महाभारतः
mahābhārataḥ
-
book-14, chapter-83
वैशंपायन उवाच ।
स तु वाजी समुद्रान्तां पर्येत्य पृथिवीमिमाम् ।
निवृत्तोऽभिमुखो राजन्येन नागाह्वयं पुरम् ॥१॥
स तु वाजी समुद्रान्तां पर्येत्य पृथिवीमिमाम् ।
निवृत्तोऽभिमुखो राजन्येन नागाह्वयं पुरम् ॥१॥
1. vaiśaṁpāyana uvāca ,
sa tu vājī samudrāntāṁ paryetya pṛthivīmimām ,
nivṛtto'bhimukho rājanyena nāgāhvayaṁ puram.
sa tu vājī samudrāntāṁ paryetya pṛthivīmimām ,
nivṛtto'bhimukho rājanyena nāgāhvayaṁ puram.
1.
vaiśampāyanaḥ uvāca saḥ tu vājī samudrāntām paryetya pṛthivīm
imām nivṛttaḥ abhimukhaḥ rājan yena nāgāhvayam puram
imām nivṛttaḥ abhimukhaḥ rājan yena nāgāhvayam puram
1.
vaiśampāyanaḥ uvāca.
rājan,
saḥ tu vājī imām samudrāntām pṛthivīm paryetya,
yena nāgāhvayam puram (asti),
tat abhimukhaḥ nivṛttaḥ (abhavat).
rājan,
saḥ tu vājī imām samudrāntām pṛthivīm paryetya,
yena nāgāhvayam puram (asti),
tat abhimukhaḥ nivṛttaḥ (abhavat).
1.
Vaiśaṃpāyana said: 'O king, that very horse, having traversed this ocean-bound earth, returned, facing towards the city called Nāga (Hastinapura).'
अनुगच्छंश्च तेजस्वी निवृत्तोऽथ किरीटभृत् ।
यदृच्छया समापेदे पुरं राजगृहं तदा ॥२॥
यदृच्छया समापेदे पुरं राजगृहं तदा ॥२॥
2. anugacchaṁśca tejasvī nivṛtto'tha kirīṭabhṛt ,
yadṛcchayā samāpede puraṁ rājagṛhaṁ tadā.
yadṛcchayā samāpede puraṁ rājagṛhaṁ tadā.
2.
anugacchan ca tejasvī nivṛttaḥ atha kirīṭabhṛt
yādṛcchayā samāpede puram rājagṛham tadā
yādṛcchayā samāpede puram rājagṛham tadā
2.
atha tejasvī kirīṭabhṛt ca (aśvam) anugacchan nivṛttaḥ.
tadā yādṛcchayā rājagṛham puram samāpede.
tadā yādṛcchayā rājagṛham puram samāpede.
2.
And then, the glorious diadem-wearer (Arjuna), who was following (the horse), returned; and at that time, by chance, he reached the city of Rājagṛha.
तमभ्याशगतं राजा जरासंधात्मजात्मजः ।
क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह ॥३॥
क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह ॥३॥
3. tamabhyāśagataṁ rājā jarāsaṁdhātmajātmajaḥ ,
kṣatradharme sthito vīraḥ samarāyājuhāva ha.
kṣatradharme sthito vīraḥ samarāyājuhāva ha.
3.
tam abhyāśagatam rājā jarāsandhātmajātmajaḥ
kṣatradharme sthitaḥ vīraḥ samarāya ājuhāva ha
kṣatradharme sthitaḥ vīraḥ samarāya ājuhāva ha
3.
jarāsandhātmajātmajaḥ vīraḥ rājā kṣatradharme
sthitaḥ abhyāśagatam tam samarāya ājuhāva ha
sthitaḥ abhyāśagatam tam samarāya ājuhāva ha
3.
The king, the valiant grandson of Jarāsandha, upholding the constitution (dharma) of a warrior, challenged him who had approached, to battle.
ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली ।
मेघसंधिः पदातिं तं धनंजयमुपाद्रवत् ॥४॥
मेघसंधिः पदातिं तं धनंजयमुपाद्रवत् ॥४॥
4. tataḥ purātsa niṣkramya rathī dhanvī śarī talī ,
meghasaṁdhiḥ padātiṁ taṁ dhanaṁjayamupādravat.
meghasaṁdhiḥ padātiṁ taṁ dhanaṁjayamupādravat.
4.
tataḥ purāt saḥ niṣkramya rathī dhanvī śarī talī
meghasandhiḥ padātim tam dhanañjayam upādravat
meghasandhiḥ padātim tam dhanañjayam upādravat
4.
tataḥ meghasandhiḥ rathī dhanvī śarī talī saḥ
purāt niṣkramya padātim tam dhanañjayam upādravat
purāt niṣkramya padātim tam dhanañjayam upādravat
4.
Then, Meghasandhi, equipped with a chariot, bow, arrows, and quiver, came out from the city and rushed towards Dhananjaya (Arjuna), who was on foot.
आसाद्य च महातेजा मेघसंधिर्धनंजयम् ।
बालभावान्महाराज प्रोवाचेदं न कौशलात् ॥५॥
बालभावान्महाराज प्रोवाचेदं न कौशलात् ॥५॥
5. āsādya ca mahātejā meghasaṁdhirdhanaṁjayam ,
bālabhāvānmahārāja provācedaṁ na kauśalāt.
bālabhāvānmahārāja provācedaṁ na kauśalāt.
5.
āsādya ca mahātejāḥ meghasandhiḥ dhanañjayam
bālabhāvāt mahārāja provāca idam na kauśalāt
bālabhāvāt mahārāja provāca idam na kauśalāt
5.
ca mahārāja mahātejāḥ meghasandhiḥ dhanañjayam
āsādya bālabhāvāt na kauśalāt idam provāca
āsādya bālabhāvāt na kauśalāt idam provāca
5.
And having approached Dhananjaya (Arjuna), the mighty Meghasandhi, O great king, spoke these words out of youthful impulsiveness, not from any cunning (kauśala).
किमयं चार्यते वाजी स्त्रीमध्य इव भारत ।
हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे ॥६॥
हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे ॥६॥
6. kimayaṁ cāryate vājī strīmadhya iva bhārata ,
hayamenaṁ hariṣyāmi prayatasva vimokṣaṇe.
hayamenaṁ hariṣyāmi prayatasva vimokṣaṇe.
6.
kim ayam ca āryate vājī strīmadhye iva bhārata
hayam enam hariṣyāmi prayatasva vimokṣaṇe
hayam enam hariṣyāmi prayatasva vimokṣaṇe
6.
bhārata kim ayam vājī strīmadhye iva ca āryate
enam hayam hariṣyāmi vimokṣaṇe prayatasva
enam hayam hariṣyāmi vimokṣaṇe prayatasva
6.
O Bhārata, why is this horse being protected as if it were among women? I shall seize this horse, so strive to liberate it.
अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम ।
करिष्यामि तवातिथ्यं प्रहर प्रहरामि वा ॥७॥
करिष्यामि तवातिथ्यं प्रहर प्रहरामि वा ॥७॥
7. adattānunayo yuddhe yadi tvaṁ pitṛbhirmama ,
kariṣyāmi tavātithyaṁ prahara praharāmi vā.
kariṣyāmi tavātithyaṁ prahara praharāmi vā.
7.
adattānunayaḥ yuddhe yadi tvam pitṛbhiḥ mama
kariṣyāmi tava ātithyam prahara praharāmi vā
kariṣyāmi tava ātithyam prahara praharāmi vā
7.
yadi tvam mama pitṛbhiḥ adattānunayaḥ yuddhe (asi),
tava ātithyam kariṣyāmi.
(tvam) prahara vā (aham) praharāmi.
tava ātithyam kariṣyāmi.
(tvam) prahara vā (aham) praharāmi.
7.
If you engage in battle without the consent of my elders, I will offer you hospitality (by fighting you). You strike first, or I will.
