महाभारतः
mahābhārataḥ
-
book-7, chapter-45
धृतराष्ट्र उवाच ।
यथा वदसि मे सूत एकस्य बहुभिः सह ।
संग्रामं तुमुलं घोरं जयं चैव महात्मनः ॥१॥
यथा वदसि मे सूत एकस्य बहुभिः सह ।
संग्रामं तुमुलं घोरं जयं चैव महात्मनः ॥१॥
1. dhṛtarāṣṭra uvāca ,
yathā vadasi me sūta ekasya bahubhiḥ saha ,
saṁgrāmaṁ tumulaṁ ghoraṁ jayaṁ caiva mahātmanaḥ.
yathā vadasi me sūta ekasya bahubhiḥ saha ,
saṁgrāmaṁ tumulaṁ ghoraṁ jayaṁ caiva mahātmanaḥ.
1.
dhṛtarāṣṭraḥ uvāca | yathā vadasi me sūta ekasya bahubhiḥ
saha | saṃgrāmam tumulam ghoram jayam ca eva mahātmanaḥ
saha | saṃgrāmam tumulam ghoram jayam ca eva mahātmanaḥ
1.
dhṛtarāṣṭraḥ uvāca sūta yathā me ekasya bahubhiḥ saha
tumulam ghoram saṃgrāmam jayam ca eva mahātmanaḥ vadasi
tumulam ghoram saṃgrāmam jayam ca eva mahātmanaḥ vadasi
1.
Dhritarashtra said: "O Sanjaya, as you recount to me the tumultuous and terrible battle of one against many, and indeed the victory of that great-souled one (Abhimanyu)..."
अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम् ।
किं तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः ॥२॥
किं तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः ॥२॥
2. aśraddheyamivāścaryaṁ saubhadrasyātha vikramam ,
kiṁ tu nātyadbhutaṁ teṣāṁ yeṣāṁ dharmo vyapāśrayaḥ.
kiṁ tu nātyadbhutaṁ teṣāṁ yeṣāṁ dharmo vyapāśrayaḥ.
2.
aśraddheyam iva āścaryam saubhadrasya atha vikramam |
kim tu na ati-adbhutam teṣām yeṣām dharmaḥ vyapāśrayaḥ
kim tu na ati-adbhutam teṣām yeṣām dharmaḥ vyapāśrayaḥ
2.
atha saubhadrasya aśraddheyam iva āścaryam vikramam
kim tu yeṣām dharmaḥ vyapāśrayaḥ teṣām na ati-adbhutam
kim tu yeṣām dharmaḥ vyapāśrayaḥ teṣām na ati-adbhutam
2.
...the valor of Abhimanyu, which is astounding and almost unbelievable to me, is yet not too astonishing for those whose refuge is righteousness (dharma).
दुर्योधनेऽथ विमुखे राजपुत्रशते हते ।
सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः ॥३॥
सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः ॥३॥
3. duryodhane'tha vimukhe rājaputraśate hate ,
saubhadre pratipattiṁ kāṁ pratyapadyanta māmakāḥ.
saubhadre pratipattiṁ kāṁ pratyapadyanta māmakāḥ.
3.
duryodhane atha vimukhe rājaputra-śate hate |
saubhadre pratipattim kām prati-apadyanta māmakāḥ
saubhadre pratipattim kām prati-apadyanta māmakāḥ
3.
atha duryodhane vimukhe rājaputra-śate hate saubhadre (sati),
māmakāḥ kām pratipattim prati-apadyanta?
māmakāḥ kām pratipattim prati-apadyanta?
3.
Then, with Duryodhana retreating and a hundred princes slain, what course of action did my men (māmakāḥ) adopt in the face of Abhimanyu?
संजय उवाच ।
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षिणः ।
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ॥४॥
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षिणः ।
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ॥४॥
4. saṁjaya uvāca ,
saṁśuṣkāsyāścalannetrāḥ prasvinnā lomaharṣiṇaḥ ,
palāyanakṛtotsāhā nirutsāhā dviṣajjaye.
saṁśuṣkāsyāścalannetrāḥ prasvinnā lomaharṣiṇaḥ ,
palāyanakṛtotsāhā nirutsāhā dviṣajjaye.
