महाभारतः
mahābhārataḥ
-
book-7, chapter-2
संजय उवाच ।
हतं भीष्ममाधिरथिर्विदित्वा भिन्नां नावमिवात्यगाधे कुरूणाम् ।
सोदर्यवद्व्यसनात्सूतपुत्रः संतारयिष्यंस्तव पुत्रस्य सेनाम् ॥१॥
हतं भीष्ममाधिरथिर्विदित्वा भिन्नां नावमिवात्यगाधे कुरूणाम् ।
सोदर्यवद्व्यसनात्सूतपुत्रः संतारयिष्यंस्तव पुत्रस्य सेनाम् ॥१॥
1. saṁjaya uvāca ,
hataṁ bhīṣmamādhirathirviditvā; bhinnāṁ nāvamivātyagādhe kurūṇām ,
sodaryavadvyasanātsūtaputraḥ; saṁtārayiṣyaṁstava putrasya senām.
hataṁ bhīṣmamādhirathirviditvā; bhinnāṁ nāvamivātyagādhe kurūṇām ,
sodaryavadvyasanātsūtaputraḥ; saṁtārayiṣyaṁstava putrasya senām.
1.
saṃjaya uvāca hatam bhīṣmam ādhirathiḥ
viditvā bhinnām nāvam iva atyagādhe
kurūṇām sodaryavat vyasanāt sūtaputraḥ
saṃ tārayiṣyan tava putrasya senām
viditvā bhinnām nāvam iva atyagādhe
kurūṇām sodaryavat vyasanāt sūtaputraḥ
saṃ tārayiṣyan tava putrasya senām
1.
saṃjaya uvāca ādhirathiḥ sūtaputraḥ
bhīṣmam hatam viditvā kurūṇām atyagādhe
bhinnām nāvam iva tava putrasya
senām vyasanāt sodaryavat saṃtārayiṣyan
bhīṣmam hatam viditvā kurūṇām atyagādhe
bhinnām nāvam iva tava putrasya
senām vyasanāt sodaryavat saṃtārayiṣyan
1.
Sanjaya said: Adhiratha's son (Karna), upon learning that Bhishma was slain, [saw] the Kurus [in a state] like a broken boat in a boundless deep; the son of Sūta (Karna), like a brother, then intended to rescue your son's army from that distress.
श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं निपातितं शांतनवं महारथम् ।
अथोपायात्तूर्णममित्रकर्शनो धनुर्धराणां प्रवरस्तदा वृषः ॥२॥
अथोपायात्तूर्णममित्रकर्शनो धनुर्धराणां प्रवरस्तदा वृषः ॥२॥
2. śrutvā tu karṇaḥ puruṣendramacyutaṁ; nipātitaṁ śāṁtanavaṁ mahāratham ,
athopāyāttūrṇamamitrakarśano; dhanurdharāṇāṁ pravarastadā vṛṣaḥ.
athopāyāttūrṇamamitrakarśano; dhanurdharāṇāṁ pravarastadā vṛṣaḥ.
2.
śrutvā tu karṇaḥ puruṣendram acyutam
nipātitam śāntanavam mahāratham
atha upāyāt tūrṇam amitrakarśanaḥ
dhanurdharāṇām pravaraḥ tadā vṛṣaḥ
nipātitam śāntanavam mahāratham
atha upāyāt tūrṇam amitrakarśanaḥ
dhanurdharāṇām pravaraḥ tadā vṛṣaḥ
2.
tu karṇaḥ śāntanavam mahāratham
puruṣendram acyutam nipātitam śrutvā
atha tadā amitrakarśanaḥ dhanurdharāṇām
pravaraḥ vṛṣaḥ tūrṇam upāyāt
puruṣendram acyutam nipātitam śrutvā
atha tadā amitrakarśanaḥ dhanurdharāṇām
pravaraḥ vṛṣaḥ tūrṇam upāyāt
2.
Hearing then that the chief among men, the unyielding son of Śāntanu (Bhishma), that great warrior, had been felled, Karna, the tormentor of enemies and the foremost of archers, quickly went forth then, that mighty one.
हते तु भीष्मे रथसत्तमे परैर्निमज्जतीं नावमिवार्णवे कुरून् ।
पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः संतारयिष्यंस्तव पुत्रस्य सेनाम् ॥३॥
पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः संतारयिष्यंस्तव पुत्रस्य सेनाम् ॥३॥
3. hate tu bhīṣme rathasattame parai;rnimajjatīṁ nāvamivārṇave kurūn ,
piteva putrāṁstvarito'bhyayāttataḥ; saṁtārayiṣyaṁstava putrasya senām.
piteva putrāṁstvarito'bhyayāttataḥ; saṁtārayiṣyaṁstava putrasya senām.
3.
hate tu bhīṣme rathasattame paraiḥ
nimajjatīm nāvam iva arṇave kurūn |
pitā iva putrān tvaritaḥ abhyayāt tataḥ
saṃtārayiṣyan tava putrasya senām
nimajjatīm nāvam iva arṇave kurūn |
pitā iva putrān tvaritaḥ abhyayāt tataḥ
saṃtārayiṣyan tava putrasya senām
3.
tu paraiḥ rathasattame bhīṣme hate
arṇave nimajjatīm nāvam iva kurūn
tava putrasya senām saṃtārayiṣyan
tataḥ pitā putrān iva tvaritaḥ abhyayāt
arṇave nimajjatīm nāvam iva kurūn
tava putrasya senām saṃtārayiṣyan
tataḥ pitā putrān iva tvaritaḥ abhyayāt
3.
Indeed, when Bhishma, the foremost among chariot warriors, was slain by the enemies, [Drona], wishing to rescue your son's army – the Kurus, who were like a boat sinking in the ocean – then quickly rushed forth like a father [rescuing] his sons.
कर्ण उवाच ।
यस्मिन्धृतिर्बुद्धिपराक्रमौजो दमः सत्यं वीरगुणाश्च सर्वे ।
अस्त्राणि दिव्यान्यथ संनतिर्ह्रीः प्रिया च वागनपायीनि भीष्मे ॥४॥
यस्मिन्धृतिर्बुद्धिपराक्रमौजो दमः सत्यं वीरगुणाश्च सर्वे ।
अस्त्राणि दिव्यान्यथ संनतिर्ह्रीः प्रिया च वागनपायीनि भीष्मे ॥४॥
4. karṇa uvāca ,
yasmindhṛtirbuddhiparākramaujo; damaḥ satyaṁ vīraguṇāśca sarve ,
astrāṇi divyānyatha saṁnatirhrīḥ; priyā ca vāganapāyīni bhīṣme.
yasmindhṛtirbuddhiparākramaujo; damaḥ satyaṁ vīraguṇāśca sarve ,
astrāṇi divyānyatha saṁnatirhrīḥ; priyā ca vāganapāyīni bhīṣme.
4.
karṇa uvāca | yasmin dhṛtiḥ
buddhi-parākramaujaḥ damaḥ satyam vīra-guṇāḥ ca
sarve | astrāṇi divyāni atha saṃnatiḥ
hrīḥ priyā ca vāk anapāyīni bhīṣme
buddhi-parākramaujaḥ damaḥ satyam vīra-guṇāḥ ca
sarve | astrāṇi divyāni atha saṃnatiḥ
hrīḥ priyā ca vāk anapāyīni bhīṣme
4.
karṇa uvāca yasmin bhīṣme dhṛtiḥ
buddhi-parākramaujaḥ damaḥ satyam ca
sarve vīra-guṇāḥ divyāni astrāṇi atha
saṃnatiḥ hrīḥ ca priyā vāk anapāyīni
buddhi-parākramaujaḥ damaḥ satyam ca
sarve vīra-guṇāḥ divyāni astrāṇi atha
saṃnatiḥ hrīḥ ca priyā vāk anapāyīni
4.
Karna said: In whom (Bhishma) were fortitude, intellect, valor, energy, self-control, truth, and all heroic qualities. Moreover, divine weapons, humility, modesty, and pleasing speech were never absent in Bhishma.
ब्रह्मद्विषघ्ने सततं कृतज्ञे सनातनं चन्द्रमसीव लक्ष्म ।
स चेत्प्रशान्तः परवीरहन्ता मन्ये हतानेव हि सर्वयोधान् ॥५॥
स चेत्प्रशान्तः परवीरहन्ता मन्ये हतानेव हि सर्वयोधान् ॥५॥
5. brahmadviṣaghne satataṁ kṛtajñe; sanātanaṁ candramasīva lakṣma ,
sa cetpraśāntaḥ paravīrahantā; manye hatāneva hi sarvayodhān.
sa cetpraśāntaḥ paravīrahantā; manye hatāneva hi sarvayodhān.
