Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-4

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
कर्माण्युक्तानि युष्माभिर्यानि तानि करिष्यथ ।
मम चापि यथाबुद्धि रुचितानि विनिश्चयात् ॥१॥
1. yudhiṣṭhira uvāca ,
karmāṇyuktāni yuṣmābhiryāni tāni kariṣyatha ,
mama cāpi yathābuddhi rucitāni viniścayāt.
1. yudhiṣṭhiraḥ uvāca karmāṇi uktāni yuṣmābhiḥ yāni tāni
kariṣyatha mama ca api yathābuddhi rucitāni viniścayāt
1. Yudhiṣṭhira said: "You (all) will certainly perform the actions you have mentioned. And those actions are also agreeable to me, according to my understanding."
पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु ।
सूदपौरोगवैः सार्धं द्रुपदस्य निवेशने ॥२॥
2. purohito'yamasmākamagnihotrāṇi rakṣatu ,
sūdapaurogavaiḥ sārdhaṁ drupadasya niveśane.
2. purohitaḥ ayam asmākam agnihotrāṇi rakṣatu
sūda-pauragavaiḥ sārdham drupadasya niveśane
2. Let this priest of ours protect the sacred fire rituals (agnihotra) in Drupada's dwelling, accompanied by the cooks and kitchen overseers.
इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् ।
यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः ॥३॥
3. indrasenamukhāśceme rathānādāya kevalān ,
yāntu dvāravatīṁ śīghramiti me vartate matiḥ.
3. indrasenamukhāḥ ca ime rathān ādāya kevalān
yāntu dvāravatīm śīghram iti me vartate matiḥ
3. Let these men, led by Indrasena, take only the chariots and go quickly to Dvārakā; this is my intention.
इमाश्च नार्यो द्रौपद्याः सर्वशः परिचारिकाः ।
पाञ्चालानेव गच्छन्तु सूदपौरोगवैः सह ॥४॥
4. imāśca nāryo draupadyāḥ sarvaśaḥ paricārikāḥ ,
pāñcālāneva gacchantu sūdapaurogavaiḥ saha.
4. imāḥ ca nāryaḥ draupadyāḥ sarvaśaḥ paricārikāḥ
pāñcālān eva gacchantu sūda-pauragavaiḥ saha
4. These women, who are Draupadi's attendants in every way, should go to the Pañcāla kingdom along with the cooks and royal servants.
सर्वैरपि च वक्तव्यं न प्रज्ञायन्त पाण्डवाः ।
गता ह्यस्मानपाकीर्य सर्वे द्वैतवनादिति ॥५॥
5. sarvairapi ca vaktavyaṁ na prajñāyanta pāṇḍavāḥ ,
gatā hyasmānapākīrya sarve dvaitavanāditi.
5. sarvaiḥ api ca vaktavyam na prajñāyanta pāṇḍavāḥ
gatā hi asmān apākīrya sarve dvaitavanāt iti
5. And it must be declared by everyone, 'The Pāṇḍavas are not to be found; they have all departed from the Dvaitavana, having left us behind.'
धौम्य उवाच ।
विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः ।
अतोऽहमपि वक्ष्यामि हेतुमात्रं निबोधत ॥६॥
6. dhaumya uvāca ,
vidite cāpi vaktavyaṁ suhṛdbhiranurāgataḥ ,
ato'hamapi vakṣyāmi hetumātraṁ nibodhata.
6. dhaumyaḥ uvāca vidite ca api vaktavyam suhṛdbhiḥ
anurāgataḥ ataḥ aham api vakṣyāmi hetumātraṃ nibodhata
6. Dhaumya said: 'Even if the matter is already known, it should be communicated by friends out of affection. Therefore, I too will speak; please understand only the reason.'
हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः ।
यथा राजकुलं प्राप्य चरन्प्रेष्यो न रिष्यति ॥७॥
7. hantemāṁ rājavasatiṁ rājaputrā bravīmi vaḥ ,
yathā rājakulaṁ prāpya caranpreṣyo na riṣyati.
