Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-148

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
शौनक उवाच ।
तस्मात्तेऽहं प्रवक्ष्यामि धर्ममावृत्तचेतसे ।
श्रीमान्महाबलस्तुष्टो यस्त्वं धर्ममवेक्षसे ।
पुरस्ताद्दारुणो भूत्वा सुचित्रतरमेव तत् ॥१॥
1. śaunaka uvāca ,
tasmātte'haṁ pravakṣyāmi dharmamāvṛttacetase ,
śrīmānmahābalastuṣṭo yastvaṁ dharmamavekṣase ,
purastāddāruṇo bhūtvā sucitratarameva tat.
1. śaunakaḥ uvāca | tasmāt te aham pravakṣyāmi
dharmam āvṛtta-cetase | śrīmān mahābalaḥ
tuṣṭaḥ yaḥ tvam dharmam avekṣase |
purastāt dāruṇaḥ bhūtvā su-citra-taram eva tat
1. śaunakaḥ uvāca tasmāt aham āvṛtta-cetase
te dharmam pravakṣyāmi yaḥ tvam śrīmān
mahābalaḥ tuṣṭaḥ dharmam avekṣase purastāt
dāruṇaḥ bhūtvā tat eva su-citra-taram
1. Śaunaka said: "Therefore, I shall explain the natural law (dharma) to you, whose mind is attentive. For you, glorious and mighty, are satisfied and observe the natural law (dharma). That (natural law) which was formerly severe, is indeed even more wonderfully diverse."
अनुगृह्णन्ति भूतानि स्वेन वृत्तेन पार्थिव ।
कृत्स्ने नूनं सदसती इति लोको व्यवस्यति ।
यत्र त्वं तादृशो भूत्वा धर्ममद्यानुपश्यसि ॥२॥
2. anugṛhṇanti bhūtāni svena vṛttena pārthiva ,
kṛtsne nūnaṁ sadasatī iti loko vyavasyati ,
yatra tvaṁ tādṛśo bhūtvā dharmamadyānupaśyasi.
2. anugṛhṇanti bhūtāni svena vṛttena
pārthiva | kṛtsne nūnam sat-asatī iti
lokaḥ vyavasyati | yatra tvam
tādṛśaḥ bhūtvā dharmam adya anupaśyasi
2. pārthiva,
bhūtāni svena vṛttena anugṛhṇanti lokaḥ nūnam kṛtsne sat-asatī iti vyavasyati yatra tvam tādṛśaḥ bhūtvā adya dharmam anupaśyasi
2. O king (pārthiva), living beings (bhūtāni) sustain [the world] through their own intrinsic nature (vṛtta). Indeed, the world concludes that both existent and non-existent (sad-asatī) entirely pervade everything. And now you, having become such a person, are observing the natural law (dharma).
हित्वा सुरुचिरं भक्ष्यं भोगांश्च तप आस्थितः ।
इत्येतदपि भूतानामद्भुतं जनमेजय ॥३॥
3. hitvā suruciraṁ bhakṣyaṁ bhogāṁśca tapa āsthitaḥ ,
ityetadapi bhūtānāmadbhutaṁ janamejaya.
3. hitvā su-ruciram bhakṣyam bhogān ca tapaḥ āsthitaḥ
| iti etat api bhūtānām adbhutam janamejaya
3. janamejaya,
su-ruciram bhakṣyam ca bhogān hitvā tapaḥ āsthitaḥ iti etat api bhūtānām adbhutam
3. O Janamejaya, having abandoned very pleasant food and enjoyments, you are practicing austerity (tapas). Even this is wonderful for living beings (bhūtāni).
यो दुर्बलो भवेद्दाता कृपणो वा तपोधनः ।
अनाश्चर्यं तदित्याहुर्नातिदूरे हि वर्तते ॥४॥
4. yo durbalo bhaveddātā kṛpaṇo vā tapodhanaḥ ,
anāścaryaṁ tadityāhurnātidūre hi vartate.