4.
saṃjayaḥ uvāca saṃśuṣkāsyāḥ calannetrāḥ prasvinnāḥ
lomaharṣiṇaḥ palāyanakṛtotsāhā nirutsāhā dviṣatjaye
lomaharṣiṇaḥ palāyanakṛtotsāhā nirutsāhā dviṣatjaye
4.
saṃjayaḥ uvāca (te) saṃśuṣkāsyāḥ calannetrāḥ prasvinnāḥ
lomaharṣiṇaḥ (āsan) palāyanakṛtotsāhā dviṣatjaye nirutsāhā (ca)
lomaharṣiṇaḥ (āsan) palāyanakṛtotsāhā dviṣatjaye nirutsāhā (ca)
4.
Sanjaya said: With parched mouths, restless eyes, sweating, and hair standing on end, they were eager to flee, having no enthusiasm for conquering their enemies.
हतान्भ्रातॄन्पितॄन्पुत्रान्सुहृत्संबन्धिबान्धवान् ।
उत्सृज्योत्सृज्य समियुस्त्वरयन्तो हयद्विपान् ॥५॥
उत्सृज्योत्सृज्य समियुस्त्वरयन्तो हयद्विपान् ॥५॥
5. hatānbhrātṝnpitṝnputrānsuhṛtsaṁbandhibāndhavān ,
utsṛjyotsṛjya samiyustvarayanto hayadvipān.
utsṛjyotsṛjya samiyustvarayanto hayadvipān.
5.
hatān bhrātṝn pitṝn putrān suhṛtsambandhibāndhavān
utsṛjya utsṛjya samiyuḥ tvarayantaḥ hayadvipān
utsṛjya utsṛjya samiyuḥ tvarayantaḥ hayadvipān
5.
(te) hatān bhrātṝn pitṝn putrān suhṛtsambandhibāndhavān
utsṛjya utsṛjya hayadvipān tvarayantaḥ samiyuḥ
utsṛjya utsṛjya hayadvipān tvarayantaḥ samiyuḥ
5.
Repeatedly abandoning their slain brothers, fathers, sons, friends, relatives, and kinsmen, they fled, hurrying their horses and elephants.
तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः ।
कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः ॥६॥
कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः ॥६॥
6. tānprabhagnāṁstathā dṛṣṭvā droṇo drauṇirbṛhadbalaḥ ,
kṛpo duryodhanaḥ karṇaḥ kṛtavarmātha saubalaḥ.
kṛpo duryodhanaḥ karṇaḥ kṛtavarmātha saubalaḥ.
6.
tān prabhagnān tathā dṛṣṭvā droṇaḥ drauṇiḥ bṛhadbalaḥ
kṛpaḥ duryodhanaḥ karṇaḥ kṛtavarmā atha saubalaḥ
kṛpaḥ duryodhanaḥ karṇaḥ kṛtavarmā atha saubalaḥ
6.
droṇaḥ drauṇiḥ bṛhadbalaḥ kṛpaḥ duryodhanaḥ karṇaḥ kṛtavarmā atha saubalaḥ (ca) tān prabhagnān tathā dṛṣṭvā (.
.
.
.
.
6.
Having thus seen those routed (warriors), Drona, Drona's son (Aśvatthāman), Bṛhadbala, Kripa, Duryodhana, Karna, Kṛtavarman, and then Saubala (Śakuni)...
अभिद्रुताः सुसंक्रुद्धाः सौभद्रमपराजितम् ।
तेऽपि पौत्रेण ते राजन्प्रायशो विमुखीकृताः ॥७॥
तेऽपि पौत्रेण ते राजन्प्रायशो विमुखीकृताः ॥७॥
7. abhidrutāḥ susaṁkruddhāḥ saubhadramaparājitam ,
te'pi pautreṇa te rājanprāyaśo vimukhīkṛtāḥ.
te'pi pautreṇa te rājanprāyaśo vimukhīkṛtāḥ.
