Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-163

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
सुदक्षिणस्तु काम्बोजो रथ एकगुणो मतः ।
तवार्थसिद्धिमाकाङ्क्षन्योत्स्यते समरे परैः ॥१॥
1. bhīṣma uvāca ,
sudakṣiṇastu kāmbojo ratha ekaguṇo mataḥ ,
tavārthasiddhimākāṅkṣanyotsyate samare paraiḥ.
1. bhīṣmaḥ uvāca sudakṣiṇaḥ tu kāmbojaḥ rathaḥ ekaguṇaḥ
mataḥ tava arthasiddhiṃ ākāṅkṣan yotsyate samare paraiḥ
1. bhīṣmaḥ uvāca tu kāmbojaḥ sudakṣiṇaḥ ekaguṇaḥ rathaḥ
mataḥ tava arthasiddhiṃ ākāṅkṣan samare paraiḥ yotsyate
1. Bhishma said: 'Sudakṣiṇa, the King of Kamboja, is indeed considered an exceptional charioteer. Desiring the success of your cause, he will fight the enemies in battle.'
एतस्य रथसिंहस्य तवार्थे राजसत्तम ।
पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि ॥२॥
2. etasya rathasiṁhasya tavārthe rājasattama ,
parākramaṁ yathendrasya drakṣyanti kuravo yudhi.
2. etasya rathasiṃhasya tava arthe rājasattama
parākramam yathā indrasya drakṣyanti kuravaḥ yudhi
2. rājasattama kuravaḥ yudhi tava arthe etasya
rathasiṃhasya indrasya yathā parākramam drakṣyanti
2. O best of kings, the Kurus will witness the valor of this lion among charioteers in battle, displayed for your sake, a valor like that of Indra.
एतस्य रथवंशो हि तिग्मवेगप्रहारिणाम् ।
काम्बोजानां महाराज शलभानामिवायतिः ॥३॥
3. etasya rathavaṁśo hi tigmavegaprahāriṇām ,
kāmbojānāṁ mahārāja śalabhānāmivāyatiḥ.
3. etasya rathavaṃśaḥ hi tigma-vega-prahāriṇām
kāmbojānām mahārāja śalabhānām iva āyatiḥ
3. mahārāja,
etasya tigma-vega-prahāriṇām kāmbojānām rathavaṃśaḥ śalabhānām iva āyatiḥ hi.
3. O great king, the host of chariots of these Kambojas, who strike with fierce speed, is indeed like a swarm of locusts.
नीलो माहिष्मतीवासी नीलवर्मधरस्तव ।
रथवंशेन शत्रूणां कदनं वै करिष्यति ॥४॥
4. nīlo māhiṣmatīvāsī nīlavarmadharastava ,
rathavaṁśena śatrūṇāṁ kadanaṁ vai kariṣyati.
4. nīlaḥ māhiṣmatīvāsī nīlavarmadharaḥ tava
rathavaṃśena śatrūṇām kadanam vai kariṣyati
4. tava nīlaḥ māhiṣmatīvāsī nīlavarmadharaḥ rathavaṃśena śatrūṇām kadanam vai kariṣyati.
4. Your Nīla, the resident of Māhiṣmatī and wearer of blue armor, will surely inflict slaughter upon the enemies with his chariot host.
कृतवैरः पुरा चैव सहदेवेन पार्थिवः ।
योत्स्यते सततं राजंस्तवार्थे कुरुसत्तम ॥५॥
5. kṛtavairaḥ purā caiva sahadevena pārthivaḥ ,
yotsyate satataṁ rājaṁstavārthe kurusattama.
5. kṛtavairaḥ purā ca eva sahadevena pārthivaḥ
yotsyate satatam rājan tava arthe kurusattama
5. rājan kurusattama,
purā ca eva sahadevena kṛtavairaḥ pārthivaḥ tava arthe satatam yotsyate.
5. O king, best of the Kurus, that ruler, who long ago had made enmity with Sahadeva, will constantly fight for your sake.
विन्दानुविन्दावावन्त्यौ समेतौ रथसत्तमौ ।
कृतिनौ समरे तात दृढवीर्यपराक्रमौ ॥६॥
6. vindānuvindāvāvantyau sametau rathasattamau ,
kṛtinau samare tāta dṛḍhavīryaparākramau.