7. hanta imām rājavsatim rājaputrāḥ bravīmi vaḥ
yathā rājakulam prāpya caran preṣyaḥ na riṣyati
7. Alas, O princes, I am telling you about this royal residence: how a servant, having entered the royal household, can conduct himself without suffering harm.
दुर्वसं त्वेव कौरव्या जानता राजवेश्मनि ।
अमानितैः सुमानार्हा अज्ञातैः परिवत्सरम् ॥८॥
8. durvasaṁ tveva kauravyā jānatā rājaveśmani ,
amānitaiḥ sumānārhā ajñātaiḥ parivatsaram.
8. durvasam tu eva kauravyā jānatā rājaveśmani
amānitaiḥ sumānārhāḥ ajñātaiḥ parivatsaram
8. O Kauravya, it is indeed difficult to reside in a royal palace for one who, despite being knowledgeable and highly worthy of respect, is treated without honor and remains unrecognized for a whole year.
दिष्टद्वारो लभेद्द्वारं न च राजसु विश्वसेत् ।
तदेवासनमन्विच्छेद्यत्र नाभिषजेत्परः ॥९॥
9. diṣṭadvāro labheddvāraṁ na ca rājasu viśvaset ,
tadevāsanamanvicchedyatra nābhiṣajetparaḥ.
9. diṣṭadvāraḥ labhet dvāram na ca rājasu viśvaset
tat eva āsanam anvicchet yatra na abhiṣajet paraḥ
9. One should obtain an opportunity as if destined, and one should not trust kings. One should seek out such a seat where another person cannot trouble him.
नास्य यानं न पर्यङ्कं न पीठं न गजं रथम् ।
आरोहेत्संमतोऽस्मीति स राजवसतिं वसेत् ॥१०॥
10. nāsya yānaṁ na paryaṅkaṁ na pīṭhaṁ na gajaṁ ratham ,
ārohetsaṁmato'smīti sa rājavasatiṁ vaset.
10. na asya yānam na paryaṅkam na pīṭham na gajam ratham
ārohet sammataḥ asmi iti saḥ rājavastim vaset
10. Thinking "I am esteemed," one should not mount his vehicle, nor his couch, nor his seat, nor his elephant, nor his chariot, if one resides in a royal dwelling.
अथ यत्रैनमासीनं शङ्केरन्दुष्टचारिणः ।
न तत्रोपविशेज्जातु स राजवसतिं वसेत् ॥११॥
11. atha yatrainamāsīnaṁ śaṅkeranduṣṭacāriṇaḥ ,
na tatropaviśejjātu sa rājavasatiṁ vaset.
11. atha yatra enam āsīnam śaṅkeran duṣṭacāriṇaḥ
na tatra upaviśet jātu saḥ rājavastim vaset
11. Furthermore, he should never sit in a place where ill-intentioned persons might suspect him while he is seated, if he resides in a royal dwelling.
न चानुशिष्येद्राजानमपृच्छन्तं कदाचन ।
तूष्णीं त्वेनमुपासीत काले समभिपूजयन् ॥१२॥
12. na cānuśiṣyedrājānamapṛcchantaṁ kadācana ,
tūṣṇīṁ tvenamupāsīta kāle samabhipūjayan.
12. na ca anuśiṣyet rājānam apṛcchantam kadācana
tūṣṇīm tu enam upāsīta kāle samabhipūjayan
12. One should never instruct a king who has not asked for advice. Instead, one should attend upon him silently, showing him reverence at appropriate times.
असूयन्ति हि राजानो जनाननृतवादिनः ।
तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ॥१३॥
13. asūyanti hi rājāno janānanṛtavādinaḥ ,
tathaiva cāvamanyante mantriṇaṁ vādinaṁ mṛṣā.