7.
abhidrutāḥ susaṃkruddhāḥ saubhadram aparājitam
te api pautreṇa te rājan prāyaśaḥ vimukhīkṛtāḥ
te api pautreṇa te rājan prāyaśaḥ vimukhīkṛtāḥ
7.
(te) susaṃkruddhāḥ (santāḥ) aparājitam saubhadram abhidrutāḥ rājan,
te api te pautreṇa prāyaśaḥ vimukhīkṛtāḥ (āsan)
te api te pautreṇa prāyaśaḥ vimukhīkṛtāḥ (āsan)
7.
(These leaders), very enraged, rushed towards the unconquered son of Subhadra (Abhimanyu). But even they, O King, were for the most part repulsed by your grandson (Abhimanyu).
एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः ।
इष्वस्त्रविन्महातेजा लक्ष्मणोऽऽर्जुनिमभ्ययात् ॥८॥
इष्वस्त्रविन्महातेजा लक्ष्मणोऽऽर्जुनिमभ्ययात् ॥८॥
8. ekastu sukhasaṁvṛddho bālyāddarpācca nirbhayaḥ ,
iṣvastravinmahātejā lakṣmaṇo''rjunimabhyayāt.
iṣvastravinmahātejā lakṣmaṇo''rjunimabhyayāt.
8.
ekaḥ tu sukhasaṃvṛddhaḥ bālyāt darpāt ca nirbhayaḥ
iṣvastravit mahātejāḥ lakṣmaṇaḥ ārjunim abhyayāt
iṣvastravit mahātejāḥ lakṣmaṇaḥ ārjunim abhyayāt
8.
lakṣmaṇaḥ ekaḥ sukhasaṃvṛddhaḥ bālyāt darpāt ca
nirbhayaḥ iṣvastravit mahātejāḥ tu ārjunim abhyayāt
nirbhayaḥ iṣvastravit mahātejāḥ tu ārjunim abhyayāt
8.
Lakshmana, who was accustomed to comfort, fearless from childhood and due to his pride, skilled in archery and weapons, and of great prowess, approached Abhimanyu (Arjuna's son).
तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत ।
अनु दुर्योधनं चान्ये न्यवर्तन्त महारथाः ॥९॥
अनु दुर्योधनं चान्ये न्यवर्तन्त महारथाः ॥९॥
9. tamanvagevāsya pitā putragṛddhī nyavartata ,
anu duryodhanaṁ cānye nyavartanta mahārathāḥ.
anu duryodhanaṁ cānye nyavartanta mahārathāḥ.
9.
tam anuga eva asya pitā putragṛddhī nyavartata
anu duryodhanam ca anye nyavartanta mahārathāḥ
anu duryodhanam ca anye nyavartanta mahārathāḥ
9.
asya pitā putragṛddhī tam anuga eva nyavartata
ca anye mahārathāḥ duryodhanam anu nyavartanta
ca anye mahārathāḥ duryodhanam anu nyavartanta
9.
His father, devoted to his son (Lakshmana), immediately turned back after him. And other great chariot-warriors retreated, following Duryodhana.
तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः ।
स च तान्प्रममाथैको विष्वग्वातो यथाम्बुदान् ॥१०॥
स च तान्प्रममाथैको विष्वग्वातो यथाम्बुदान् ॥१०॥
10. taṁ te'bhiṣiṣicurbāṇairmeghā girimivāmbubhiḥ ,
sa ca tānpramamāthaiko viṣvagvāto yathāmbudān.
sa ca tānpramamāthaiko viṣvagvāto yathāmbudān.
10.
tam te abhiṣiṣicuḥ bāṇaiḥ meghāḥ girim iva ambubhiḥ
saḥ ca tān pramamātha ekaḥ viṣvak vātaḥ yathā ambudān
saḥ ca tān pramamātha ekaḥ viṣvak vātaḥ yathā ambudān
10.
te tam bāṇaiḥ abhiṣiṣicuḥ iva meghāḥ girim ambubhiḥ
ca saḥ ekaḥ tān viṣvak pramamātha yathā vātaḥ ambudān
ca saḥ ekaḥ tān viṣvak pramamātha yathā vātaḥ ambudān
10.