इत्युक्तः प्रत्युवाचैनं पाण्डवः प्रहसन्निव ।
विघ्नकर्ता मया वार्य इति मे व्रतमाहितम् ॥८॥
विघ्नकर्ता मया वार्य इति मे व्रतमाहितम् ॥८॥
8. ityuktaḥ pratyuvācainaṁ pāṇḍavaḥ prahasanniva ,
vighnakartā mayā vārya iti me vratamāhitam.
vighnakartā mayā vārya iti me vratamāhitam.
8.
iti uktaḥ prati uvāca enam pāṇḍavaḥ prahasan
iva vighnakartā mayā vāryaḥ iti me vratam āhitam
iva vighnakartā mayā vāryaḥ iti me vratam āhitam
8.
iti uktaḥ pāṇḍavaḥ enam prahasan iva prati uvāca: "vighnakartā mayā vāryaḥ; iti me vratam āhitam.
"
"
8.
Thus addressed, the Pāṇḍava (Bhima) replied to him, as if smiling, "One who creates obstacles must be restrained by me; this is my established vow."
भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम् ।
प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम ॥९॥
प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम ॥९॥
9. bhrātrā jyeṣṭhena nṛpate tavāpi viditaṁ dhruvam ,
praharasva yathāśakti na manyurvidyate mama.
praharasva yathāśakti na manyurvidyate mama.
9.
bhrātrā jyeṣṭhena nṛpate tava api viditam dhruvam
praharasva yathāśakti na manyuḥ vidyate mama
praharasva yathāśakti na manyuḥ vidyate mama
9.
nṛpate,
mama jyeṣṭhena bhrātrā (ca) tava api (etat) dhruvam viditam.
yathāśakti praharasva.
mama manyuḥ na vidyate.
mama jyeṣṭhena bhrātrā (ca) tava api (etat) dhruvam viditam.
yathāśakti praharasva.
mama manyuḥ na vidyate.
9.
O King, this (vow) is certainly known to you also through my elder brother. Strike with all your might; I bear no resentment.
इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेश्वरः ।
किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक् ॥१०॥
किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक् ॥१०॥
10. ityuktaḥ prāharatpūrvaṁ pāṇḍavaṁ magadheśvaraḥ ,
kirañśarasahasrāṇi varṣāṇīva sahasradṛk.
kirañśarasahasrāṇi varṣāṇīva sahasradṛk.
10.
iti uktaḥ prāharat pūrvam pāṇḍavam magadheśvaraḥ
kiran śarasahasrāṇi varṣāṇi iva sahasradṛk
kiran śarasahasrāṇi varṣāṇi iva sahasradṛk
10.
iti uktaḥ magadheśvaraḥ pūrvam pāṇḍavam prāharat,
kiran śarasahasrāṇi sahasradṛk iva varṣāṇi.
kiran śarasahasrāṇi sahasradṛk iva varṣāṇi.
10.
Thus addressed, the king of Magadha (Jarāsandha) struck the Pāṇḍava (Bhima) first, showering thousands of arrows, just as the thousand-eyed (Indra) sends down torrents of rain.
ततो गाण्डीवभृच्छूरो गाण्डीवप्रेषितैः शरैः ।
चकार मोघांस्तान्बाणानयत्नाद्भरतर्षभ ॥११॥
चकार मोघांस्तान्बाणानयत्नाद्भरतर्षभ ॥११॥
11. tato gāṇḍīvabhṛcchūro gāṇḍīvapreṣitaiḥ śaraiḥ ,
cakāra moghāṁstānbāṇānayatnādbharatarṣabha.
cakāra moghāṁstānbāṇānayatnādbharatarṣabha.
11.
tataḥ gāṇḍīvabhṛt śūraḥ gāṇḍīvapreṣitaiḥ śaraiḥ
cakāra moghān tān bāṇān ayatnāt bharatarṣabha
cakāra moghān tān bāṇān ayatnāt bharatarṣabha
11.
tataḥ bharatarṣabha gāṇḍīvabhṛt śūraḥ gāṇḍīvapreṣitaiḥ
śaraiḥ ayatnāt tān bāṇān moghān cakāra
śaraiḥ ayatnāt tān bāṇān moghān cakāra
11.