13. asūyanti hi rājānaḥ janān anṛtavādinaḥ tathā
eva ca avamanyante mantriṇam vādinam mṛṣā
13. Kings indeed resent those who speak untruths. Similarly, they also disrespect a minister who speaks falsely.
नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कथंचन ।
अन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये ॥१४॥
14. naiṣāṁ dāreṣu kurvīta maitrīṁ prājñaḥ kathaṁcana ,
antaḥpuracarā ye ca dveṣṭi yānahitāśca ye.
14. na eṣām dāreṣu kurvīta maitrīm prājñaḥ kathaṃcana
antaḥpuracarāḥ ye ca dveṣṭi yān ahitāḥ ca ye
14. A wise person should never, by any means, cultivate friendship with the king's wives, nor with those who frequent the inner palace, nor with those whom the king despises, nor with those who are hostile.
विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि ।
एवं विचरतो राज्ञो न क्षतिर्जायते क्वचित् ॥१५॥
15. vidite cāsya kurvīta kāryāṇi sulaghūnyapi ,
evaṁ vicarato rājño na kṣatirjāyate kvacit.
15. vidite ca asya kurvīta kāryāṇi sulaghūni api
evam vicarataḥ rājñaḥ na kṣatiḥ jāyate kvacit
15. And having obtained his (the king's) knowledge or permission, one should undertake even very small tasks. A king who conducts himself in this manner never suffers any harm.
यत्नाच्चोपचरेदेनमग्निवद्देववच्च ह ।
अनृतेनोपचीर्णो हि हिंस्यादेनमसंशयम् ॥१६॥
16. yatnāccopacaredenamagnivaddevavacca ha ,
anṛtenopacīrṇo hi hiṁsyādenamasaṁśayam.
16. yatnāt ca upacaret enam agni-vat deva-vat ca
ha anṛtena upacīrṇaḥ hi hiṃsyāt enam asaṃśayam
16. One should serve him diligently, just as one would serve fire and a deity. Indeed, if he is treated with dishonesty, he would undoubtedly inflict harm.
यच्च भर्तानुयुञ्जीत तदेवाभ्यनुवर्तयेत् ।
प्रमादमवहेलां च कोपं च परिवर्जयेत् ॥१७॥
17. yacca bhartānuyuñjīta tadevābhyanuvartayet ,
pramādamavahelāṁ ca kopaṁ ca parivarjayet.
17. yat ca bhartā anuyuñjīta tat eva abhyanuvarrtayet
pramādam avahēlām ca kopam ca parivarjayet
17. Whatever the husband (bhartā) instructs or asks, she should comply with that very thing. She should avoid negligence, disrespect, and anger.
समर्थनासु सर्वासु हितं च प्रियमेव च ।
संवर्णयेत्तदेवास्य प्रियादपि हितं वदेत् ॥१८॥
18. samarthanāsu sarvāsu hitaṁ ca priyameva ca ,
saṁvarṇayettadevāsya priyādapi hitaṁ vadet.
18. samarthanāsu sarvāsu hitam ca priyam eva ca
saṃvarṇayet tat eva asya priyāt api hitam vadet
18. In all her explanations and justifications, she should declare what is beneficial and pleasing. Indeed, she should speak to him what is beneficial, even more than what is pleasing.
अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च ।
अप्रियं चाहितं यत्स्यात्तदस्मै नानुवर्णयेत् ॥१९॥
19. anukūlo bhaveccāsya sarvārtheṣu kathāsu ca ,
apriyaṁ cāhitaṁ yatsyāttadasmai nānuvarṇayet.
19. anukūlaḥ bhavet ca asya sarva-artheṣu kathāsu ca
apriyam ca ahitam yat syāt tat asmai na anuvarṇayet
19. She should also be agreeable to him in all matters and conversations. Whatever is unpleasant and harmful, she should not narrate that to him.
नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितः ।
अप्रमत्तश्च यत्तश्च हितं कुर्यात्प्रियं च यत् ॥२०॥
20. nāhamasya priyo'smīti matvā seveta paṇḍitaḥ ,
apramattaśca yattaśca hitaṁ kuryātpriyaṁ ca yat.
20. na aham asya priyaḥ asmi iti matvā seveta paṇḍitaḥ
| apramattaḥ ca yattaḥ ca hitam kuryāt priyam ca yat
20. A wise person should serve, even if he considers, "I am not favored by him." Moreover, he should diligently and carefully perform actions that are both beneficial and pleasing.
नास्यानिष्टानि सेवेत नाहितैः सह संवसेत् ।
स्वस्थानान्न विकम्पेत स राजवसतिं वसेत् ॥२१॥
21. nāsyāniṣṭāni seveta nāhitaiḥ saha saṁvaset ,
svasthānānna vikampeta sa rājavasatiṁ vaset.
21. na asya aniṣṭāni seveta na ahitaiḥ saha saṃvaset
| svasthānāt na vikampeta sa rājavsatim vaset
21. One should not attend to matters displeasing to the king, nor should one associate with those who are hostile to him. One should not waver from one's own proper position. Such a person should indeed dwell in the royal residence.
दक्षिणं वाथ वामं वा पार्श्वमासीत पण्डितः ।
रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद्विधीयते ।
नित्यं विप्रतिषिद्धं तु पुरस्तादासनं महत् ॥२२॥
22. dakṣiṇaṁ vātha vāmaṁ vā pārśvamāsīta paṇḍitaḥ ,
rakṣiṇāṁ hyāttaśastrāṇāṁ sthānaṁ paścādvidhīyate ,
nityaṁ vipratiṣiddhaṁ tu purastādāsanaṁ mahat.
22. dakṣiṇam vā atha vāmam vā pārśvam āsīta
paṇḍitaḥ | rakṣiṇām hi āttaśastrāṇām
sthānam paścāt vidhīyate | nityam
vipratiṣiddham tu purastāt āsanam mahat
22. A wise person should sit on either the right or the left side (of the king). Indeed, the position for armed guards is ordained to be behind (the king). However, a prominent seat in front is always prohibited.
न च संदर्शने किंचित्प्रवृद्धमपि संजपेत् ।
अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ॥२३॥
23. na ca saṁdarśane kiṁcitpravṛddhamapi saṁjapet ,
api hyetaddaridrāṇāṁ vyalīkasthānamuttamam.
23. na ca saṃdarśane kiñcit pravṛddham api saṃjapet
| api hi etat daridrāṇām vyalīkasthānam uttamam
23. One should not whisper anything, even if it's a significant matter, when in the presence (of the king or others). For indeed, this is an excellent opportunity for malicious individuals or the envious to cause mischief.
न मृषाभिहितं राज्ञो मनुष्येषु प्रकाशयेत् ।
यं चासूयन्ति राजानः पुरुषं न वदेच्च तम् ॥२४॥
24. na mṛṣābhihitaṁ rājño manuṣyeṣu prakāśayet ,
yaṁ cāsūyanti rājānaḥ puruṣaṁ na vadecca tam.
24. na mṛṣā abhihitam rājñaḥ manuṣyeṣu prakāśayet
yam ca asūyanti rājānaḥ puruṣam na vadet ca tam
24. One should not reveal among people what has been falsely spoken concerning the king. Furthermore, one should not speak to a person whom kings envy.
शूरोऽस्मीति न दृप्तः स्याद्बुद्धिमानिति वा पुनः ।
प्रियमेवाचरन्राज्ञः प्रियो भवति भोगवान् ॥२५॥
25. śūro'smīti na dṛptaḥ syādbuddhimāniti vā punaḥ ,
priyamevācaranrājñaḥ priyo bhavati bhogavān.
