महाभारतः
mahābhārataḥ
-
book-14, chapter-86
वैशंपायन उवाच ।
इत्युक्त्वानुययौ पार्थो हयं तं कामचारिणम् ।
न्यवर्तत ततो वाजी येन नागाह्वयं पुरम् ॥१॥
इत्युक्त्वानुययौ पार्थो हयं तं कामचारिणम् ।
न्यवर्तत ततो वाजी येन नागाह्वयं पुरम् ॥१॥
1. vaiśaṁpāyana uvāca ,
ityuktvānuyayau pārtho hayaṁ taṁ kāmacāriṇam ,
nyavartata tato vājī yena nāgāhvayaṁ puram.
ityuktvānuyayau pārtho hayaṁ taṁ kāmacāriṇam ,
nyavartata tato vājī yena nāgāhvayaṁ puram.
1.
vaiśaṃpāyana uvāca iti uktvā anuyayau pārthaḥ hayam tam
kāmacāriṇam nyavartata tataḥ vājī yena nāgāhvayam puram
kāmacāriṇam nyavartata tataḥ vājī yena nāgāhvayam puram
1.
vaiśaṃpāyana uvāca iti uktvā pārthaḥ tam kāmacāriṇam
hayam anuyayau tataḥ vājī yena nāgāhvayam puram nyavartata
hayam anuyayau tataḥ vājī yena nāgāhvayam puram nyavartata
1.
Vaiśampāyana said: Having spoken thus, Pārtha (Arjuna) followed that freely wandering horse. From there, the horse turned back towards the city named Nāgāhvaya (Hastināpura).
तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः ।
श्रुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत् ॥२॥
श्रुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत् ॥२॥
2. taṁ nivṛttaṁ tu śuśrāva cāreṇaiva yudhiṣṭhiraḥ ,
śrutvārjunaṁ kuśalinaṁ sa ca hṛṣṭamanābhavat.
śrutvārjunaṁ kuśalinaṁ sa ca hṛṣṭamanābhavat.
2.
tam nivṛttam tu śuśrāva cāreṇa eva yudhiṣṭhiraḥ
śrutvā arjunam kuśalinam saḥ ca hṛṣṭamanā abhavat
śrutvā arjunam kuśalinam saḥ ca hṛṣṭamanā abhavat
2.
yudhiṣṭhiraḥ tu cāreṇa eva tam nivṛttam śuśrāva
ca śrutvā arjunam kuśalinam saḥ hṛṣṭamanā abhavat
ca śrutvā arjunam kuśalinam saḥ hṛṣṭamanā abhavat
2.
Yudhiṣṭhira heard of its (the horse's) return through a spy. And having heard that Arjuna was well, he (Yudhiṣṭhira) became joyful in mind.
विजयस्य च तत्कर्म गान्धारविषये तदा ।
श्रुत्वान्येषु च देशेषु स सुप्रीतोऽभवन्नृपः ॥३॥
श्रुत्वान्येषु च देशेषु स सुप्रीतोऽभवन्नृपः ॥३॥
3. vijayasya ca tatkarma gāndhāraviṣaye tadā ,
śrutvānyeṣu ca deśeṣu sa suprīto'bhavannṛpaḥ.
śrutvānyeṣu ca deśeṣu sa suprīto'bhavannṛpaḥ.
3.
vijayasya ca tat karma gāndhāraviṣaye tadā śrutvā
anyeṣu ca deśeṣu saḥ suprītaḥ abhavat nṛpaḥ
anyeṣu ca deśeṣu saḥ suprītaḥ abhavat nṛpaḥ
3.
tadā nṛpaḥ gāndhāraviṣaye ca anyeṣu deśeṣu ca
vijayasya tat karma śrutvā saḥ suprītaḥ abhavat
vijayasya tat karma śrutvā saḥ suprītaḥ abhavat
3.
At that time, having heard of Vijaya's action in the Gandhara region and in other lands as well, the king became very pleased.
एतस्मिन्नेव काले तु द्वादशीं माघपाक्षिकीम् ।
इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः ॥४॥
इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः ॥४॥
4. etasminneva kāle tu dvādaśīṁ māghapākṣikīm ,
iṣṭaṁ gṛhītvā nakṣatraṁ dharmarājo yudhiṣṭhiraḥ.
iṣṭaṁ gṛhītvā nakṣatraṁ dharmarājo yudhiṣṭhiraḥ.