6. vindānuvindau āvantyau sametau rathasattamau
kṛtinau samare tāta dṛḍhavīrya-parākramau
6. tāta,
vindānuvindau āvantyau sametau rathasattamau samare kṛtinau dṛḍhavīrya-parākramau (sthaḥ).
6. O dear one, Vind and Anuvind, the two princes from Avanti, both excellent chariot warriors, are here, skilled in battle and possessing firm strength and valor.
एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः ।
गदाप्रासासिनाराचैस्तोमरैश्च भुजच्युतैः ॥७॥
7. etau tau puruṣavyāghrau ripusainyaṁ pradhakṣyataḥ ,
gadāprāsāsinārācaistomaraiśca bhujacyutaiḥ.
7. etau tau puruṣavyāghrau ripusainyaṃ pradhakṣyataḥ
gadāprāsāsinārācaiḥ tomaraiḥ ca bhujacyutaiḥ
7. etau tau puruṣavyāghrau bhujacyutaiḥ gadāprāsāsinārācaiḥ
tomaraiḥ ca ripusainyaṃ pradhakṣyataḥ
7. These two tiger-like men will incinerate the enemy army with maces, spears, swords, arrows, and javelins released from their arms.
युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ ।
यूथमध्ये महाराज विचरन्तौ कृतान्तवत् ॥८॥
8. yuddhābhikāmau samare krīḍantāviva yūthapau ,
yūthamadhye mahārāja vicarantau kṛtāntavat.
8. yuddhābhikāmau samare krīḍantau iva yūthapau
yūthamadhye mahārāja vicarāntau kṛtāntavat
8. mahārāja yuddhābhikāmau yūthapau iva yūthamadhye
krīḍantau kṛtāntavat samare vicarantau
8. O great king, these two, eager for battle, will roam the battlefield like two herd leaders playing among their group, or like Kṛtānta (the god of death).
त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम ।
कृतवैराश्च पार्थेन विराटनगरे तदा ॥९॥
9. trigartā bhrātaraḥ pañca rathodārā matā mama ,
kṛtavairāśca pārthena virāṭanagare tadā.
9. trigartāḥ bhrātaraḥ pañca rathaudārāḥ matā
mama kṛtavairāḥ ca pārthena virāṭanagare tadā
9. mama matāḥ pañca trigartāḥ bhrātaraḥ rathaudārāḥ
ca tadā virāṭanagare pārthena kṛtavairāḥ
9. I consider the five Trigarta brothers, who had formed an enmity with Pārtha (Arjuna) in the city of Virāṭa at that time, to be excellent charioteers.
मकरा इव राजेन्द्र समुद्धततरङ्गिणीम् ।
गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनीम् ॥१०॥
10. makarā iva rājendra samuddhatataraṅgiṇīm ,
gaṅgāṁ vikṣobhayiṣyanti pārthānāṁ yudhi vāhinīm.
10. makarāḥ iva rājendra samuddhatataraṅgiṇīm
gaṅgām vikṣobhayiṣyanti pārthānām yudhi vāhinīm
10. rājendra makarāḥ iva samuddhatataraṅgiṇīm
gaṅgām pārthānām vāhinīm yudhi vikṣobhayiṣyanti
10. O king of kings, just as crocodiles stir up the Gaṅgā river with its greatly agitated waves, so too will they agitate the army of the Pārthas (Pāṇḍavas) in battle.
ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम् ।
एते योत्स्यन्ति समरे संस्मरन्तः पुरा कृतम् ॥११॥
11. te rathāḥ pañca rājendra yeṣāṁ satyaratho mukham ,
ete yotsyanti samare saṁsmarantaḥ purā kṛtam.
11. te rathāḥ pañca rājendra yeṣām satyarathaḥ mukham
ete yotsyanti samare saṃsmarantaḥ purā kṛtam
11. rājendra te pañca rathāḥ yeṣām satyarathaḥ mukham
ete purā kṛtam saṃsmarantaḥ samare yotsyanti
11. O King (rājan), those five chariots, for whom truth (satyaratha) is the foremost principle, will fight in battle, remembering what was done previously.