25. śūraḥ asmi iti na dṛptaḥ syāt buddhimān iti vā punaḥ
priyam eva ācaran rājñaḥ priyaḥ bhavati bhogavān
25. One should not become arrogant thinking, "I am brave," or, "I am intelligent." Rather, by consistently acting in a pleasing way towards the king, one becomes dear (priya) to him and enjoys prosperity.
ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः ।
अप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च ॥२६॥
26. aiśvaryaṁ prāpya duṣprāpaṁ priyaṁ prāpya ca rājataḥ ,
apramatto bhavedrājñaḥ priyeṣu ca hiteṣu ca.
26. aiśvaryam prāpya duṣprāpam priyam prāpya ca rājataḥ
apramattaḥ bhavet rājñaḥ priyeṣu ca hiteṣu ca
26. Having attained hard-to-gain sovereignty (aiśvarya) and having received the king's favor, one should be vigilant concerning the king's favorites and his beneficial interests.
यस्य कोपो महाबाधः प्रसादश्च महाफलः ।
कस्तस्य मनसापीच्छेदनर्थं प्राज्ञसंमतः ॥२७॥
27. yasya kopo mahābādhaḥ prasādaśca mahāphalaḥ ,
kastasya manasāpīcchedanarthaṁ prājñasaṁmataḥ.
27. yasya kopaḥ mahābādhaḥ prasādaḥ ca mahāphalaḥ kaḥ
tasya manasā api icchet anartham prājñasaṃmataḥ
27. Whose anger causes great affliction, and whose favor yields great results—who, being approved by the wise, would even mentally desire misfortune for him?
न चोष्ठौ निर्भुजेज्जातु न च वाक्यं समाक्षिपेत् ।
सदा क्षुतं च वातं च ष्ठीवनं चाचरेच्छनैः ॥२८॥
28. na coṣṭhau nirbhujejjātu na ca vākyaṁ samākṣipet ,
sadā kṣutaṁ ca vātaṁ ca ṣṭhīvanaṁ cācarecchanaiḥ.
28. na ca oṣṭhau nirbhujet jātu na ca vākyam samākṣipet
sadā kṣutam ca vātam ca ṣṭhīvanam ca ācaret śanaiḥ
28. One should never bite or distort the lips, nor should one interrupt a speech. One should always sneeze, pass wind, and spit gently.
हास्यवस्तुषु चाप्यस्य वर्तमानेषु केषुचित् ।
नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत् ॥२९॥
29. hāsyavastuṣu cāpyasya vartamāneṣu keṣucit ,
nātigāḍhaṁ prahṛṣyeta na cāpyunmattavaddhaset.
29. hāsyavastuṣu ca api asya vartamāneṣu keṣucit na
atigāḍham prahṛṣyeta na ca api unmattavat haset
29. Even when some humorous situations are present, one should not rejoice too intensely, nor should one laugh like a madman.
न चातिधैर्येण चरेद्गुरुतां हि व्रजेत्तथा ।
स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् ॥३०॥
30. na cātidhairyeṇa caredgurutāṁ hi vrajettathā ,
smitaṁ tu mṛdupūrveṇa darśayeta prasādajam.
30. na ca atidhairyeṇa caret gurutām hi vrajet
tathā smitam tu mṛdupūrveṇa darśayeta prasādajam
30. One should not behave with excessive firmness, for that would indeed lead to arrogance. Instead, one should display a smile that is gentle initially and arises from a clear, gracious disposition.
लाभे न हर्षयेद्यस्तु न व्यथेद्योऽवमानितः ।
असंमूढश्च यो नित्यं स राजवसतिं वसेत् ॥३१॥
31. lābhe na harṣayedyastu na vyathedyo'vamānitaḥ ,
asaṁmūḍhaśca yo nityaṁ sa rājavasatiṁ vaset.
31. lābhe na harṣayet yaḥ tu na vyathet yaḥ avamānitaḥ
asaṃmūḍhaḥ ca yaḥ nityam saḥ rājavastim vaset
31. One who does not rejoice in gain, is not distressed when insulted, and is always undeluded—that person is fit to dwell in the king's court.
