद्य पदवीं भारद्वाजस्य संयुगे ॥४७॥
47. yādṛśaṁ dṛśyate rūpamantakapratimaṁ bhṛśam ,
gamiṣyatyadya padavīṁ bhāradvājasya saṁyuge.
gamiṣyatyadya padavīṁ bhāradvājasya saṁyuge.
47.
yādṛśam dṛśyate rūpam antakapratimam bhṛśam
gamiṣyati adya padavīm bhāradvājasya saṃyuge
gamiṣyati adya padavīm bhāradvājasya saṃyuge
47.
adya yādṛśam rūpam antakapratimam bhṛśam
dṛśyate saṃyuge bhāradvājasya padavīm gamiṣyati
dṛśyate saṃyuge bhāradvājasya padavīm gamiṣyati
47.
An appearance is seen today that is exceedingly like (the god of) death (Antaka). (Kṛpa) will attain the path (of heroic action) of Bhāradvāja (Droṇa) in battle.
आचार्यः क्षिप्रहस्तश्च विजयी च सदा युधि ।
अस्त्रवान्वीर्यसंपन्नः क्रोधेन च समन्वितः ॥४८॥
अस्त्रवान्वीर्यसंपन्नः क्रोधेन च समन्वितः ॥४८॥
48. ācāryaḥ kṣiprahastaśca vijayī ca sadā yudhi ,
astravānvīryasaṁpannaḥ krodhena ca samanvitaḥ.
astravānvīryasaṁpannaḥ krodhena ca samanvitaḥ.
48.
ācāryaḥ kṣiprahastaḥ ca vijayī ca sadā yudhi
astravān vīryasaṃpannaḥ krodhena ca samanvitaḥ
astravān vīryasaṃpannaḥ krodhena ca samanvitaḥ
48.
ācāryaḥ kṣiprahastaḥ ca vijayī ca sadā yudhi
astravān vīryasaṃpannaḥ ca krodhena samanvitaḥ
astravān vīryasaṃpannaḥ ca krodhena samanvitaḥ
48.
The preceptor is swift-handed and always victorious in battle. He is skilled in weapons, endowed with great prowess, and filled with wrath.
पार्षतश्च भृशं युद्धे विमुखोऽद्यापि लक्ष्यते ।
इत्येवं विविधा वाचस्तावकानां परैः सह ॥४९॥
इत्येवं विविधा वाचस्तावकानां परैः सह ॥४९॥
49. pārṣataśca bhṛśaṁ yuddhe vimukho'dyāpi lakṣyate ,
ityevaṁ vividhā vācastāvakānāṁ paraiḥ saha.
ityevaṁ vividhā vācastāvakānāṁ paraiḥ saha.
49.
pārṣataḥ ca bhṛśam yuddhe vimukhaḥ adyāpi lakṣyate
iti evam vividhāḥ vācaḥ tāvakānām paraiḥ saha
iti evam vividhāḥ vācaḥ tāvakānām paraiḥ saha
49.
pārṣataḥ ca adyāpi yuddhe bhṛśam vimukhaḥ lakṣyate
iti evam tāvakānām paraiḥ saha vividhāḥ vācaḥ
iti evam tāvakānām paraiḥ saha vividhāḥ vācaḥ
49.
Even today, Pārṣata (Dhṛṣṭadyumna) appears greatly disinclined in battle; thus, various discussions are exchanged between your men and the enemies.
विनिःश्वस्य ततः क्रुद्धः कृपः शारद्वतो नृप ।
पार्षतं छादयामास निश्चेष्टं सर्वमर्मसु ॥५०॥
पार्षतं छादयामास निश्चेष्टं सर्वमर्मसु ॥५०॥
50. viniḥśvasya tataḥ kruddhaḥ kṛpaḥ śāradvato nṛpa ,
pārṣataṁ chādayāmāsa niśceṣṭaṁ sarvamarmasu.
pārṣataṁ chādayāmāsa niśceṣṭaṁ sarvamarmasu.
50.
viniḥśvasya tataḥ kruddhaḥ kṛpaḥ śāradvataḥ nṛpa
pārṣatam chādayāmāsa niśceṣṭam sarvamarmasu
pārṣatam chādayāmāsa niśceṣṭam sarvamarmasu
50.
nṛpa tataḥ viniḥśvasya kruddhaḥ śāradvataḥ kṛpaḥ
pārṣatam sarvamarmasu niśceṣṭam chādayāmāsa
pārṣatam sarvamarmasu niśceṣṭam chādayāmāsa
50.