They showered him (Abhimanyu) with arrows, just as clouds drench a mountain with water. And he alone crushed them from all sides, like the wind scattering clouds.
पौत्रं तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम् ।
पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम् ॥११॥
पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम् ॥११॥
11. pautraṁ tu tava durdharṣaṁ lakṣmaṇaṁ priyadarśanam ,
pituḥ samīpe tiṣṭhantaṁ śūramudyatakārmukam.
pituḥ samīpe tiṣṭhantaṁ śūramudyatakārmukam.
11.
pautram tu tava durdharṣam lakṣmaṇam priyadarśanam
pituḥ samīpe tiṣṭhantam śūram udyatakārmukam
pituḥ samīpe tiṣṭhantam śūram udyatakārmukam
11.
tava durdharṣam priyadarśanam pituḥ samīpe
tiṣṭhantam udyatakārmukam śūram pautram lakṣmaṇam tu
tiṣṭhantam udyatakārmukam śūram pautram lakṣmaṇam tu
11.
...your formidable grandson Lakshmana, handsome to behold, standing near his father, a valiant warrior with an uplifted bow.
अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम् ।
आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम् ॥१२॥
आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम् ॥१२॥
12. atyantasukhasaṁvṛddhaṁ dhaneśvarasutopamam ,
āsasāda raṇe kārṣṇirmatto mattamiva dvipam.
āsasāda raṇe kārṣṇirmatto mattamiva dvipam.
12.
atyantasukasaṃvṛddham dhaneśvarasutopamam
āsasāda raṇe kārṣṇiḥ mattaḥ mattam iva dvipam
āsasāda raṇe kārṣṇiḥ mattaḥ mattam iva dvipam
12.
raṇe kārṣṇiḥ atyantasukasaṃvṛddham
dhaneśvarasutopamam mattam dvipam mattaḥ iva āsasāda
dhaneśvarasutopamam mattam dvipam mattaḥ iva āsasāda
12.
In battle, Kārṣṇi (Abhimanyu), like an enraged elephant, encountered him who had grown up in extreme comfort and resembled the son of Kubera (the god of wealth), just as a furious elephant meets another intoxicated elephant.
लक्ष्मणेन तु संगम्य सौभद्रः परवीरहा ।
शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पितः ॥१३॥
शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पितः ॥१३॥
13. lakṣmaṇena tu saṁgamya saubhadraḥ paravīrahā ,
śaraiḥ suniśitaistīkṣṇairbāhvorurasi cārpitaḥ.
śaraiḥ suniśitaistīkṣṇairbāhvorurasi cārpitaḥ.
13.
lakṣmaṇena tu saṃgamya saubhadraḥ paravīrahā
śaraiḥ suniśitaiḥ tīkṣṇaiḥ bāhvoḥ urasi ca arpitaḥ
śaraiḥ suniśitaiḥ tīkṣṇaiḥ bāhvoḥ urasi ca arpitaḥ
13.
tu paravīrahā saubhadraḥ lakṣmaṇena saṃgamya
śaraiḥ suniśitaiḥ tīkṣṇaiḥ bāhvoḥ urasi ca arpitaḥ
śaraiḥ suniśitaiḥ tīkṣṇaiḥ bāhvoḥ urasi ca arpitaḥ
13.
But the son of Subhadrā (Abhimanyu), the slayer of enemy heroes, having met Lakṣmaṇa, was struck on his two arms and chest by sharp, well-sharpened arrows.
संक्रुद्धो वै महाबाहुर्दण्डाहत इवोरगः ।
पौत्रस्तव महाराज तव पौत्रमभाषत ॥१४॥
पौत्रस्तव महाराज तव पौत्रमभाषत ॥१४॥
14. saṁkruddho vai mahābāhurdaṇḍāhata ivoragaḥ ,
pautrastava mahārāja tava pautramabhāṣata.
pautrastava mahārāja tava pautramabhāṣata.
14.
saṃkruddhaḥ vai mahābāhuḥ daṇḍāhataḥ iva uragaḥ
pautraḥ tava mahārāja tava pautram abhāṣata
pautraḥ tava mahārāja tava pautram abhāṣata
14.
mahārāja tava pautraḥ mahābāhuḥ vai saṃkruddhaḥ
daṇḍāhataḥ uragaḥ iva tava pautram abhāṣata
daṇḍāhataḥ uragaḥ iva tava pautram abhāṣata
14.