Then, O best of the Bhāratas, the heroic wielder of the Gaṇḍīva (Arjuna) effortlessly nullified those arrows with his own arrows discharged from the Gaṇḍīva bow.
स मोघं तस्य बाणौघं कृत्वा वानरकेतनः ।
शरान्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान् ॥१२॥
शरान्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान् ॥१२॥
12. sa moghaṁ tasya bāṇaughaṁ kṛtvā vānaraketanaḥ ,
śarānmumoca jvalitāndīptāsyāniva pannagān.
śarānmumoca jvalitāndīptāsyāniva pannagān.
12.
saḥ mogham tasya bāṇaugham kṛtvā vānaraketanaḥ
śarān mumoca jvalitān dīptāsyān iva pannagān
śarān mumoca jvalitān dīptāsyān iva pannagān
12.
vānaraketanaḥ saḥ tasya bāṇaugham mogham kṛtvā
jvalitān dīptāsyān pannagān iva śarān mumoca
jvalitān dīptāsyān pannagān iva śarān mumoca
12.
Having rendered his opponent's volley of arrows futile, he, whose banner bore the monkey emblem (Arjuna), then released flaming arrows, like serpents with blazing mouths.
ध्वजे पताकादण्डेषु रथयन्त्रे हयेषु च ।
अन्येषु च रथाङ्गेषु न शरीरे न सारथौ ॥१३॥
अन्येषु च रथाङ्गेषु न शरीरे न सारथौ ॥१३॥
13. dhvaje patākādaṇḍeṣu rathayantre hayeṣu ca ,
anyeṣu ca rathāṅgeṣu na śarīre na sārathau.
anyeṣu ca rathāṅgeṣu na śarīre na sārathau.
13.
dhvaje patākādaṇḍeṣu rathayantre hayeṣu ca
anyeṣu ca rathāṅgeṣu na śarīre na sārathau
anyeṣu ca rathāṅgeṣu na śarīre na sārathau
13.
dhvaje patākādaṇḍeṣu rathayantre hayeṣu ca
anyeṣu ca rathāṅgeṣu na śarīre na sārathau
anyeṣu ca rathāṅgeṣu na śarīre na sārathau
13.
He directed his arrows to the banner, the flagstaffs, the chariot's mechanisms, the horses, and other components of the chariot, but not to the body (of the opponent) nor to the charioteer.
संरक्ष्यमाणः पार्थेन शरीरे फल्गुनस्य ह ।
मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान् ॥१४॥
मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान् ॥१४॥
14. saṁrakṣyamāṇaḥ pārthena śarīre phalgunasya ha ,
manyamānaḥ svavīryaṁ tanmāgadhaḥ prāhiṇoccharān.
manyamānaḥ svavīryaṁ tanmāgadhaḥ prāhiṇoccharān.
14.
saṃrakṣyamāṇaḥ pārthena śarīre phālgunasya ha
manyamānaḥ svavīryam tat māgadhaḥ prāhiṇot śarān
manyamānaḥ svavīryam tat māgadhaḥ prāhiṇot śarān
14.
māgadhaḥ pārthena phālgunasya ha śarīre saṃrakṣyamāṇaḥ
tat svavīryam manyamānaḥ śarān prāhiṇot
tat svavīryam manyamānaḥ śarān prāhiṇot
14.
Although his (Magadha's) body was being protected by Pārtha (Arjuna) – by Phālguna himself, indeed – the Magadha king, considering his own prowess, (still) dispatched arrows.
ततो गाण्डीवभृच्छूरो मागधेन समाहतः ।
बभौ वासन्तिक इव पलाशः पुष्पितो महान् ॥१५॥
बभौ वासन्तिक इव पलाशः पुष्पितो महान् ॥१५॥
15. tato gāṇḍīvabhṛcchūro māgadhena samāhataḥ ,
babhau vāsantika iva palāśaḥ puṣpito mahān.
babhau vāsantika iva palāśaḥ puṣpito mahān.