राजानं राजपुत्रं वा संवर्तयति यः सदा ।
अमात्यः पण्डितो भूत्वा स चिरं तिष्ठति श्रियम् ॥३२॥
32. rājānaṁ rājaputraṁ vā saṁvartayati yaḥ sadā ,
amātyaḥ paṇḍito bhūtvā sa ciraṁ tiṣṭhati śriyam.
32. rājānam rājaputram vā saṃvartayati yaḥ sadā
amātyaḥ paṇḍitaḥ bhūtvā sa ciram tiṣṭhati śriyam
32. A minister who is wise and always serves the king or the prince will endure in prosperity for a long time.
प्रगृहीतश्च योऽमात्यो निगृहीतश्च कारणैः ।
न निर्बध्नाति राजानं लभते प्रग्रहं पुनः ॥३३॥
33. pragṛhītaśca yo'mātyo nigṛhītaśca kāraṇaiḥ ,
na nirbadhnāti rājānaṁ labhate pragrahaṁ punaḥ.
33. pragṛhītaḥ ca yaḥ amātyaḥ nigṛhītaḥ ca kāraṇaiḥ
na nirbadhnāti rājānam labhate pragraham punaḥ
33. A minister who is both supported and restrained for good reasons does not bind the king and obtains support again.
प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः ।
उपजीवी भवेद्राज्ञो विषये चापि यो वसेत् ॥३४॥
34. pratyakṣaṁ ca parokṣaṁ ca guṇavādī vicakṣaṇaḥ ,
upajīvī bhavedrājño viṣaye cāpi yo vaset.
34. pratyakṣam ca parokṣam ca guṇavādī vicakṣaṇaḥ
upajīvī bhavet rājñaḥ viṣaye ca api yaḥ vaset
34. A discerning and wise person who speaks favorably of the king's qualities, both in his presence and absence, and who resides in his domain, should be a dependent (servant) of the king.
अमात्यो हि बलाद्भोक्तुं राजानं प्रार्थयेत्तु यः ।
न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम् ॥३५॥
35. amātyo hi balādbhoktuṁ rājānaṁ prārthayettu yaḥ ,
na sa tiṣṭhecciraṁ sthānaṁ gacchecca prāṇasaṁśayam.
35. amātyaḥ hi balāt bhoktum rājānam prārthayet tu yaḥ
na sa tiṣṭhet ciram sthānam gacchet ca prāṇasaṃśayam
35. Indeed, that minister who forcibly seeks to exploit the king will not long retain his position and will instead face a danger to his life.
श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत् ।
विशेषयेन्न राजानं योग्याभूमिषु सर्वदा ॥३६॥
36. śreyaḥ sadātmano dṛṣṭvā paraṁ rājñā na saṁvadet ,
viśeṣayenna rājānaṁ yogyābhūmiṣu sarvadā.
36. śreyaḥ sadā ātmanaḥ dṛṣṭvā param rājñā na
saṃvadét viśeṣayet na rājānam yogyābhūmiṣu sarvadā
36. Having considered one's own ultimate welfare (śreyas), one should not discuss it with the king. One should also never try to surpass the king in appropriate circumstances.
अम्लानो बलवाञ्शूरश्छायेवानपगः सदा ।
सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् ॥३७॥
37. amlāno balavāñśūraśchāyevānapagaḥ sadā ,
satyavādī mṛdurdāntaḥ sa rājavasatiṁ vaset.
37. amlānaḥ balavān śūraḥ chāyā iva anapagaḥ sadā
satyavādī mṛduḥ dāntaḥ saḥ rājavasatim vaset
37. One who is unwearied, strong, valorous, and always inseparable like a shadow, truthful, gentle, and self-controlled—such a person should serve in the royal court.