5.
brahma-dviṣa-ghne satatam kṛtajñe
sanātanam candramasi iva lakṣma
| saḥ cet praśāntaḥ para-vīra-hantā
manye hatān eva hi sarva-yodhān
sanātanam candramasi iva lakṣma
| saḥ cet praśāntaḥ para-vīra-hantā
manye hatān eva hi sarva-yodhān
5.
brahma-dviṣa-ghne satatam kṛtajñe
sanātanam candramasi iva lakṣma
cet saḥ praśāntaḥ para-vīra-hantā
manye hi sarva-yodhān eva hatān
sanātanam candramasi iva lakṣma
cet saḥ praśāntaḥ para-vīra-hantā
manye hi sarva-yodhān eva hatān
5.
In Bhishma, the constant slayer of those hostile to Brahmins and the ever-grateful, there was an eternal mark, like the spot on the moon. If that slayer of enemy heroes is now pacified (dead), then I indeed consider all our warriors as good as slain.
नेह ध्रुवं किंचन जातु विद्यते अस्मिँल्लोके कर्मणोऽनित्ययोगात् ।
सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीताद्य महाव्रते हते ॥६॥
सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीताद्य महाव्रते हते ॥६॥
6. neha dhruvaṁ kiṁcana jātu vidyate; asmiँlloke karmaṇo'nityayogāt ,
sūryodaye ko hi vimuktasaṁśayo; bhāvaṁ kurvītādya mahāvrate hate.
sūryodaye ko hi vimuktasaṁśayo; bhāvaṁ kurvītādya mahāvrate hate.
6.
na iha dhruvam kiṃcana jātu vidyate
asmin loke karmaṇaḥ anitya-yogāt |
sūryodaye kaḥ hi vimukta-saṃśayaḥ
bhāvam kurvīta adya mahā-vrate hate
asmin loke karmaṇaḥ anitya-yogāt |
sūryodaye kaḥ hi vimukta-saṃśayaḥ
bhāvam kurvīta adya mahā-vrate hate
6.
iha asmin loke karmaṇaḥ anitya-yogāt
jātu kiṃcana dhruvam na vidyate
adya mahā-vrate hate kaḥ hi
vimukta-saṃśayaḥ sūryodaye bhāvam kurvīta
jātu kiṃcana dhruvam na vidyate
adya mahā-vrate hate kaḥ hi
vimukta-saṃśayaḥ sūryodaye bhāvam kurvīta
6.
Indeed, nothing in this world is ever permanent, due to its connection with the impermanence of (karma) action. Today, with the one of great vow (mahāvrata) slain, who, free from doubt, could still expect a positive outcome, like one expects the rising of the sun?
वसुप्रभावे वसुवीर्यसंभवे गते वसूनेव वसुंधराधिपे ।
वसूनि पुत्रांश्च वसुंधरां तथा कुरूंश्च शोचध्वमिमां च वाहिनीम् ॥७॥
वसूनि पुत्रांश्च वसुंधरां तथा कुरूंश्च शोचध्वमिमां च वाहिनीम् ॥७॥
7. vasuprabhāve vasuvīryasaṁbhave; gate vasūneva vasuṁdharādhipe ,
vasūni putrāṁśca vasuṁdharāṁ tathā; kurūṁśca śocadhvamimāṁ ca vāhinīm.
vasūni putrāṁśca vasuṁdharāṁ tathā; kurūṁśca śocadhvamimāṁ ca vāhinīm.
7.
vasuprabhāve vasuvīryasaṃbhave
gate vasūn eva vasuṃdharādhipe
vasūni putrān ca vasuṃdharām tathā
kurūn ca śocadhvam imām ca vāhinīm
gate vasūn eva vasuṃdharādhipe
vasūni putrān ca vasuṃdharām tathā
kurūn ca śocadhvam imām ca vāhinīm
7.
vasuprabhāve vasuvīryasaṃbhave vasuṃdharādhipe vasūn eva gate (sati),
vasūni,
putrān ca,
vasuṃdharām tathā,
kurūn ca,
imām vāhinīm ca śocadhvam.
vasūni,
putrān ca,
vasuṃdharām tathā,
kurūn ca,
imām vāhinīm ca śocadhvam.
7.
When the one of Vasu-like splendor, born of the Vasus' might, the ruler of the earth, has departed, you all should lament for wealth, for your sons, for the earth, for the Kurus, and for this army.
संजय उवाच ।
महाप्रभावे वरदे निपातिते लोकश्रेष्ठे शांतनवे महौजसि ।
पराजितेषु भरतेषु दुर्मनाः कर्णो भृशं न्यश्वसदश्रु वर्तयन् ॥८॥
महाप्रभावे वरदे निपातिते लोकश्रेष्ठे शांतनवे महौजसि ।
पराजितेषु भरतेषु दुर्मनाः कर्णो भृशं न्यश्वसदश्रु वर्तयन् ॥८॥
8. saṁjaya uvāca ,
mahāprabhāve varade nipātite; lokaśreṣṭhe śāṁtanave mahaujasi ,
parājiteṣu bharateṣu durmanāḥ; karṇo bhṛśaṁ nyaśvasadaśru vartayan.
mahāprabhāve varade nipātite; lokaśreṣṭhe śāṁtanave mahaujasi ,
parājiteṣu bharateṣu durmanāḥ; karṇo bhṛśaṁ nyaśvasadaśru vartayan.
8.
sañjaya uvāca mahāprabhāve varade
nipātite lokaśreṣṭhe śāṃtanave mahaujasi
parājiteṣu bharateṣu durmanāḥ
karṇaḥ bhṛśam nyaśvasat aśru vartayan
nipātite lokaśreṣṭhe śāṃtanave mahaujasi
parājiteṣu bharateṣu durmanāḥ
karṇaḥ bhṛśam nyaśvasat aśru vartayan
8.
sañjaya uvāca: mahāprabhāve,
varade,
lokaśreṣṭhe,
mahaujasi śāṃtanave nipātite (sati),
(ca) bharateṣu parājiteṣu (satsu),
durmanāḥ karṇaḥ aśru vartayan bhṛśam nyaśvasat.
varade,
lokaśreṣṭhe,
mahaujasi śāṃtanave nipātite (sati),
(ca) bharateṣu parājiteṣu (satsu),
durmanāḥ karṇaḥ aśru vartayan bhṛśam nyaśvasat.
8.
Sanjaya said: When the son of Shantanu (śāṃtanava), the greatly powerful, the boon-giver, the foremost among people, and the immensely mighty one, had been felled, and the Bharatas were defeated, Karna, dejected, sighed deeply, shedding tears.
इदं तु राधेयवचो निशम्य ते सुताश्च राजंस्तव सैनिकाश्च ह ।
परस्परं चुक्रुशुरार्तिजं भृशं तदाश्रु नेत्रैर्मुमुचुर्हि शब्दवत् ॥९॥
परस्परं चुक्रुशुरार्तिजं भृशं तदाश्रु नेत्रैर्मुमुचुर्हि शब्दवत् ॥९॥
9. idaṁ tu rādheyavaco niśamya te; sutāśca rājaṁstava sainikāśca ha ,
parasparaṁ cukruśurārtijaṁ bhṛśaṁ; tadāśru netrairmumucurhi śabdavat.
parasparaṁ cukruśurārtijaṁ bhṛśaṁ; tadāśru netrairmumucurhi śabdavat.
9.
idam tu rādheyavacah niśamya te
sutāḥ ca rājan tava sainikāḥ ca ha
parasparam cukruśuḥ ārtijam bhṛśam
tadā aśru netraiḥ mumucuḥ hi śabdavat
sutāḥ ca rājan tava sainikāḥ ca ha
parasparam cukruśuḥ ārtijam bhṛśam
tadā aśru netraiḥ mumucuḥ hi śabdavat
9.
rājan,
te tava sutāḥ ca sainikāḥ ca ha,
idam rādheyavacah tu niśamya,
tadā parasparam ārtijam bhṛśam cukruśuḥ.
hi netraiḥ śabdavat aśru mumucuḥ.
te tava sutāḥ ca sainikāḥ ca ha,
idam rādheyavacah tu niśamya,
tadā parasparam ārtijam bhṛśam cukruśuḥ.
hi netraiḥ śabdavat aśru mumucuḥ.
9.
O king, having heard these words of Radheya (Karna), your sons and your soldiers then cried out to each other with great distress. Indeed, they shed tears loudly from their eyes.