15.
tataḥ gāṇḍīvabhṛt śūraḥ māgadhena samāhataḥ
babhau vāsantikaḥ iva palāśaḥ puṣpitaḥ mahān
babhau vāsantikaḥ iva palāśaḥ puṣpitaḥ mahān
15.
Then the brave bearer of the Gaṇḍīva (Arjuna), struck by Jarasandha, shone like a magnificent palāśa tree in full bloom in spring.
अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम् ।
तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने ॥१६॥
तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने ॥१६॥
16. avadhyamānaḥ so'bhyaghnanmāgadhaḥ pāṇḍavarṣabham ,
tena tasthau sa kauravya lokavīrasya darśane.
tena tasthau sa kauravya lokavīrasya darśane.
16.
avadhyamānaḥ saḥ abhyaghnan māgadhaḥ pāṇḍavarṣabham
tena tasthau saḥ kauravya lokavīrasya darśane
tena tasthau saḥ kauravya lokavīrasya darśane
16.
Though incapable of being slain, that Magadha (Jarasandha) struck the foremost of the Pāṇḍavas (Arjuna). O scion of Kuru, he (Jarasandha) stood firm in the presence of the world-hero (Arjuna).
सव्यसाची तु संक्रुद्धो विकृष्य बलवद्धनुः ।
हयांश्चकार निर्देहान्सारथेश्च शिरोऽहरत् ॥१७॥
हयांश्चकार निर्देहान्सारथेश्च शिरोऽहरत् ॥१७॥
17. savyasācī tu saṁkruddho vikṛṣya balavaddhanuḥ ,
hayāṁścakāra nirdehānsāratheśca śiro'harat.
hayāṁścakāra nirdehānsāratheśca śiro'harat.
17.
savyasācī tu saṃkruddhaḥ vikṛṣya balavat dhanuḥ
hayān ca-akāra nirdehān sāratheḥ ca śiraḥ aharat
hayān ca-akāra nirdehān sāratheḥ ca śiraḥ aharat
17.
But Arjuna (Savyasācin), greatly enraged, having drawn his powerful bow, incinerated the horses and cut off the charioteer's head.
धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह ।
हस्तावापं पताकां च ध्वजं चास्य न्यपातयत् ॥१८॥
हस्तावापं पताकां च ध्वजं चास्य न्यपातयत् ॥१८॥
18. dhanuścāsya mahaccitraṁ kṣureṇa pracakarta ha ,
hastāvāpaṁ patākāṁ ca dhvajaṁ cāsya nyapātayat.
hastāvāpaṁ patākāṁ ca dhvajaṁ cāsya nyapātayat.
18.
dhanuḥ ca asya mahat citram kṣureṇa pra-cakarta ha
hastāvāpam patākām ca dhvajam ca asya nyapātayat
hastāvāpam patākām ca dhvajam ca asya nyapātayat
18.
And he severed his great, splendid bow with a razor-arrow. He also threw down his hand-guard, banner, and standard.
स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः ।
गदामादाय कौन्तेयमभिदुद्राव वेगवान् ॥१९॥
गदामादाय कौन्तेयमभिदुद्राव वेगवान् ॥१९॥
19. sa rājā vyathito vyaśvo vidhanurhatasārathiḥ ,
gadāmādāya kaunteyamabhidudrāva vegavān.
gadāmādāya kaunteyamabhidudrāva vegavān.
19.
saḥ rājā vyathitaḥ vyaśvaḥ vidhanuḥ hata-sārathiḥ
gadām ādāya kaunteyam abhidudrāva vegavān
gadām ādāya kaunteyam abhidudrāva vegavān
19.
saḥ vyathitaḥ vyaśvaḥ vidhanuḥ hata-sārathiḥ
vegavān rājā gadām ādāya kaunteyam abhidudrāva
vegavān rājā gadām ādāya kaunteyam abhidudrāva
19.