अन्यस्मिन्प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत् ।
अहं किं करवाणीति स राजवसतिं वसेत् ॥३८॥
38. anyasminpreṣyamāṇe tu purastādyaḥ samutpatet ,
ahaṁ kiṁ karavāṇīti sa rājavasatiṁ vaset.
38. anyasmin preṣyamāṇe tu purastāt yaḥ samutpatet
aham kim karavāṇi iti saḥ rājavasatim vaset
38. When another person is being given an order, the one who immediately steps forward from the front, saying, "What shall I do?", such a person should serve in the royal court.
उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा ।
आदिष्टो न विकल्पेत स राजवसतिं वसेत् ॥३९॥
39. uṣṇe vā yadi vā śīte rātrau vā yadi vā divā ,
ādiṣṭo na vikalpeta sa rājavasatiṁ vaset.
39. uṣṇe vā yadi vā śīte rātrau vā yadi vā divā
ādiṣṭaḥ na vikalpeta saḥ rājavasatim vaset
39. Whether in hot weather or in cold, whether by night or by day, one who, when given an order, does not waver or hesitate—such a person should serve in the royal court.
यो वै गृहेभ्यः प्रवसन्प्रियाणां नानुसंस्मरेत् ।
दुःखेन सुखमन्विच्छेत्स राजवसतिं वसेत् ॥४०॥
40. yo vai gṛhebhyaḥ pravasanpriyāṇāṁ nānusaṁsmaret ,
duḥkhena sukhamanvicchetsa rājavasatiṁ vaset.
40. yaḥ vai gṛhebhyaḥ pravasan priyāṇām na anu-saṃsmaret
duḥkhena sukham anvicchet saḥ rājavsatim vaset
40. Whoever departs from their home and does not recall their loved ones, and seeks happiness through hardship, such a person should reside in the king's palace.
समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत् ।
मन्त्रं न बहुधा कुर्यादेवं राज्ञः प्रियो भवेत् ॥४१॥
41. samaveṣaṁ na kurvīta nātyuccaiḥ saṁnidhau haset ,
mantraṁ na bahudhā kuryādevaṁ rājñaḥ priyo bhavet.
41. samaveṣam na kurvīta na atyuccaiḥ saṃnidhau haset
mantram na bahudhā kuryāt evam rājñaḥ priyaḥ bhavet
41. One should not wear attire similar to the king, nor should one laugh very loudly in his presence. One should not disclose secret counsel (mantra) in many different ways. By following these guidelines, one will become dear to the king.
न कर्मणि नियुक्तः सन्धनं किंचिदुपस्पृशेत् ।
प्राप्नोति हि हरन्द्रव्यं बन्धनं यदि वा वधम् ॥४२॥
42. na karmaṇi niyuktaḥ sandhanaṁ kiṁcidupaspṛśet ,
prāpnoti hi harandravyaṁ bandhanaṁ yadi vā vadham.
42. na karmaṇi niyuktaḥ san dhanam kiñcit upaspṛśet
prāpnoti hi haran dravyam bandhanam yadi vā vadham
42. One who is engaged in a duty (karma) should not touch any wealth. Indeed, by stealing property, one incurs imprisonment or even death.
यानं वस्त्रमलंकारं यच्चान्यत्संप्रयच्छति ।
तदेव धारयेन्नित्यमेवं प्रियतरो भवेत् ॥४३॥
43. yānaṁ vastramalaṁkāraṁ yaccānyatsaṁprayacchati ,
tadeva dhārayennityamevaṁ priyataro bhavet.
43. yānam vastram alaṅkāram yat ca anyat samprayacchati
tat eva dhārayet nityam evam priyataraḥ bhavet
43. Whatever conveyance, clothing, ornament, and anything else the king bestows, one should always wear/use only that. By doing so, one will become more dear (priyatara) to him.
संवत्सरमिमं तात तथाशीला बुभूषवः ।
अथ स्वविषयं प्राप्य यथाकामं चरिष्यथ ॥४४॥
44. saṁvatsaramimaṁ tāta tathāśīlā bubhūṣavaḥ ,
atha svaviṣayaṁ prāpya yathākāmaṁ cariṣyatha.