प्रवर्तमाने तु पुनर्महाहवे विगाह्यमानासु चमूषु पार्थिवैः ।
अथाब्रवीद्धर्षकरं वचस्तदा रथर्षभान्सर्वमहारथर्षभः ॥१०॥
अथाब्रवीद्धर्षकरं वचस्तदा रथर्षभान्सर्वमहारथर्षभः ॥१०॥
10. pravartamāne tu punarmahāhave; vigāhyamānāsu camūṣu pārthivaiḥ ,
athābravīddharṣakaraṁ vacastadā; ratharṣabhānsarvamahāratharṣabhaḥ.
athābravīddharṣakaraṁ vacastadā; ratharṣabhānsarvamahāratharṣabhaḥ.
10.
pravartamāne tu punar mahāhave
vigāhyamānāsu camūṣu pārthivaiḥ atha
abravīt harṣakaram vacas tadā
ratharṣabhān sarvamahāratharṣabhaḥ
vigāhyamānāsu camūṣu pārthivaiḥ atha
abravīt harṣakaram vacas tadā
ratharṣabhān sarvamahāratharṣabhaḥ
10.
tu punar mahāhave pravartamāne (sati),
pārthivaiḥ camūṣu vigāhyamānāsu (satsu),
atha tadā sarvamahāratharṣabhaḥ ratharṣabhān harṣakaram vacas abravīt.
pārthivaiḥ camūṣu vigāhyamānāsu (satsu),
atha tadā sarvamahāratharṣabhaḥ ratharṣabhān harṣakaram vacas abravīt.
10.
But then, while the great battle was again raging and the armies were being assailed by the kings (or warriors), the foremost of all great charioteers then spoke an encouraging word to the chief charioteers.
कर्ण उवाच ।
जगत्यनित्ये सततं प्रधावति प्रचिन्तयन्नस्थिरमद्य लक्षये ।
भवत्सु तिष्ठत्स्विह पातितो रणे गिरिप्रकाशः कुरुपुंगवः कथम् ॥११॥
जगत्यनित्ये सततं प्रधावति प्रचिन्तयन्नस्थिरमद्य लक्षये ।
भवत्सु तिष्ठत्स्विह पातितो रणे गिरिप्रकाशः कुरुपुंगवः कथम् ॥११॥
11. karṇa uvāca ,
jagatyanitye satataṁ pradhāvati; pracintayannasthiramadya lakṣaye ,
bhavatsu tiṣṭhatsviha pātito raṇe; giriprakāśaḥ kurupuṁgavaḥ katham.
jagatyanitye satataṁ pradhāvati; pracintayannasthiramadya lakṣaye ,
bhavatsu tiṣṭhatsviha pātito raṇe; giriprakāśaḥ kurupuṁgavaḥ katham.
11.
karṇa uvāca | jagati anitye satataṃ
pradhāvati pracintayan asthiram adya
lakṣaye | bhavatsu tiṣṭhatsu iha pātitaḥ
raṇe giriprakāśaḥ kurupuṅgavaḥ katham
pradhāvati pracintayan asthiram adya
lakṣaye | bhavatsu tiṣṭhatsu iha pātitaḥ
raṇe giriprakāśaḥ kurupuṅgavaḥ katham
11.
karṇa uvāca adya aham anitye satataṃ
pradhāvati asthiram jagati pracintayan
lakṣaye bhavatsu iha tiṣṭhatsu raṇe
giriprakāśaḥ kurupuṅgavaḥ katham pātitaḥ?
pradhāvati asthiram jagati pracintayan
lakṣaye bhavatsu iha tiṣṭhatsu raṇe
giriprakāśaḥ kurupuṅgavaḥ katham pātitaḥ?
11.
Karṇa said: Pondering this world, which is impermanent (anitya) and constantly fleeting, I perceive its instability today. How is it that the foremost of the Kurus, magnificent like a mountain, has been struck down here in battle while all of you are still standing?
निपातिते शांतनवे महारथे दिवाकरे भूतलमास्थिते यथा ।
न पार्थिवाः सोढुमलं धनंजयं गिरिप्रवोढारमिवानिलं द्रुमाः ॥१२॥
न पार्थिवाः सोढुमलं धनंजयं गिरिप्रवोढारमिवानिलं द्रुमाः ॥१२॥
12. nipātite śāṁtanave mahārathe; divākare bhūtalamāsthite yathā ,
na pārthivāḥ soḍhumalaṁ dhanaṁjayaṁ; giripravoḍhāramivānilaṁ drumāḥ.
na pārthivāḥ soḍhumalaṁ dhanaṁjayaṁ; giripravoḍhāramivānilaṁ drumāḥ.
12.
nipātite śāntanave mahārathe divākare
bhūtalam āsthite yathā | na
pārthivāḥ soḍhum alam dhanañjayam
giripravoḍhāram iva anilam drumāḥ
bhūtalam āsthite yathā | na
pārthivāḥ soḍhum alam dhanañjayam
giripravoḍhāram iva anilam drumāḥ
12.
śāntanave mahārathe nipātite (sati),
divākare bhūtalam āsthite yathā,
(tathā) pārthivāḥ dhanañjayam soḍhum na alam (santi),
drumāḥ giripravoḍhāram anilam iva (na alam).
divākare bhūtalam āsthite yathā,
(tathā) pārthivāḥ dhanañjayam soḍhum na alam (santi),
drumāḥ giripravoḍhāram anilam iva (na alam).
12.
With the great charioteer, the son of Śantanu (Bhishma), having been struck down, it is as if the sun has settled upon the earth. (Now,) the kings are unable to withstand Dhanaṃjaya (Arjuna), just as trees are incapable of bearing a wind that uproots mountains.
हतप्रधानं त्विदमार्तरूपं परैर्हतोत्साहमनाथमद्य वै ।
मया कुरूणां परिपाल्यमाहवे बलं यथा तेन महात्मना तथा ॥१३॥
मया कुरूणां परिपाल्यमाहवे बलं यथा तेन महात्मना तथा ॥१३॥
13. hatapradhānaṁ tvidamārtarūpaṁ; parairhatotsāhamanāthamadya vai ,
mayā kurūṇāṁ paripālyamāhave; balaṁ yathā tena mahātmanā tathā.
mayā kurūṇāṁ paripālyamāhave; balaṁ yathā tena mahātmanā tathā.
13.
hatapradhānam tu idam ārtarūpam
paraiḥ hatotsāham anātham adya
vai | mayā kurūṇām paripālyam āhave
balam yathā tena mahātmanā tathā
paraiḥ hatotsāham anātham adya
vai | mayā kurūṇām paripālyam āhave
balam yathā tena mahātmanā tathā
13.
tu adya idam hatapradhānam,
ārtarūpam,
paraiḥ hatotsāham,
anātham vai balam,
yathā tena mahātmanā (paripālyam āsīt),
tathā mayā āhave kurūṇām paripālyam.
ārtarūpam,
paraiḥ hatotsāham,
anātham vai balam,
yathā tena mahātmanā (paripālyam āsīt),
tathā mayā āhave kurūṇām paripālyam.
13.
But this army, with its chief slain, now appears distressed, indeed dispirited by the enemies and orphaned. It must be protected by me in battle for the Kurus, just as it was by that great soul (Bhishma).
समाहितं चात्मनि भारमीदृशं जगत्तथानित्यमिदं च लक्षये ।
निपातितं चाहवशौण्डमाहवे कथं नु कुर्यामहमाहवे भयम् ॥१४॥
निपातितं चाहवशौण्डमाहवे कथं नु कुर्यामहमाहवे भयम् ॥१४॥
14. samāhitaṁ cātmani bhāramīdṛśaṁ; jagattathānityamidaṁ ca lakṣaye ,
nipātitaṁ cāhavaśauṇḍamāhave; kathaṁ nu kuryāmahamāhave bhayam.
nipātitaṁ cāhavaśauṇḍamāhave; kathaṁ nu kuryāmahamāhave bhayam.
14.
samāhitam ca ātmani bhāram īdṛśam
jagat tathā anityam idam ca lakṣaye
| nipātitam ca āhavaśauṇḍam āhave
katham nu kuryām aham āhave bhayam
jagat tathā anityam idam ca lakṣaye
| nipātitam ca āhavaśauṇḍam āhave
katham nu kuryām aham āhave bhayam
14.
ca ātmani īdṛśam bhāram samāhitam.
ca idam jagat tathā anityam lakṣaye.
ca āhave āhavaśauṇḍam nipātitam (sati),
aham āhave bhayam katham nu kuryām?
ca idam jagat tathā anityam lakṣaye.
ca āhave āhavaśauṇḍam nipātitam (sati),
aham āhave bhayam katham nu kuryām?
14.
And such a great burden is now placed upon my own self (ātman). I also perceive this world as impermanent (anitya). With even a battle-expert (like Bhishma) struck down in battle, how indeed can I feel fear in battle?