4.
etasmin eva kāle tu dvādaśīm māghapākṣikīm
iṣṭam gṛhītvā nakṣatram dharmarājaḥ yudhiṣṭhiraḥ
iṣṭam gṛhītvā nakṣatram dharmarājaḥ yudhiṣṭhiraḥ
4.
tu etasmin eva kāle dharmarājaḥ yudhiṣṭhiraḥ
māghapākṣikīm dvādaśīm iṣṭam nakṣatram gṛhītvā
māghapākṣikīm dvādaśīm iṣṭam nakṣatram gṛhītvā
4.
And at this very time, Yudhishthira, the king of (dharma), having chosen the auspicious twelfth day of the Māgha fortnight and a favorable constellation...
समानाय्य महातेजाः सर्वान्भ्रातॄन्महामनाः ।
भीमं च नकुलं चैव सहदेवं च कौरवः ॥५॥
भीमं च नकुलं चैव सहदेवं च कौरवः ॥५॥
5. samānāyya mahātejāḥ sarvānbhrātṝnmahāmanāḥ ,
bhīmaṁ ca nakulaṁ caiva sahadevaṁ ca kauravaḥ.
bhīmaṁ ca nakulaṁ caiva sahadevaṁ ca kauravaḥ.
5.
samānāyya mahātejāḥ sarvān bhrātṝn mahāmanāḥ
bhīmam ca nakulam ca eva sahadevam ca kauravaḥ
bhīmam ca nakulam ca eva sahadevam ca kauravaḥ
5.
mahātejāḥ mahāmanāḥ kauravaḥ sarvān bhrātṝn
bhīmam ca nakulam ca eva sahadevam ca samānāyya
bhīmam ca nakulam ca eva sahadevam ca samānāyya
5.
The greatly effulgent and great-minded Kuru, having summoned all his brothers - Bhīma, Nakula, and Sahadeva as well -
प्रोवाचेदं वचः काले तदा धर्मभृतां वरः ।
आमन्त्र्य वदतां श्रेष्ठो भीमं भीमपराक्रमम् ॥६॥
आमन्त्र्य वदतां श्रेष्ठो भीमं भीमपराक्रमम् ॥६॥
6. provācedaṁ vacaḥ kāle tadā dharmabhṛtāṁ varaḥ ,
āmantrya vadatāṁ śreṣṭho bhīmaṁ bhīmaparākramam.
āmantrya vadatāṁ śreṣṭho bhīmaṁ bhīmaparākramam.
6.
provāca idam vacaḥ kāle tadā dharmabhṛtām varaḥ
āmantrya vadatām śreṣṭhaḥ bhīmam bhīmaparākramam
āmantrya vadatām śreṣṭhaḥ bhīmam bhīmaparākramam
6.
tadā kāle dharmabhṛtām varaḥ vadatām śreṣṭhaḥ
bhīmam bhīmaparākramam āmantrya idam vacaḥ provāca
bhīmam bhīmaparākramam āmantrya idam vacaḥ provāca
6.
Then, at that opportune moment, the best among those who uphold (dharma) and the foremost among speakers, having addressed Bhīma, who possessed formidable prowess, uttered these words.
आयाति भीमसेनासौ सहाश्वेन तवानुजः ।
यथा मे पुरुषाः प्राहुर्ये धनंजयसारिणः ॥७॥
यथा मे पुरुषाः प्राहुर्ये धनंजयसारिणः ॥७॥
7. āyāti bhīmasenāsau sahāśvena tavānujaḥ ,
yathā me puruṣāḥ prāhurye dhanaṁjayasāriṇaḥ.
yathā me puruṣāḥ prāhurye dhanaṁjayasāriṇaḥ.
7.
āyāti bhīmasenaḥ asau saha aśvena tava anujaḥ
yathā me puruṣāḥ prāhuḥ ye dhanaṃjayasāriṇaḥ
yathā me puruṣāḥ prāhuḥ ye dhanaṃjayasāriṇaḥ
7.
yathā me puruṣāḥ ye dhanaṃjayasāriṇaḥ prāhuḥ,
asau tava anujaḥ bhīmasenaḥ aśvena saha āyāti.
asau tava anujaḥ bhīmasenaḥ aśvena saha āyāti.