O king, then the enraged Kṛpa, son of Śaradvat, having sighed deeply, covered Pārṣata (Dhṛṣṭadyumna) in all his vital parts, rendering him motionless.
स वध्यमानः समरे गौतमेन महात्मना ।
कर्तव्यं न प्रजानाति मोहितः परमाहवे ॥५१॥
कर्तव्यं न प्रजानाति मोहितः परमाहवे ॥५१॥
51. sa vadhyamānaḥ samare gautamena mahātmanā ,
kartavyaṁ na prajānāti mohitaḥ paramāhave.
kartavyaṁ na prajānāti mohitaḥ paramāhave.
51.
saḥ vadhyamānaḥ samare gautamena mahātmanā
kartavyam na prajānāti mohitaḥ paramāhave
kartavyam na prajānāti mohitaḥ paramāhave
51.
saḥ mahātmanā gautamena samare vadhyamānaḥ
(san) paramāhave mohitaḥ kartavyam na prajānāti
(san) paramāhave mohitaḥ kartavyam na prajānāti
51.
Being assailed in battle by the great-souled Gautama (Kṛpa), he (Dhṛṣṭadyumna) did not know what to do, utterly bewildered in that supreme conflict.
तमब्रवीत्ततो यन्ता कच्चित्क्षेमं नु पार्षत ।
ईदृशं व्यसनं युद्धे न ते दृष्टं कदाचन ॥५२॥
ईदृशं व्यसनं युद्धे न ते दृष्टं कदाचन ॥५२॥
52. tamabravīttato yantā kaccitkṣemaṁ nu pārṣata ,
īdṛśaṁ vyasanaṁ yuddhe na te dṛṣṭaṁ kadācana.
īdṛśaṁ vyasanaṁ yuddhe na te dṛṣṭaṁ kadācana.
52.
tam abravīt tataḥ yantā kaccit kṣemam nu pārṣata
īdṛśam vyasanam yuddhe na te dṛṣṭam kadācana
īdṛśam vyasanam yuddhe na te dṛṣṭam kadācana
52.
tataḥ yantā tam abravīt pārṣata kaccit kṣemam nu
(asti) īdṛśam vyasanam yuddhe kadācana te na dṛṣṭam
(asti) īdṛśam vyasanam yuddhe kadācana te na dṛṣṭam
52.
Then the charioteer said to him (Dhṛṣṭadyumna), 'O Pārṣata, are you well? Surely, such a misfortune in battle has never been witnessed by you before.'
दैवयोगात्तु ते बाणा नातरन्मर्मभेदिनः ।
प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वशः ॥५३॥
प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वशः ॥५३॥
53. daivayogāttu te bāṇā nātaranmarmabhedinaḥ ,
preṣitā dvijamukhyena marmāṇyuddiśya sarvaśaḥ.
preṣitā dvijamukhyena marmāṇyuddiśya sarvaśaḥ.
53.
daivayogāt tu te bāṇāḥ na ataran marmabhedinaḥ
preṣitāḥ dvijamukhyena marmāṇi uddiśya sarvaśaḥ
preṣitāḥ dvijamukhyena marmāṇi uddiśya sarvaśaḥ
53.
daivayogāt tu dvijamukhyena marmāṇi uddiśya
sarvaśaḥ preṣitāḥ marmabhedinaḥ te bāṇāḥ na ataran
sarvaśaḥ preṣitāḥ marmabhedinaḥ te bāṇāḥ na ataran
53.
But those arrows, capable of piercing vital spots and dispatched by the chief of Brahmins, aiming at all the vital points, did not penetrate, due to the arrangement of destiny.
व्यावर्तये तत्र रथं नदीवेगमिवार्णवात् ।
अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः ॥५४॥
अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः ॥५४॥
54. vyāvartaye tatra rathaṁ nadīvegamivārṇavāt ,
avadhyaṁ brāhmaṇaṁ manye yena te vikramo hataḥ.
avadhyaṁ brāhmaṇaṁ manye yena te vikramo hataḥ.
54.
vyāvartaye tatra ratham nadīvegam iva arṇavāt
avadhyam brāhmaṇam manye yena te vikramaḥ hataḥ
avadhyam brāhmaṇam manye yena te vikramaḥ hataḥ
54.
tatra arṇavāt nadīvegam iva ratham vyāvartaye yena te vikramaḥ hataḥ,
tam brāhmaṇam avadhyam manye
tam brāhmaṇam avadhyam manye
54.
