Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-84

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
उपप्लव्यादिह क्षत्तरुपयातो जनार्दनः ।
वृकस्थले निवसति स च प्रातरिहेष्यति ॥१॥
1. dhṛtarāṣṭra uvāca ,
upaplavyādiha kṣattarupayāto janārdanaḥ ,
vṛkasthale nivasati sa ca prātariheṣyati.
1. dhṛtarāṣṭra uvāca | upaplavyāt iha kṣattaḥ upayātaḥ
janārdanaḥ | vṛkasthale nivasati saḥ ca prātaḥ iha eṣyati
1. Dhṛtarāṣṭra said: "O charioteer, Janārdana has arrived here from Upaplavyā. He is residing in Vṛkasthala, and tomorrow morning he will come here."
आहुकानामधिपतिः पुरोगः सर्वसात्वताम् ।
महामना महावीर्यो महामात्रो जनार्दनः ॥२॥
2. āhukānāmadhipatiḥ purogaḥ sarvasātvatām ,
mahāmanā mahāvīryo mahāmātro janārdanaḥ.
2. āhukānām adhipatiḥ puragaḥ sarvasātvatām |
mahāmanāḥ mahāvīryaḥ mahāmātraḥ janārdanaḥ
2. Janārdana, the lord of the Āhukas, the foremost among all Sātvatas, is great-minded, greatly valorous, and of great influence.
स्फीतस्य वृष्णिवंशस्य भर्ता गोप्ता च माधवः ।
त्रयाणामपि लोकानां भगवान्प्रपितामहः ॥३॥
3. sphītasya vṛṣṇivaṁśasya bhartā goptā ca mādhavaḥ ,
trayāṇāmapi lokānāṁ bhagavānprapitāmahaḥ.
3. sphītasya vṛṣṇivaṃśasya bhartā goptā ca mādhavaḥ
| trayāṇām api lokānām bhagavān prapitāmahaḥ
3. Mādhava is the maintainer and protector of the prosperous Vṛṣṇi dynasty, and he is Bhagavān, the great creator of all three worlds.
वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते ।
आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः ॥४॥
4. vṛṣṇyandhakāḥ sumanaso yasya prajñāmupāsate ,
ādityā vasavo rudrā yathā buddhiṁ bṛhaspateḥ.
4. vṛṣṇyandhakāḥ sumanasaḥ yasya prajñām upāsate |
ādityāḥ vasavaḥ rudrāḥ yathā buddhim bṛhaspateḥ
4. The Vṛṣṇis and Andhakas devotedly follow his wisdom, just as the Ādityas, Vasus, and Rudras follow the intellect of Bṛhaspati.
तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने ।
प्रत्यक्षं तव धर्मज्ञ तन्मे कथयतः शृणु ॥५॥
5. tasmai pūjāṁ prayokṣyāmi dāśārhāya mahātmane ,
pratyakṣaṁ tava dharmajña tanme kathayataḥ śṛṇu.
5. tasmai pūjām prayokṣyāmi dāśārhāya mahātmane
pratyakṣam tava dharmajña tat me kathayataḥ śṛṇu
5. O knower of natural law (dharmajña), I will offer worship to that great-souled Dāśārha directly in your presence. Listen to me as I speak about it.
एकवर्णैः सुकृष्णाङ्गैर्बाह्लिजातैर्हयोत्तमैः ।
चतुर्युक्तान्रथांस्तस्मै रौक्मान्दास्यामि षोडश ॥६॥
6. ekavarṇaiḥ sukṛṣṇāṅgairbāhlijātairhayottamaiḥ ,
caturyuktānrathāṁstasmai raukmāndāsyāmi ṣoḍaśa.
6. ekavarṇaiḥ sukṛṣṇāṅgaiḥ bāhlijātaiḥ hayottamaiḥ
caturyuktān rathān tasmai raukmān dāsyāmi ṣoḍaśa
6. To him, I will give sixteen golden chariots, each yoked with four excellent horses that are of a single color, born in Bāhli, and have very black bodies.
नित्यप्रभिन्नान्मातङ्गानीषादन्तान्प्रहारिणः ।
अष्टानुचरमेकैकमष्टौ दास्यामि केशवे ॥७॥
7. nityaprabhinnānmātaṅgānīṣādantānprahāriṇaḥ ,
aṣṭānucaramekaikamaṣṭau dāsyāmi keśave.