4. yaḥ durbalaḥ bhavet dātā kṛpaṇaḥ vā tapaḥ-dhanaḥ
| anāścaryam tat iti āhuḥ na ati-dūre hi vartate
4. yaḥ durbalaḥ vā kṛpaṇaḥ dātā tapaḥ-dhanaḥ bhavet tat
anāścaryam iti āhuḥ hi [etat] na ati-dūre vartate
4. They say that it is not surprising if one who is weak or poor becomes a giver or an ascetic (tapas); for that is indeed not far [from expectation].
एतदेव हि कार्पण्यं समग्रमसमीक्षितम् ।
तस्मात्समीक्षयैव स्याद्भवेत्तस्मिंस्ततो गुणः ॥५॥
5. etadeva hi kārpaṇyaṁ samagramasamīkṣitam ,
tasmātsamīkṣayaiva syādbhavettasmiṁstato guṇaḥ.
5. etat eva hi kārpaṇyam samagram asamīkṣitam tasmāt
samīkṣayā eva syāt bhavet tasmin tataḥ guṇaḥ
5. hi etat samagram asamīkṣitam kārpaṇyam eva tasmāt
samīkṣayā eva syāt tataḥ tasmin guṇaḥ bhavet
5. Indeed, this complete wretchedness is unexamined. Therefore, one should act through proper examination; from that (examination), a benefit will arise in that (matter).
यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते ।
पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः ॥६॥
6. yajño dānaṁ dayā vedāḥ satyaṁ ca pṛthivīpate ,
pañcaitāni pavitrāṇi ṣaṣṭhaṁ sucaritaṁ tapaḥ.
6. yajñaḥ dānam dayā vedāḥ satyam ca pṛthivīpate
pañca etāni pavitrāṇi ṣaṣṭham sucaritam tapaḥ
6. pṛthivīpate yajñaḥ dānam dayā vedāḥ ca satyam
etāni pañca pavitrāṇi ṣaṣṭham sucaritam tapaḥ
6. O King, Vedic ritual (yajña), charity (dāna), compassion, the Vedas, and truth - these five are purifiers. The sixth is good conduct and austerity (tapas).
तदेव राज्ञां परमं पवित्रं जनमेजय ।
तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि ॥७॥
7. tadeva rājñāṁ paramaṁ pavitraṁ janamejaya ,
tena samyaggṛhītena śreyāṁsaṁ dharmamāpsyasi.
7. tat eva rājñām paramam pavitram janamejaya
tena samyak gṛhītena śreyāṃsam dharmam āpsyasi
7. janamejaya tat eva rājñām paramam pavitram
tena samyak gṛhītena śreyāṃsam dharmam āpsyasi
7. O Janamejaya, that (good conduct and austerity) is indeed the supreme purifier for kings. By adopting that (path) correctly, you will obtain a more excellent righteousness (dharma).
पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम् ।
अपि ह्युदाहरन्तीमा गाथा गीता ययातिना ॥८॥
8. puṇyadeśābhigamanaṁ pavitraṁ paramaṁ smṛtam ,
api hyudāharantīmā gāthā gītā yayātinā.
8. puṇyadeśa abhigamanam pavitram paramam smṛtam
api hi udāharanti imāḥ gāthāḥ gītāḥ yayātinā
8. puṇyadeśa abhigamanam paramam pavitram smṛtam
api hi yayātinā gītāḥ imāḥ gāthāḥ udāharanti
8. Visiting sacred places is considered the supreme purifier. And indeed, they recite these verses that were sung by Yayāti.
यो मर्त्यः प्रतिपद्येत आयुर्जीवेत वा पुनः ।
यज्ञमेकान्ततः कृत्वा तत्संन्यस्य तपश्चरेत् ॥९॥
9. yo martyaḥ pratipadyeta āyurjīveta vā punaḥ ,
yajñamekāntataḥ kṛtvā tatsaṁnyasya tapaścaret.
9. yaḥ martyaḥ pratipadyeta āyuḥ jīveta vā punaḥ
yajñam ekāntataḥ kṛtvā tat saṃnyasya tapaḥ caret
9. yaḥ martyaḥ āyuḥ pratipadyeta vā punaḥ jīveta
ekāntataḥ yajñam kṛtvā tat saṃnyasya tapaḥ caret
9. A mortal who wishes to attain a long life or to continue living should, after thoroughly performing a Vedic ritual (yajña), renounce that (sacrifice) and then undertake austerity (tapas).