व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह ।
दिशो विजयता राजञ्श्वेतवाहेन भारत ॥१२॥
12. vyalīkaṁ pāṇḍaveyena bhīmasenānujena ha ,
diśo vijayatā rājañśvetavāhena bhārata.
12. vyalīkam pāṇḍaveyena bhīmasenānujena ha
diśaḥ vijayatā rājan śvetavāhena bhārata
12. rājan bhārata ha pāṇḍaveyena bhīmasenānujena
diśaḥ vijayatā śvetavāhena vyalīkam
12. O King (rājan), O Bhārata, indeed, that offense was perpetrated by the son of Pāṇḍu, by the younger brother of Bhīmasena, by Arjuna (śvetavāhena), the conqueror of all directions.
ते हनिष्यन्ति पार्थानां समासाद्य महारथान् ।
वरान्वरान्महेष्वासान्क्षत्रियाणां धुरंधराः ॥१३॥
13. te haniṣyanti pārthānāṁ samāsādya mahārathān ,
varānvarānmaheṣvāsānkṣatriyāṇāṁ dhuraṁdharāḥ.
13. te haniṣyanti pārthānām samāsādya mahārathān
varān varān maheṣvāsān kṣatriyāṇām dhurandharāḥ
13. te kṣatriyāṇām dhurandharāḥ pārthānām mahārathān
varān varān maheṣvāsān samāsādya haniṣyanti
13. Those leaders (dhurandharāḥ) among the kṣatriyas, having encountered the great charioteers and the very best of great archers among the Pārthas, will kill them.
लक्ष्मणस्तव पुत्रस्तु तथा दुःशासनस्य च ।
उभौ तौ पुरुषव्याघ्रौ संग्रामेष्वनिवर्तिनौ ॥१४॥
14. lakṣmaṇastava putrastu tathā duḥśāsanasya ca ,
ubhau tau puruṣavyāghrau saṁgrāmeṣvanivartinau.
14. lakṣmaṇaḥ tava putraḥ tu tathā duḥśāsanasya ca
ubhau tau puruṣavyāghrau saṃgrāmeṣu anivartinau
14. tava putraḥ lakṣmaṇaḥ tu tathā duḥśāsanasya ca
ubhau tau puruṣavyāghrau saṃgrāmeṣu anivartinau
14. Your son Lakṣmaṇa, and similarly Duḥśāsana's [son], both of those tiger-like men (puruṣavyāghra) are unretreating in battles.
तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ ।
युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः ॥१५॥
15. taruṇau sukumārau ca rājaputrau tarasvinau ,
yuddhānāṁ ca viśeṣajñau praṇetārau ca sarvaśaḥ.
15. taruṇau sukumārau ca rājaputrau tarasvinau
yuddhānām ca viśeṣajñau praṇetārau ca sarvaśaḥ
15. rājaputrau taruṇau ca sukumārau ca tarasvinau ca
yuddhānām ca viśeṣajñau ca sarvaśaḥ praṇetārau ca
15. The two princes are young, tender, and mighty. They are also experts in warfare and capable leaders in every respect.
रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ ।
क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः ॥१६॥
16. rathau tau rathaśārdūla matau me rathasattamau ,
kṣatradharmaratau vīrau mahatkarma kariṣyataḥ.
16. rathau tau rathaśārdūla matau me rathasattamau
kṣatradharmaratau vīrau mahat karma kariṣyataḥ
16. rathaśārdūla tau rathau me rathasattamau matau
kṣatradharmaratau vīrau mahat karma kariṣyataḥ
16. O best of charioteers, those two (princes) are considered by me to be the foremost among chariot-warriors. These two heroes, devoted to the natural law (dharma) of warriors, will accomplish a great task.
दण्डधारो महाराज रथ एको नरर्षभः ।
योत्स्यते समरं प्राप्य स्वेन सैन्येन पालितः ॥१७॥
17. daṇḍadhāro mahārāja ratha eko nararṣabhaḥ ,
yotsyate samaraṁ prāpya svena sainyena pālitaḥ.