7. nityaprabhinnān mātaṅgān īṣādantān prahāriṇaḥ
aṣṭa anucaram ekaikam aṣṭau dāsyāmi keśave
7. I will give eight elephants to Keśava (Krishna). Each of these elephants will be constantly in musth, possess tusks like ploughshares, be fierce in attack, and be accompanied by eight attendants.
दासीनामप्रजातानां शुभानां रुक्मवर्चसाम् ।
शतमस्मै प्रदास्यामि दासानामपि तावतः ॥८॥
8. dāsīnāmaprajātānāṁ śubhānāṁ rukmavarcasām ,
śatamasmai pradāsyāmi dāsānāmapi tāvataḥ.
8. dāsīnām aprajātānām śubhānām rukmavaracasām
śatam asmai pradāsyāmi dāsānām api tāvataḥ
8. To him, I will give one hundred female servants who are beautiful, radiate like gold, and have not borne children. Also, I will give an equal number of male servants.
आविकं बहु सुस्पर्शं पार्वतीयैरुपाहृतम् ।
तदप्यस्मै प्रदास्यामि सहस्राणि दशाष्ट च ॥९॥
9. āvikaṁ bahu susparśaṁ pārvatīyairupāhṛtam ,
tadapyasmai pradāsyāmi sahasrāṇi daśāṣṭa ca.
9. āvikam bahu susparśam pārvatīyaiḥ upāhṛtam
tat api asmai pradāsyāmi sahasrāṇi daśāṣṭa ca
9. I will also give him eighteen thousand pieces of extremely soft woolen cloth (āvikam), which have been brought by the mountain dwellers.
अजिनानां सहस्राणि चीनदेशोद्भवानि च ।
तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः ॥१०॥
10. ajinānāṁ sahasrāṇi cīnadeśodbhavāni ca ,
tānyapyasmai pradāsyāmi yāvadarhati keśavaḥ.
10. ajinānām sahasrāṇi cīnadeśodbhavāni ca tāni
api asmai pradāsyāmi yāvat arhati keśavaḥ
10. I will also give him thousands of hides (ajina), including those originating from China, as much as Keśava deserves.
दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः ।
तमप्यस्मै प्रदास्यामि तमप्यर्हति केशवः ॥११॥
11. divā rātrau ca bhātyeṣa sutejā vimalo maṇiḥ ,
tamapyasmai pradāsyāmi tamapyarhati keśavaḥ.
11. divā rātrau ca bhāti eṣa sutejāḥ vimalaḥ maṇiḥ
tam api asmai pradāsyāmi tam api arhati keśavaḥ
11. This splendid, pure gem shines both day and night. I will also give that to him; indeed, Keśava deserves that as well.
एकेनापि पतत्यह्ना योजनानि चतुर्दश ।
यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम् ॥१२॥
12. ekenāpi patatyahnā yojanāni caturdaśa ,
yānamaśvatarīyuktaṁ dāsye tasmai tadapyaham.
12. ekena api patati ahnā yojanāni caturdaśa
yānam aśvatarīyuktam dāsye tasmai tat api aham
12. I will also give him a vehicle drawn by she-mules (aśvatarīyuktam), which can travel fourteen yojanas in a single day.
यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते ।
ततोऽष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा ॥१३॥
13. yāvanti vāhanānyasya yāvantaḥ puruṣāśca te ,
tato'ṣṭaguṇamapyasmai bhojyaṁ dāsyāmyahaṁ sadā.
13. yāvanti vāhanāni asya yāvantaḥ puruṣāḥ ca te tataḥ
aṣṭaguṇam api asmai bhojyam dāsyāmi aham sadā
13. Whatever vehicles he has and whatever men are with him, I will always provide him with food eight times that amount.
मम पुत्राश्च पौत्राश्च सर्वे दुर्योधनादृते ।
प्रत्युद्यास्यन्ति दाशार्हं रथैर्मृष्टैरलंकृताः ॥१४॥
14. mama putrāśca pautrāśca sarve duryodhanādṛte ,
pratyudyāsyanti dāśārhaṁ rathairmṛṣṭairalaṁkṛtāḥ.
14. mama putrāḥ ca pautrāḥ ca sarve duryodhanāt ṛte
pratyudyāsyanti dāśārham rathaiḥ mṛṣṭaiḥ alaṅkṛtāḥ
14. All my sons and grandsons, except Duryodhana, will go forth to meet Daśārha (Krishna), adorned with polished chariots.