पुण्यमाहुः कुरुक्षेत्रं सरस्वत्यां पृथूदकम् ।
यत्रावगाह्य पीत्वा वा नैवं श्वोमरणं तपेत् ॥१०॥
10. puṇyamāhuḥ kurukṣetraṁ sarasvatyāṁ pṛthūdakam ,
yatrāvagāhya pītvā vā naivaṁ śvomaraṇaṁ tapet.
10. puṇyam āhuḥ kurukṣetram sarasvatyām pṛthūdakam
yatra avagāhya pītvā vā na evam śvaḥ-maraṇam tapet
10. kurukṣetram sarasvatyām pṛthūdakam puṇyam āhuḥ
yatra avagāhya vā pītvā evam śvaḥ-maraṇam na tapet
10. They declare Kurukshetra and Pṛthūdaka, located on the Sarasvati river, to be sacred. There, by bathing or drinking (its waters), one would not regret or fear the death that might come tomorrow.
महासरः पुष्कराणि प्रभासोत्तरमानसे ।
कालोदं त्वेव गन्तासि लब्धायुर्जीविते पुनः ॥११॥
11. mahāsaraḥ puṣkarāṇi prabhāsottaramānase ,
kālodaṁ tveva gantāsi labdhāyurjīvite punaḥ.
11. mahāsaraḥ puṣkarāṇi prabhāsaḥ uttaramānase
kālodam tu eva gantā asi labdha-āyuḥ jīvite punaḥ
11. (etāni santi) mahāsaraḥ puṣkarāṇi prabhāsaḥ uttaramānase (ca)
tvam labdha-āyuḥ punaḥ jīvite (sati) eva kālodam gantā asi
11. The Great Lake (Mahasara), the sacred Pushkaras, Prabhāsa, and (the place) in Uttaramānasa are (also sacred). You will indeed journey to Kāloda, having obtained (a prolonged) life, if you live again.
सरस्वतीदृषद्वत्यौ सेवमानोऽनुसंचरेः ।
स्वाध्यायशीलः स्थानेषु सर्वेषु समुपस्पृशेः ॥१२॥
12. sarasvatīdṛṣadvatyau sevamāno'nusaṁcareḥ ,
svādhyāyaśīlaḥ sthāneṣu sarveṣu samupaspṛśeḥ.
12. sarasvatī-dṛṣadvatyau sevāmānaḥ anu-saṃcareḥ
svādhyāya-śīlaḥ sthāneṣu sarveṣu samupaspṛśeḥ
12. sevāmānaḥ sarasvatī-dṛṣadvatyau anu-saṃcareḥ
svādhyāya-śīlaḥ sarveṣu sthāneṣu samupaspṛśeḥ
12. You should wander, frequenting the Sarasvati and Dṛṣadvatī rivers. Being one devoted to self-study (svādhyāya), you should perform ablutions in all (their sacred) spots.
त्यागधर्मं पवित्राणां संन्यासं परमब्रवीत् ।
अत्राप्युदाहरन्तीमा गाथाः सत्यवता कृताः ॥१३॥
13. tyāgadharmaṁ pavitrāṇāṁ saṁnyāsaṁ paramabravīt ,
atrāpyudāharantīmā gāthāḥ satyavatā kṛtāḥ.
13. tyāgadhamam pavitrāṇām saṃnyāsam param abravīt
atra api udāharanti imāḥ gāthāḥ satyavatā kṛtāḥ
13. pavitrāṇām tyāgadhamam saṃnyāsam param abravīt
atra api satyavatā kṛtāḥ imāḥ gāthāḥ udāharanti
13. He declared the natural law (dharma) of abandonment, renunciation (saṃnyāsa), as supremely important among purifying acts. In this regard, they also cite these verses composed by Satya.