In that situation, I turn back the chariot, just as the ocean repels the force of a river. I consider a Brahmin to be invulnerable, by whom your valor was indeed destroyed.
धृष्टद्युम्नस्ततो राजञ्शनकैरब्रवीद्वचः ।
मुह्यते मे मनस्तात गात्रे स्वेदश्च जायते ॥५५॥
मुह्यते मे मनस्तात गात्रे स्वेदश्च जायते ॥५५॥
55. dhṛṣṭadyumnastato rājañśanakairabravīdvacaḥ ,
muhyate me manastāta gātre svedaśca jāyate.
muhyate me manastāta gātre svedaśca jāyate.
55.
dhṛṣṭadyumnaḥ tataḥ rājan śanakaiḥ abravīt vacaḥ
muhyate me manaḥ tāta gātre svedaḥ ca jāyate
muhyate me manaḥ tāta gātre svedaḥ ca jāyate
55.
tataḥ rājan dhṛṣṭadyumnaḥ śanakaiḥ vacaḥ abravīt tāta,
me manaḥ muhyate ca gātre svedaḥ jāyate
me manaḥ muhyate ca gātre svedaḥ jāyate
55.
Then, O King, Dhṛṣṭadyumna slowly spoke these words: "My mind is bewildered, dear father, and sweat appears on my limbs."
वेपथुं च शरीरे मे रोमहर्षं च पश्य वै ।
वर्जयन्ब्राह्मणं युद्धे शनैर्याहि यतोऽच्युतः ॥५६॥
वर्जयन्ब्राह्मणं युद्धे शनैर्याहि यतोऽच्युतः ॥५६॥
56. vepathuṁ ca śarīre me romaharṣaṁ ca paśya vai ,
varjayanbrāhmaṇaṁ yuddhe śanairyāhi yato'cyutaḥ.
varjayanbrāhmaṇaṁ yuddhe śanairyāhi yato'cyutaḥ.
56.
vepathum ca śarīre me romaharṣam ca paśya vai
varjayan brāhmaṇam yuddhe śanaiḥ yāhi yataḥ acyutaḥ
varjayan brāhmaṇam yuddhe śanaiḥ yāhi yataḥ acyutaḥ
56.
vai me śarīre vepathum ca romaharṣam ca paśya yuddhe brāhmaṇam varjayan,
yataḥ acyutaḥ (asti),
tatra śanaiḥ yāhi
yataḥ acyutaḥ (asti),
tatra śanaiḥ yāhi
56.
See, indeed, the trembling and hair standing on end on my body. Avoid the Brahmin in battle and proceed slowly to where Acyuta (Kṛṣṇa) is.
अर्जुनं भीमसेनं वा समरे प्राप्य सारथे ।
क्षेममद्य भवेद्यन्तरिति मे नैष्ठिकी मतिः ॥५७॥
क्षेममद्य भवेद्यन्तरिति मे नैष्ठिकी मतिः ॥५७॥
57. arjunaṁ bhīmasenaṁ vā samare prāpya sārathe ,
kṣemamadya bhavedyantariti me naiṣṭhikī matiḥ.
kṣemamadya bhavedyantariti me naiṣṭhikī matiḥ.
57.
arjunam bhīmasenam vā samare prāpya sārathe
kṣemam adya bhavet yantar iti me naiṣṭhikī matiḥ
kṣemam adya bhavet yantar iti me naiṣṭhikī matiḥ
57.
sārathe samare arjunam vā bhīmasenam vā prāpya
adya yantar kṣemam bhavet iti me naiṣṭhikī matiḥ
adya yantar kṣemam bhavet iti me naiṣṭhikī matiḥ
57.
O charioteer, should one encounter Arjuna or Bhimasena in battle, the driver will be safe today - such is my firm conviction.
ततः प्रायान्महाराज सारथिस्त्वरयन्हयान् ।
यतो भीमो महेष्वासो युयुधे तव सैनिकैः ॥५८॥
यतो भीमो महेष्वासो युयुधे तव सैनिकैः ॥५८॥
58. tataḥ prāyānmahārāja sārathistvarayanhayān ,
yato bhīmo maheṣvāso yuyudhe tava sainikaiḥ.
yato bhīmo maheṣvāso yuyudhe tava sainikaiḥ.