अहं तु तान्कुरुवृषभानजिह्मगैः प्रवेरयन्यमसदनं रणे चरन् ।
यशः परं जगति विभाव्य वर्तिता परैर्हतो युधि शयिताथ वा पुनः ॥१५॥
यशः परं जगति विभाव्य वर्तिता परैर्हतो युधि शयिताथ वा पुनः ॥१५॥
15. ahaṁ tu tānkuruvṛṣabhānajihmagaiḥ; praverayanyamasadanaṁ raṇe caran ,
yaśaḥ paraṁ jagati vibhāvya vartitā; parairhato yudhi śayitātha vā punaḥ.
yaśaḥ paraṁ jagati vibhāvya vartitā; parairhato yudhi śayitātha vā punaḥ.
15.
aham tu tān kuruvṛṣabhān ajihmagaiḥ
praverayan yamasadanam raṇe caran |
yaśaḥ param jagati vibhāvya vartitā
paraiḥ hataḥ yudhi śayitā atha vā punaḥ
praverayan yamasadanam raṇe caran |
yaśaḥ param jagati vibhāvya vartitā
paraiḥ hataḥ yudhi śayitā atha vā punaḥ
15.
aham tu ajihmagaiḥ tān kuruvṛṣabhān yamasadanam raṇe caran praverayan,
param yaśaḥ jagati vibhāvya vartitā atha vā paraiḥ hataḥ yudhi śayitā punaḥ
param yaśaḥ jagati vibhāvya vartitā atha vā paraiḥ hataḥ yudhi śayitā punaḥ
15.
As for me, by sending those foremost Kuru warriors to the abode of Yama (yamasadanam) with straight-flying arrows, and acting in battle, I shall attain supreme glory (yaśaḥ param) in the world, whether I am slain by enemies in combat and lie there, or I live on.
युधिष्ठिरो धृतिमतिधर्मतत्त्ववान्वृकोदरो गजशततुल्यविक्रमः ।
तथार्जुनस्त्रिदशवरात्मजो यतो न तद्बलं सुजयमथामरैरपि ॥१६॥
तथार्जुनस्त्रिदशवरात्मजो यतो न तद्बलं सुजयमथामरैरपि ॥१६॥
16. yudhiṣṭhiro dhṛtimatidharmatattvavā;nvṛkodaro gajaśatatulyavikramaḥ ,
tathārjunastridaśavarātmajo yato; na tadbalaṁ sujayamathāmarairapi.
tathārjunastridaśavarātmajo yato; na tadbalaṁ sujayamathāmarairapi.
16.
yudhiṣṭhiraḥ dhṛtimatidharmatattvavān
vṛkodaraḥ gajaśatatulyavikramaḥ |
tathā arjunaḥ tridaśavara ātmajaḥ yataḥ
na tat balam sujayam atha amaraiḥ api
vṛkodaraḥ gajaśatatulyavikramaḥ |
tathā arjunaḥ tridaśavara ātmajaḥ yataḥ
na tat balam sujayam atha amaraiḥ api
16.
yataḥ yudhiṣṭhiraḥ dhṛtimatidharmatattvavān asti,
vṛkodaraḥ gajaśatatulyavikramaḥ asti,
tathā arjunaḥ tridaśavara ātmajaḥ asti,
tat balam amaraiḥ api sujayam na asti atha
vṛkodaraḥ gajaśatatulyavikramaḥ asti,
tathā arjunaḥ tridaśavara ātmajaḥ asti,
tat balam amaraiḥ api sujayam na asti atha
16.
Where Yudhishthira is endowed with fortitude, intelligence, and the true essence of (dharma); where Bhīma (Vṛkodara) possesses might equal to a hundred elephants; and where Arjuna, the son of the best of gods, is present; that force (balam) is not easily conquerable even by the immortals.
यमौ रणे यत्र यमोपमौ बले ससात्यकिर्यत्र च देवकीसुतः ।
न तद्बलं कापुरुषोऽभ्युपेयिवान्निवर्तते मृत्युमुखादिवासकृत् ॥१७॥
न तद्बलं कापुरुषोऽभ्युपेयिवान्निवर्तते मृत्युमुखादिवासकृत् ॥१७॥
17. yamau raṇe yatra yamopamau bale; sasātyakiryatra ca devakīsutaḥ ,
na tadbalaṁ kāpuruṣo'bhyupeyivā;nnivartate mṛtyumukhādivāsakṛt.
na tadbalaṁ kāpuruṣo'bhyupeyivā;nnivartate mṛtyumukhādivāsakṛt.
17.
yamau raṇe yatra yamopamau bale
sasātyakiḥ yatra ca devakīsutaḥ |
na tat balam kāpuruṣaḥ abhyupeyivān
nivartate mṛtyumukhāt iva asakṛt
sasātyakiḥ yatra ca devakīsutaḥ |
na tat balam kāpuruṣaḥ abhyupeyivān
nivartate mṛtyumukhāt iva asakṛt
17.
yatra raṇe yamau bale yamopamau staḥ,
yatra ca devakīsutaḥ sasātyakiḥ asti,
tat balam abhyupeyivān kāpuruṣaḥ mṛtyumukhāt asakṛt iva na nivartate
yatra ca devakīsutaḥ sasātyakiḥ asti,
tat balam abhyupeyivān kāpuruṣaḥ mṛtyumukhāt asakṛt iva na nivartate
17.
Where the two twin brothers (Yamau) are in battle, equal to Yama (yamopamau) in might, and where Krishna (Devakīsuta) is present with Sātyaki; a cowardly person (kāpuruṣaḥ) who has approached that force (tat balam) does not return, just as one does not return repeatedly from the jaws of death.
तपोऽभ्युदीर्णं तपसैव गम्यते बलं बलेनापि तथा मनस्विभिः ।
मनश्च मे शत्रुनिवारणे ध्रुवं स्वरक्षणे चाचलवद्व्यवस्थितम् ॥१८॥
मनश्च मे शत्रुनिवारणे ध्रुवं स्वरक्षणे चाचलवद्व्यवस्थितम् ॥१८॥
18. tapo'bhyudīrṇaṁ tapasaiva gamyate; balaṁ balenāpi tathā manasvibhiḥ ,
manaśca me śatrunivāraṇe dhruvaṁ; svarakṣaṇe cācalavadvyavasthitam.
manaśca me śatrunivāraṇe dhruvaṁ; svarakṣaṇe cācalavadvyavasthitam.
18.
tapaḥ abhyudīrṇam tapasā eva gamyate
balam balena api tathā manasvibhiḥ
| manaḥ ca me śatrunivāraṇe dhruvam
svarakṣaṇe ca acalavat vyavasthitam
balam balena api tathā manasvibhiḥ
| manaḥ ca me śatrunivāraṇe dhruvam
svarakṣaṇe ca acalavat vyavasthitam
18.
abhyudīrṇam tapaḥ tapasā eva gamyate; tathā balam balena api gamyate,
manasvibhiḥ ca gamyate.
ca me manaḥ śatrunivāraṇe svarakṣaṇe ca acalavat dhruvam vyavasthitam
manasvibhiḥ ca gamyate.
ca me manaḥ śatrunivāraṇe svarakṣaṇe ca acalavat dhruvam vyavasthitam
18.
Greatly increased austerity (tapas) is attained only by austerity (tapas); similarly, strength (balam) is attained by strength, and also by the resolute-minded (manasvibhiḥ). And my mind (manaḥ) is firmly fixed, like an immovable mountain, both in repelling enemies and in self-protection.
एवं चैषां बुध्यमानः प्रभावं गत्वैवाहं ताञ्जयाम्यद्य सूत ।
मित्रद्रोहो मर्षणीयो न मेऽयं भग्ने सैन्ये यः सहायः स मित्रम् ॥१९॥
मित्रद्रोहो मर्षणीयो न मेऽयं भग्ने सैन्ये यः सहायः स मित्रम् ॥१९॥
19. evaṁ caiṣāṁ budhyamānaḥ prabhāvaṁ; gatvaivāhaṁ tāñjayāmyadya sūta ,
mitradroho marṣaṇīyo na me'yaṁ; bhagne sainye yaḥ sahāyaḥ sa mitram.
mitradroho marṣaṇīyo na me'yaṁ; bhagne sainye yaḥ sahāyaḥ sa mitram.
19.
evam ca eṣām budhyamānaḥ prabhāvam
gatvā eva aham tān jayāmi adya sūta
mitradrohaḥ marṣaṇīyaḥ na me ayam
bhagne sainye yaḥ sahāyaḥ saḥ mitram
gatvā eva aham tān jayāmi adya sūta
mitradrohaḥ marṣaṇīyaḥ na me ayam
bhagne sainye yaḥ sahāyaḥ saḥ mitram
19.
sūta evam ca eṣām prabhāvam budhyamānaḥ
gatvā eva aham tān adya jayāmi
ayam mitradrohaḥ me na marṣaṇīyaḥ
yaḥ bhagne sainye sahāyaḥ saḥ mitram
gatvā eva aham tān adya jayāmi
ayam mitradrohaḥ me na marṣaṇīyaḥ
yaḥ bhagne sainye sahāyaḥ saḥ mitram
19.