यथा कुमारः सत्यो वै न पुण्यो न च पापकृत् ।
न ह्यस्ति सर्वभूतेषु दुःखमस्मिन्कुतः सुखम् ॥१४॥
14. yathā kumāraḥ satyo vai na puṇyo na ca pāpakṛt ,
na hyasti sarvabhūteṣu duḥkhamasminkutaḥ sukham.
14. yathā kumāraḥ satyaḥ vai na puṇyaḥ na ca pāpakṛt
na hi asti sarvabhūteṣu duḥkham asmin kutaḥ sukham
14. yathā vai kumāraḥ satyaḥ na puṇyaḥ na ca pāpakṛt hi sarvabhūteṣu duḥkham na asti,
asmin sukham kutaḥ?
14. Just as a truthful young boy (satya) is certainly neither meritorious nor a wrongdoer. Indeed, there is no suffering (duḥkha) in all beings; from where then could there be happiness (sukha) in this (state/being)?
एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम् ।
त्यजतां जीवितं प्रायो विवृते पुण्यपातके ॥१५॥
15. evaṁ prakṛtibhūtānāṁ sarvasaṁsargayāyinām ,
tyajatāṁ jīvitaṁ prāyo vivṛte puṇyapātake.
15. evam prakṛtibhūtānām sarvasaṃsargayāyinām
tyajatām jīvitam prāyaḥ vivṛte puṇyapātake
15. evam prakṛtibhūtānām sarvasaṃsargayāyinām
jīvitam tyajatām prāyaḥ puṇyapātake vivṛte
15. Thus, for those whose intrinsic nature (prakṛti) involves moving through all worldly associations (saṃsarga), when they abandon life, their merit (puṇya) and sin (pātaka) are generally laid bare/manifested.
यत्त्वेव राज्ञो ज्यायो वै कार्याणां तद्वदामि ते ।
बलेन संविभागैश्च जय स्वर्गं पुनीष्व च ॥१६॥
16. yattveva rājño jyāyo vai kāryāṇāṁ tadvadāmi te ,
balena saṁvibhāgaiśca jaya svargaṁ punīṣva ca.
16. yat tu eva rājñaḥ jyāyaḥ vai kāryāṇām tat vadāmi
te balena saṃvibhāgaiḥ ca jaya svargam punīṣva ca
16. rājñaḥ kāryāṇām yat jyāyaḥ vai tat tu eva te vadāmi
balena ca saṃvibhāgaiḥ svargam jaya ca punīṣva
16. But what is truly superior among the duties (dharma) of a king, that I will tell to you. Conquer heaven by strength and by sharing (resources), and purify (your deeds/realm).
यस्यैवं बलमोजश्च स धर्मस्य प्रभुर्नरः ।
ब्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीमिमाम् ॥१७॥
17. yasyaivaṁ balamojaśca sa dharmasya prabhurnaraḥ ,
brāhmaṇānāṁ sukhārthaṁ tvaṁ paryehi pṛthivīmimām.
17. yasya evam balam ojaḥ ca saḥ dharmasya prabhuḥ naraḥ
brāhmaṇānām sukhārtham tvam paryehi pṛthivīm imām
17. The man who possesses such strength and vigor is the protector of natural law (dharma). You should traverse this earth for the sake of the happiness of the Brahmins.
यथैवैनान्पुराक्षैप्सीस्तथैवैनान्प्रसादय ।
अपि धिक्क्रियमाणोऽपि त्यज्यमानोऽप्यनेकधा ॥१८॥
18. yathaivainānpurākṣaipsīstathaivainānprasādaya ,
api dhikkriyamāṇo'pi tyajyamāno'pyanekadhā.
18. yathā eva enān purā akṣaipsīḥ tathā eva enān prasāday
api dhik kriyamāṇaḥ api tyajyamānaḥ api anekadhā
18. Just as you previously criticized them, so too you should now appease them. Even if you are being rebuked, even if you are being abandoned in many ways.
आत्मनो दर्शनं विद्वन्नाहन्तास्मीति मा क्रुधः ।
घटमानः स्वकार्येषु कुरु नैःश्रेयसं परम् ॥१९॥
19. ātmano darśanaṁ vidvannāhantāsmīti mā krudhaḥ ,
ghaṭamānaḥ svakāryeṣu kuru naiḥśreyasaṁ param.
