Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-86

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
इत्युक्त्वानुययौ पार्थो हयं तं कामचारिणम् ।
न्यवर्तत ततो वाजी येन नागाह्वयं पुरम् ॥१॥
1. vaiśaṁpāyana uvāca ,
ityuktvānuyayau pārtho hayaṁ taṁ kāmacāriṇam ,
nyavartata tato vājī yena nāgāhvayaṁ puram.
तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः ।
श्रुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत् ॥२॥
2. taṁ nivṛttaṁ tu śuśrāva cāreṇaiva yudhiṣṭhiraḥ ,
śrutvārjunaṁ kuśalinaṁ sa ca hṛṣṭamanābhavat.
विजयस्य च तत्कर्म गान्धारविषये तदा ।
श्रुत्वान्येषु च देशेषु स सुप्रीतोऽभवन्नृपः ॥३॥
3. vijayasya ca tatkarma gāndhāraviṣaye tadā ,
śrutvānyeṣu ca deśeṣu sa suprīto'bhavannṛpaḥ.
एतस्मिन्नेव काले तु द्वादशीं माघपाक्षिकीम् ।
इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः ॥४॥
4. etasminneva kāle tu dvādaśīṁ māghapākṣikīm ,
iṣṭaṁ gṛhītvā nakṣatraṁ dharmarājo yudhiṣṭhiraḥ.
समानाय्य महातेजाः सर्वान्भ्रातॄन्महामनाः ।
भीमं च नकुलं चैव सहदेवं च कौरवः ॥५॥
5. samānāyya mahātejāḥ sarvānbhrātṝnmahāmanāḥ ,
bhīmaṁ ca nakulaṁ caiva sahadevaṁ ca kauravaḥ.
प्रोवाचेदं वचः काले तदा धर्मभृतां वरः ।
आमन्त्र्य वदतां श्रेष्ठो भीमं भीमपराक्रमम् ॥६॥
6. provācedaṁ vacaḥ kāle tadā dharmabhṛtāṁ varaḥ ,
āmantrya vadatāṁ śreṣṭho bhīmaṁ bhīmaparākramam.
आयाति भीमसेनासौ सहाश्वेन तवानुजः ।
यथा मे पुरुषाः प्राहुर्ये धनंजयसारिणः ॥७॥
7. āyāti bhīmasenāsau sahāśvena tavānujaḥ ,
yathā me puruṣāḥ prāhurye dhanaṁjayasāriṇaḥ.
उपस्थितश्च कालोऽयमभितो वर्तते हयः ।
माघी च पौर्णमासीयं मासः शेषो वृकोदर ॥८॥
8. upasthitaśca kālo'yamabhito vartate hayaḥ ,
māghī ca paurṇamāsīyaṁ māsaḥ śeṣo vṛkodara.
तत्प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः ।
वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ॥९॥
9. tatprasthāpyantu vidvāṁso brāhmaṇā vedapāragāḥ ,
vājimedhārthasiddhyarthaṁ deśaṁ paśyantu yajñiyam.
इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम् ।
हृष्टः श्रुत्वा नरपतेरायान्तं सव्यसाचिनम् ॥१०॥
10. ityuktaḥ sa tu taccakre bhīmo nṛpatiśāsanam ,
hṛṣṭaḥ śrutvā narapaterāyāntaṁ savyasācinam.
ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह ।
ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मसु ॥११॥
11. tato yayau bhīmasenaḥ prājñaiḥ sthapatibhiḥ saha ,
brāhmaṇānagrataḥ kṛtvā kuśalānyajñakarmasu.
तं सशालचयग्रामं संप्रतोलीविटङ्किनम् ।
मापयामास कौरव्यो यज्ञवाटं यथाविधि ॥१२॥
12. taṁ saśālacayagrāmaṁ saṁpratolīviṭaṅkinam ,
māpayāmāsa kauravyo yajñavāṭaṁ yathāvidhi.
सदः सपत्नीसदनं साग्नीध्रमपि चोत्तरम् ।
कारयामास विधिवन्मणिहेमविभूषितम् ॥१३॥
13. sadaḥ sapatnīsadanaṁ sāgnīdhramapi cottaram ,
kārayāmāsa vidhivanmaṇihemavibhūṣitam.