Indeed, your grandson (Abhimanyu), the mighty-armed one, enraged like a serpent struck by a stick, O great king, spoke to your grandson (Lakṣmaṇa).
सुदृष्टः क्रियतां लोको अमुं लोकं गमिष्यसि ।
पश्यतां बान्धवानां त्वां नयामि यमसादनम् ॥१५॥
पश्यतां बान्धवानां त्वां नयामि यमसादनम् ॥१५॥
15. sudṛṣṭaḥ kriyatāṁ loko amuṁ lokaṁ gamiṣyasi ,
paśyatāṁ bāndhavānāṁ tvāṁ nayāmi yamasādanam.
paśyatāṁ bāndhavānāṁ tvāṁ nayāmi yamasādanam.
15.
sudṛṣṭaḥ kriyatām lokaḥ amum lokam gamiṣyasi
paśyatām bāndhavānām tvām nayāmi yamasādanam
paśyatām bāndhavānām tvām nayāmi yamasādanam
15.
lokaḥ sudṛṣṭaḥ kriyatām; (tvam) amum lokam gamiṣyasi;
bāndhavānām paśyatām tvām yamasādanam nayāmi
bāndhavānām paśyatām tvām yamasādanam nayāmi
15.
"Take a good look at this world, for you will go to the other world. While your kinsmen watch, I shall lead you to the abode of Yama (the god of death)."
एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा ।
उद्बबर्ह महाबाहुर्निर्मुक्तोरगसंनिभम् ॥१६॥
उद्बबर्ह महाबाहुर्निर्मुक्तोरगसंनिभम् ॥१६॥
16. evamuktvā tato bhallaṁ saubhadraḥ paravīrahā ,
udbabarha mahābāhurnirmuktoragasaṁnibham.
udbabarha mahābāhurnirmuktoragasaṁnibham.
16.
evam uktvā tataḥ bhallam saubhadraḥ paravīrahā
udbabarha mahābāhuḥ nirmuktoragasaṃnibham
udbabarha mahābāhuḥ nirmuktoragasaṃnibham
16.
saubhadraḥ paravīrahā mahābāhuḥ evam uktvā
tataḥ nirmuktoragasaṃnibham bhallam udbabarha
tataḥ nirmuktoragasaṃnibham bhallam udbabarha
16.
Having spoken thus, the mighty-armed Abhimanyu, the slayer of enemy heroes (paravīrahā), then drew out a spear that resembled a snake which had shed its skin.
स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम् ।
सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम् ।
लक्ष्मणं निहतं दृष्ट्वा हा हेत्युच्चुक्रुशुर्जनाः ॥१७॥
सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम् ।
लक्ष्मणं निहतं दृष्ट्वा हा हेत्युच्चुक्रुशुर्जनाः ॥१७॥
17. sa tasya bhujanirmukto lakṣmaṇasya sudarśanam ,
sunasaṁ subhru keśāntaṁ śiro'hārṣītsakuṇḍalam ,
lakṣmaṇaṁ nihataṁ dṛṣṭvā hā hetyuccukruśurjanāḥ.
sunasaṁ subhru keśāntaṁ śiro'hārṣītsakuṇḍalam ,
lakṣmaṇaṁ nihataṁ dṛṣṭvā hā hetyuccukruśurjanāḥ.
17.
saḥ tasya bhujanirmuktaḥ lakṣmaṇasya
sudarśanam sunasam subhru keśāntam
śiraḥ ahārṣīt sakuṇḍalam lakṣmaṇam nihatam
dṛṣṭvā hā he iti uccukruśuḥ janāḥ
sudarśanam sunasam subhru keśāntam
śiraḥ ahārṣīt sakuṇḍalam lakṣmaṇam nihatam
dṛṣṭvā hā he iti uccukruśuḥ janāḥ
17.
saḥ bhujanirmuktaḥ tasyalakṣmaṇasya
sudarśanam sunasam subhru keśāntam
sakuṇḍalam śiraḥ ahārṣīt lakṣmaṇam
nihatam dṛṣṭvā janāḥ hā he iti uccukruśuḥ
sudarśanam sunasam subhru keśāntam
sakuṇḍalam śiraḥ ahārṣīt lakṣmaṇam
nihatam dṛṣṭvā janāḥ hā he iti uccukruśuḥ
17.