58.
tataḥ prāyāt mahārāja sārathiḥ tvarayan hayān
yataḥ bhīmaḥ maheṣvāsaḥ yuyudhe tava sainikaiḥ
yataḥ bhīmaḥ maheṣvāsaḥ yuyudhe tava sainikaiḥ
58.
mahārāja tataḥ sārathiḥ hayān tvarayan prāyāt
yataḥ maheṣvāsaḥ bhīmaḥ tava sainikaiḥ yuyudhe
yataḥ maheṣvāsaḥ bhīmaḥ tava sainikaiḥ yuyudhe
58.
Then, O great king, the charioteer set forth, urging on the horses, to where Bhima, the great bowman, was fighting with your soldiers.
प्रद्रुतं तु रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष ।
किरञ्शरशतान्येव गौतमोऽनुययौ तदा ॥५९॥
किरञ्शरशतान्येव गौतमोऽनुययौ तदा ॥५९॥
59. pradrutaṁ tu rathaṁ dṛṣṭvā dhṛṣṭadyumnasya māriṣa ,
kirañśaraśatānyeva gautamo'nuyayau tadā.
kirañśaraśatānyeva gautamo'nuyayau tadā.
59.
pradrutam tu ratham dṛṣṭvā dhṛṣṭadyumnasya māriṣa
kiran śaraśatāni eva gautamaḥ anuyayau tadā
kiran śaraśatāni eva gautamaḥ anuyayau tadā
59.
māriṣa tu dhṛṣṭadyumnasya pradrutam ratham dṛṣṭvā
tadā gautamaḥ śaraśatāni eva kiran anuyayau
tadā gautamaḥ śaraśatāni eva kiran anuyayau
59.
But, O respected one, having seen Dhrishtadyumna's chariot in flight, Gautama (Kripacharya) then pursued, showering hundreds of arrows.
शङ्खं च पूरयामास मुहुर्मुहुररिंदमः ।
पार्षतं प्राद्रवद्यन्तं महेन्द्र इव शम्बरम् ॥६०॥
पार्षतं प्राद्रवद्यन्तं महेन्द्र इव शम्बरम् ॥६०॥
60. śaṅkhaṁ ca pūrayāmāsa muhurmuhurariṁdamaḥ ,
pārṣataṁ prādravadyantaṁ mahendra iva śambaram.
pārṣataṁ prādravadyantaṁ mahendra iva śambaram.
60.
śaṅkham ca pūrayāmāsa muhurmuhuḥ arim-damaḥ
pārṣatam prādravat yantam mahendraḥ iva śambaram
pārṣatam prādravat yantam mahendraḥ iva śambaram
60.
ca arim-damaḥ muhurmuhuḥ śaṅkham pūrayāmāsa
mahendraḥ śambaram iva yantam pārṣatam prādravat
mahendraḥ śambaram iva yantam pārṣatam prādravat
60.
And the subjugator of enemies repeatedly blew his conch, pursuing Parshata (Dhrishtadyumna) as he went, just as Mahendra (Indra) pursued Shambara.
शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम् ।
हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः ॥६१॥
हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः ॥६१॥
61. śikhaṇḍinaṁ tu samare bhīṣmamṛtyuṁ durāsadam ,
hārdikyo vārayāmāsa smayanniva muhurmuhuḥ.
hārdikyo vārayāmāsa smayanniva muhurmuhuḥ.
61.
śikhaṇḍinam tu samare bhīṣmamṛtyum durāsadam
hārdikyaḥ vārayāmāsa smayan iva muhurmuhuḥ
hārdikyaḥ vārayāmāsa smayan iva muhurmuhuḥ
61.
hārdikyaḥ smayan iva muhurmuhuḥ samare
durāsadam bhīṣmamṛtyum śikhaṇḍinam tu vārayāmāsa
durāsadam bhīṣmamṛtyum śikhaṇḍinam tu vārayāmāsa
61.
Hardikya repeatedly restrained Shikhandin in battle, smiling as he did so, even though Shikhandin was formidable and destined to be the cause of Bhishma's death.
शिखण्डी च समासाद्य हृदिकानां महारथम् ।
पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समार्दयत् ॥६२॥
पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समार्दयत् ॥६२॥
62. śikhaṇḍī ca samāsādya hṛdikānāṁ mahāratham ,
pañcabhirniśitairbhallairjatrudeśe samārdayat.
pañcabhirniśitairbhallairjatrudeśe samārdayat.