स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च ।
यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ॥१४॥
14. stambhānkanakacitrāṁśca toraṇāni bṛhanti ca ,
yajñāyatanadeśeṣu dattvā śuddhaṁ ca kāñcanam.
अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् ।
कारयामास धर्मात्मा तत्र तत्र यथाविधि ॥१५॥
15. antaḥpurāṇi rājñāṁ ca nānādeśanivāsinām ,
kārayāmāsa dharmātmā tatra tatra yathāvidhi.
ब्राह्मणानां च वेश्मानि नानादेशसमेयुषाम् ।
कारयामास भीमः स विविधानि ह्यनेकशः ॥१६॥
16. brāhmaṇānāṁ ca veśmāni nānādeśasameyuṣām ,
kārayāmāsa bhīmaḥ sa vividhāni hyanekaśaḥ.
तथा संप्रेषयामास दूतान्नृपतिशासनात् ।
भीमसेनो महाराज राज्ञामक्लिष्टकर्मणाम् ॥१७॥
17. tathā saṁpreṣayāmāsa dūtānnṛpatiśāsanāt ,
bhīmaseno mahārāja rājñāmakliṣṭakarmaṇām.
ते प्रियार्थं कुरुपतेराययुर्नृपसत्तमाः ।
रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च ॥१८॥
18. te priyārthaṁ kurupaterāyayurnṛpasattamāḥ ,
ratnānyanekānyādāya striyo'śvānāyudhāni ca.
तेषां निविशतां तेषु शिबिरेषु सहस्रशः ।
नर्दतः सागरस्येव शब्दो दिवमिवास्पृशत् ॥१९॥
19. teṣāṁ niviśatāṁ teṣu śibireṣu sahasraśaḥ ,
nardataḥ sāgarasyeva śabdo divamivāspṛśat.
तेषामभ्यागतानां स राजा राजीवलोचनः ।
व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः ॥२०॥
20. teṣāmabhyāgatānāṁ sa rājā rājīvalocanaḥ ,
vyādideśānnapānāni śayyāścāpyatimānuṣāḥ.
वाहनानां च विविधाः शालाः शालीक्षुगोरसैः ।
उपेताः पुरुषव्याघ्र व्यादिदेश स धर्मराट् ॥२१॥
21. vāhanānāṁ ca vividhāḥ śālāḥ śālīkṣugorasaiḥ ,
upetāḥ puruṣavyāghra vyādideśa sa dharmarāṭ.
तथा तस्मिन्महायज्ञे धर्मराजस्य धीमतः ।
समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः ॥२२॥
22. tathā tasminmahāyajñe dharmarājasya dhīmataḥ ,
samājagmurmunigaṇā bahavo brahmavādinaḥ.
ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते ।
समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः ॥२३॥
23. ye ca dvijātipravarāstatrāsanpṛthivīpate ,
samājagmuḥ saśiṣyāṁstānpratijagrāha kauravaḥ.
सर्वांश्च ताननुययौ यावदावसथादिति ।
स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः ॥२४॥
24. sarvāṁśca tānanuyayau yāvadāvasathāditi ,
svayameva mahātejā dambhaṁ tyaktvā yudhiṣṭhiraḥ.
ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा ।
कृत्स्नं यज्ञविधिं राजन्धर्मराज्ञे न्यवेदयन् ॥२५॥
25. tataḥ kṛtvā sthapatayaḥ śilpino'nye ca ye tadā ,
kṛtsnaṁ yajñavidhiṁ rājandharmarājñe nyavedayan.
तच्छ्रुत्वा धर्मराजः स कृतं सर्वमनिन्दितम् ।
हृष्टरूपोऽभवद्राजा सह भ्रातृभिरच्युतः ॥२६॥
26. tacchrutvā dharmarājaḥ sa kṛtaṁ sarvamaninditam ,
hṛṣṭarūpo'bhavadrājā saha bhrātṛbhiracyutaḥ.