Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-45

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
यथा वदसि मे सूत एकस्य बहुभिः सह ।
संग्रामं तुमुलं घोरं जयं चैव महात्मनः ॥१॥
1. dhṛtarāṣṭra uvāca ,
yathā vadasi me sūta ekasya bahubhiḥ saha ,
saṁgrāmaṁ tumulaṁ ghoraṁ jayaṁ caiva mahātmanaḥ.
1. dhṛtarāṣṭraḥ uvāca | yathā vadasi me sūta ekasya bahubhiḥ
saha | saṃgrāmam tumulam ghoram jayam ca eva mahātmanaḥ
1. dhṛtarāṣṭraḥ uvāca sūta yathā me ekasya bahubhiḥ saha
tumulam ghoram saṃgrāmam jayam ca eva mahātmanaḥ vadasi
1. Dhritarashtra said: "O Sanjaya, as you recount to me the tumultuous and terrible battle of one against many, and indeed the victory of that great-souled one (Abhimanyu)..."
अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम् ।
किं तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः ॥२॥
2. aśraddheyamivāścaryaṁ saubhadrasyātha vikramam ,
kiṁ tu nātyadbhutaṁ teṣāṁ yeṣāṁ dharmo vyapāśrayaḥ.
2. aśraddheyam iva āścaryam saubhadrasya atha vikramam |
kim tu na ati-adbhutam teṣām yeṣām dharmaḥ vyapāśrayaḥ
2. atha saubhadrasya aśraddheyam iva āścaryam vikramam
kim tu yeṣām dharmaḥ vyapāśrayaḥ teṣām na ati-adbhutam
2. ...the valor of Abhimanyu, which is astounding and almost unbelievable to me, is yet not too astonishing for those whose refuge is righteousness (dharma).
दुर्योधनेऽथ विमुखे राजपुत्रशते हते ।
सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः ॥३॥
3. duryodhane'tha vimukhe rājaputraśate hate ,
saubhadre pratipattiṁ kāṁ pratyapadyanta māmakāḥ.
3. duryodhane atha vimukhe rājaputra-śate hate |
saubhadre pratipattim kām prati-apadyanta māmakāḥ
3. atha duryodhane vimukhe rājaputra-śate hate saubhadre (sati),
māmakāḥ kām pratipattim prati-apadyanta?
3. Then, with Duryodhana retreating and a hundred princes slain, what course of action did my men (māmakāḥ) adopt in the face of Abhimanyu?
संजय उवाच ।
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षिणः ।
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ॥४॥
4. saṁjaya uvāca ,
saṁśuṣkāsyāścalannetrāḥ prasvinnā lomaharṣiṇaḥ ,
palāyanakṛtotsāhā nirutsāhā dviṣajjaye.
4. saṃjayaḥ uvāca saṃśuṣkāsyāḥ calannetrāḥ prasvinnāḥ
lomaharṣiṇaḥ palāyanakṛtotsāhā nirutsāhā dviṣatjaye
4. saṃjayaḥ uvāca (te) saṃśuṣkāsyāḥ calannetrāḥ prasvinnāḥ
lomaharṣiṇaḥ (āsan) palāyanakṛtotsāhā dviṣatjaye nirutsāhā (ca)
4. Sanjaya said: With parched mouths, restless eyes, sweating, and hair standing on end, they were eager to flee, having no enthusiasm for conquering their enemies.
हतान्भ्रातॄन्पितॄन्पुत्रान्सुहृत्संबन्धिबान्धवान् ।
उत्सृज्योत्सृज्य समियुस्त्वरयन्तो हयद्विपान् ॥५॥
5. hatānbhrātṝnpitṝnputrānsuhṛtsaṁbandhibāndhavān ,
utsṛjyotsṛjya samiyustvarayanto hayadvipān.
5. hatān bhrātṝn pitṝn putrān suhṛtsambandhibāndhavān
utsṛjya utsṛjya samiyuḥ tvarayantaḥ hayadvipān
5. (te) hatān bhrātṝn pitṝn putrān suhṛtsambandhibāndhavān
utsṛjya utsṛjya hayadvipān tvarayantaḥ samiyuḥ
5. Repeatedly abandoning their slain brothers, fathers, sons, friends, relatives, and kinsmen, they fled, hurrying their horses and elephants.
तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः ।
कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः ॥६॥
6. tānprabhagnāṁstathā dṛṣṭvā droṇo drauṇirbṛhadbalaḥ ,
kṛpo duryodhanaḥ karṇaḥ kṛtavarmātha saubalaḥ.