19. ātmanaḥ darśanam vidvan na hantā asmi iti mā krudhaḥ
ghaṭamānaḥ svakāryeṣu kuru naiḥśreyasam param
19. O wise one, regarding the perception of the self (ātman), do not become angry thinking 'I am not the killer'. Striving in your own activities, achieve the supreme ultimate good.
हिमाग्निघोरसदृशो राजा भवति कश्चन ।
लाङ्गलाशनिकल्पो वा भवत्यन्यः परंतप ॥२०॥
20. himāgnighorasadṛśo rājā bhavati kaścana ,
lāṅgalāśanikalpo vā bhavatyanyaḥ paraṁtapa.
20. himāgnighorasādṛśaḥ rājā bhavati kaścana
lāṅgalāśanikalpaḥ vā bhavati anyaḥ parantapa
20. Some king becomes similar to dreadful snow and fire. Or another king, O tormentor of enemies, becomes like a plough or a thunderbolt.
न निःशेषेण मन्तव्यमचिकित्स्येन वा पुनः ।
न जातु नाहमस्मीति प्रसक्तव्यमसाधुषु ॥२१॥
21. na niḥśeṣeṇa mantavyamacikitsyena vā punaḥ ,
na jātu nāhamasmīti prasaktavyamasādhuṣu.
21. na niḥśeṣeṇa mantavyam acikitsyena vā punaḥ na
jātu na aham asmi iti prasaktavyam asādhuṣu
21. na niḥśeṣeṇa vā punaḥ acikitsyena mantavyam na
jātu asādhuṣu na aham asmi iti prasaktavyam
21. One should not consider (a fault or condition) as entirely beyond remedy or incurable. Likewise, one should never associate with wicked people, thinking, 'I am not like them.'
विकर्मणा तप्यमानः पादात्पापस्य मुच्यते ।
नैतत्कार्यं पुनरिति द्वितीयात्परिमुच्यते ।
चरिष्ये धर्ममेवेति तृतीयात्परिमुच्यते ॥२२॥
22. vikarmaṇā tapyamānaḥ pādātpāpasya mucyate ,
naitatkāryaṁ punariti dvitīyātparimucyate ,
cariṣye dharmameveti tṛtīyātparimucyate.
22. vikarmaṇā tapyamānaḥ pādāt pāpasya
mucyate na etat kāryam punaḥ iti
dvitīyāt parimucyate cariṣye
dharmam eva iti tṛtīyāt parimucyate
22. vikarmaṇā tapyamānaḥ pāpasya pādāt
mucyate etat kāryam punaḥ na iti
dvitīyāt parimucyate dharmam eva
cariṣye iti tṛtīyāt parimucyate
22. A person who is tormented by wrong actions (vikarma) is liberated from one-fourth of their sin. If they resolve, 'This should not be done again,' they are liberated from a second (one-fourth). And if they resolve, 'I will practice only righteousness (dharma),' they are liberated from a third (one-fourth).
कल्याणमनुमन्तव्यं पुरुषेण बुभूषता ।
ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते ।
ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ते ॥२३॥
23. kalyāṇamanumantavyaṁ puruṣeṇa bubhūṣatā ,
ye sugandhīni sevante tathāgandhā bhavanti te ,
ye durgandhīni sevante tathāgandhā bhavanti te.
23. kalyāṇam anumantavyam puruṣeṇa
bubhūṣatā ye sugandhīni sevante
tathāgandhāḥ bhavanti te ye durgandhīni
sevante tathāgandhāḥ bhavanti te
23. bubhūṣatā puruṣeṇa kalyāṇam
anumantavyam ye sugandhīni sevante te
tathāgandhāḥ bhavanti ye durgandhīni
sevante te tathāgandhāḥ bhavanti
23. A person (puruṣa) who desires prosperity should cultivate what is auspicious. Those who associate with fragrant things themselves become fragrant. Similarly, those who associate with foul-smelling things themselves become foul-smelling.