That spear, released from his (Abhimanyu's) arm, severed Lakṣmaṇa's head, which was beautiful to behold, with a lovely nose and eyebrows, and adorned with hair and earrings. Seeing Lakṣmaṇa slain, the people cried out, "Alas! Alas!"
ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते ।
हतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः ॥१८॥
हतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः ॥१८॥
18. tato duryodhanaḥ kruddhaḥ priye putre nipātite ,
hatainamiti cukrośa kṣatriyānkṣatriyarṣabhaḥ.
hatainamiti cukrośa kṣatriyānkṣatriyarṣabhaḥ.
18.
tataḥ duryodhanaḥ kruddhaḥ priye putre nipātite
hata enam iti cukrośa kṣatriyān kṣatriyarṣabhaḥ
hata enam iti cukrośa kṣatriyān kṣatriyarṣabhaḥ
18.
tataḥ kṣatriyarṣabhaḥ duryodhanaḥ priye putre
nipātite kruddhaḥ hata enam iti kṣatriyān cukrośa
nipātite kruddhaḥ hata enam iti kṣatriyān cukrośa
18.
Then Duryodhana, enraged at his dear son's death, that bull among warriors (kṣatriyarṣabha), cried out to the other warriors, "Kill him!"
ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः ।
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ॥१९॥
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ॥१९॥
19. tato droṇaḥ kṛpaḥ karṇo droṇaputro bṛhadbalaḥ ,
kṛtavarmā ca hārdikyaḥ ṣaḍrathāḥ paryavārayan.
kṛtavarmā ca hārdikyaḥ ṣaḍrathāḥ paryavārayan.
19.
tataḥ droṇaḥ kṛpaḥ karṇaḥ droṇaputraḥ bṛhadbalaḥ
kṛtavarmā ca hārdikyaḥ ṣaḍrathāḥ paryavārayan
kṛtavarmā ca hārdikyaḥ ṣaḍrathāḥ paryavārayan
19.
tataḥ droṇaḥ kṛpaḥ karṇaḥ droṇaputraḥ bṛhadbalaḥ
kṛtavarmā ca hārdikyaḥ ṣaḍrathāḥ paryavārayan
kṛtavarmā ca hārdikyaḥ ṣaḍrathāḥ paryavārayan
19.
Then Droṇa, Kṛpa, Karṇa, Droṇa's son (Aśvatthāmā), Bṛhadbala, and Kṛtavarmā, the son of Hṛdika - these six charioteers (ṣaḍrathāḥ) surrounded (Abhimanyu).
स तान्विद्ध्वा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः ।
वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्बलम् ॥२०॥
वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्बलम् ॥२०॥
20. sa tānviddhvā śitairbāṇairvimukhīkṛtya cārjuniḥ ,
vegenābhyapatatkruddhaḥ saindhavasya mahadbalam.
vegenābhyapatatkruddhaḥ saindhavasya mahadbalam.
20.
sa tān viddhvā śitaiḥ bāṇaiḥ vimukhīkṛtya ca ārjuniḥ
vegena abhyapatat kruddhaḥ saindhavasya mahat balam
vegena abhyapatat kruddhaḥ saindhavasya mahat balam
20.
sa kruddhaḥ ārjuniḥ tān śitaiḥ bāṇaiḥ viddhvā ca
vimukhīkṛtya vegena saindhavasya mahat balam abhyapatat
vimukhīkṛtya vegena saindhavasya mahat balam abhyapatat
20.
Enraged, Abhimanyu, Arjuna's son, having pierced them with sharp arrows and put them to flight, swiftly attacked the great army of the Sindhu king (Jayadratha).
आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः ।
कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान् ।
तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशां पते ॥२१॥
कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान् ।
तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशां पते ॥२१॥
21. āvavrustasya panthānaṁ gajānīkena daṁśitāḥ ,
kaliṅgāśca niṣādāśca krāthaputraśca vīryavān ,
tatprasaktamivātyarthaṁ yuddhamāsīdviśāṁ pate.
kaliṅgāśca niṣādāśca krāthaputraśca vīryavān ,
tatprasaktamivātyarthaṁ yuddhamāsīdviśāṁ pate.
21.
āvavruḥ tasya panthānam gajānīkena
daṃśitāḥ kaliṅgāḥ ca niṣādāḥ ca
krāthaputraḥ ca vīryavān tat prasaktam
iva atyartham yuddham āsīt viśām pate
daṃśitāḥ kaliṅgāḥ ca niṣādāḥ ca
krāthaputraḥ ca vīryavān tat prasaktam
iva atyartham yuddham āsīt viśām pate
21.
viśām pate daṃśitāḥ kaliṅgāḥ ca
niṣādāḥ ca vīryavān krāthaputraḥ ca
gajānīkena tasya panthānam āvavruḥ tat
yuddham iva atyartham prasaktam āsīt
niṣādāḥ ca vīryavān krāthaputraḥ ca
gajānīkena tasya panthānam āvavruḥ tat
yuddham iva atyartham prasaktam āsīt
21.
O lord of the people (viśāṃ pate), the armored Kalingas, Niṣādas, and the powerful son of Krātha, with an army of elephants, surrounded his path. That battle became exceedingly fierce, as if completely engaged.
ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः ।
यथा विवान्नित्यगतिर्जलदाञ्शतशोऽम्बरे ॥२२॥
यथा विवान्नित्यगतिर्जलदाञ्शतशोऽम्बरे ॥२२॥
22. tatastatkuñjarānīkaṁ vyadhamaddhṛṣṭamārjuniḥ ,
yathā vivānnityagatirjaladāñśataśo'mbare.
yathā vivānnityagatirjaladāñśataśo'mbare.
22.
tataḥ tat kuñjarānīkam vyadhamat dhṛṣṭaḥ ārjuniḥ
yathā vivān nityagatiḥ jaladān śataśaḥ ambare
yathā vivān nityagatiḥ jaladān śataśaḥ ambare
22.
tataḥ dhṛṣṭaḥ ārjuniḥ tat kuñjarānīkam vyadhamat
yathā nityagatiḥ vivān ambare śataśaḥ jaladān
yathā nityagatiḥ vivān ambare śataśaḥ jaladān
22.
Then, the bold Abhimanyu dispersed that elephant army, just as the ever-moving wind scatters hundreds of clouds in the sky.
ततः क्राथः शरव्रातैरार्जुनिं समवाकिरत् ।
अथेतरे संनिवृत्ताः पुनर्द्रोणमुखा रथाः ।
परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः ॥२३॥
अथेतरे संनिवृत्ताः पुनर्द्रोणमुखा रथाः ।
परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः ॥२३॥
23. tataḥ krāthaḥ śaravrātairārjuniṁ samavākirat ,
athetare saṁnivṛttāḥ punardroṇamukhā rathāḥ ,
paramāstrāṇi dhunvānāḥ saubhadramabhidudruvuḥ.
athetare saṁnivṛttāḥ punardroṇamukhā rathāḥ ,
paramāstrāṇi dhunvānāḥ saubhadramabhidudruvuḥ.
23.
tataḥ krāthaḥ śaravrātāiḥ ārjunim
samavākirat atha itare saṃnivṛttāḥ
punaḥ droṇamukhāḥ rathāḥ paramāstrāṇi
dhunvānāḥ saubhadram abhidudruvuḥ
samavākirat atha itare saṃnivṛttāḥ
punaḥ droṇamukhāḥ rathāḥ paramāstrāṇi
dhunvānāḥ saubhadram abhidudruvuḥ
23.
tataḥ krāthaḥ śaravrātāiḥ ārjunim
samavākirat atha droṇamukhāḥ itare
rathāḥ saṃnivṛttāḥ punaḥ paramāstrāṇi
dhunvānāḥ saubhadram abhidudruvuḥ
samavākirat atha droṇamukhāḥ itare
rathāḥ saṃnivṛttāḥ punaḥ paramāstrāṇi
dhunvānāḥ saubhadram abhidudruvuḥ
23.