6. tān prabhagnān tathā dṛṣṭvā droṇaḥ drauṇiḥ bṛhadbalaḥ
kṛpaḥ duryodhanaḥ karṇaḥ kṛtavarmā atha saubalaḥ
6. droṇaḥ drauṇiḥ bṛhadbalaḥ kṛpaḥ duryodhanaḥ karṇaḥ kṛtavarmā atha saubalaḥ (ca) tān prabhagnān tathā dṛṣṭvā (.
.
.
6. Having thus seen those routed (warriors), Drona, Drona's son (Aśvatthāman), Bṛhadbala, Kripa, Duryodhana, Karna, Kṛtavarman, and then Saubala (Śakuni)...
अभिद्रुताः सुसंक्रुद्धाः सौभद्रमपराजितम् ।
तेऽपि पौत्रेण ते राजन्प्रायशो विमुखीकृताः ॥७॥
7. abhidrutāḥ susaṁkruddhāḥ saubhadramaparājitam ,
te'pi pautreṇa te rājanprāyaśo vimukhīkṛtāḥ.
7. abhidrutāḥ susaṃkruddhāḥ saubhadram aparājitam
te api pautreṇa te rājan prāyaśaḥ vimukhīkṛtāḥ
7. (te) susaṃkruddhāḥ (santāḥ) aparājitam saubhadram abhidrutāḥ rājan,
te api te pautreṇa prāyaśaḥ vimukhīkṛtāḥ (āsan)
7. (These leaders), very enraged, rushed towards the unconquered son of Subhadra (Abhimanyu). But even they, O King, were for the most part repulsed by your grandson (Abhimanyu).
एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः ।
इष्वस्त्रविन्महातेजा लक्ष्मणोऽऽर्जुनिमभ्ययात् ॥८॥
8. ekastu sukhasaṁvṛddho bālyāddarpācca nirbhayaḥ ,
iṣvastravinmahātejā lakṣmaṇo''rjunimabhyayāt.
8. ekaḥ tu sukhasaṃvṛddhaḥ bālyāt darpāt ca nirbhayaḥ
iṣvastravit mahātejāḥ lakṣmaṇaḥ ārjunim abhyayāt
8. lakṣmaṇaḥ ekaḥ sukhasaṃvṛddhaḥ bālyāt darpāt ca
nirbhayaḥ iṣvastravit mahātejāḥ tu ārjunim abhyayāt
8. Lakshmana, who was accustomed to comfort, fearless from childhood and due to his pride, skilled in archery and weapons, and of great prowess, approached Abhimanyu (Arjuna's son).
तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत ।
अनु दुर्योधनं चान्ये न्यवर्तन्त महारथाः ॥९॥
9. tamanvagevāsya pitā putragṛddhī nyavartata ,
anu duryodhanaṁ cānye nyavartanta mahārathāḥ.
9. tam anuga eva asya pitā putragṛddhī nyavartata
anu duryodhanam ca anye nyavartanta mahārathāḥ
9. asya pitā putragṛddhī tam anuga eva nyavartata
ca anye mahārathāḥ duryodhanam anu nyavartanta
9. His father, devoted to his son (Lakshmana), immediately turned back after him. And other great chariot-warriors retreated, following Duryodhana.
तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः ।
स च तान्प्रममाथैको विष्वग्वातो यथाम्बुदान् ॥१०॥
10. taṁ te'bhiṣiṣicurbāṇairmeghā girimivāmbubhiḥ ,
sa ca tānpramamāthaiko viṣvagvāto yathāmbudān.
10. tam te abhiṣiṣicuḥ bāṇaiḥ meghāḥ girim iva ambubhiḥ
saḥ ca tān pramamātha ekaḥ viṣvak vātaḥ yathā ambudān
10. te tam bāṇaiḥ abhiṣiṣicuḥ iva meghāḥ girim ambubhiḥ
ca saḥ ekaḥ tān viṣvak pramamātha yathā vātaḥ ambudān
10. They showered him (Abhimanyu) with arrows, just as clouds drench a mountain with water. And he alone crushed them from all sides, like the wind scattering clouds.
पौत्रं तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम् ।
पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम् ॥११॥
11. pautraṁ tu tava durdharṣaṁ lakṣmaṇaṁ priyadarśanam ,
pituḥ samīpe tiṣṭhantaṁ śūramudyatakārmukam.
11. pautram tu tava durdharṣam lakṣmaṇam priyadarśanam
pituḥ samīpe tiṣṭhantam śūram udyatakārmukam
11. tava durdharṣam priyadarśanam pituḥ samīpe
tiṣṭhantam udyatakārmukam śūram pautram lakṣmaṇam tu
11. ...your formidable grandson Lakshmana, handsome to behold, standing near his father, a valiant warrior with an uplifted bow.
अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम् ।
आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम् ॥१२॥
12. atyantasukhasaṁvṛddhaṁ dhaneśvarasutopamam ,
āsasāda raṇe kārṣṇirmatto mattamiva dvipam.
12. atyantasukasaṃvṛddham dhaneśvarasutopamam
āsasāda raṇe kārṣṇiḥ mattaḥ mattam iva dvipam
12. raṇe kārṣṇiḥ atyantasukasaṃvṛddham
dhaneśvarasutopamam mattam dvipam mattaḥ iva āsasāda
12. In battle, Kārṣṇi (Abhimanyu), like an enraged elephant, encountered him who had grown up in extreme comfort and resembled the son of Kubera (the god of wealth), just as a furious elephant meets another intoxicated elephant.
लक्ष्मणेन तु संगम्य सौभद्रः परवीरहा ।
शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पितः ॥१३॥
13. lakṣmaṇena tu saṁgamya saubhadraḥ paravīrahā ,
śaraiḥ suniśitaistīkṣṇairbāhvorurasi cārpitaḥ.
13. lakṣmaṇena tu saṃgamya saubhadraḥ paravīrahā
śaraiḥ suniśitaiḥ tīkṣṇaiḥ bāhvoḥ urasi ca arpitaḥ
13. tu paravīrahā saubhadraḥ lakṣmaṇena saṃgamya
śaraiḥ suniśitaiḥ tīkṣṇaiḥ bāhvoḥ urasi ca arpitaḥ
13. But the son of Subhadrā (Abhimanyu), the slayer of enemy heroes, having met Lakṣmaṇa, was struck on his two arms and chest by sharp, well-sharpened arrows.
संक्रुद्धो वै महाबाहुर्दण्डाहत इवोरगः ।
पौत्रस्तव महाराज तव पौत्रमभाषत ॥१४॥
14. saṁkruddho vai mahābāhurdaṇḍāhata ivoragaḥ ,
pautrastava mahārāja tava pautramabhāṣata.
14. saṃkruddhaḥ vai mahābāhuḥ daṇḍāhataḥ iva uragaḥ
pautraḥ tava mahārāja tava pautram abhāṣata
14. mahārāja tava pautraḥ mahābāhuḥ vai saṃkruddhaḥ
daṇḍāhataḥ uragaḥ iva tava pautram abhāṣata
14. Indeed, your grandson (Abhimanyu), the mighty-armed one, enraged like a serpent struck by a stick, O great king, spoke to your grandson (Lakṣmaṇa).
सुदृष्टः क्रियतां लोको अमुं लोकं गमिष्यसि ।
पश्यतां बान्धवानां त्वां नयामि यमसादनम् ॥१५॥
15. sudṛṣṭaḥ kriyatāṁ loko amuṁ lokaṁ gamiṣyasi ,
paśyatāṁ bāndhavānāṁ tvāṁ nayāmi yamasādanam.
15. sudṛṣṭaḥ kriyatām lokaḥ amum lokam gamiṣyasi
paśyatām bāndhavānām tvām nayāmi yamasādanam
15. lokaḥ sudṛṣṭaḥ kriyatām; (tvam) amum lokam gamiṣyasi;
bāndhavānām paśyatām tvām yamasādanam nayāmi
15. "Take a good look at this world, for you will go to the other world. While your kinsmen watch, I shall lead you to the abode of Yama (the god of death)."
एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा ।
उद्बबर्ह महाबाहुर्निर्मुक्तोरगसंनिभम् ॥१६॥
16. evamuktvā tato bhallaṁ saubhadraḥ paravīrahā ,
udbabarha mahābāhurnirmuktoragasaṁnibham.
16. evam uktvā tataḥ bhallam saubhadraḥ paravīrahā
udbabarha mahābāhuḥ nirmuktoragasaṃnibham
16. saubhadraḥ paravīrahā mahābāhuḥ evam uktvā
tataḥ nirmuktoragasaṃnibham bhallam udbabarha
16. Having spoken thus, the mighty-armed Abhimanyu, the slayer of enemy heroes (paravīrahā), then drew out a spear that resembled a snake which had shed its skin.
स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम् ।
सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम् ।
लक्ष्मणं निहतं दृष्ट्वा हा हेत्युच्चुक्रुशुर्जनाः ॥१७॥
17. sa tasya bhujanirmukto lakṣmaṇasya sudarśanam ,
sunasaṁ subhru keśāntaṁ śiro'hārṣītsakuṇḍalam ,
lakṣmaṇaṁ nihataṁ dṛṣṭvā hā hetyuccukruśurjanāḥ.