44. saṃvatsaram imam tāta tathāśīlāḥ bubhūṣavaḥ
atha svaviṣayam prāpya yathākāmam cariṣyatha
44. Dear sons, desiring to maintain this conduct for one year, you will then, upon reaching your own land, move about as you please.
युधिष्ठिर उवाच ।
अनुशिष्टाः स्म भद्रं ते नैतद्वक्तास्ति कश्चन ।
कुन्तीमृते मातरं नो विदुरं च महामतिम् ॥४५॥
45. yudhiṣṭhira uvāca ,
anuśiṣṭāḥ sma bhadraṁ te naitadvaktāsti kaścana ,
kuntīmṛte mātaraṁ no viduraṁ ca mahāmatim.
45. yudhiṣṭhiraḥ uvāca anuśiṣṭāḥ sma bhadram te na etat vaktā
asti kaścana kuntīm ṛte mātaram naḥ viduram ca mahāmatim
45. Yudhiṣṭhira said: "We have been taught well; hail to you. No one else has spoken these words to us, apart from our mother Kuntī and the great-minded Vidura."
यदेवानन्तरं कार्यं तद्भवान्कर्तुमर्हति ।
तारणायास्य दुःखस्य प्रस्थानाय जयाय च ॥४६॥
46. yadevānantaraṁ kāryaṁ tadbhavānkartumarhati ,
tāraṇāyāsya duḥkhasya prasthānāya jayāya ca.
46. yat eva anantaram kāryam tat bhavān kartum arhati
tāraṇāya asya duḥkhasya prasthānāya jayāya ca
46. You, venerable sir, should indeed undertake whatever task is next, for the sake of overcoming this suffering, for our departure, and for our victory.
वैशंपायन उवाच ।
एवमुक्तस्ततो राज्ञा धौम्योऽथ द्विजसत्तमः ।
अकरोद्विधिवत्सर्वं प्रस्थाने यद्विधीयते ॥४७॥
47. vaiśaṁpāyana uvāca ,
evamuktastato rājñā dhaumyo'tha dvijasattamaḥ ,
akarodvidhivatsarvaṁ prasthāne yadvidhīyate.
47. vaiśaṃpāyanaḥ uvāca evam uktaḥ tataḥ rājñā dhaumyaḥ atha
dvijasattamaḥ akarot vidhivat sarvam yat prasthāne vidhīyate
47. Vaiśaṃpāyana said: Then, thus addressed by the king, Dhaumya, the foremost among the twice-born (dvija), properly performed all that is prescribed for a departure.
तेषां समिध्य तानग्नीन्मन्त्रवच्च जुहाव सः ।
समृद्धिवृद्धिलाभाय पृथिवीविजयाय च ॥४८॥
48. teṣāṁ samidhya tānagnīnmantravacca juhāva saḥ ,
samṛddhivṛddhilābhāya pṛthivīvijayāya ca.
48. teṣām samidhya tān agnīn mantravat ca juhāva
saḥ samṛddhivṛddhilābhāya pṛthivīvijayāya ca
48. He kindled those fires and offered oblations with mantras, for the attainment of prosperity, growth, and the conquest of the earth.
अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च तपोधनान् ।
याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः ॥४९॥
49. agniṁ pradakṣiṇaṁ kṛtvā brāhmaṇāṁśca tapodhanān ,
yājñasenīṁ puraskṛtya ṣaḍevātha pravavrajuḥ.
49. agnim pradakṣiṇam kṛtvā brāhmaṇān ca tapodhanān
yājñasenīm puraskṛtya ṣaṭ eva atha pravavrajuḥ
49. After circumambulating the fire and the Brahmins, who possessed asceticism (tapas) as their wealth, and placing Yājñasenī (Draupadī) at the forefront, the six of them then set off.