7.
That Bhīmasena, your younger brother, is approaching with his horse, as my men who accompany Dhananjaya (Arjuna) report.
उपस्थितश्च कालोऽयमभितो वर्तते हयः ।
माघी च पौर्णमासीयं मासः शेषो वृकोदर ॥८॥
माघी च पौर्णमासीयं मासः शेषो वृकोदर ॥८॥
8. upasthitaśca kālo'yamabhito vartate hayaḥ ,
māghī ca paurṇamāsīyaṁ māsaḥ śeṣo vṛkodara.
māghī ca paurṇamāsīyaṁ māsaḥ śeṣo vṛkodara.
8.
upasthitaḥ ca kālaḥ ayam abhitaḥ vartate hayaḥ
māghī ca paurṇamāsī iyam māsaḥ śeṣaḥ vṛkodara
māghī ca paurṇamāsī iyam māsaḥ śeṣaḥ vṛkodara
8.
ayam kālaḥ upasthitaḥ ca.
hayaḥ abhitaḥ vartate.
iyam māghī paurṇamāsī ca,
vṛkodara,
māsaḥ śeṣaḥ.
hayaḥ abhitaḥ vartate.
iyam māghī paurṇamāsī ca,
vṛkodara,
māsaḥ śeṣaḥ.
8.
This appointed time has arrived, and the horse is now nearby. This is the full moon of Māgha, O Vṛkodara; only one month remains.
तत्प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः ।
वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ॥९॥
वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ॥९॥
9. tatprasthāpyantu vidvāṁso brāhmaṇā vedapāragāḥ ,
vājimedhārthasiddhyarthaṁ deśaṁ paśyantu yajñiyam.
vājimedhārthasiddhyarthaṁ deśaṁ paśyantu yajñiyam.
9.
tat prasthāpyantu vidvāṃsaḥ brāhmaṇāḥ vedapāragāḥ
vājimedhārthasiddhyartham deśam paśyantu yajñiyam
vājimedhārthasiddhyartham deśam paśyantu yajñiyam
9.
tat vidvāṃsaḥ vedapāragāḥ brāhmaṇāḥ prasthāpyantu.
te vājimedhārthasiddhyartham yajñiyam deśam paśyantu.
te vājimedhārthasiddhyartham yajñiyam deśam paśyantu.
9.
Therefore, let learned Brahmins, who are experts in the Vedas, be dispatched to survey a suitable place for the purpose of achieving the goal of the horse- (aśvamedha) Vedic ritual (yajña).
इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम् ।
हृष्टः श्रुत्वा नरपतेरायान्तं सव्यसाचिनम् ॥१०॥
हृष्टः श्रुत्वा नरपतेरायान्तं सव्यसाचिनम् ॥१०॥
10. ityuktaḥ sa tu taccakre bhīmo nṛpatiśāsanam ,
hṛṣṭaḥ śrutvā narapaterāyāntaṁ savyasācinam.
hṛṣṭaḥ śrutvā narapaterāyāntaṁ savyasācinam.
10.
iti uktaḥ saḥ tu tat cakre bhīmaḥ nṛpatiśāsanam
hṛṣṭaḥ śrutvā narapateḥ āyāntam savyasācinam
hṛṣṭaḥ śrutvā narapateḥ āyāntam savyasācinam
10.
iti uktaḥ saḥ bhīmaḥ tu narapateḥ tat śāsanam cakre,
savyasācinam āyāntam śrutvā hṛṣṭaḥ.
savyasācinam āyāntam śrutvā hṛṣṭaḥ.
10.
Thus spoken to, Bhīma indeed carried out that command of the king, joyful upon hearing of Savyasācin (Arjuna) approaching.
ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह ।
ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मसु ॥११॥
ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मसु ॥११॥
11. tato yayau bhīmasenaḥ prājñaiḥ sthapatibhiḥ saha ,
brāhmaṇānagrataḥ kṛtvā kuśalānyajñakarmasu.
brāhmaṇānagrataḥ kṛtvā kuśalānyajñakarmasu.