And thus, O Suta, understanding their power, I will go and conquer them today. This betrayal of a friend is not to be tolerated by me; for he who is an ally in a broken army is truly a friend.
कर्तास्म्येतत्सत्पुरुषार्यकर्म त्यक्त्वा प्राणाननुयास्यामि भीष्मम् ।
सर्वान्संख्ये शत्रुसंघान्हनिष्ये हतस्तैर्वा वीरलोकं गमिष्ये ॥२०॥
सर्वान्संख्ये शत्रुसंघान्हनिष्ये हतस्तैर्वा वीरलोकं गमिष्ये ॥२०॥
20. kartāsmyetatsatpuruṣāryakarma; tyaktvā prāṇānanuyāsyāmi bhīṣmam ,
sarvānsaṁkhye śatrusaṁghānhaniṣye; hatastairvā vīralokaṁ gamiṣye.
sarvānsaṁkhye śatrusaṁghānhaniṣye; hatastairvā vīralokaṁ gamiṣye.
20.
kartā asmi etat satpuruṣāryakarma
tyaktvā prāṇān anuyāsyāmi bhīṣmam
sarvān saṅkhye śatrusaṅghān
haniṣye hataḥ taiḥ vā vīralokam gamiṣye
tyaktvā prāṇān anuyāsyāmi bhīṣmam
sarvān saṅkhye śatrusaṅghān
haniṣye hataḥ taiḥ vā vīralokam gamiṣye
20.
aham etat satpuruṣāryakarma kartā
asmi prāṇān tyaktvā bhīṣmam anuyāsyāmi
saṅkhye sarvān śatrusaṅghān haniṣye
vā taiḥ hataḥ vīralokam gamiṣye
asmi prāṇān tyaktvā bhīṣmam anuyāsyāmi
saṅkhye sarvān śatrusaṅghān haniṣye
vā taiḥ hataḥ vīralokam gamiṣye
20.
I am the doer of this noble deed befitting a good person. Having given up my life, I will follow Bhishma. I will kill all hordes of enemies in battle, or, if killed by them, I will go to the world of heroes.
संप्राक्रुष्टे रुदितस्त्रीकुमारे पराभूते पौरुषे धार्तराष्ट्रे ।
मया कृत्यमिति जानामि सूत तस्माच्छत्रून्धार्तराष्ट्रस्य जेष्ये ॥२१॥
मया कृत्यमिति जानामि सूत तस्माच्छत्रून्धार्तराष्ट्रस्य जेष्ये ॥२१॥
21. saṁprākruṣṭe ruditastrīkumāre; parābhūte pauruṣe dhārtarāṣṭre ,
mayā kṛtyamiti jānāmi sūta; tasmācchatrūndhārtarāṣṭrasya jeṣye.
mayā kṛtyamiti jānāmi sūta; tasmācchatrūndhārtarāṣṭrasya jeṣye.
21.
samprākruṣṭe ruditastrīkumāre
parābhūte pauruṣe dhārtarāṣṭre
mayā kṛtyam iti jānāmi sūta tasmāt
śatrūn dhārtarāṣṭrasya jeṣye
parābhūte pauruṣe dhārtarāṣṭre
mayā kṛtyam iti jānāmi sūta tasmāt
śatrūn dhārtarāṣṭrasya jeṣye
21.
sūta ruditastrīkumāre samprākruṣṭe
ca dhārtarāṣṭre pauruṣe
parābhūte mayā kṛtyam iti jānāmi
tasmāt dhārtarāṣṭrasya śatrūn jeṣye
ca dhārtarāṣṭre pauruṣe
parābhūte mayā kṛtyam iti jānāmi
tasmāt dhārtarāṣṭrasya śatrūn jeṣye
21.
O Suta, when women and children are loudly crying, and the valor of Dhritarashtra's son is vanquished, I know that this is my duty (karma). Therefore, I will conquer the enemies of Dhritarashtra's son.
कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसंस्त्यक्त्वा प्राणान्घोररूपे रणेऽस्मिन् ।
सर्वान्संख्ये शत्रुसंघान्निहत्य दास्याम्यहं धार्तराष्ट्राय राज्यम् ॥२२॥
सर्वान्संख्ये शत्रुसंघान्निहत्य दास्याम्यहं धार्तराष्ट्राय राज्यम् ॥२२॥
22. kurūnrakṣanpāṇḍuputrāñjighāṁsaṁ;styaktvā prāṇānghorarūpe raṇe'smin ,
sarvānsaṁkhye śatrusaṁghānnihatya; dāsyāmyahaṁ dhārtarāṣṭrāya rājyam.
sarvānsaṁkhye śatrusaṁghānnihatya; dāsyāmyahaṁ dhārtarāṣṭrāya rājyam.
22.
kurūn rakṣan pāṇḍuputrān jighāṃsan
tyaktvā prāṇān ghorarūpe raṇe asmin
sarvān saṅkhye śatrusaṅghān nihatya
dāsyāmi aham dhārtarāṣṭrāya rājyam
tyaktvā prāṇān ghorarūpe raṇe asmin
sarvān saṅkhye śatrusaṅghān nihatya
dāsyāmi aham dhārtarāṣṭrāya rājyam
22.
asmin ghorarūpe raṇe kurūn rakṣan
pāṇḍuputrān jighāṃsan prāṇān tyaktvā
sarvān saṅkhye śatrusaṅghān nihatya
aham dhārtarāṣṭrāya rājyam dāsyāmi
pāṇḍuputrān jighāṃsan prāṇān tyaktvā
sarvān saṅkhye śatrusaṅghān nihatya
aham dhārtarāṣṭrāya rājyam dāsyāmi
22.
Protecting the Kurus and desiring to kill the sons of Pandu, having abandoned my life in this dreadful battle, and having slain all hordes of enemies in the conflict, I will give the kingdom to Dhritarashtra's son.
निबध्यतां मे कवचं विचित्रं हैमं शुभ्रं मणिरत्नावभासि ।
शिरस्त्राणं चार्कसमानभासं धनुः शरांश्चापि विषाहिकल्पान् ॥२३॥
शिरस्त्राणं चार्कसमानभासं धनुः शरांश्चापि विषाहिकल्पान् ॥२३॥
23. nibadhyatāṁ me kavacaṁ vicitraṁ; haimaṁ śubhraṁ maṇiratnāvabhāsi ,
śirastrāṇaṁ cārkasamānabhāsaṁ; dhanuḥ śarāṁścāpi viṣāhikalpān.
śirastrāṇaṁ cārkasamānabhāsaṁ; dhanuḥ śarāṁścāpi viṣāhikalpān.
23.
nibadhyatām me kavacam vicitram
haimam śubhram maṇiratnāvabhāsi
śirastrāṇam ca arkasamānabhāsam
dhanuḥ śarān ca api viṣāhikalpān
haimam śubhram maṇiratnāvabhāsi
śirastrāṇam ca arkasamānabhāsam
dhanuḥ śarān ca api viṣāhikalpān
23.
me vicitram haimam śubhram
maṇiratnāvabhāsi kavacam nibadhyatām
ca arkasamānabhāsam śirastrāṇam
ca dhanuḥ api viṣāhikalpān śarān
maṇiratnāvabhāsi kavacam nibadhyatām
ca arkasamānabhāsam śirastrāṇam
ca dhanuḥ api viṣāhikalpān śarān
23.
Let my wondrous, golden, radiant armor, shining with gems and jewels, be fastened. Also, (bring) the helmet, gleaming like the sun, and the bow and arrows, which are like venomous snakes.
उपासङ्गान्षोडश योजयन्तु धनूंषि दिव्यानि तथाहरन्तु ।
असींश्च शक्तीश्च गदाश्च गुर्वीः शङ्खं च जाम्बूनदचित्रभासम् ॥२४॥
असींश्च शक्तीश्च गदाश्च गुर्वीः शङ्खं च जाम्बूनदचित्रभासम् ॥२४॥
24. upāsaṅgānṣoḍaśa yojayantu; dhanūṁṣi divyāni tathāharantu ,
asīṁśca śaktīśca gadāśca gurvīḥ; śaṅkhaṁ ca jāmbūnadacitrabhāsam.
asīṁśca śaktīśca gadāśca gurvīḥ; śaṅkhaṁ ca jāmbūnadacitrabhāsam.