62.
śikhaṇḍī ca samāsādya hṛdikānām mahāratham
pañcabhiḥ niśitaiḥ bhallaiḥ jatrudeśe samārdayat
pañcabhiḥ niśitaiḥ bhallaiḥ jatrudeśe samārdayat
62.
śikhaṇḍī ca hṛdikānām mahāratham samāsādya
pañcabhiḥ niśitaiḥ bhallaiḥ jatrudeśe samārdayat
pañcabhiḥ niśitaiḥ bhallaiḥ jatrudeśe samārdayat
62.
And Shikhandin, having come upon the great chariot-warrior of the Hṛdikas (Kṛtavarmā), wounded him in the collarbone area with five sharp arrows.
कृतवर्मा तु संक्रुद्धो भित्त्वा षष्टिभिराशुगैः ।
धनुरेकेन चिच्छेद हसन्राजन्महारथः ॥६३॥
धनुरेकेन चिच्छेद हसन्राजन्महारथः ॥६३॥
63. kṛtavarmā tu saṁkruddho bhittvā ṣaṣṭibhirāśugaiḥ ,
dhanurekena ciccheda hasanrājanmahārathaḥ.
dhanurekena ciccheda hasanrājanmahārathaḥ.
63.
kṛtavarmā tu saṃkruddhaḥ bhittvā ṣaṣṭibhiḥ āśugaiḥ
dhanuḥ ekena ciccheda hasan rājan mahārathaḥ
dhanuḥ ekena ciccheda hasan rājan mahārathaḥ
63.
rājan tu saṃkruddhaḥ mahārathaḥ kṛtavarmā ṣaṣṭibhiḥ
āśugaiḥ bhittvā hasan ekena dhanuḥ ciccheda
āśugaiḥ bhittvā hasan ekena dhanuḥ ciccheda
63.
"But the great chariot-warrior Kritavarma, O king, became greatly enraged. Having pierced (Shikhandin) with sixty swift arrows, he then, laughing, broke his (Shikhandin's) bow with a single arrow."
अथान्यद्धनुरादाय द्रुपदस्यात्मजो बली ।
तिष्ठ तिष्ठेति संक्रुद्धो हार्दिक्यं प्रत्यभाषत ॥६४॥
तिष्ठ तिष्ठेति संक्रुद्धो हार्दिक्यं प्रत्यभाषत ॥६४॥
64. athānyaddhanurādāya drupadasyātmajo balī ,
tiṣṭha tiṣṭheti saṁkruddho hārdikyaṁ pratyabhāṣata.
tiṣṭha tiṣṭheti saṁkruddho hārdikyaṁ pratyabhāṣata.
64.
atha anyat dhanuḥ ādāya drupadasya ātmajaḥ balī
tiṣṭha tiṣṭha iti saṃkruddhaḥ hārdikyam pratyabhāṣata
tiṣṭha tiṣṭha iti saṃkruddhaḥ hārdikyam pratyabhāṣata
64.
atha saṃkruddhaḥ balī drupadasya ātmajaḥ anyat dhanuḥ
ādāya tiṣṭha tiṣṭha iti hārdikyam pratyabhāṣata
ādāya tiṣṭha tiṣṭha iti hārdikyam pratyabhāṣata
64.
Then the mighty son of Drupada (Shikhandin), greatly enraged, took up another bow and, saying "Stop! Stop!", addressed Hardikya (Kṛtavarmā).
ततोऽस्य नवतिं बाणान्रुक्मपुङ्खान्सुतेजनान् ।
प्रेषयामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः ॥६५॥
प्रेषयामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः ॥६५॥
65. tato'sya navatiṁ bāṇānrukmapuṅkhānsutejanān ,
preṣayāmāsa rājendra te'syābhraśyanta varmaṇaḥ.
preṣayāmāsa rājendra te'syābhraśyanta varmaṇaḥ.
65.
tataḥ asya navatim bāṇān rukmapuṅkhān sutejanān
preṣayāmāsa rājendra te asya abhraśyanta varmaṇaḥ
preṣayāmāsa rājendra te asya abhraśyanta varmaṇaḥ
65.
rājendra tataḥ asya rukmapuṅkhān sutejanān navatim
bāṇān preṣayāmāsa te asya varmaṇaḥ abhraśyanta
bāṇān preṣayāmāsa te asya varmaṇaḥ abhraśyanta
65.