11.
tataḥ yayau bhīmasenaḥ prājñaiḥ sthapatibhiḥ saha
brāhmaṇān agrataḥ kṛtvā kuśalān yajñakarmasu
brāhmaṇān agrataḥ kṛtvā kuśalān yajñakarmasu
11.
tataḥ bhīmasenaḥ yajñakarmasu kuśalān brāhmaṇān
agrataḥ kṛtvā prājñaiḥ sthapatibhiḥ saha yayau
agrataḥ kṛtvā prājñaiḥ sthapatibhiḥ saha yayau
11.
Then Bhimasena went, accompanied by skilled architects, having placed at the forefront the Brahmins who were expert in the performance of (Vedic ritual)s.
तं सशालचयग्रामं संप्रतोलीविटङ्किनम् ।
मापयामास कौरव्यो यज्ञवाटं यथाविधि ॥१२॥
मापयामास कौरव्यो यज्ञवाटं यथाविधि ॥१२॥
12. taṁ saśālacayagrāmaṁ saṁpratolīviṭaṅkinam ,
māpayāmāsa kauravyo yajñavāṭaṁ yathāvidhi.
māpayāmāsa kauravyo yajñavāṭaṁ yathāvidhi.
12.
tam saśālacayagrāmam saṃpratolīviṭaṅkinam
māpayāmāsa kauravyaḥ yajñavāṭam yathāvidhi
māpayāmāsa kauravyaḥ yajñavāṭam yathāvidhi
12.
kauravyaḥ saśālacayagrāmam saṃpratolīviṭaṅkinam
tam yajñavāṭam yathāvidhi māpayāmāsa
tam yajñavāṭam yathāvidhi māpayāmāsa
12.
The Kuru prince had that (Vedic ritual) ground measured out and constructed according to the prescribed rules, complete with rows of halls and dwelling places, and adorned with broad streets and balconies.
सदः सपत्नीसदनं साग्नीध्रमपि चोत्तरम् ।
कारयामास विधिवन्मणिहेमविभूषितम् ॥१३॥
कारयामास विधिवन्मणिहेमविभूषितम् ॥१३॥
13. sadaḥ sapatnīsadanaṁ sāgnīdhramapi cottaram ,
kārayāmāsa vidhivanmaṇihemavibhūṣitam.
kārayāmāsa vidhivanmaṇihemavibhūṣitam.
13.
sadaḥ sapatnīsadanam sāgnīdharam api ca
uttaram kārayāmāsa vidhivat maṇihemavibhūṣitam
uttaram kārayāmāsa vidhivat maṇihemavibhūṣitam
13.
sadaḥ sapatnīsadanam sāgnīdharam api ca
uttaram maṇihemavibhūṣitam vidhivat kārayāmāsa
uttaram maṇihemavibhūṣitam vidhivat kārayāmāsa
13.
He also had the assembly hall, the wives' quarters, the Agnimdhra fire-chamber, and the northern hall constructed properly, adorned with jewels and gold.
स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च ।
यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ॥१४॥
यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ॥१४॥
14. stambhānkanakacitrāṁśca toraṇāni bṛhanti ca ,
yajñāyatanadeśeṣu dattvā śuddhaṁ ca kāñcanam.
yajñāyatanadeśeṣu dattvā śuddhaṁ ca kāñcanam.
14.
stambhān kanakacitrān ca toraṇāni bṛhanti ca
yajñāyatanadeśeṣu dattvā śuddham ca kāñcanam
yajñāyatanadeśeṣu dattvā śuddham ca kāñcanam
14.
yajñāyatanadeśeṣu kanakacitrān stambhān ca
bṛhanti toraṇāni ca śuddham kāñcanam dattvā
bṛhanti toraṇāni ca śuddham kāñcanam dattvā
14.
And having established pillars decorated with gold and large gateways in the areas of the (Vedic ritual) altars, he also provided pure gold.
अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् ।
कारयामास धर्मात्मा तत्र तत्र यथाविधि ॥१५॥
कारयामास धर्मात्मा तत्र तत्र यथाविधि ॥१५॥
15. antaḥpurāṇi rājñāṁ ca nānādeśanivāsinām ,
kārayāmāsa dharmātmā tatra tatra yathāvidhi.
kārayāmāsa dharmātmā tatra tatra yathāvidhi.