स्वलंकृताश्च कल्याण्यः पादैरेव सहस्रशः ।
वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम् ॥१५॥
15. svalaṁkṛtāśca kalyāṇyaḥ pādaireva sahasraśaḥ ,
vāramukhyā mahābhāgaṁ pratyudyāsyanti keśavam.
15. svalaṅkṛtāḥ ca kalyāṇyaḥ pādaiḥ eva sahasraśaḥ
vāramukhyāḥ mahābhāgam pratyudyāsyanti keśavam
15. And thousands of well-adorned, beautiful chief courtesans will go forth on foot to meet the greatly glorious Keśava (Krishna).
नगरादपि याः काश्चिद्गमिष्यन्ति जनार्दनम् ।
द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः ॥१६॥
16. nagarādapi yāḥ kāścidgamiṣyanti janārdanam ,
draṣṭuṁ kanyāśca kalyāṇyastāśca yāsyantyanāvṛtāḥ.
16. nagarāt api yāḥ kāḥ cit gamiṣyanti janārdanam
draṣṭum kanyāḥ ca kalyāṇyaḥ tāḥ ca yāsyanti anāvṛtāḥ
16. Furthermore, those maidens and beautiful women who wish to see Janārdana (Krishna) will go from the city, and they will go without restriction (unveiled/unaccompanied).
सस्त्रीपुरुषबालं हि नगरं मधुसूदनम् ।
उदीक्षते महात्मानं भानुमन्तमिव प्रजाः ॥१७॥
17. sastrīpuruṣabālaṁ hi nagaraṁ madhusūdanam ,
udīkṣate mahātmānaṁ bhānumantamiva prajāḥ.
17. sastrīpuruṣabālam hi nagaram madhusūdanam
udīkṣate mahātmānam bhānumantam iva prajāḥ
17. Indeed, the people (prajāḥ) of the city, including women, men, and children, look upon Madhusudana (Kṛṣṇa), the great soul (mahātman), just as subjects gaze upon the sun.
महाध्वजपताकाश्च क्रियन्तां सर्वतोदिशम् ।
जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात् ॥१८॥
18. mahādhvajapatākāśca kriyantāṁ sarvatodiśam ,
jalāvasikto virajāḥ panthāstasyeti cānvaśāt.
18. mahādhvajapatākāḥ ca kriyantām sarvatodiśam
jalāvasiktaḥ virajāḥ panthāḥ tasya iti ca anu aśāt
18. And he instructed, "Let great banners and flags be erected in all directions, and let his path be sprinkled with water and made dust-free."
दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम् ।
तदस्य क्रियतां क्षिप्रं सुसंमृष्टमलंकृतम् ॥१९॥
19. duḥśāsanasya ca gṛhaṁ duryodhanagṛhādvaram ,
tadasya kriyatāṁ kṣipraṁ susaṁmṛṣṭamalaṁkṛtam.
19. duḥśāsanasya ca gṛham duryodhanagṛhāt varam
tat asya kriyatām kṣipram susaṃmṛṣṭam alaṅkṛtam
19. And let his (Duhshasana's) house, which is better than Duryodhana's house, be quickly made well-swept and adorned.
एतद्धि रुचिराकारैः प्रासादैरुपशोभितम् ।
शिवं च रमणीयं च सर्वर्तु सुमहाधनम् ॥२०॥
20. etaddhi rucirākāraiḥ prāsādairupaśobhitam ,
śivaṁ ca ramaṇīyaṁ ca sarvartu sumahādhanam.
20. etat hi rucirākāraiḥ prāsādaiḥ upaśobhitam
śivam ca ramaṇīyam ca sarvartu sumahādhanam
20. Indeed, this house is adorned with palaces of beautiful appearance, and it is auspicious, delightful, suitable for all seasons, and very wealthy.
सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च ।
यद्यदर्हेत्स वार्ष्णेयस्तत्तद्देयमसंशयम् ॥२१॥
21. sarvamasmingṛhe ratnaṁ mama duryodhanasya ca ,
yadyadarhetsa vārṣṇeyastattaddeyamasaṁśayam.
21. sarvam asmin gṛhe ratnam mama duryodhanasya ca |
yat yat arhet sa vārṣṇeyaḥ tat tat deyam asaṃśayam
21. All the treasures in this house belong to me and to Duryodhana. Whatever that descendant of Vṛṣṇi (Vārṣṇeya) deserves, that indeed should be given to him without a doubt.