Then he dispatched ninety well-sharpened, gold-feathered arrows at him. O King, those arrows slipped off his armor.
वितथांस्तान्समालक्ष्य पतितांश्च महीतले ।
क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे बली ॥६६॥
क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे बली ॥६६॥
66. vitathāṁstānsamālakṣya patitāṁśca mahītale ,
kṣurapreṇa sutīkṣṇena kārmukaṁ cicchide balī.
kṣurapreṇa sutīkṣṇena kārmukaṁ cicchide balī.
66.
vitathān tān samālakṣya patitān ca mahītale
kṣurapreṇa sutīkṣṇena kārmukam cicchide balī
kṣurapreṇa sutīkṣṇena kārmukam cicchide balī
66.
balī tān vitathān ca mahītale patitān samālakṣya
sutīkṣṇena kṣurapreṇa kārmukam cicchide
sutīkṣṇena kṣurapreṇa kārmukam cicchide
66.
Seeing those arrows fall futilely to the ground, the powerful warrior cut his (opponent's) bow with a very sharp, razor-headed arrow.
अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम् ।
अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्दयत् ॥६७॥
अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्दयत् ॥६७॥
67. athainaṁ chinnadhanvānaṁ bhagnaśṛṅgamivarṣabham ,
aśītyā mārgaṇaiḥ kruddho bāhvorurasi cārdayat.
aśītyā mārgaṇaiḥ kruddho bāhvorurasi cārdayat.
67.
atha enam chinnadhanvānam bhagnaśṛṅgam iva ṛṣabham
aśītyā mārgaṇaiḥ kruddhaḥ bāhvoḥ urasi ca ārdayat
aśītyā mārgaṇaiḥ kruddhaḥ bāhvoḥ urasi ca ārdayat
67.
atha kruddhaḥ enam chinnadhanvānam bhagnaśṛṅgam
ṛṣabham iva aśītyā mārgaṇaiḥ bāhvoḥ ca urasi ārdayat
ṛṣabham iva aśītyā mārgaṇaiḥ bāhvoḥ ca urasi ārdayat
67.
Then, enraged, he tormented him - whose bow was cut, like a bull with broken horns - wounding him with eighty arrows on his arms and chest.
कृतवर्मा तु संक्रुद्धो मार्गणैः कृतविक्षतः ।
धनुरन्यत्समादाय समार्गणगणं प्रभो ।
शिखण्डिनं बाणवरैः स्कन्धदेशेऽभ्यताडयत् ॥६८॥
धनुरन्यत्समादाय समार्गणगणं प्रभो ।
शिखण्डिनं बाणवरैः स्कन्धदेशेऽभ्यताडयत् ॥६८॥
68. kṛtavarmā tu saṁkruddho mārgaṇaiḥ kṛtavikṣataḥ ,
dhanuranyatsamādāya samārgaṇagaṇaṁ prabho ,
śikhaṇḍinaṁ bāṇavaraiḥ skandhadeśe'bhyatāḍayat.
dhanuranyatsamādāya samārgaṇagaṇaṁ prabho ,
śikhaṇḍinaṁ bāṇavaraiḥ skandhadeśe'bhyatāḍayat.
68.
kṛtavarmā tu saṃkruddhaḥ mārgaṇaiḥ
kṛtavikṣataḥ dhanuḥ anyat samādāya
samārgaṇagaṇam prabho śikhaṇḍinam
bāṇavaraiḥ skandhadeśe abhyatāḍayat
kṛtavikṣataḥ dhanuḥ anyat samādāya
samārgaṇagaṇam prabho śikhaṇḍinam
bāṇavaraiḥ skandhadeśe abhyatāḍayat
68.
prabho tu mārgaṇaiḥ kṛtavikṣataḥ
saṃkruddhaḥ kṛtavarmā anyat dhanuḥ
samārgaṇagaṇam samādāya bāṇavaraiḥ
śikhaṇḍinam skandhadeśe abhyatāḍayat
saṃkruddhaḥ kṛtavarmā anyat dhanuḥ
samārgaṇagaṇam samādāya bāṇavaraiḥ
śikhaṇḍinam skandhadeśe abhyatāḍayat
68.
But Kritavarman, deeply enraged and wounded by arrows, O Lord, took up another bow with a fresh quiver of arrows and struck Shikhandin on the shoulder region with excellent arrows.