That king, distressed, horseless, without a bow, and with his charioteer killed, swiftly took up a mace and rushed towards the son of Kunti (Arjuna).
तस्यापतत एवाशु गदां हेमपरिष्कृताम् ।
शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः ॥२०॥
शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः ॥२०॥
20. tasyāpatata evāśu gadāṁ hemapariṣkṛtām ,
śaraiścakarta bahudhā bahubhirgṛdhravājitaiḥ.
śaraiścakarta bahudhā bahubhirgṛdhravājitaiḥ.
20.
tasya āpatataḥ eva āśu gadām hema-pariṣkṛtām
śaraiḥ ca akarta bahudhā bahubhiḥ gṛdhra-vājitaiḥ
śaraiḥ ca akarta bahudhā bahubhiḥ gṛdhra-vājitaiḥ
20.
tasya āpatataḥ eva āśu hema-pariṣkṛtām gadām
bahubhiḥ gṛdhra-vājitaiḥ śaraiḥ ca bahudhā akarta
bahubhiḥ gṛdhra-vājitaiḥ śaraiḥ ca bahudhā akarta
20.
As he was rushing forward, (Arjuna) immediately cut that mace, which was adorned with gold, into many pieces with numerous arrows furnished with vulture feathers.
सा गदा शकलीभूता विशीर्णमणिबन्धना ।
व्याली निर्मुच्यमानेव पपातास्य सहस्रधा ॥२१॥
व्याली निर्मुच्यमानेव पपातास्य सहस्रधा ॥२१॥
21. sā gadā śakalībhūtā viśīrṇamaṇibandhanā ,
vyālī nirmucyamāneva papātāsya sahasradhā.
vyālī nirmucyamāneva papātāsya sahasradhā.
21.
sā gadā śakalī-bhūtā viśīrṇa-maṇi-bandhanā
vyālī nirmucyamānā iva papāta asya sahasradhā
vyālī nirmucyamānā iva papāta asya sahasradhā
21.
sā śakalī-bhūtā viśīrṇa-maṇi-bandhanā gadā
nirmucyamānā vyālī iva asya sahasradhā papāta
nirmucyamānā vyālī iva asya sahasradhā papāta
21.
That mace, broken into pieces with its jeweled bindings shattered, fell from his grasp into a thousand fragments, like a serpent shedding its skin.
विरथं तं विधन्वानं गदया परिवर्जितम् ।
नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः ॥२२॥
नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः ॥२२॥
22. virathaṁ taṁ vidhanvānaṁ gadayā parivarjitam ,
naicchattāḍayituṁ dhīmānarjunaḥ samarāgraṇīḥ.
naicchattāḍayituṁ dhīmānarjunaḥ samarāgraṇīḥ.
22.
viratham tam vidhanvānam gadayā parivarjitam na
aicchat tāḍayitum dhīmān arjunaḥ samara-agraṇīḥ
aicchat tāḍayitum dhīmān arjunaḥ samara-agraṇīḥ
22.
dhīmān samara-agraṇīḥ arjunaḥ viratham vidhanvānam
gadayā parivarjitam tam tāḍayitum na aicchat
gadayā parivarjitam tam tāḍayitum na aicchat
22.
Arjuna, the wise and foremost leader in battle, did not wish to strike that king who was chariotiess, bowless, and deprived of his mace.
तत एनं विमनसं क्षत्रधर्मे समास्थितम् ।
सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः ॥२३॥
सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः ॥२३॥
23. tata enaṁ vimanasaṁ kṣatradharme samāsthitam ,
sāntvapūrvamidaṁ vākyamabravītkapiketanaḥ.
sāntvapūrvamidaṁ vākyamabravītkapiketanaḥ.
23.
tataḥ enam vimanasaṁ kṣatradharme samāsthitam
sāntvapurvam idam vākyam abravīt kapiketanaḥ
sāntvapurvam idam vākyam abravīt kapiketanaḥ
23.
tataḥ kapiketanaḥ enam vimanasaṁ kṣatradharme
samāsthitam idam sāntvapurvam vākyam abravīt
samāsthitam idam sāntvapurvam vākyam abravīt
23.