17. daṇḍadhāraḥ mahārāja rathaḥ ekaḥ nararṣabhaḥ
yotsyate samaram prāpya svena sainyena pālitaḥ
17. mahārāja nararṣabhaḥ ekaḥ daṇḍadhāraḥ rathaḥ
svena sainyena pālitaḥ samaram prāpya yotsyate
17. O great king, O best of men, one chariot-warrior, a wielder of power, protected by his own army, will fight, having entered the battle.
बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः ।
रथो मम मतस्तात दृढवेगपराक्रमः ॥१८॥
18. bṛhadbalastathā rājā kausalyo rathasattamaḥ ,
ratho mama matastāta dṛḍhavegaparākramaḥ.
18. bṛhadbalaḥ tathā rājā kausalyaḥ rathasattamaḥ
rathaḥ mama mataḥ tāta dṛḍhavegaparākramaḥ
18. tāta tathā kausalyaḥ rājā bṛhadbalaḥ rathasattamaḥ
mama dṛḍhavegaparākramaḥ rathaḥ mataḥ
18. Similarly, King Bṛhadbala, the Kosala ruler and an excellent chariot-warrior, is considered by me, O dear father, to be a chariot-warrior of resolute speed and valor.
एष योत्स्यति संग्रामे स्वां चमूं संप्रहर्षयन् ।
उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः ॥१९॥
19. eṣa yotsyati saṁgrāme svāṁ camūṁ saṁpraharṣayan ,
ugrāyudho maheṣvāso dhārtarāṣṭrahite rataḥ.
19. eṣaḥ yotsyati saṅgrāme svām camūm saṃpraharṣayan
ugrāyudhaḥ maheṣvāsaḥ dhārtarāṣṭrahite rataḥ
19. eṣaḥ ugrāyudhaḥ maheṣvāsaḥ dhārtarāṣṭrahite
rataḥ svām camūm saṃpraharṣayan saṅgrāme yotsyati
19. This warrior, possessing formidable weapons and a great bow, will fight in battle, greatly encouraging his own army, and he is dedicated to the welfare of Dhritarashtra's sons.
कृपः शारद्वतो राजन्रथयूथपयूथपः ।
प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपूंस्तव ॥२०॥
20. kṛpaḥ śāradvato rājanrathayūthapayūthapaḥ ,
priyānprāṇānparityajya pradhakṣyati ripūṁstava.
20. kṛpaḥ śāradvataḥ rājan rathayūthapayūthapaḥ
priyān prāṇān parityajya pradhakṣyati ripūn tava
20. rājan kṛpaḥ śāradvataḥ rathayūthapayūthapaḥ
priyān prāṇān parityajya tava ripūn pradhakṣyati
20. O King, Kṛpa, son of Śaradvat and commander of commanders of chariot divisions, will abandon his dear life and utterly destroy your enemies.
गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः ।
कार्त्तिकेय इवाजेयः शरस्तम्बात्सुतोऽभवत् ॥२१॥
21. gautamasya maharṣerya ācāryasya śaradvataḥ ,
kārttikeya ivājeyaḥ śarastambātsuto'bhavat.
21. gautamasya maharṣeḥ yaḥ ācāryasya śaradvataḥ
kārttikeyaḥ iva ajeyaḥ śarastambāt sutaḥ abhavat
21. gautamasya maharṣeḥ yaḥ ācāryasya śaradvataḥ
sutaḥ kārttikeyaḥ iva ajeyaḥ śarastambāt abhavat
21. From the lineage of the great sage Gautama, and as the son of the preceptor Śaradvat, a son was born from a clump of reeds who was unconquerable like Kārttikeya.
एष सेनां बहुविधां विविधायुधकार्मुकाम् ।
अग्निवत्समरे तात चरिष्यति विमर्दयन् ॥२२॥
22. eṣa senāṁ bahuvidhāṁ vividhāyudhakārmukām ,
agnivatsamare tāta cariṣyati vimardayan.
22. eṣaḥ senām bahuvidhām vividhāyudhakārmukām
agnivat samare tāta cariṣyati vimardayan
22. tāta eṣaḥ vividhāyudhakārmukām bahuvidhām
senām samare agnivat vimardayan cariṣyati
22. O dear one, this warrior will move through the diverse army, with its varied weapons and bows, like a blazing fire in battle, utterly crushing it.