तपश्चर्यापरः सद्यः पापाद्धि परिमुच्यते ।
संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते ।
त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते ॥२४॥
24. tapaścaryāparaḥ sadyaḥ pāpāddhi parimucyate ,
saṁvatsaramupāsyāgnimabhiśastaḥ pramucyate ,
trīṇi varṣāṇyupāsyāgniṁ bhrūṇahā vipramucyate.
24. tapaścaryāparaḥ sadyaḥ pāpāt hi
parimucyate saṃvatsaram upāsya agnim
abhiśastaḥ pramucyate trīṇi varṣāṇi
upāsya agnim bhrūṇahā vipramucyate
24. tapaścaryāparaḥ sadyaḥ hi pāpāt
parimucyate saṃvatsaram agnim upāsya
abhiśastaḥ pramucyate trīṇi varṣāṇi
agnim upāsya bhrūṇahā vipramucyate
24. One who is dedicated to ascetic practices (tapas) is indeed immediately liberated from sin. A person accused of a grave offense is liberated by worshipping the sacred fire for a year. A killer of an embryo (bhrūṇahā) is entirely liberated by worshipping the sacred fire for three years.
यावतः प्राणिनो हन्यात्तज्जातीयान्स्वभावतः ।
प्रमीयमाणानुन्मोच्य भ्रूणहा विप्रमुच्यते ॥२५॥
25. yāvataḥ prāṇino hanyāttajjātīyānsvabhāvataḥ ,
pramīyamāṇānunmocya bhrūṇahā vipramucyate.
25. yāvataḥ prāṇinaḥ hanyāt tajjātīyān svabhāvataḥ
pramīyamāṇān unmocya bhrūṇahā vipramucyate
25. bhrūṇahā vipramucyate unmocya pramīyamāṇān
tajjātīyān prāṇinaḥ yāvataḥ svabhāvataḥ hanyāt
25. A person who has committed feticide (bhrūṇahan) is completely absolved (vipramucyate) by releasing (unmocya) living beings of the same species (tajjātīyān), equal in number to those one might naturally kill (yāvataḥ prāṇinaḥ hanyāt svabhāvataḥ), when those beings are on the verge of death (pramīyamāṇān).
अपि वाप्सु निमज्जेत त्रिर्जपन्नघमर्षणम् ।
यथाश्वमेधावभृथस्तथा तन्मनुरब्रवीत् ॥२६॥
26. api vāpsu nimajjeta trirjapannaghamarṣaṇam ,
yathāśvamedhāvabhṛthastathā tanmanurabravīt.
26. api vā apsu nimajjeta triḥ japan aghamarṣaṇam
yathā aśvamedha-avabhṛthaḥ tathā tat manuḥ abravīt
26. manuḥ abravīt tat api vā apsu triḥ aghamarṣaṇam
japan nimajjeta tathā yathā aśvamedha-avabhṛthaḥ
26. Or, one should immerse oneself in water three times while reciting the Aghamarṣaṇa mantra. Manu declared that this act is equivalent to the purificatory bath (avabhṛtha) performed at the conclusion of an Aśvamedha (Vedic ritual).
क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा ।
अपि चैनं प्रसीदन्ति भूतानि जडमूकवत् ॥२७॥
27. kṣipraṁ praṇudate pāpaṁ satkāraṁ labhate tathā ,
api cainaṁ prasīdanti bhūtāni jaḍamūkavat.
27. kṣipram praṇudate pāpam satkāram labhate tathā
api ca enam prasīdanti bhūtāni jaḍa-mūka-vat
27. kṣipram pāpam praṇudate tathā satkāram labhate.
api ca bhūtāni enam prasīdanti jaḍa-mūka-vat
27. Such a person swiftly expels sin and thereby obtains honor. Moreover, all beings (bhūtāni) become pleased with him, regarding him as harmless and tranquil, like one who is inert and mute (jadamūkavat).