24.
upāsaṅgān ṣoḍaśa yojayantu dhanūṃṣi
divyāni tathā āharantu asīn
ca śaktīḥ ca gadāḥ ca gurvīḥ
śaṅkham ca jāmbūnadacitrabhāsam
divyāni tathā āharantu asīn
ca śaktīḥ ca gadāḥ ca gurvīḥ
śaṅkham ca jāmbūnadacitrabhāsam
24.
ṣoḍaśa upāsaṅgān yojayantu tathā
divyāni dhanūṃṣi āharantu ca
asīn ca śaktīḥ ca gurvīḥ gadāḥ
ca jāmbūnadacitrabhāsam śaṅkham
divyāni dhanūṃṣi āharantu ca
asīn ca śaktīḥ ca gurvīḥ gadāḥ
ca jāmbūnadacitrabhāsam śaṅkham
24.
Let them equip sixteen quivers. And similarly, let them bring divine bows, as well as swords, spears (śakti), and heavy maces. Also, (bring) a conch shell, splendid with varied golden luster.
एतां रौक्मीं नागकक्ष्यां च जैत्रीं जैत्रं च मे ध्वजमिन्दीवराभम् ।
श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयस्व चित्रां मालां चात्र बद्ध्वा सजालाम् ॥२५॥
श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयस्व चित्रां मालां चात्र बद्ध्वा सजालाम् ॥२५॥
25. etāṁ raukmīṁ nāgakakṣyāṁ ca jaitrīṁ; jaitraṁ ca me dhvajamindīvarābham ,
ślakṣṇairvastrairvipramṛjyānayasva; citrāṁ mālāṁ cātra baddhvā sajālām.
ślakṣṇairvastrairvipramṛjyānayasva; citrāṁ mālāṁ cātra baddhvā sajālām.
25.
etām raukmīm nāgakakṣyām ca jaitrīm
jaitram ca me dhvajam indivārābham
ślakṣṇaiḥ vastraiḥ vipramṛjya ānayasva
citrām mālām ca atra baddhvā sajālām
jaitram ca me dhvajam indivārābham
ślakṣṇaiḥ vastraiḥ vipramṛjya ānayasva
citrām mālām ca atra baddhvā sajālām
25.
ślakṣṇaiḥ vastraiḥ vipramṛjya etām
raukmīm jaitrīm nāgakakṣyām ca me
jaitram indivārābham dhvajam ānayasva
ca citrām sajālām mālām atra baddhvā
raukmīm jaitrīm nāgakakṣyām ca me
jaitram indivārābham dhvajam ānayasva
ca citrām sajālām mālām atra baddhvā
25.
Clean this golden and victorious elephant's girth and my victorious, lotus-hued banner thoroughly with soft cloths, and then bring them. Also, after tying a wondrous garland adorned with a net (of pearls/jewels) here (to the banner/chariot).
अश्वानग्र्यान्पाण्डुराभ्रप्रकाशान्पुष्टान्स्नातान्मन्त्रपूताभिरद्भिः ।
तप्तैर्भाण्डैः काञ्चनैरभ्युपेताञ्शीघ्राञ्शीघ्रं सूतपुत्रानयस्व ॥२६॥
तप्तैर्भाण्डैः काञ्चनैरभ्युपेताञ्शीघ्राञ्शीघ्रं सूतपुत्रानयस्व ॥२६॥
26. aśvānagryānpāṇḍurābhraprakāśā;npuṣṭānsnātānmantrapūtābhiradbhiḥ ,
taptairbhāṇḍaiḥ kāñcanairabhyupetā;ñśīghrāñśīghraṁ sūtaputrānayasva.
taptairbhāṇḍaiḥ kāñcanairabhyupetā;ñśīghrāñśīghraṁ sūtaputrānayasva.
26.
aśvān agryān pāṇḍurābharaprakāśān
puṣṭān snātān mantrapūtābhiḥ adbhiḥ
taptaiḥ bhāṇḍaiḥ kāñcanaiḥ abhyupetān
śīghrān śīghram sūtaputra ānayasva
puṣṭān snātān mantrapūtābhiḥ adbhiḥ
taptaiḥ bhāṇḍaiḥ kāñcanaiḥ abhyupetān
śīghrān śīghram sūtaputra ānayasva
26.
he sūtaputra,
śīghram agryān pāṇḍurābharaprakāśān puṣṭān snātān mantrapūtābhiḥ adbhiḥ taptaiḥ kāñcanaiḥ bhāṇḍaiḥ abhyupetān śīghrān aśvān ānayasva
śīghram agryān pāṇḍurābharaprakāśān puṣṭān snātān mantrapūtābhiḥ adbhiḥ taptaiḥ kāñcanaiḥ bhāṇḍaiḥ abhyupetān śīghrān aśvān ānayasva
26.
O charioteer (sūtaputra), quickly bring the excellent, swift horses. They are to be shining like white clouds, well-fed, bathed with waters purified by mantras, and provided with heated golden vessels.
रथं चाग्र्यं हेमजालावनद्धं रत्नैश्चित्रं चन्द्रसूर्यप्रकाशैः ।
द्रव्यैर्युक्तं संप्रहारोपपन्नैर्वाहैर्युक्तं तूर्णमावर्तयस्व ॥२७॥
द्रव्यैर्युक्तं संप्रहारोपपन्नैर्वाहैर्युक्तं तूर्णमावर्तयस्व ॥२७॥
27. rathaṁ cāgryaṁ hemajālāvanaddhaṁ; ratnaiścitraṁ candrasūryaprakāśaiḥ ,
dravyairyuktaṁ saṁprahāropapannai;rvāhairyuktaṁ tūrṇamāvartayasva.
dravyairyuktaṁ saṁprahāropapannai;rvāhairyuktaṁ tūrṇamāvartayasva.
27.
ratham ca agryam hemajāla-avanaddham
ratnaiḥ citram candrasūrya-prakāśaiḥ
dravyaiḥ yuktam samprāhāra-upapannaiḥ
vāhaiḥ yuktam tūrṇam āvartayasva
ratnaiḥ citram candrasūrya-prakāśaiḥ
dravyaiḥ yuktam samprāhāra-upapannaiḥ
vāhaiḥ yuktam tūrṇam āvartayasva
27.
(You) tūrṇam (quickly) agryam (excellent) hemajāla-avanaddham (covered with a network of gold) ratnaiḥ (with gems) candrasūrya-prakāśaiḥ (shining like the moon and sun) citram (adorned) samprāhāra-upapannaiḥ (suitable for battle) dravyaiḥ (with materials) yuktam (equipped) vāhaiḥ (with steeds) yuktam (furnished) ratham (chariot) ca (and) āvartayasva (bring back).
27.
Quickly bring back the excellent chariot, which is covered with a network of gold, adorned with gems shining like the moon and sun, and equipped with battle-ready materials and steeds.
चित्राणि चापानि च वेगवन्ति ज्याश्चोत्तमाः संहननोपपन्नाः ।
तूणांश्च पूर्णान्महतः शराणामासज्य गात्रावरणानि चैव ॥२८॥
तूणांश्च पूर्णान्महतः शराणामासज्य गात्रावरणानि चैव ॥२८॥
28. citrāṇi cāpāni ca vegavanti; jyāścottamāḥ saṁhananopapannāḥ ,
tūṇāṁśca pūrṇānmahataḥ śarāṇā;māsajya gātrāvaraṇāni caiva.
tūṇāṁśca pūrṇānmahataḥ śarāṇā;māsajya gātrāvaraṇāni caiva.
28.
citrāṇi cāpāni ca vegavanti jyāḥ
ca uttamāḥ saṃhanana-upapannāḥ
tūṇān ca pūrṇān mahataḥ śarāṇām
āsaṅjya gātra-āvaraṇāni ca eva
ca uttamāḥ saṃhanana-upapannāḥ
tūṇān ca pūrṇān mahataḥ śarāṇām
āsaṅjya gātra-āvaraṇāni ca eva
28.
(You) citrāṇi (variegated) ca (and) vegavanti (powerful) cāpāni (bows),
uttamāḥ (excellent) ca (and) saṃhanana-upapannāḥ (durable) jyāḥ (bowstrings) [prepare].
Mahataḥ (mighty) śarāṇām (of arrows) pūrṇān (full) tūṇān (quivers) ca (and) gātra-āvaraṇāni (body armors) ca eva (and also) āsaṅjya (having fastened/donned) [prepare].
uttamāḥ (excellent) ca (and) saṃhanana-upapannāḥ (durable) jyāḥ (bowstrings) [prepare].
Mahataḥ (mighty) śarāṇām (of arrows) pūrṇān (full) tūṇān (quivers) ca (and) gātra-āvaraṇāni (body armors) ca eva (and also) āsaṅjya (having fastened/donned) [prepare].