15.
antaḥpurāṇi rājñām ca nānādeśanivāsinām
kārayāmāsa dharmātmā tatra tatra yathāvidhi
kārayāmāsa dharmātmā tatra tatra yathāvidhi
15.
dharmātmā kārayāmāsa antaḥpurāṇi rājñām ca
nānādeśanivāsinām tatra tatra yathāvidhi
nānādeśanivāsinām tatra tatra yathāvidhi
15.
The righteous one (dharmātman) also had inner palaces built for kings and residents from various countries, here and there, according to the prescribed rites.
ब्राह्मणानां च वेश्मानि नानादेशसमेयुषाम् ।
कारयामास भीमः स विविधानि ह्यनेकशः ॥१६॥
कारयामास भीमः स विविधानि ह्यनेकशः ॥१६॥
16. brāhmaṇānāṁ ca veśmāni nānādeśasameyuṣām ,
kārayāmāsa bhīmaḥ sa vividhāni hyanekaśaḥ.
kārayāmāsa bhīmaḥ sa vividhāni hyanekaśaḥ.
16.
brāhmaṇānām ca veśmāni nānādeśasameyuṣām
kārayāmāsa bhīmaḥ saḥ vividhāni hi anekaśaḥ
kārayāmāsa bhīmaḥ saḥ vividhāni hi anekaśaḥ
16.
saḥ bhīmaḥ kārayāmāsa ca veśmāni vividhāni
hi anekaśaḥ brāhmaṇānām nānādeśasameyuṣām
hi anekaśaḥ brāhmaṇānām nānādeśasameyuṣām
16.
And that Bhīma also had many diverse dwellings built for brahmins who had assembled from various countries.
तथा संप्रेषयामास दूतान्नृपतिशासनात् ।
भीमसेनो महाराज राज्ञामक्लिष्टकर्मणाम् ॥१७॥
भीमसेनो महाराज राज्ञामक्लिष्टकर्मणाम् ॥१७॥
17. tathā saṁpreṣayāmāsa dūtānnṛpatiśāsanāt ,
bhīmaseno mahārāja rājñāmakliṣṭakarmaṇām.
bhīmaseno mahārāja rājñāmakliṣṭakarmaṇām.
17.
tathā sampreṣayāmāsa dūtān nṛpatiśāsanāt
bhīmasenaḥ mahārāja rājñām akliṣṭakarmaṇām
bhīmasenaḥ mahārāja rājñām akliṣṭakarmaṇām
17.
tathā mahārāja bhīmasenaḥ sampreṣayāmāsa
dūtān nṛpatiśāsanāt rājñām akliṣṭakarmaṇām
dūtān nṛpatiśāsanāt rājñām akliṣṭakarmaṇām
17.
Similarly, O great king, Bhīmasena sent envoys in accordance with the command of the kings, specifically to those kings whose actions were effortless (akliṣṭakarman).
ते प्रियार्थं कुरुपतेराययुर्नृपसत्तमाः ।
रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च ॥१८॥
रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च ॥१८॥
18. te priyārthaṁ kurupaterāyayurnṛpasattamāḥ ,
ratnānyanekānyādāya striyo'śvānāyudhāni ca.
ratnānyanekānyādāya striyo'śvānāyudhāni ca.
18.
te priyārtham kurupateḥ āyayuḥ nṛpasattamāḥ
ratnāni anekāni ādāya striyaḥ aśvān āyudhāni ca
ratnāni anekāni ādāya striyaḥ aśvān āyudhāni ca
18.
te nṛpasattamāḥ kurupateḥ priyārtham āyayuḥ
ādāya anekāni ratnāni striyaḥ aśvān āyudhāni ca
ādāya anekāni ratnāni striyaḥ aśvān āyudhāni ca
18.
Those foremost among kings came for the pleasure of the lord of Kurus, bringing many jewels, women, horses, and weapons.
तेषां निविशतां तेषु शिबिरेषु सहस्रशः ।
नर्दतः सागरस्येव शब्दो दिवमिवास्पृशत् ॥१९॥
नर्दतः सागरस्येव शब्दो दिवमिवास्पृशत् ॥१९॥
19. teṣāṁ niviśatāṁ teṣu śibireṣu sahasraśaḥ ,
nardataḥ sāgarasyeva śabdo divamivāspṛśat.
nardataḥ sāgarasyeva śabdo divamivāspṛśat.