बृहस्पतिं देवगुरुं सुरासुराः समेत्य सर्वे नृपतेऽन्वयुञ्जन् ।
धर्मे फलं वेत्थ कृते महर्षे तथेतरस्मिन्नरके पापलोके ॥२८॥
28. bṛhaspatiṁ devaguruṁ surāsurāḥ; sametya sarve nṛpate'nvayuñjan ,
dharme phalaṁ vettha kṛte maharṣe; tathetarasminnarake pāpaloke.
28. bṛhaspatim devagurum surāsurāḥ
sametya sarve nṛpate anvayuñjan
dharme phalam vettha kṛte maharṣe
tathā itarasmin narake pāpaloke
28. nṛpate,
sarve surāsurāḥ sametya devagurum bṛhaspatim anvayuñjan: "maharṣe,
dharme kṛte phalam vettha,
tathā itarasmin narake pāpaloke (api vettha)?"
28. O King (nṛpate), all the gods (sura) and demons (asura), having assembled, questioned Bṛhaspati, the preceptor (guru) of the gods: "O great sage (maharṣe), do you know the outcome when natural law (dharma) is followed, and likewise in the other, sinful world (papaloke), which is hell?"
उभे तु यस्य सुकृते भवेतां किं स्वित्तयोस्तत्र जयोत्तरं स्यात् ।
आचक्ष्व नः कर्मफलं महर्षे कथं पापं नुदते पुण्यशीलः ॥२९॥
29. ubhe tu yasya sukṛte bhavetāṁ; kiṁ svittayostatra jayottaraṁ syāt ,
ācakṣva naḥ karmaphalaṁ maharṣe; kathaṁ pāpaṁ nudate puṇyaśīlaḥ.
29. ubhe tu yasya sukṛte bhavetām kim
svit tayoḥ tatra jayottaram syāt
ācakṣva naḥ karmaphalam maharṣe
katham pāpam nudate puṇyaśīlaḥ
29. maharṣe yasya ubhe sukṛte bhavetām
tayoḥ tatra kim svit jayottaram
syāt naḥ karmaphalam ācakṣva
puṇyaśīlaḥ pāpam katham nudate
29. If a person has performed both kinds of good deeds, what would be the superior outcome between the two? O great sage, explain to us the results of actions (karma), and how a virtuous person dispels evil.
बृहस्पतिरुवाच ।
कृत्वा पापं पूर्वमबुद्धिपूर्वं पुण्यानि यः कुरुते बुद्धिपूर्वम् ।
स तत्पापं नुदते पुण्यशीलो वासो यथा मलिनं क्षारयुक्त्या ॥३०॥
30. bṛhaspatiruvāca ,
kṛtvā pāpaṁ pūrvamabuddhipūrvaṁ; puṇyāni yaḥ kurute buddhipūrvam ,
sa tatpāpaṁ nudate puṇyaśīlo; vāso yathā malinaṁ kṣārayuktyā.
30. bṛhaspatiḥ uvāca kṛtvā pāpam pūrvam
abuddhipūrvam puṇyāni yaḥ kurute
buddhipūrvam sa tat pāpam nudate puṇyaśīlaḥ
vāsaḥ yathā malinam kṣārayuktyā
30. bṛhaspatiḥ uvāca yaḥ pūrvam abuddhipūrvam
pāpam kṛtvā buddhipūrvam puṇyāni
kurute saḥ puṇyaśīlaḥ tat pāpam
nudate yathā malinam vāsaḥ kṣārayuktyā
30. Bṛhaspati said: A virtuous person (puṇyaśīla) who, having previously committed a sin unintentionally, then performs meritorious deeds intentionally, dispels that sin, just as one cleanses a soiled garment with an alkaline solution.
पापं कृत्वा न मन्येत नाहमस्मीति पूरुषः ।
चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः ॥३१॥
31. pāpaṁ kṛtvā na manyeta nāhamasmīti pūruṣaḥ ,
cikīrṣedeva kalyāṇaṁ śraddadhāno'nasūyakaḥ.