28.
And prepare the variegated and powerful bows, the excellent and durable bowstrings, and having fastened quivers full of mighty arrows, also don the body armors.
प्रायात्रिकं चानयताशु सर्वं कन्याः पूर्णं वीरकांस्यं च हैमम् ।
आनीय मालामवबध्य चाङ्गे प्रवादयन्त्वाशु जयाय भेरीः ॥२९॥
आनीय मालामवबध्य चाङ्गे प्रवादयन्त्वाशु जयाय भेरीः ॥२९॥
29. prāyātrikaṁ cānayatāśu sarvaṁ; kanyāḥ pūrṇaṁ vīrakāṁsyaṁ ca haimam ,
ānīya mālāmavabadhya cāṅge; pravādayantvāśu jayāya bherīḥ.
ānīya mālāmavabadhya cāṅge; pravādayantvāśu jayāya bherīḥ.
29.
prāyātrikam ca ānayata āśu sarvam
kanyāḥ pūrṇam vīrakāṃsyam ca
haimam ānīya mālām avabadhya ca
aṅge pravādayantu āśu jayāya bherīḥ
kanyāḥ pūrṇam vīrakāṃsyam ca
haimam ānīya mālām avabadhya ca
aṅge pravādayantu āśu jayāya bherīḥ
29.
(You all) āśu (quickly) sarvam (all) prāyātrikam (travel provisions) ca (and) pūrṇam (full) vīrakāṃsyam (heroic bronze) ca (and) haimam (gold) ānayata (bring).
(And) ānīya (having brought) mālām (a garland) ca (and) aṅge (on the body) avabadhya (tied),
kanyāḥ (the maidens) āśu (quickly) jayāya (for victory) bherīḥ (war drums) pravādayantu (let them sound).
(And) ānīya (having brought) mālām (a garland) ca (and) aṅge (on the body) avabadhya (tied),
kanyāḥ (the maidens) āśu (quickly) jayāya (for victory) bherīḥ (war drums) pravādayantu (let them sound).
29.
You all, quickly bring all travel provisions, and [bring] a full [quantity of] heroic bronze and gold. And having brought a garland and tied it on the body, let the maidens quickly sound the war drums for victory.
प्रयाहि सूताशु यतः किरीटी वृकोदरो धर्मसुतो यमौ च ।
तान्वा हनिष्यामि समेत्य संख्ये भीष्माय वैष्यामि हतो द्विषद्भिः ॥३०॥
तान्वा हनिष्यामि समेत्य संख्ये भीष्माय वैष्यामि हतो द्विषद्भिः ॥३०॥
30. prayāhi sūtāśu yataḥ kirīṭī; vṛkodaro dharmasuto yamau ca ,
tānvā haniṣyāmi sametya saṁkhye; bhīṣmāya vaiṣyāmi hato dviṣadbhiḥ.
tānvā haniṣyāmi sametya saṁkhye; bhīṣmāya vaiṣyāmi hato dviṣadbhiḥ.
30.
prayāhi sūta āśu yataḥ kirīṭī
vṛkodaraḥ dharma-sutaḥ yamau ca tān
vā haniṣyāmi sametya saṃkhye
bhīṣmāya vaiṣyāmi hataḥ dviṣadbhiḥ
vṛkodaraḥ dharma-sutaḥ yamau ca tān
vā haniṣyāmi sametya saṃkhye
bhīṣmāya vaiṣyāmi hataḥ dviṣadbhiḥ
30.
Sūta (O charioteer),
āśu (quickly) yataḥ (where) kirīṭī (Arjuna),
vṛkodaraḥ (Bhīma),
dharma-sutaḥ (Yudhiṣṭhira) ca (and) yamau (Nakula and Sahadeva) [are],
prayāhi (go).
Saṃkhye (in battle) sametya (having met) tān (them) vā (either) haniṣyāmi (I will kill),
vā (or) dviṣadbhiḥ (by enemies) hataḥ (killed) bhīṣmāya (to Bhīṣma) vaiṣyāmi (I will go).
āśu (quickly) yataḥ (where) kirīṭī (Arjuna),
vṛkodaraḥ (Bhīma),
dharma-sutaḥ (Yudhiṣṭhira) ca (and) yamau (Nakula and Sahadeva) [are],
prayāhi (go).
Saṃkhye (in battle) sametya (having met) tān (them) vā (either) haniṣyāmi (I will kill),
vā (or) dviṣadbhiḥ (by enemies) hataḥ (killed) bhīṣmāya (to Bhīṣma) vaiṣyāmi (I will go).
30.
O charioteer, quickly go to where Kirīṭī (Arjuna), Vṛkodara (Bhīma), the son of dharma (Yudhiṣṭhira), and the two Yamas (Nakula and Sahadeva) are. Either I will kill them, having met them in battle, or, having been killed by my enemies, I will go to Bhīṣma.
यस्मिन्राजा सत्यधृतिर्युधिष्ठिरः समास्थितो भीमसेनार्जुनौ च ।
वासुदेवः सात्यकिः सृञ्जयाश्च मन्ये बलं तदजय्यं महीपैः ॥३१॥
वासुदेवः सात्यकिः सृञ्जयाश्च मन्ये बलं तदजय्यं महीपैः ॥३१॥
31. yasminrājā satyadhṛtiryudhiṣṭhiraḥ; samāsthito bhīmasenārjunau ca ,
vāsudevaḥ sātyakiḥ sṛñjayāśca; manye balaṁ tadajayyaṁ mahīpaiḥ.
vāsudevaḥ sātyakiḥ sṛñjayāśca; manye balaṁ tadajayyaṁ mahīpaiḥ.
31.
yasmin rājā satyadhṛtiḥ yudhiṣṭhiraḥ
samāsthitaḥ bhīmasena-arjunau
ca vāsudevaḥ sātyakiḥ sṛñjayāḥ ca
manye balam tat ajayyam mahīpaiḥ
samāsthitaḥ bhīmasena-arjunau
ca vāsudevaḥ sātyakiḥ sṛñjayāḥ ca
manye balam tat ajayyam mahīpaiḥ
31.
yasmin rājā satyadhṛtiḥ yudhiṣṭhiraḥ bhīmasena-arjunau ca vāsudevaḥ sātyakiḥ sṛñjayāḥ ca samāsthitaḥ,
tat balam mahīpaiḥ ajayyam (iti) manye.
tat balam mahīpaiḥ ajayyam (iti) manye.
31.
Where King Yudhiṣṭhira, whose resolve is truth (dharma), stands firm, accompanied by Bhīmasena, Arjuna, Vāsudeva, Sātyaki, and the Sṛñjayas – I consider that force unconquerable by any kings.
तं चेन्मृत्युः सर्वहरोऽभिरक्षेत्सदाप्रमत्तः समरे किरीटिनम् ।
तथापि हन्तास्मि समेत्य संख्ये यास्यामि वा भीष्मपथा यमाय ॥३२॥
तथापि हन्तास्मि समेत्य संख्ये यास्यामि वा भीष्मपथा यमाय ॥३२॥
32. taṁ cenmṛtyuḥ sarvaharo'bhirakṣe;tsadāpramattaḥ samare kirīṭinam ,
tathāpi hantāsmi sametya saṁkhye; yāsyāmi vā bhīṣmapathā yamāya.
tathāpi hantāsmi sametya saṁkhye; yāsyāmi vā bhīṣmapathā yamāya.
32.
tam cet mṛtyuḥ sarvaharah abhirakṣet
sadā-apramattaḥ samare kirīṭinam
tathāpi hantā asmi sametya
saṅkhye yāsyāmi vā bhīṣmapathāt yamāya
sadā-apramattaḥ samare kirīṭinam
tathāpi hantā asmi sametya
saṅkhye yāsyāmi vā bhīṣmapathāt yamāya
32.
cet sarvaharaḥ mṛtyuḥ sadā-apramattaḥ kirīṭinam samare tam abhirakṣet,
tathā api (aham) saṅkhye sametya hantā asmi; vā bhīṣmapathāt yamāya yāsyāmi.
tathā api (aham) saṅkhye sametya hantā asmi; vā bhīṣmapathāt yamāya yāsyāmi.
32.
Even if all-destroying Death (mṛtyu) were to protect Arjuna (kirīṭinam), who is ever vigilant in battle, still I would slay him upon encountering him in combat. Otherwise, I myself shall go to Yama by the path of Bhīṣma.