Then, Arjuna, whose banner bore a monkey (kapiketana), spoke these conciliatory words to him, who was disheartened yet firmly engaged in the warrior's code (kṣatradharma).
पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम् ।
बह्वेतत्समरे कर्म तव बालस्य पार्थिव ॥२४॥
बह्वेतत्समरे कर्म तव बालस्य पार्थिव ॥२४॥
24. paryāptaḥ kṣatradharmo'yaṁ darśitaḥ putra gamyatām ,
bahvetatsamare karma tava bālasya pārthiva.
bahvetatsamare karma tava bālasya pārthiva.
24.
paryāptaḥ kṣatradharmaḥ ayam darśitaḥ putra gamyatām
bahu etat samare karma tava bālasya pārthiva
bahu etat samare karma tava bālasya pārthiva
24.
putra,
ayam darśitaḥ kṣatradharmaḥ paryāptaḥ,
gamyatām.
pārthiva,
bālasya tava samare etat karma bahu
ayam darśitaḥ kṣatradharmaḥ paryāptaḥ,
gamyatām.
pārthiva,
bālasya tava samare etat karma bahu
24.
O son, this warrior's code (kṣatradharma) you have displayed is sufficient; you may now depart. O king, this is a great feat (karma) in battle for you, a mere boy.
युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति ।
तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे ॥२५॥
तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे ॥२५॥
25. yudhiṣṭhirasya saṁdeśo na hantavyā nṛpā iti ,
tena jīvasi rājaṁstvamaparāddho'pi me raṇe.
tena jīvasi rājaṁstvamaparāddho'pi me raṇe.
25.
yudhiṣṭhirasya sandeśaḥ na hantavyāḥ nṛpāḥ iti
tena jīvasi rājan tvam aparāddhaḥ api me raṇe
tena jīvasi rājan tvam aparāddhaḥ api me raṇe
25.
yudhiṣṭhirasya sandeśaḥ iti nṛpāḥ na hantavyāḥ.
tena tvam rājan me raṇe aparāddhaḥ api jīvasi
tena tvam rājan me raṇe aparāddhaḥ api jīvasi
25.
This is Yudhiṣṭhira's message (sandeśa): 'Kings are not to be slain.' Therefore, O king, you live, even though you have committed an offense against me in battle.
इति मत्वा स चात्मानं प्रत्यादिष्टं स्म मागधः ।
तथ्यमित्यवगम्यैनं प्राञ्जलिः प्रत्यपूजयत् ॥२६॥
तथ्यमित्यवगम्यैनं प्राञ्जलिः प्रत्यपूजयत् ॥२६॥
26. iti matvā sa cātmānaṁ pratyādiṣṭaṁ sma māgadhaḥ ,
tathyamityavagamyainaṁ prāñjaliḥ pratyapūjayat.
tathyamityavagamyainaṁ prāñjaliḥ pratyapūjayat.
26.
iti matvā sa ca ātmānam pratyādiṣṭam sma māgadhaḥ
tathyām iti avagamya enam prāñjaliḥ pratyapūjayat
tathyām iti avagamya enam prāñjaliḥ pratyapūjayat
26.
saḥ māgadhaḥ ca iti ātmānam pratyādiṣṭam sma matvā,
tathyām iti avagamya enam prāñjaliḥ pratyapūjayat
tathyām iti avagamya enam prāñjaliḥ pratyapūjayat
26.
And having considered himself (ātman) as rejected, the Magadha king, understanding it to be true, honored him with joined hands.
तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत् ।
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥२७॥
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥२७॥
27. tamarjunaḥ samāśvāsya punarevedamabravīt ,
āgantavyaṁ parāṁ caitrīmaśvamedhe nṛpasya naḥ.
āgantavyaṁ parāṁ caitrīmaśvamedhe nṛpasya naḥ.