स्कन्धदेशे स्थितैर्बाणैः शिखण्डी च रराज ह ।
शाखाप्रतानैर्विमलैः सुमहान्स यथा द्रुमः ॥६९॥
शाखाप्रतानैर्विमलैः सुमहान्स यथा द्रुमः ॥६९॥
69. skandhadeśe sthitairbāṇaiḥ śikhaṇḍī ca rarāja ha ,
śākhāpratānairvimalaiḥ sumahānsa yathā drumaḥ.
śākhāpratānairvimalaiḥ sumahānsa yathā drumaḥ.
69.
skandhadeśe sthitaiḥ bāṇaiḥ śikhaṇḍī ca rarāja ha
śākhāpratānaiḥ vimalaiḥ sumahān saḥ yathā drumaḥ
śākhāpratānaiḥ vimalaiḥ sumahān saḥ yathā drumaḥ
69.
śikhaṇḍī skandhadeśe sthitaiḥ bāṇaiḥ rarāja ha
saḥ sumahān drumaḥ yathā vimalaiḥ śākhāpratānaiḥ
saḥ sumahān drumaḥ yathā vimalaiḥ śākhāpratānaiḥ
69.
Śikhaṇḍī, with arrows situated on his shoulder region, shone splendidly, just like a mighty tree with pure, widespread branches.
तावन्योन्यं भृशं विद्ध्वा रुधिरेण समुक्षितौ ।
अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव ॥७०॥
अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव ॥७०॥
70. tāvanyonyaṁ bhṛśaṁ viddhvā rudhireṇa samukṣitau ,
anyonyaśṛṅgābhihatau rejaturvṛṣabhāviva.
anyonyaśṛṅgābhihatau rejaturvṛṣabhāviva.
70.
tau anyonyaṃ bhṛśaṃ viddhvā rudhireṇa samukṣitau
anyonyaśṛṅgābhihatau rejatuḥ vṛṣabhau iva
anyonyaśṛṅgābhihatau rejatuḥ vṛṣabhau iva
70.
tau anyonyaṃ bhṛśaṃ viddhvā rudhireṇa samukṣitau
anyonyaśṛṅgābhihatau vṛṣabhau iva rejatuḥ
anyonyaśṛṅgābhihatau vṛṣabhau iva rejatuḥ
70.
Those two, having deeply pierced each other and become drenched with blood, shone like two bulls that have gored each other with their horns.
अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ ।
रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः ॥७१॥
रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः ॥७१॥
71. anyonyasya vadhe yatnaṁ kurvāṇau tau mahārathau ,
rathābhyāṁ ceratustatra maṇḍalāni sahasraśaḥ.
rathābhyāṁ ceratustatra maṇḍalāni sahasraśaḥ.
71.
anyonyasya vadhe yatnaṃ kurvāṇau tau mahārathau
rathābhyām ceratuḥ tatra maṇḍalāni sahasraśaḥ
rathābhyām ceratuḥ tatra maṇḍalāni sahasraśaḥ
71.
anyonyasya vadhe yatnaṃ kurvāṇau tau mahārathau
tatra rathābhyām sahasraśaḥ maṇḍalāni ceratuḥ
tatra rathābhyām sahasraśaḥ maṇḍalāni ceratuḥ
71.
Those two great chariot warriors, striving to kill each other, moved their chariots in thousands of circular maneuvers there.
कृतवर्मा महाराज पार्षतं निशितैः शरैः ।
रणे विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ॥७२॥
रणे विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ॥७२॥
72. kṛtavarmā mahārāja pārṣataṁ niśitaiḥ śaraiḥ ,
raṇe vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ.
raṇe vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ.
72.
kṛtavarmā mahārāja pārṣataṃ niśitaiḥ śaraiḥ raṇe
vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ
vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ
72.
mahārāja kṛtavarmā raṇe pārṣataṃ niśitaiḥ
svarṇapuṅkhaiḥ śilāśitaiḥ saptatyā śaraiḥ vivyādha
svarṇapuṅkhaiḥ śilāśitaiḥ saptatyā śaraiḥ vivyādha
72.
O great king, Kṛtavarmā pierced Pārṣata in battle with seventy sharp arrows, which had golden shafts and were honed on stone.