19.
teṣām niviśatām teṣu śibireṣu sahasraśaḥ
nardataḥ sāgarasya iva śabdaḥ divam iva aspṛśat
nardataḥ sāgarasya iva śabdaḥ divam iva aspṛśat
19.
teṣām sahasraśaḥ teṣu śibireṣu niviśatām
nardataḥ sāgarasya iva śabdaḥ divam iva aspṛśat
nardataḥ sāgarasya iva śabdaḥ divam iva aspṛśat
19.
The sound of those thousands entering their camps, like the roar of the ocean, touched the sky.
तेषामभ्यागतानां स राजा राजीवलोचनः ।
व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः ॥२०॥
व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः ॥२०॥
20. teṣāmabhyāgatānāṁ sa rājā rājīvalocanaḥ ,
vyādideśānnapānāni śayyāścāpyatimānuṣāḥ.
vyādideśānnapānāni śayyāścāpyatimānuṣāḥ.
20.
teṣām abhyāgatānām sa rājā rājīvalocanaḥ
vyādideśa annapānāni śayyāḥ ca api atimānuṣāḥ
vyādideśa annapānāni śayyāḥ ca api atimānuṣāḥ
20.
sa rājīvalocanaḥ rājā abhyāgatānām teṣām
annapānāni atimānuṣāḥ śayyāḥ ca api vyādideśa
annapānāni atimānuṣāḥ śayyāḥ ca api vyādideśa
20.
That lotus-eyed king provided food and drink, and also extraordinary beds, for those who had arrived.
वाहनानां च विविधाः शालाः शालीक्षुगोरसैः ।
उपेताः पुरुषव्याघ्र व्यादिदेश स धर्मराट् ॥२१॥
उपेताः पुरुषव्याघ्र व्यादिदेश स धर्मराट् ॥२१॥
21. vāhanānāṁ ca vividhāḥ śālāḥ śālīkṣugorasaiḥ ,
upetāḥ puruṣavyāghra vyādideśa sa dharmarāṭ.
upetāḥ puruṣavyāghra vyādideśa sa dharmarāṭ.
21.
vāhanānām ca vividhāḥ śālāḥ śālīkṣugorasaiḥ
upetāḥ puruṣavyāghra vyādideśa sa dharmarāṭ
upetāḥ puruṣavyāghra vyādideśa sa dharmarāṭ
21.
puruṣavyāghra sa dharmarāṭ vāhanānām ca
śālīkṣugorasaiḥ upetāḥ vividhāḥ śālāḥ vyādideśa
śālīkṣugorasaiḥ upetāḥ vividhāḥ śālāḥ vyādideśa
21.
And that king, the upholder of (dharma), O tiger among men, provided various stables for the conveyances, stocked with rice, sugarcane, and dairy products.
तथा तस्मिन्महायज्ञे धर्मराजस्य धीमतः ।
समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः ॥२२॥
समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः ॥२२॥
22. tathā tasminmahāyajñe dharmarājasya dhīmataḥ ,
samājagmurmunigaṇā bahavo brahmavādinaḥ.
samājagmurmunigaṇā bahavo brahmavādinaḥ.
22.
tathā tasmin mahāyajñe dharmarājasya dhīmataḥ
samājagmuḥ munigaṇāḥ bahavaḥ brahmavādinaḥ
samājagmuḥ munigaṇāḥ bahavaḥ brahmavādinaḥ
22.
tathā dhīmataḥ dharmarājasya tasmin mahāyajñe
bahavaḥ brahmavādinaḥ munigaṇāḥ samājagmuḥ
bahavaḥ brahmavādinaḥ munigaṇāḥ samājagmuḥ
22.
Thus, many groups of sages (muni), expounders of (brahman), gathered at that great Vedic ritual (yajña) of the wise king of (dharma).
ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते ।
समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः ॥२३॥
समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः ॥२३॥
23. ye ca dvijātipravarāstatrāsanpṛthivīpate ,
samājagmuḥ saśiṣyāṁstānpratijagrāha kauravaḥ.
samājagmuḥ saśiṣyāṁstānpratijagrāha kauravaḥ.