27.
tam arjunaḥ samāśvāsya punaḥ eva idam abravīt
āgantavyam parām caitrīm aśvamedhe nṛpasya naḥ
āgantavyam parām caitrīm aśvamedhe nṛpasya naḥ
27.
arjunaḥ tam samāśvāsya punaḥ eva idam abravīt
naḥ nṛpasya aśvamedhe parām caitrīm āgantavyam
naḥ nṛpasya aśvamedhe parām caitrīm āgantavyam
27.
Arjuna, having comforted him, then spoke this again: 'You must come to our king's aśvamedha (Vedic ritual) in the coming month of Caitra.'
इत्युक्तः स तथेत्युक्त्वा पूजयामास तं हयम् ।
फल्गुनं च युधां श्रेष्ठं विधिवत्सहदेवजः ॥२८॥
फल्गुनं च युधां श्रेष्ठं विधिवत्सहदेवजः ॥२८॥
28. ityuktaḥ sa tathetyuktvā pūjayāmāsa taṁ hayam ,
phalgunaṁ ca yudhāṁ śreṣṭhaṁ vidhivatsahadevajaḥ.
phalgunaṁ ca yudhāṁ śreṣṭhaṁ vidhivatsahadevajaḥ.
28.
iti uktaḥ sa tathā iti uktvā pūjayāmāsa tam hayam
phalgunaṃ ca yudhām śreṣṭham vidhivat sahadevajaḥ
phalgunaṃ ca yudhām śreṣṭham vidhivat sahadevajaḥ
28.
sa sahadevajaḥ iti uktaḥ tathā iti uktvā tam hayam
phalgunaṃ ca yudhām śreṣṭham vidhivat pūjayāmāsa
phalgunaṃ ca yudhām śreṣṭham vidhivat pūjayāmāsa
28.
Having been told this, he (Sahadevaja) said, 'So be it,' and then duly worshipped that horse and Phalguna (Arjuna), the foremost of warriors.
ततो यथेष्टमगमत्पुनरेव स केसरी ।
ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान् ॥२९॥
ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान् ॥२९॥
29. tato yatheṣṭamagamatpunareva sa kesarī ,
tataḥ samudratīreṇa vaṅgānpuṇḍrānsakeralān.
tataḥ samudratīreṇa vaṅgānpuṇḍrānsakeralān.
29.
tataḥ yatheṣṭam agamat punaḥ eva sa kesarī
tataḥ samudratīreṇa vaṅgān puṇḍrān sakeralān
tataḥ samudratīreṇa vaṅgān puṇḍrān sakeralān
29.
tataḥ sa kesarī punaḥ eva yatheṣṭam agamat
tataḥ samudratīreṇa vaṅgān puṇḍrān sakeralān
tataḥ samudratīreṇa vaṅgān puṇḍrān sakeralān
29.
Then, that horse (likened to a lion) again went wherever it pleased. After that, it proceeded along the seashore through the Vangas, Pundras, and including the Keralas.
तत्र तत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः ।
विजिग्ये धनुषा राजन्गाण्डीवेन धनंजयः ॥३०॥
विजिग्ये धनुषा राजन्गाण्डीवेन धनंजयः ॥३०॥
30. tatra tatra ca bhūrīṇi mlecchasainyānyanekaśaḥ ,
vijigye dhanuṣā rājangāṇḍīvena dhanaṁjayaḥ.
vijigye dhanuṣā rājangāṇḍīvena dhanaṁjayaḥ.
30.
tatra tatra ca bhūrīṇi mlecchasainyāni anekaśaḥ
vijigye dhanuṣā rājan gāṇḍīvena dhanaṃjayaḥ
vijigye dhanuṣā rājan gāṇḍīvena dhanaṃjayaḥ
30.
rājan tatra tatra anekaśaḥ bhūrīṇi mlecchasainyāni
ca dhanaṃjayaḥ gāṇḍīvena dhanuṣā vijigye
ca dhanaṃjayaḥ gāṇḍīvena dhanuṣā vijigye
30.
And there, in many places, Dhanañjaya (Arjuna), O king, repeatedly conquered numerous barbarian armies with his Gāṇḍīva bow.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83 (current chapter)
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47