31. pāpam kṛtvā na manyeta na aham asmi iti pūruṣaḥ
cikīrṣet eva kalyāṇam śraddadhānaḥ anasūyakaḥ
31. pāpam kṛtvā pūruṣaḥ na aham asmi iti na manyeta
śraddadhānaḥ anasūyakaḥ kalyāṇam eva cikīrṣet
31. Having committed a transgression, a person should not think, 'I am not tainted by this (sin)'. Rather, being full of faith (śraddhā) and free from envy, one should only desire to perform good deeds.
छिद्राणि वसनस्येव साधुना विवृणोति यः ।
यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते ॥३२॥
32. chidrāṇi vasanasyeva sādhunā vivṛṇoti yaḥ ,
yaḥ pāpaṁ puruṣaḥ kṛtvā kalyāṇamabhipadyate.
32. chidrāṇi vasanasya iva sādhunā vivṛṇoti yaḥ
yaḥ pāpam puruṣaḥ kṛtvā kalyāṇam abhipadyate
32. puruṣaḥ yaḥ pāpam kṛtvā vasanasya iva chidrāṇi
sādhunā vivṛṇoti yaḥ kalyāṇam abhipadyate
32. The person who, having committed a sin, thoroughly reveals his faults, just as one would expose the defects of a garment, attains well-being (kalyāṇa).
यथादित्यः पुनरुद्यंस्तमः सर्वं व्यपोहति ।
कल्याणमाचरन्नेवं सर्वं पापं व्यपोहति ॥३३॥
33. yathādityaḥ punarudyaṁstamaḥ sarvaṁ vyapohati ,
kalyāṇamācarannevaṁ sarvaṁ pāpaṁ vyapohati.
33. yathā ādityaḥ punarudyant tamaḥ sarvam vyapohati
kalyāṇam ācaran evam sarvam pāpam vyapohati
33. yathā ādityaḥ punarudyant sarvam tamaḥ vyapohati
evam kalyāṇam ācaran sarvam pāpam vyapohati
33. Just as the sun, rising again, dispels all darkness, similarly, by engaging in virtuous actions, one removes all sin.
भीष्म उवाच ।
एवमुक्त्वा स राजानमिन्द्रोतो जनमेजयम् ।
याजयामास विधिवद्वाजिमेधेन शौनकः ॥३४॥
34. bhīṣma uvāca ,
evamuktvā sa rājānamindroto janamejayam ,
yājayāmāsa vidhivadvājimedhena śaunakaḥ.
34. bhīṣma uvāca evam uktvā saḥ rājānam indrotaḥ
janamejayam yājayāmāsa vidhivat vājimedhena śaunakaḥ
34. bhīṣmaḥ uvāca saḥ śaunakaḥ indrotaḥ evam uktvā
rājānam janamejayam vidhivat vājimedhena yājayāmāsa
34. Bhishma said: Having thus spoken to King Janamejaya, that Śaunaka, who was also known as Indrota, then performed for him, according to ritual rules, the Vājimedha (Vedic ritual).
ततः स राजा व्यपनीतकल्मषः श्रिया युतः प्रज्वलिताग्निरूपया ।
विवेश राज्यं स्वममित्रकर्शनो दिवं यथा पूर्णवपुर्निशाकरः ॥३५॥
35. tataḥ sa rājā vyapanītakalmaṣaḥ; śriyā yutaḥ prajvalitāgnirūpayā ,
viveśa rājyaṁ svamamitrakarśano; divaṁ yathā pūrṇavapurniśākaraḥ.
35. tataḥ saḥ rājā vyapaniyakalmaṣaḥ
śriyā yutaḥ prajvalitāgnirūpayā
viveśa rājyam svam amitrakarṣaṇaḥ
divam yathā pūrṇavapuḥ niśākaraḥ
35. tataḥ saḥ rājā amitrakarṣaṇaḥ
vyapaniyakalmaṣaḥ prajvalitāgnirūpayā
śriyā yutaḥ svam rājyam viveśa yathā
pūrṇavapuḥ niśākaraḥ divam (viveśa)
35. Then that king, with his sins removed (vyapanītakalmaṣaḥ), endowed with splendor (śriyā) whose form was like blazing fire, and a destroyer of enemies (amitrakarṣaṇaḥ), entered his own kingdom, just as the full-bodied moon enters the sky.