ततोऽस्य समरे बाणं भोजः प्रहरतां वरः ।
जीवितान्तकरं घोरं व्यसृजत्त्वरयान्वितः ॥७३॥
जीवितान्तकरं घोरं व्यसृजत्त्वरयान्वितः ॥७३॥
73. tato'sya samare bāṇaṁ bhojaḥ praharatāṁ varaḥ ,
jīvitāntakaraṁ ghoraṁ vyasṛjattvarayānvitaḥ.
jīvitāntakaraṁ ghoraṁ vyasṛjattvarayānvitaḥ.
73.
tataḥ asya samare bāṇam bhojaḥ praharatām varaḥ
jīvitāntakaram ghoram vyasṛjat tvarayānvitaḥ
jīvitāntakaram ghoram vyasṛjat tvarayānvitaḥ
73.
tataḥ bhojaḥ praharatām varaḥ tvarayānvitaḥ asya
samare jīvitāntakaram ghoram bāṇam vyasṛjat
samare jīvitāntakaram ghoram bāṇam vyasṛjat
73.
Then, Bhoja, that excellent warrior, swiftly released a dreadful, life-ending arrow at him in the battle.
स तेनाभिहतो राजन्मूर्छामाशु समाविशत् ।
ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः ॥७४॥
ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः ॥७४॥
74. sa tenābhihato rājanmūrchāmāśu samāviśat ,
dhvajayaṣṭiṁ ca sahasā śiśriye kaśmalāvṛtaḥ.
dhvajayaṣṭiṁ ca sahasā śiśriye kaśmalāvṛtaḥ.
74.
saḥ tena abhihataḥ rājan mūrcchām āśu samāviśat
dhvajayaṣṭim ca sahasā śiśriye kaśmalāvṛtaḥ
dhvajayaṣṭim ca sahasā śiśriye kaśmalāvṛtaḥ
74.
rājan saḥ tena abhihataḥ āśu mūrcchām samāviśat
ca kaśmalāvṛtaḥ sahasā dhvajayaṣṭim śiśriye
ca kaśmalāvṛtaḥ sahasā dhvajayaṣṭim śiśriye
74.
O king, struck by that (arrow), he quickly fell unconscious. Overwhelmed by faintness, he suddenly leaned upon his flagpole.
अपोवाह रणात्तं तु सारथी रथिनां वरम् ।
हार्दिक्यशरसंतप्तं निःश्वसन्तं पुनः पुनः ॥७५॥
हार्दिक्यशरसंतप्तं निःश्वसन्तं पुनः पुनः ॥७५॥
75. apovāha raṇāttaṁ tu sārathī rathināṁ varam ,
hārdikyaśarasaṁtaptaṁ niḥśvasantaṁ punaḥ punaḥ.
hārdikyaśarasaṁtaptaṁ niḥśvasantaṁ punaḥ punaḥ.
75.
apovāha raṇāt tam tu sārathiḥ rathinām varam
hārdikyaśarasaṃtaptam niḥśvasantam punaḥ punaḥ
hārdikyaśarasaṃtaptam niḥśvasantam punaḥ punaḥ
75.
tu sārathiḥ rathinām varam tam raṇāt apovāha
hārdikyaśarasaṃtaptam niḥśvasantam punaḥ punaḥ
hārdikyaśarasaṃtaptam niḥśvasantam punaḥ punaḥ
75.
However, his charioteer carried him, that best of charioteers, away from the battle, as he was tormented by Hārdikya's arrows and repeatedly sighing.
पराजिते ततः शूरे द्रुपदस्य सुते प्रभो ।
प्राद्रवत्पाण्डवी सेना वध्यमाना समन्ततः ॥७६॥
प्राद्रवत्पाण्डवी सेना वध्यमाना समन्ततः ॥७६॥
76. parājite tataḥ śūre drupadasya sute prabho ,
prādravatpāṇḍavī senā vadhyamānā samantataḥ.
prādravatpāṇḍavī senā vadhyamānā samantataḥ.
76.
parājite tataḥ śūre drupadasya sute prabho
prādravat pāṇḍavī senā vadhyamānā samantataḥ
prādravat pāṇḍavī senā vadhyamānā samantataḥ
76.
prabho tataḥ drupadasya śūre sute parājite
pāṇḍavī senā samantataḥ vadhyamānā prādravat
pāṇḍavī senā samantataḥ vadhyamānā prādravat
76.
O lord, after the brave son of Drupada (Dhṛṣṭadyumna) was defeated, the Pāṇḍava army then fled, being slaughtered from all sides.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18 (current chapter)
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47