न त्वेवाहं न गमिष्यामि तेषां मध्ये शूराणां तत्तथाहं ब्रवीमि ।
मित्रद्रुहो दुर्बलभक्तयो ये पापात्मानो न ममैते सहायाः ॥३३॥
मित्रद्रुहो दुर्बलभक्तयो ये पापात्मानो न ममैते सहायाः ॥३३॥
33. na tvevāhaṁ na gamiṣyāmi teṣāṁ; madhye śūrāṇāṁ tattathāhaṁ bravīmi ,
mitradruho durbalabhaktayo ye; pāpātmāno na mamaite sahāyāḥ.
mitradruho durbalabhaktayo ye; pāpātmāno na mamaite sahāyāḥ.
33.
na tu eva aham na gamiṣyāmi teṣām
madhye śūrāṇām tat tathā aham
bravīmi mitradruhaḥ durbalabhaktayaḥ
ye pāpātmānaḥ na mama ete sahāyāḥ
madhye śūrāṇām tat tathā aham
bravīmi mitradruhaḥ durbalabhaktayaḥ
ye pāpātmānaḥ na mama ete sahāyāḥ
33.
tu eva aham teṣām śūrāṇām madhye na gamiṣyāmi; tat tathā aham bravīmi.
ye mitradruhaḥ durbalabhaktayaḥ pāpātmānaḥ (santi),
ete mama sahāyāḥ na (santi).
ye mitradruhaḥ durbalabhaktayaḥ pāpātmānaḥ (santi),
ete mama sahāyāḥ na (santi).
33.
However, I shall certainly not go (to fight) amongst those valiant warriors (the Pāṇḍavas). This I declare. Those who betray their friends, whose loyalty (bhakti) is weak, and who are evil-souled (pāpātmān), these are not my allies.
संजय उवाच ।
स सिद्धिमन्तं रथमुत्तमं दृढं सकूबरं हेमपरिष्कृतं शुभम् ।
पताकिनं वातजवैर्हयोत्तमैर्युक्तं समास्थाय ययौ जयाय ॥३४॥
स सिद्धिमन्तं रथमुत्तमं दृढं सकूबरं हेमपरिष्कृतं शुभम् ।
पताकिनं वातजवैर्हयोत्तमैर्युक्तं समास्थाय ययौ जयाय ॥३४॥
34. saṁjaya uvāca ,
sa siddhimantaṁ rathamuttamaṁ dṛḍhaṁ; sakūbaraṁ hemapariṣkṛtaṁ śubham ,
patākinaṁ vātajavairhayottamai;ryuktaṁ samāsthāya yayau jayāya.
sa siddhimantaṁ rathamuttamaṁ dṛḍhaṁ; sakūbaraṁ hemapariṣkṛtaṁ śubham ,
patākinaṁ vātajavairhayottamai;ryuktaṁ samāsthāya yayau jayāya.
34.
sañjayaḥ uvāca saḥ siddhimantam ratham
uttamam dṛḍham sa-kūbaram hema-pariṣkṛtam
śubham patākinam vāta-javaiḥ
haya-uttamaiḥ yuktam samāsthāya yayau jayāya
uttamam dṛḍham sa-kūbaram hema-pariṣkṛtam
śubham patākinam vāta-javaiḥ
haya-uttamaiḥ yuktam samāsthāya yayau jayāya
34.
sañjayaḥ uvāca.
saḥ siddhimantam uttamam dṛḍham sa-kūbaram hema-pariṣkṛtam śubham patākinam vāta-javaiḥ haya-uttamaiḥ yuktam ratham samāsthāya jayāya yayau.
saḥ siddhimantam uttamam dṛḍham sa-kūbaram hema-pariṣkṛtam śubham patākinam vāta-javaiḥ haya-uttamaiḥ yuktam ratham samāsthāya jayāya yayau.
34.
Sañjaya said: He (Duśśāsana), having ascended his excellent, sturdy, and splendid chariot – which was equipped with a pole, adorned with gold, and bore banners, and was yoked with the finest, wind-swift horses – proceeded for victory.
संपूज्यमानः कुरुभिर्महात्मा रथर्षभः पाण्डुरवाजियाता ।
ययौ तदायोधनमुग्रधन्वा यत्रावसानं भरतर्षभस्य ॥३५॥
ययौ तदायोधनमुग्रधन्वा यत्रावसानं भरतर्षभस्य ॥३५॥
35. saṁpūjyamānaḥ kurubhirmahātmā; ratharṣabhaḥ pāṇḍuravājiyātā ,
yayau tadāyodhanamugradhanvā; yatrāvasānaṁ bharatarṣabhasya.
yayau tadāyodhanamugradhanvā; yatrāvasānaṁ bharatarṣabhasya.
35.
sampūjyamānaḥ kurubhiḥ mahātmā
ratharṣabhaḥ pāṇḍuravājiyātā
yayau tadāyodhanam ugradhanvā
yatra avasānam bharatarṣabhasya
ratharṣabhaḥ pāṇḍuravājiyātā
yayau tadāyodhanam ugradhanvā
yatra avasānam bharatarṣabhasya
35.
kurubhiḥ sampūjyamānaḥ mahātmā
ratharṣabhaḥ pāṇḍuravājiyātā ugradhanvā
(saḥ) yatra bharatarṣabhasya
avasānam (āsan) tadāyodhanam yayau
ratharṣabhaḥ pāṇḍuravājiyātā ugradhanvā
(saḥ) yatra bharatarṣabhasya
avasānam (āsan) tadāyodhanam yayau
35.
The great-souled one (mahātmā), the best among charioteers, whose horses were white, honored by the Kurus, went to that battlefield, bearing a formidable bow, where the cessation of the best of Bharatas (Bhīṣma) was taking place.
वरूथिना महता सध्वजेन सुवर्णमुक्तामणिवज्रशालिना ।
सदश्वयुक्तेन रथेन कर्णो मेघस्वनेनार्क इवामितौजाः ॥३६॥
सदश्वयुक्तेन रथेन कर्णो मेघस्वनेनार्क इवामितौजाः ॥३६॥
36. varūthinā mahatā sadhvajena; suvarṇamuktāmaṇivajraśālinā ,
sadaśvayuktena rathena karṇo; meghasvanenārka ivāmitaujāḥ.
sadaśvayuktena rathena karṇo; meghasvanenārka ivāmitaujāḥ.
36.
varūthinā mahatā sadhvajena suvarṇamuktāmaṇivajraśālinā
sadasvayuktena rathena karṇaḥ meghasvanena arkaḥ iva amitaujāḥ
sadasvayuktena rathena karṇaḥ meghasvanena arkaḥ iva amitaujāḥ
36.
amitaujāḥ karṇaḥ meghasvanena arkah iva,
mahatā sadhvajena suvarṇamuktāmaṇivajraśālinā sadasvayuktena varūthinā rathena (yuddhe āsīt)
mahatā sadhvajena suvarṇamuktāmaṇivajraśālinā sadasvayuktena varūthinā rathena (yuddhe āsīt)
36.
Karṇa, possessing immeasurable energy, resembling the sun, with a thundering sound like a cloud, was (in battle) in a great, splendid chariot, equipped with a banner, adorned with gold, pearls, gems, and diamonds, and yoked with excellent horses.
हुताशनाभः स हुताशनप्रभे शुभः शुभे वै स्वरथे धनुर्धरः ।
स्थितो रराजाधिरथिर्महारथः स्वयं विमाने सुरराडिव स्थितः ॥३७॥
स्थितो रराजाधिरथिर्महारथः स्वयं विमाने सुरराडिव स्थितः ॥३७॥
37. hutāśanābhaḥ sa hutāśanaprabhe; śubhaḥ śubhe vai svarathe dhanurdharaḥ ,
sthito rarājādhirathirmahārathaḥ; svayaṁ vimāne surarāḍiva sthitaḥ.
sthito rarājādhirathirmahārathaḥ; svayaṁ vimāne surarāḍiva sthitaḥ.
37.
hutāśanābhaḥ saḥ hutāśanaprabhe śubhaḥ
śubhe vai svarathe dhanurdharaḥ
sthitaḥ rarāja adhirathiḥ mahārathaḥ
svayam vimāne surarāṭ iva sthitaḥ
śubhe vai svarathe dhanurdharaḥ
sthitaḥ rarāja adhirathiḥ mahārathaḥ
svayam vimāne surarāṭ iva sthitaḥ
37.
hutāśanābhaḥ hutāśanaprabhe śubhe vai svarathe sthitaḥ saḥ dhanurdharaḥ adhirathiḥ mahārathaḥ,
svayam vimāne sthitaḥ surarāṭ iva,
rarāja.
svayam vimāne sthitaḥ surarāṭ iva,
rarāja.
37.
That archer (dhanurdharaḥ), the son of Adhiratha (Adhirathi), the great charioteer (mahārathaḥ), stood on his own splendid chariot, which glowed like fire, and shone like the very lord of the gods situated in his celestial vehicle.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2 (current chapter)
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47