17. saḥ tasya bhujanirmuktaḥ lakṣmaṇasya
sudarśanam sunasam subhru keśāntam
śiraḥ ahārṣīt sakuṇḍalam lakṣmaṇam nihatam
dṛṣṭvā hā he iti uccukruśuḥ janāḥ
17. saḥ bhujanirmuktaḥ tasyalakṣmaṇasya
sudarśanam sunasam subhru keśāntam
sakuṇḍalam śiraḥ ahārṣīt lakṣmaṇam
nihatam dṛṣṭvā janāḥ hā he iti uccukruśuḥ
17. That spear, released from his (Abhimanyu's) arm, severed Lakṣmaṇa's head, which was beautiful to behold, with a lovely nose and eyebrows, and adorned with hair and earrings. Seeing Lakṣmaṇa slain, the people cried out, "Alas! Alas!"
ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते ।
हतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः ॥१८॥
18. tato duryodhanaḥ kruddhaḥ priye putre nipātite ,
hatainamiti cukrośa kṣatriyānkṣatriyarṣabhaḥ.
18. tataḥ duryodhanaḥ kruddhaḥ priye putre nipātite
hata enam iti cukrośa kṣatriyān kṣatriyarṣabhaḥ
18. tataḥ kṣatriyarṣabhaḥ duryodhanaḥ priye putre
nipātite kruddhaḥ hata enam iti kṣatriyān cukrośa
18. Then Duryodhana, enraged at his dear son's death, that bull among warriors (kṣatriyarṣabha), cried out to the other warriors, "Kill him!"
ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः ।
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ॥१९॥
19. tato droṇaḥ kṛpaḥ karṇo droṇaputro bṛhadbalaḥ ,
kṛtavarmā ca hārdikyaḥ ṣaḍrathāḥ paryavārayan.
19. tataḥ droṇaḥ kṛpaḥ karṇaḥ droṇaputraḥ bṛhadbalaḥ
kṛtavarmā ca hārdikyaḥ ṣaḍrathāḥ paryavārayan
19. tataḥ droṇaḥ kṛpaḥ karṇaḥ droṇaputraḥ bṛhadbalaḥ
kṛtavarmā ca hārdikyaḥ ṣaḍrathāḥ paryavārayan
19. Then Droṇa, Kṛpa, Karṇa, Droṇa's son (Aśvatthāmā), Bṛhadbala, and Kṛtavarmā, the son of Hṛdika - these six charioteers (ṣaḍrathāḥ) surrounded (Abhimanyu).
स तान्विद्ध्वा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः ।
वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्बलम् ॥२०॥
20. sa tānviddhvā śitairbāṇairvimukhīkṛtya cārjuniḥ ,
vegenābhyapatatkruddhaḥ saindhavasya mahadbalam.
20. sa tān viddhvā śitaiḥ bāṇaiḥ vimukhīkṛtya ca ārjuniḥ
vegena abhyapatat kruddhaḥ saindhavasya mahat balam
20. sa kruddhaḥ ārjuniḥ tān śitaiḥ bāṇaiḥ viddhvā ca
vimukhīkṛtya vegena saindhavasya mahat balam abhyapatat
20. Enraged, Abhimanyu, Arjuna's son, having pierced them with sharp arrows and put them to flight, swiftly attacked the great army of the Sindhu king (Jayadratha).
आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः ।
कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान् ।
तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशां पते ॥२१॥
21. āvavrustasya panthānaṁ gajānīkena daṁśitāḥ ,
kaliṅgāśca niṣādāśca krāthaputraśca vīryavān ,
tatprasaktamivātyarthaṁ yuddhamāsīdviśāṁ pate.
21. āvavruḥ tasya panthānam gajānīkena
daṃśitāḥ kaliṅgāḥ ca niṣādāḥ ca
krāthaputraḥ ca vīryavān tat prasaktam
iva atyartham yuddham āsīt viśām pate
21. viśām pate daṃśitāḥ kaliṅgāḥ ca
niṣādāḥ ca vīryavān krāthaputraḥ ca
gajānīkena tasya panthānam āvavruḥ tat
yuddham iva atyartham prasaktam āsīt
21. O lord of the people (viśāṃ pate), the armored Kalingas, Niṣādas, and the powerful son of Krātha, with an army of elephants, surrounded his path. That battle became exceedingly fierce, as if completely engaged.
ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः ।
यथा विवान्नित्यगतिर्जलदाञ्शतशोऽम्बरे ॥२२॥
22. tatastatkuñjarānīkaṁ vyadhamaddhṛṣṭamārjuniḥ ,
yathā vivānnityagatirjaladāñśataśo'mbare.
22. tataḥ tat kuñjarānīkam vyadhamat dhṛṣṭaḥ ārjuniḥ
yathā vivān nityagatiḥ jaladān śataśaḥ ambare
22. tataḥ dhṛṣṭaḥ ārjuniḥ tat kuñjarānīkam vyadhamat
yathā nityagatiḥ vivān ambare śataśaḥ jaladān
22. Then, the bold Abhimanyu dispersed that elephant army, just as the ever-moving wind scatters hundreds of clouds in the sky.
ततः क्राथः शरव्रातैरार्जुनिं समवाकिरत् ।
अथेतरे संनिवृत्ताः पुनर्द्रोणमुखा रथाः ।
परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः ॥२३॥
23. tataḥ krāthaḥ śaravrātairārjuniṁ samavākirat ,
athetare saṁnivṛttāḥ punardroṇamukhā rathāḥ ,
paramāstrāṇi dhunvānāḥ saubhadramabhidudruvuḥ.
23. tataḥ krāthaḥ śaravrātāiḥ ārjunim
samavākirat atha itare saṃnivṛttāḥ
punaḥ droṇamukhāḥ rathāḥ paramāstrāṇi
dhunvānāḥ saubhadram abhidudruvuḥ
23. tataḥ krāthaḥ śaravrātāiḥ ārjunim
samavākirat atha droṇamukhāḥ itare
rathāḥ saṃnivṛttāḥ punaḥ paramāstrāṇi
dhunvānāḥ saubhadram abhidudruvuḥ
23. Then, Krātha showered Abhimanyu with torrents of arrows. Meanwhile, the other charioteers, led by Droṇa, having turned back, again rushed towards Abhimanyu, wielding their supreme weapons.
तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमथार्दयत् ।
शरौघेणाप्रमेयेण त्वरमाणो जिघांसया ॥२४॥
24. tānnivāryārjunirbāṇaiḥ krāthaputramathārdayat ,
śaraugheṇāprameyeṇa tvaramāṇo jighāṁsayā.
24. tān nivārya arjuniḥ bāṇaiḥ krāthaputram atha
ardayat śaraugheṇa aprameyeṇa tvaramāṇaḥ jighāṃsayā
24. arjuniḥ tān bāṇaiḥ nivārya atha aprameyeṇa śaraugheṇa
jighāṃsayā tvaramāṇaḥ krāthaputram ardayat
24. After Arjuna's son (Abhimanyu) stopped them with his arrows, he then afflicted Krātha's son (Soma) with an immeasurable torrent of arrows, rushing with the intent to kill.
सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः ।
छत्रं ध्वजं नियन्तारमश्वांश्चास्य न्यपातयत् ॥२५॥
25. sadhanurbāṇakeyūrau bāhū samukuṭaṁ śiraḥ ,
chatraṁ dhvajaṁ niyantāramaśvāṁścāsya nyapātayat.
25. sa-dhanuḥ-bāṇa-keyūrau bāhū sa-mukuṭam śiraḥ
chatram dhvajam niyantāram aśvān ca asya nyapātayat
25. asya sadhanurbāṇakeyūrau bāhū,
samukuṭam śiraḥ,
chatram,
dhvajam,
niyantāram ca aśvān nyapātayat
25. He (Abhimanyu) then felled his (Krātha's son's) two arms (bāhu) - complete with bow, arrows, and armlets - his head with its crown, his umbrella, his banner, his charioteer, and his horses.
कुलशीलश्रुतबलैः कीर्त्या चास्त्रबलेन च ।
युक्ते तस्मिन्हते वीराः प्रायशो विमुखाभवन् ॥२६॥
26. kulaśīlaśrutabalaiḥ kīrtyā cāstrabalena ca ,
yukte tasminhate vīrāḥ prāyaśo vimukhābhavan.
26. kula-śīla-śruta-balaiḥ kīrtyā ca astra-balena ca
yukte tasmin hate vīrāḥ prāyaśaḥ vimukhāḥ abhavan
26. kulaśīlaśrutabalaiḥ kīrtyā ca astrabalena ca yukte tasmin hate sati,
vīrāḥ prāyaśaḥ vimukhāḥ abhavan
26. When that hero, endowed with good lineage, character, learning, strength, fame, and martial prowess, was killed, the warriors mostly turned away.