23.
ye ca dvijātipravarāḥ tatra āsan pṛthivīpate
samājagmuḥ saśiṣyān tān pratijagrāha kauravaḥ
samājagmuḥ saśiṣyān tān pratijagrāha kauravaḥ
23.
pṛthivīpate tatra ye ca dvijātipravarāḥ āsan
saśiṣyān samājagmuḥ kauravaḥ tān pratijagrāha
saśiṣyān samājagmuḥ kauravaḥ tān pratijagrāha
23.
O lord of the earth, the foremost among the twice-born (dvija), who were present there, arrived with their disciples, and the Kuru (Yudhishthira) welcomed them.
सर्वांश्च ताननुययौ यावदावसथादिति ।
स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः ॥२४॥
स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः ॥२४॥
24. sarvāṁśca tānanuyayau yāvadāvasathāditi ,
svayameva mahātejā dambhaṁ tyaktvā yudhiṣṭhiraḥ.
svayameva mahātejā dambhaṁ tyaktvā yudhiṣṭhiraḥ.
24.
sarvān ca tān anuyayau yāvat āvasathāt iti svayam
eva mahātejāḥ dambham tyaktvā yudhiṣṭhiraḥ
eva mahātejāḥ dambham tyaktvā yudhiṣṭhiraḥ
24.
ca mahātejāḥ yudhiṣṭhiraḥ svayam eva dambham
tyaktvā sarvān tān yāvat āvasathāt iti anuyayau
tyaktvā sarvān tān yāvat āvasathāt iti anuyayau
24.
And the greatly energetic Yudhishthira himself, having abandoned hypocrisy, followed all of them even to their residences.
ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा ।
कृत्स्नं यज्ञविधिं राजन्धर्मराज्ञे न्यवेदयन् ॥२५॥
कृत्स्नं यज्ञविधिं राजन्धर्मराज्ञे न्यवेदयन् ॥२५॥
25. tataḥ kṛtvā sthapatayaḥ śilpino'nye ca ye tadā ,
kṛtsnaṁ yajñavidhiṁ rājandharmarājñe nyavedayan.
kṛtsnaṁ yajñavidhiṁ rājandharmarājñe nyavedayan.
25.
tataḥ kṛtvā sthapatayaḥ śilpinaḥ anye ca ye tadā
kṛtsnam yajñavidhim rājan dharmarājñe nyavedayan
kṛtsnam yajñavidhim rājan dharmarājñe nyavedayan
25.
rājan tataḥ sthapatayaḥ śilpinaḥ anye ca ye tadā
kṛtsnam yajñavidhim kṛtvā dharmarājñe nyavedayan
kṛtsnam yajñavidhim kṛtvā dharmarājñe nyavedayan
25.
O king, then the master builders and other artisans, and all those who were present at that time, after completing the entire procedure of the Vedic ritual (yajña), reported it to Dharmaraja (Yudhishthira).
तच्छ्रुत्वा धर्मराजः स कृतं सर्वमनिन्दितम् ।
हृष्टरूपोऽभवद्राजा सह भ्रातृभिरच्युतः ॥२६॥
हृष्टरूपोऽभवद्राजा सह भ्रातृभिरच्युतः ॥२६॥
26. tacchrutvā dharmarājaḥ sa kṛtaṁ sarvamaninditam ,
hṛṣṭarūpo'bhavadrājā saha bhrātṛbhiracyutaḥ.
hṛṣṭarūpo'bhavadrājā saha bhrātṛbhiracyutaḥ.
26.
tat śrutvā dharmarājaḥ saḥ kṛtam sarvam aninditam
hṛṣṭarūpaḥ abhavat rājā saha bhrātṛbhiḥ acyutaḥ
hṛṣṭarūpaḥ abhavat rājā saha bhrātṛbhiḥ acyutaḥ
26.
dharmarājaḥ saḥ rājā acyutaḥ tat sarvam kṛtam
aninditam śrutvā saha bhrātṛbhiḥ hṛṣṭarūpaḥ abhavat
aninditam śrutvā saha bhrātṛbhiḥ hṛṣṭarūpaḥ abhavat
26.
When he heard that all the work had been flawlessly accomplished, Dharmaraja (Yudhishthira), that unswerving (acyuta) king, became joyful in appearance along with his brothers.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86 (current chapter)
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47