Then, Krātha showered Abhimanyu with torrents of arrows. Meanwhile, the other charioteers, led by Droṇa, having turned back, again rushed towards Abhimanyu, wielding their supreme weapons.
तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमथार्दयत् ।
शरौघेणाप्रमेयेण त्वरमाणो जिघांसया ॥२४॥
शरौघेणाप्रमेयेण त्वरमाणो जिघांसया ॥२४॥
24. tānnivāryārjunirbāṇaiḥ krāthaputramathārdayat ,
śaraugheṇāprameyeṇa tvaramāṇo jighāṁsayā.
śaraugheṇāprameyeṇa tvaramāṇo jighāṁsayā.
24.
tān nivārya arjuniḥ bāṇaiḥ krāthaputram atha
ardayat śaraugheṇa aprameyeṇa tvaramāṇaḥ jighāṃsayā
ardayat śaraugheṇa aprameyeṇa tvaramāṇaḥ jighāṃsayā
24.
arjuniḥ tān bāṇaiḥ nivārya atha aprameyeṇa śaraugheṇa
jighāṃsayā tvaramāṇaḥ krāthaputram ardayat
jighāṃsayā tvaramāṇaḥ krāthaputram ardayat
24.
After Arjuna's son (Abhimanyu) stopped them with his arrows, he then afflicted Krātha's son (Soma) with an immeasurable torrent of arrows, rushing with the intent to kill.
सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः ।
छत्रं ध्वजं नियन्तारमश्वांश्चास्य न्यपातयत् ॥२५॥
छत्रं ध्वजं नियन्तारमश्वांश्चास्य न्यपातयत् ॥२५॥
25. sadhanurbāṇakeyūrau bāhū samukuṭaṁ śiraḥ ,
chatraṁ dhvajaṁ niyantāramaśvāṁścāsya nyapātayat.
chatraṁ dhvajaṁ niyantāramaśvāṁścāsya nyapātayat.
25.
sa-dhanuḥ-bāṇa-keyūrau bāhū sa-mukuṭam śiraḥ
chatram dhvajam niyantāram aśvān ca asya nyapātayat
chatram dhvajam niyantāram aśvān ca asya nyapātayat
25.
asya sadhanurbāṇakeyūrau bāhū,
samukuṭam śiraḥ,
chatram,
dhvajam,
niyantāram ca aśvān nyapātayat
samukuṭam śiraḥ,
chatram,
dhvajam,
niyantāram ca aśvān nyapātayat
25.
He (Abhimanyu) then felled his (Krātha's son's) two arms (bāhu) - complete with bow, arrows, and armlets - his head with its crown, his umbrella, his banner, his charioteer, and his horses.
कुलशीलश्रुतबलैः कीर्त्या चास्त्रबलेन च ।
युक्ते तस्मिन्हते वीराः प्रायशो विमुखाभवन् ॥२६॥
युक्ते तस्मिन्हते वीराः प्रायशो विमुखाभवन् ॥२६॥
26. kulaśīlaśrutabalaiḥ kīrtyā cāstrabalena ca ,
yukte tasminhate vīrāḥ prāyaśo vimukhābhavan.
yukte tasminhate vīrāḥ prāyaśo vimukhābhavan.
26.
kula-śīla-śruta-balaiḥ kīrtyā ca astra-balena ca
yukte tasmin hate vīrāḥ prāyaśaḥ vimukhāḥ abhavan
yukte tasmin hate vīrāḥ prāyaśaḥ vimukhāḥ abhavan
26.
kulaśīlaśrutabalaiḥ kīrtyā ca astrabalena ca yukte tasmin hate sati,
vīrāḥ prāyaśaḥ vimukhāḥ abhavan
vīrāḥ prāyaśaḥ vimukhāḥ abhavan
26.
When that hero, endowed with good lineage, character, learning, strength, fame, and martial prowess, was killed, the warriors mostly turned away.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45 (current chapter)
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47